Top Banner
गोपाल-तापनीयोपनिषत् उत्तर-तापनीय (1) एकदा हि व्रज-स्त्रियः सकामाः शर्वरीम् उषित्वा सर्वेश्वरं गोपालं कृष्णम् ऊचिरे । उवाच ताः कृष्णः । विश्वेश्वरः : पूर्व-तापन्यां गोपीनाथस्य ध्यान-रसन-भजनैः सुनिष्पण्ण-चित्तस्य वासुदेव एव मोक्षदो नान्य इति दर्शयितुं तस्य कर्तुम् अकर्तुम् अन्यथा-कर्तुम् ऐश्वर्य-प्रख्यापिकाम् आख्यायिकां बोध-सौकर्यार्थम् आरचयति—एकदा हीति । एकदा एकस्मिन् काले, व्रज-स्त्रियः गोपिकाः सकामाः शर्वरीं रात्रीं कृष्णं प्रति वक्ष्यमाणम् अर्थम् ऊचिरे सन्निधौ उषित्वा । सर्वेश्वरम् इति नृसिंहादि-व्यावृत्त्य्-अर्थम् उक्तम् । गोपालम् इति बलदेव-व्यावृत्त्य्-अर्थम् । कृष्णम् इति । कृष्णं प्रति वक्ष्यमाणम् अर्थम् ऊचिरे कृष्णः च ताः प्रति वक्ष्यमाणम् अर्थम् उवाच इत्य् अर्थः ॥1॥ ब्रह्मोपनिषद्-योगी : पूर्व-तापनी-प्रकटित-मन्त्र-राज-पञ्च- पद-ध्यान-रसन-विशुद्धान्तरस्य निर्विशेष-ब्रह्माप्तिर् भवेद् इति प्रकटयितुम् उत्तर-तापिनीम् अवतारयति । गोपी-गण-मुन्य्-आद्य्- आख्यायिका तु विद्या-स्तुत्य्-अर्था । आख्यायिकाम् अवतारयति—एकदा हीति । ताभिर् एवम् उक्तो भगवान् आह—उवाच ताः कृष्ण इति ॥1a॥ श्री-जीवः (1); प्रबोधानन्द (1): (P only) श्रीः । शान्तं मनो निगम-संयमनाय नित्यं का वा कृता विविध-योग-विधौ न वार्ता । श्रीमत्-प्रबोध-पद-पङ्कज-भावनेन प्राप्तं परं पदम् अहो महिमा तदीयः ॥ वृन्दावन मधुवने बहुलावने च भाण्डीर-भद्र-कुमुदे च महावने च । गोवर्धने च परिवर्धित-चित्र-मोदं 1 of 65
90

गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

Apr 25, 2023

Download

Documents

Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
Page 1: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

गोपाल-तापनीयोपनिषतुत्तर-तापनीय

(1)

एकदा हि व्रज-स्त्रियः सकामाः शर्वरीम् उषित्वा सर्वेश्वरं गोपालं कृष्णम् ऊचिरे । उवाच ताः कृष्णः ।

विश्वेश्वरः : पूर्व-तापन्यां गोपीनाथस्य ध्यान-रसन-भजनैःसुनिष्पण्ण-चित्तस्य वासुदेव एव मोक्षदो नान्य इति दर्शयितुं तस्य कर्तुम् अकर्तुम् अन्यथा-कर्तुम् ऐश्वर्य-प्रख्यापिकाम् आख्यायिकां बोध-सौकर्यार्थम् आरचयति—एकदा हीति । एकदा एकस्मिन् काले, व्रज-स्त्रियः गोपिकाः सकामाः शर्वरीं रात्रीं कृष्णं प्रति वक्ष्यमाणम् अर्थम् ऊचिरे सन्निधौ उषित्वा । सर्वेश्वरम् इति नृसिंहादि-व्यावृत्त्य्-अर्थम् उक्तम् । गोपालम् इति बलदेव-व्यावृत्त्य्-अर्थम् । कृष्णम् इति । कृष्णं प्रति वक्ष्यमाणम् अर्थम् ऊचिरे कृष्णः च ताः प्रति वक्ष्यमाणम् अर्थम् उवाच इत्य् अर्थः ॥1॥

ब्रह्मोपनिषद्-योगी : पूर्व-तापनी-प्रकटित-मन्त्र-राज-पञ्च-पद-ध्यान-रसन-विशुद्धान्तरस्य निर्विशेष-ब्रह्माप्तिर् भवेद् इति प्रकटयितुम् उत्तर-तापिनीम् अवतारयति । गोपी-गण-मुन्य्-आद्य्-आख्यायिका तु विद्या-स्तुत्य्-अर्था । आख्यायिकाम् अवतारयति—एकदा हीति । ताभिर् एवम् उक्तो भगवान् आह—उवाच ताः कृष्ण इति ॥1a॥

çré-jévaù (1); prabodhänanda (1): (P only) çréù |

शान्तं मनो निगम-संयमनाय नित्यंका वा कृता विविध-योग-विधौ न वार्ता |श्रीमत्-प्रबोध-पद-पङ्कज-भावनेनप्राप्तं परं पदम् अहो महिमा तदीयः ॥

वृन्दावन मधुवने बहुलावने चभाण्डीर-भद्र-कुमुदे च महावने च |गोवर्धने च परिवर्धित-चित्र-मोदं

1 of 65

Page 2: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्रीमत्-प्रबोधम् अरविन्द-मुखं स्मरामि ॥

श्री-गोपालो जयति । (बोथ्) पूर्व-तापन्यां तस्मात् कृष्ण एव परो देव इत्य् उपसंहार-तात्पर्येण महा-वाक्येन श्री-कृष्णस्य तादृशत्वं यद् उक्तं तद् एवोत्तर-तापन्यां प्रकारान्तरेण vivriyate । (p only) brahma-muni-संवाद-भङ्ग्योक्ति-श्रुत्या । तथा, श्री-कृष्ण-भक्ति-तद्-भक्त-तत्-स्थान-तन्-मन्त्रादीनां चोत्कर्ष उक्तः । सम्प्रति अतिस्पष्टयन्ती ब्रह्म-नारायण-संवादाभ्याम् अन्यान् अपि कांश्चन विशेषान् दर्शयितुं व्रज-सुन्दरी-दुर्वासः-संवादम् अवतारयति—(बोथ्) एकदा हीति ।

स-कामाः अनवच्छिन्न-कृष्ण-सङ्गाभिलाषाः । उषित्वा श्री-कृष्ण-संनिधौ रात्रिम् अनु क्रीडित्वेत्य् अर्थः । व्रज-स्त्रियः कृष्णम् ऊचिरे इति उवाच ताः कृष्ण इति यथोचितम् अग्रेऽनुवर्तनीयम् ॥1॥

--o)0(o--

(2)

अनु कस्मै ब्राह्मणाय भक्ष्यं दातव्यं भवति ।

विश्वेश्वरः (1b): सामान्यत आख्यायिका सूचयित्वा विशेषतस् तां दर्शयिष्यन् आदौ स्त्रीणां वचनम् आह—अनु कस्मा इति । अनु कस्मै ब्राह्मणाय । कं ब्राह्मणम् अनु लक्षीकृत्य भक्ष्यं दातव्यं भवति येन मनः-स्थिताः कालाः पूर्णा भवन्तीति शेषः ॥2a॥

ब्रह्मोपनिषद्-योगी (1b): सामान्यत आख्यायिका सूचिता । विशेषतस् ताम् एव विशदयन् आदौ स्त्रीणां वचनम् आह—अमुकस्मा इति ॥1b॥

श्री-जीवः (2); प्रबोधानन्दः (2): तत्र व्रज-स्तीणां वाक्यम् आह—अनु कस्मा इति । अनु अनन्तरं1 यस्मै तद्-दानेन सदा भवत्-सङ्गावियोगः स्यात् । तस्मै कस्मा इत्य् अर्थः ॥2॥

--o)0(o--

1 P. अनन्तरम्2

Page 3: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी(3)

दुर्वाससेति ।

विश्वेश्वरः (2b): कृष्ण-वचनम् आह—दुर्वाससे दातव्यम् इति शेषः । छान्दसत्वात् सन्धिः ॥

ब्रह्मोपनिषद्-योगी (1c): कस्मा इत्य् अत्र दुर्वासस इति छान्दसः |दूर्वाससे दूर्वाशिन इत्य् अर्थः ॥

प्रबोधानन्दः (3); श्री-जीवः (2b): अथ श्री-कृष्ण-वाक्यम् । दुर्वासस इति वक्तव्ये सन्धिश् च्छान्दसः । अयं भावः—मया तस्मै भक्य्ष-दापनम् इदम् उपलक्षणम् एव । किन्तु1 स एवासाम् अभीष्ट-सिद्धिं बोधयिष्यति । यतो ब्रह्म-नारायणादि-सम्प्रदायेण प्राप्त2-मदीय-तापनी-श्रुति-तत्त्वः । सम्प्रति मद्-आविर्भाव-मय-व्रज-समीप-वासेनोपसङ्क्रान्त-तादृश-स्नेह-लेशः सर्वत्र निरपेक्षत्वेनासाम् अपि प्रत्येतव्य-कथाऽसाव् इति तद्-द्वारैवोपदेशोऽभीष्ट इति ॥

--o)0(o--

(4)

कथं यास्यामो’ तीर्त्वा जलं यमुनाया यतः श्रेयोभवति ।

विश्वेश्वरः (3): पुनः स्त्रीणां वाक्यं कथम् इति । यमुनायाः जलं अक्षोभ्यम् अतीत्वा कथं तं मुनिं यास्यामः । यतः मुनेः सकाशात् श्रेयो भवति ॥

ब्रह्मोपनिषद्-योगी (2a): पुनः स्त्रीणां वाक्यं कथम् इति । कथंवयं यमुना-जलं अगाधां तीर्त्वा मुनिं यास्याम इति ॥

1 Not in P.2 P has samprati.

3

Page 4: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (3); प्रबोधानन्दः (4): अथ तासां वाक्यं कथम् इति |यमुनाया जलम् इति योज्यम् । जलम् इति तस्यां जल-प्राच्य्र्य-विवक्षया । अतीर्त्वेति स्वेषां दक्षिण-तीरे तस्या उत्तर-तीरे स्थितिर् इति बोध्यते । यतस् तं विना पार-गमनम् अशक्यम् । तरणोपायस् तु कोऽपि न दृश्यते अतस् तम् एव कथयेत्य् आह । जल-मात्रं तर्तुं न शक्यते । किं पुनर् महावर्त-तरङ्गादि-भीषणा सम्पूर्ण-यमुना इति भावः । अत्र यमुनां तीर्त्वा गमनेनास्माकं यतः श्रेयोऽभीष्टं भवति तद् उपदिशेत्य् अर्थः ॥

--o)0(o--

(5)

कृष्णेति ब्रह्मचारीत्य् उक्त्वा मार्गं वो दास्यति ।

विश्वेश्वरः (4a): अथ श्री-कृष्ण-वाक्यं कृष्णेत्य् आदि । कृष्ण इति नाम यः स ब्रह्मचारीति वाक्यं यमुना-मध्ये उक्त्वा व्रजन्तु । वः युष्माकं यमुना मार्गं दास्यति । कृष्णेति छान्दसत्वात् सन्धिः॥

ब्रह्मोपनिषद्-योगी (2b): तासां वाक्यम् आकर्ण्य भगवान् आह—कृष्णेति । श्री-कृष्णोऽस्खलित-ब्रह्मचारीति सकृद् उक्त्वा व्रजत । युष्माकं यमुना मार्गं दास्यति । कृष्णेति छान्दसः ॥

श्री-जीवः (4a), श्री-जीवः (5): अथ पुनः श्री-कृष्ण-वाक्यं कृष्णेति ब्रह्मचारीति । श्री-कृष्णेति1 ब्रह्मचारीति क्रमेणोक्त्वा स्थितानाम् इत्य् अर्थः । कृष्णेति सन्धिश् छान्दसः । दास्यति यमुनेति शेषः । यद् वा, कृष्णेति नामा यः स ब्रह्मचारीति वाक्यं यमुनायाम् उक्त्वा व्रजत । ततो वो युष्माकं मार्गं यमुना दास्यतीत्य् अर्थः ।

P only: yad vä, जलं स्तम्भयिष्यति मार्गं यथा भवति जलं पृथक् करिष्यति । एतच् च गोपीनां सन्देह-निरासेन अभीष्ट-

1 P. कृष्णो4

Page 5: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसिद्ध्य्-अर्थं व्याजेन प्रश्न-बीजम् उपन्यस्तम् । अत्र गोपीभिः श्री-कृष्णोऽपृष्टं नारायण-समेति श्रुत्वा ॥

--o)0(o--

(6)

यं मां स्मृत्वाऽगाधा गाधा भवति । यं मांस्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती व्रतीभवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं

मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति ॥

विश्वेश्वरः : कृष्णेत्य् उक्ति-मात्रेण कथं यमुना मार्गं नो दास्यति कथं चानेकाङ्गना-सम्भोग-शीलो ब्रह्मचारी स्याद् इति शङ्का-व्युदस्तये स्व-स्मृति-महिमानम् आह—यं मां स्मृत्वा अगाधा तल-स्पर्श-रहितापि सर्वा सरित् गाधा भवति । यं माम् स्मृत्वा अपूतः पूतो भवति । यं मां स्मृत्वा अव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं मां स्मृत्वा अश्रोत्रियः श्रोत्रियो भवति इति । स्पष्टार्थम् इदम् ॥4॥

ब्रह्मोपनिषद्-योगी : कृष्णेत्य् उक्तितः कथं यमुना मार्गं दास्यति। कथम् अनेकाङ्गना-मदन-लीला-शाली ब्रह्मचारी भवितुम् अर्हतीतिशङ्काम् उन्मूलयन्न् आह—यं माम् इति । सर्वा सरित् सर्वाः सरितः ॥2c॥

जीवः (4b) प्रबोधानन्दः (6): कुतः ? तत्राह—यं मां स्मृत्वेत्य् आदि । यं मां स्मृत्वा स्थितस्य जनस्य अगाधा स्व-प्रमाणेनातल-स्पर्शापि यमुना गाधा तल-स्पृश्या1 भवति । इदम् अपि यत् किञ्चिद् एव, यतोऽपूतो दैत्यादिर् अपि पूतो मुक्तो भवतीत्य् अर्थः । अव्रतीव्रत-मात्र-रहितोऽपि सर्व-व्रत-फलं प्राप्नोतीत्य् अर्थः । स-कामः सर्व-काम-युक्तोऽपि निष्कामो भवति । मद्-एक-कामनया तत्-तत्-कामानां स्वयम् एवापगमात् । निष्कामः सकामो भवतीति पाठे निष्काम आत्मारामः सोऽपि सकामो मद्-दिदृक्षादि-कामो भवति । किं

1 तल-स्पर्शा (J)5

Page 6: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीबहुना, अश्रोत्रीयः1 श्रोत्रेन्द्रिय-रहितोऽपि । उपलक्षणं चैतत् |सर्वेन्द्रिय-वृत्ति-रहितोऽपि । स च द्विविधः—आत्मारामोऽनभिव्यक्तेन्द्रिय-वृक्षादिश् च । स सोऽपि तल्-लीला-श्रवण-वेणु-वाद्यादि-प्रभावेन श्रोत्रादीन्द्रियमान् भवतीत्य्2 अर्थः । यथा श्री-भागवते—

परिनिष्ठितो ऽपि नैर्गुण्य उत्तम-श्लोक-लीलया |गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ [BhP 2.1.9] इति ।

गा गोपकैर् अनुवनं नयतोर् उदार-वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः |अस्पन्दनं गति-मतां पुलकैस् तरूणांनिर्योग-पाश-कृत-लक्षणयोर् विचित्रम् ॥ [BhP 10.21.19]इति ॥

--o)0(o--

(7)

श्रुत्वा तद्-वाचं हि वै रौद्रं स्मृत्वा तद्-वाक्येनतीर्त्वा तत्-सौर्यां हि गत्वाश्रमं पुण्यतमं हिनत्वा मुनिं श्रेष्ठतमं हि वै रौद्रं चेति ।

विश्वेश्वरः (5): श्रुत्वा तद्-वाचं हीति । ता गोप्यो हि निश्चितं वैस्मर्यते तस्य वाचं श्रुत्वा सामर्थ्य-बोधक-वाक्येन प्रोत्साहिताःगन्तव्यतया रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा तद्-वाक्येन कृष्णो ब्रह्मचारीत्य् एवं-रूपेण वाक्येन तत् सौर्यां हि तां अगाधामपि गाधाभूतं सौर्यां सूर्य-तनयां यमुनां तीर्त्वा गत्वा आश्रमं पुण्यतमं हि नत्वा मुनिं दुर्वाससं कीदृशं ? श्रेष्ठतमं वै प्रसिद्धं रौद्रम् उक्तार्थम् । इति-शब्दो भोजन-पूर्व-परिचरण-समाप्त्य्-अर्थः ॥

1 अश्रोत्री (P, ज,b)2 ज्च् श्रोत्रेन्द्रियम्; J श्रोत्रीन्द्रियं लभत इति ।

6

Page 7: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी (3a): यं मां स्मृत्वा अपूतः पूतो भवतीति श्रुत्वा तद्-वाक्यम् । हि निश्चितं वै स्मर्यते । तास् तु गोप्यः श्री-कृष्ण-वाक्यं श्रुत्वा सामर्थ्य-प्रकटन-वाक्येन भीताः सत्यः रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा कृष्णोऽस्खलित-ब्रह्मचारीति स्मरण-मात्रेण अगाधाम् अपि गाधीभूतं सूर्यजत्वात् सौर्यां यमुनां तीर्त्वा पुण्यतमं तद्-आश्रमं गत्वा श्रेष्ठतमं दुर्वाससं रौद्रं नत्वा । इति-शब्दो भोजन-पूर्व-चरण-परिसमाप्त्य्-अर्थः ॥

श्री-जीवः (5) प्रबोधानन्दः (7): ततस् तासां तद्-अनुरूपं चेष्टितम् आह—श्रुत्वा तद्-वाचम् हीति । हि निश्चये, वै स्मरणे । तस्य वाचं श्रुत्वा सामर्थ्य-बोधक-वाक्येन प्रोत्साहं लब्ध्वा गन्तव्यतया आदौ रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा, तद्-वाक्येन तेन वाक्येन कृष्णो ब्रह्मचारीत्य् एवं रूपेण तत्-सौर्यां हि ताम् अगाधाम् अपि गाधीभूतां सौर्यां सूर्य-तनयां तीर्त्वा, हि प्रसिद्धं, पुण्यतमाश्रमं गत्वा, रौद्रं श्रेष्ठतमं मुनिं दुर्वाससं नत्वेति योज्यम् । पाठ-विपर्ययेऽसौ वास्ति1 | एवम् उत्तरत्र च । इतीति अन्यद् अपि तद्-आराधनं कृत्वेत्य् अर्थः ॥

--o)0(o--

(8)

दत्त्वास्मै ब्राह्मणाय क्षीर-मयं घृत-मयम् इष्टतमंह वै मिष्टतमम् । तुष्टः स त्व् आभुक्त्वा हित्वाशिषं

प्रयुज्यान्वाज्ञां त्व् अदात् ।

विश्वेश्वरः (6): दत्त्वा अस्मै ब्राह्मणाय दुर्वाससे क्षीर-मयं पायसान्नं इष्टतमं हि वै हिततमं स्वादुतमं हि वै प्रसिद्धं ईदृशान्नं दत्त्वा आराधयामासुर् इति शेषः ॥

ब्रह्मोपनिषद्-योगी (3b): अस्मै ब्राह्मणाय क्षीरमयम् इत्य् आदि-विशेषण-विशिष्टम् अन्नं दत्त्वा आराधयामासुः इत्य् अर्थः । सोऽयं मुनिः आभिः दत्तम् अन्नं भुक्त्वा स्व-भुक्तावशेषम् उच्छिष्ठ-

1 पाठस् तु विपर्ययेणैवास्ति (J)7

Page 8: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीभाग्भ्यो दत्त्वा तासाम् आशिषं कृत्वाथ गमनानुज्ञाम् अदात् दत्त्वान् इत्य् अर्थः ॥

श्री-जीवः (6-7a) प्रबोधानन्दः (8-9): तथास्मै ब्राह्मणाय क्षीरमयाद्य्-अन्नं दत्त्वा तूष्णीं स्थिता इति शेषः । स तु आभुक्त्वाआ सामस्त्येनोपभुज्य । [P only] श्री-कृष्ण-प्रेयस्य एता मम महा-भाग्येनैव स्व-हस्त-रन्धित-विविधान्नं मह्यम् आनीतम् इति विचारेण । तादृशोऽसौ ताः प्रतितुष्टः हित्वा [उभयौ] पात्र-लीनं1 तद्-उच्छिष्टं परित्यज्य आशिषं प्रयोज्य ताभ्यो विस्तीर्य अन्वाज्ञाम् 10गृहं गन्तुम्2 अनुज्ञां अदात् । परमादरादिना न किञ्चिद् उक्तवान् इत्य् अर्थः । [P only] yad vä, तुष्टः सन् भुङ्क्त्वा तत्रापिअहित्वा, न किञ्चिद् अपि त्यक्त्वा । [उभयौ] आभुङ्क्त्वेति क्त्वा ल्यब्-अभावश् छान्दसः ॥8॥

--o)0(o--

(9)

कथं यास्यामोऽतीर्त्वा सौर्याम् ।

विश्वेश्वरः (7b): स तु आसां स्नेहेन मुक्त्वा उच्छिष्टम् अन्नं च हित्वा त्यक्त्वा उच्छिष्ट-भागिभ्यो दत्त्वा आशिषं प्रयोज्य दत्त्वा अनु पश्चात् आज्ञां यमुनानुज्ञाम् अदात् । ताः ऊचुः कथं यास्यामोऽतीर्त्वा सौर्याम् ॥

ब्रह्मोपनिषद्-योगी (4a): तेनैवम् आज्ञप्ताः तं प्रति ता ऊचुः किम् इति । कथम् इति ।

श्री-जीवः (7b) प्रबोधानन्दः (10): अथ ता ऊचुर् इति ज्ञेयम् । तासां वचनम् एवाह—कथं यास्यामोऽतीर्त्वा सौर्याम् इति ॥

--o)0(o--

(10)

1 paträvalésthaà (J)2 J adds dürve before düre.

8

Page 9: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

स होवाच मुनिः । दूर्वाशिनं मां स्मृत्वा वो दास्यतीतिमार्गम् ।

विश्वेश्वरः (8): स होवाच मुनिः मां दूर्वाशिनं दूर्वाआ-भोजिनं दूर्वैव अशनम् अस्यास्ति तं निराहारं वा स्मृत्वा वः युष्माकं यमुना मार्गं दास्यति ॥

ब्रह्मोपनिषद्-योगी (4b): तासां वाचम् आकर्ण्य स होवाच मुनिः । किम् इति । दूर्वाशिनं निराहारं वा स्मरत । ततो युष्माकं यमुना मार्गं दास्यति ॥

श्री-जीवः (8), प्रबोधानन्दः (11): स होवाचेति । स दुर्वासा । हस्फुटम् उवाच । यथा दूर्वाशिनं दूर्वा-भोजिनं दूरे1 अशनम् अस्यास्तीति वा दूर्वाशिनं निराहारं मां स्मृत्वा स्थितानां वो युष्माकं दास्यतीति मार्गं दास्यति2 विपर्ययेण योज्यम् ॥

--o)0(o--

(11)

तासां मध्ये हि श्रेष्ठा गान्धर्वी ह्य् उवाच—तं ह वै ताभिर् एवं विचार्य ।

विश्वेश्वरः (9): तासां मध्ये हि श्रेष्ठा गान्धर्वी काचित् तं हि वै दुर्वाससम् एवम् उवाच—किं कृत्वा ताभिर् अन्याभिः स्त्रीभिः समं विचार्य ॥

ब्रह्मोपनिषद्-योगी (5): तासां मध्ये हि श्रेष्ठा गान्धर्वी काचित् तं हि वै मुनिम् एवम् उवाच । अन्याः स्त्रियस् तु तूष्णीम् आसुः । एवंविचार्य ॥

1 J.2 P. has only däsyati märgam.

9

Page 10: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (9); प्रबोधानन्दः (13): तासां मध्ये श्रेष्ठा गान्धर्वी नाम काचित् । तं मुनिं ह स्फुटम् इति वक्ष्यमाणम् उवाच। गान्धर्वा ह्य् उवाचेति हि-शब्दान्तष्ठावन्तः क्वचित् पठः । किं कृत्वा ? ताभिर् अन्याभिः स्व-सखीभिः1 समम् एवं विचार्य ॥

--o)0(o--

(12)

कथं कृष्णो ब्रह्मचारी । कथं दुर्वाशनो मुनिः ॥

विश्वेश्वरः (10): किम् उवाचेत्य् आह—कथं कृष्णो ब्रह्मचारी कथं च मुनिर् दूर्वाशिनः एवम् उवाचेति सम्बन्धः ॥

ब्रह्मोपनिषद्-योगी (5b): कथम् इति । भूत-भौतिकान्तर्याम्य्-आत्मनो विक्रियत्वात् कृष्ण ब्रह्मचारीत्य् आदि कथं युज्यते ॥

श्री-जीवः (10); प्रबोधानन्दः (14): किं तद् विचार्योवाच ? तत्राह—कथं कृष्णो ब्रह्मचारी ? कथं वा मुनिर् अयं दूर्वाशनः? इति । तत्र मुनिं दुर्वासिनं मां स्मृत्वेति । दु-कारं ह्रस्वान्तंस-कारं च दन्त्यादि पठित्वा केचिद् एवं व्याचक्षते । दुर्वासिनं दुर्वाससम् आत्मारामम् इत्य् अर्थः । एतद् ऊर्ध्वं च कथं दुर्वासिनो munir iti [J only] तेषां पाथश् च [बोथ्] तथा व्याख्यानं च युक्तम् । उभयत्रापि a-कारान्त एव हि दुर्वासिन-शब्दः । दुर्वाससो मुनित्व-व्याघातश् च । स-तोष-बहु-भोजनात् कृष्णस्यास्मत्-सम्बन्धेन ब्रह्मचारित्व-14व्याहृतिवद् इतिवद्2 इति भावः ॥

--o)0(o—

(13)

तां हि मुख्यां विधाय पूर्वम् अनु कृत्वा तूष्णीम् आसुः ॥

1 P. only.2 J. vyähativad

10

Page 11: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीविश्वेश्वरः (11): अन्यास् तु किं चक्रुर् इत्य् आशङ्क्याह तां हीति । तां गान्धर्वीं मुख्यां विधाय मुख्य-व्यापारयत्नीं कृत्वा अनु पश्चात् पूर्वं कृत्वा अग्रेसरीं विधाय अन्याः स्त्रियः तूष्णीम् आसुः अनुरक्तवत्यः तस्थुः ॥

ब्रह्मोपनिषद्-योगी : पूर्व-वाक्ययोर् व्याख्या द्रष्टव्या ।

श्री-जीवः (11) : अन्याः कथम् आसन् ? तत्राह—तां हीति ॥

प्रबोधानन्दः (15): अन्याश् च किं चक्रुः ? इत्य् आशङ्क्याह—तां हीतितां गान्धर्वीं मुख्यतमां विधाय । मुख्यां कृत्वानु पश्चात् पूर्वं कृत्वा अग्रेश्वरीं विधाय तूष्णीम् आसुः ॥

--o)0(o--

(14)

शब्दवान् आकाशः । शब्दाकाशाभ्यां भिन्नः |तस्मिन्न् आकाशस् तिष्ठति । आकाशे तिष्ठति । स ह्य् आकाशस्

तं न वेद |स ह्य् आत्माऽहं कथं भोक्ता भवामि ॥

स्पर्शवान् वायुः । स्पर्श-वायुभ्यां भिन्नः । तस्मिन्वायौ तिष्ठति ।

वायुर् न न वेद तं हि स ह्य् आत्माहं कथं भोक्ताभवामि ।

रूपवद् इदं हि तेजः । रूपाग्निभ्यां भिन्नः । तस्मिन्नग्निस् तिष्ठति ।

अग्निर् न न वेद तं हि स ह्य् आत्माहं कथं भोक्ताभवामि ।

रसवत्य आपः । रसाब्भ्यो भिन्नः । तस्मिन्न् आपस्तिष्ठन्ति । अप्सु तिष्थाति । आपस् तं न विदुः । स ह्य्

11

Page 12: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीआत्माहं कथं भोक्ता भवामि ।

गन्धवतीयं भूमिः । गन्ध-भूमिभ्यां भिन्नः । तस्मिन् भूमिस् तिष्ठति । भूमौ तिष्थाति । भूमिस् तं

न वेद । स ह्य् आत्माहं कथं भोक्ता भवामि ।

विश्वेश्वरः (12-13): भूत-भौतिकाद्य्-अन्तर्यामिण आत्मनोऽक्रियत्वात् सर्वम् इदं कृष्णो ब्रह्मचारीत्यादिकं युज्यत एवैत्य् अभिप्रेत्य भगवान् मुनिर् आह शब्दवान् इति । शब्द-गुण-युक्तआकाशो वर्तते । तद्-उभय-भिन्नो विलक्षणः प्रत्यग्-आत्मा तस्मिन् शब्दवत्य् आकाशे तिष्ठति । स हीति । शब्दवान् अप्य् आकाशस् तम् अन्तर्यामिनं न वेद । मय्य् असौ तिष्ठतीति । स ह्य् आत्मेति स हि साक्षिभूत आत्मा अहं कथं भोक्ता भवामि । एवं वायु-तेजो-जल-भूमि-पर्याया व्याख्येयाः ॥

ब्रह्मोपनिषद्-योगी (6): एवम् आशङ्कां परिहरन् मुनिर् आह शब्दवानिति । शब्द-गुण-युक्तोऽयम् आकाशो वर्तते । तद्-उभय-भिन्नो विलक्षणः प्रत्यग्-आत्मा । तस्मिन् प्रतीचि सर्वारोपापवादाधारे आकाशस् तिष्ठति । अन्तर्याम्य्-आत्मनायं प्रत्यग् आकाशे तिष्ठति । सहीति । शब्दवान् आ काशस् स्वाधारं प्रत्यञ्चं स्वान्तर्यामिनं वा जातु न वेद । मया प्रतीचा साकं परमात्मैव तिष्ठति । स ह्य् प्रत्यग्-अभिन्न-परमात्माहं कथं भोक्ता भवामि । एवं वाय्वादयो व्याख्येयाः ।

श्री-जीवः (12-13): अथ स होवाचेति ज्ञेयम् । तद्-वचनम् एवाह शब्दवान् इति । तत्र जीव-भूतस्यात्मन इत्य् एतद् अभोक्तृत्वं स्थापयति । शब्द-गुण-युक्त आकाशो नाम वर्तते । तद्-उभय-भिन्नो विलक्षणः तस्मिन् देहस्थे शब्दवत्य् आकाशे तिष्ठति । यत्र य इति शेषः । स ह्य् आधार आकाशस् तम् आधेयं न वेद । सततो’ पि विलक्षणस् तद् अवेद्य आत्माहं कथं भोक्ता भवामीति स्वस्य तद्-अनावेशेन श्रोत्रेन्द्रिय-भोग निषिध्यःइ । (13) एवं स्पर्शवान् इत्यादिषु व्याख्येयाः ।

12

Page 13: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीप्रबोधानन्दः (16-17): भूत-भौतिकाद्य्-अन्तर्यामिणोऽक्रियत्वात् कृष्णो ब्रह्मचारीत्यादिकं युज्यत इत्य् अभिप्रेत्य मुनिर् आह तत्र जीव-भूतस्यात्मनस् तावद् अभोक्तृत्वं स्थापयति । शब्द-गुण-युक्त आकाशो नाम वर्तते । तद्-उभय-भिन्नो विलक्षणस् तस्मिन् देहस्थे शब्दवत्य् आकाशे तिष्ठति । स हीति । शब्दवान् अप्य् आकाशस्तम् अन्तर्यामिनं न वेद । मय्य् असौ तिष्ठतीति । स हि साक्षिभूत आत्मा अहं समत्तोऽपि विलक्षणं स्वादनेन आत्मा अहं कथं भोक्ता भवामीति स्वस्यापि तद्-अनावेशेन श्रोत्रेन्द्रिय-भोगोनिषिद्धः कृतः ।

स्पर्शवान् इत्य् आदिषु वाय्व्-आदयो व्याख्येयाः । अयं भावः । भोग्याःशब्दादयः । भोगोऽधिष्ठानं । आधार-मात्रं शरीरम् । करणं श्रोत्रादिः । भोगः साक्षात्कारः । स चानुभव-रूपः । अनुभवश् च स्व-प्रकाशात्मनः । न च कर्तृत्वं वात्मनः सम्भवति, किन्तुस्वानुभवेन विषयी-करण-मात्रम् । न चानुभव-विषयता ज.दस्य सम्भवति, सम्बन्धाभावात् । सर्व-ज्ञानाध्यासाद् एवात्मनो नास्ति भोक्तृत्वम् इति ।

--o)0(o--

(16)

इदं हि मनस् तेष्व् एवेदं मनुते । तान् इदं हि गृह्णाति।

विश्वेश्वरः (14-15): कथं तर्हि ते भोक्ताहं शब्दं शृणोमीत्यादि-प्रत्यय इत्य् आशङ्क्य मनस एव तथा प्रतीतिर् इत्य् आह इदं हि मन इति । तेषु आकाशादिषु भूतेषु वर्तमानम् इदं हि प्रसिद्धं मन एवं हि अहं भोक्ता इत्य् एव मनुते चित्-सन्निधानात् । अत्र हेतुम् आह तान् इति । हि यस्मात् तान् शब्दादीन् इदं मन एव तत्-तद्-इन्द्रियाधिष्ठातृ-भूतं गृह्णाति ।

ब्रह्मोपनिषद्-योगी (11): किं भोक्ताहम् इति मनुत इत्य् अत आह इदम् इति । आकाशादि-पञ्च-भूत-भौतिकेषु वर्तमानम् इदं मन एव हि भोक्ताहम् इति मनुते । मनसो जडत्वेऽपि चेतन-

13

Page 14: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसन्निधानान् मननादि-शक्तिः । यस्माद् यद् इदं मन एव तत्-तद्-इन्द्रियाविष्टं सत् पूर्वं शब्दादीनि गृह्णाति ।

श्री-जीवः (14-15); प्रबोधानन्दः (18): कथं तर्हि ते भोक्ताहंशब्दं शृणोमीत्यादि-प्रत्यय इत्य् आशङ्क्य मनस एव तथा प्रतीतिरित्य् आह इदं हि मन इति । तेषु श्रोत्रादिष्व् इन्द्रियादिष्व् अधिष्ठितं सत् एवं श्रोत्राद्य्-अनुसारेणैव मनुते, तत्-तद्-आत्म्यापन्नत्वाच् छब्दादीन् अनुभवति । तस्मात् तान् आकाशादीन् इदं मन एव कर्तृ गृह्णाति ।

--o)0(o--

(16)

यत्र सर्वम् आत्मैवाभूत् तत्र वा कुत्र मनुते, क्व वागच्छतीति

स ह्य् आत्माहं कथं भोक्ता भवामि ।

विश्वेश्वरः (16): एवं तर्हि तवाप्य् अस्ति । लोकवद् अन्तःकरणावच्छिन्नत्वाद् अहं भोक्तेत्य्-अध्यासः स्याद् इत्य् आशङ्क्य स्वस्मिन्न् अध्यास-निवृत्तिं दर्शयति यत्र सर्वम् इति । यत्र आत्म-ज्ञान-दशायां विदुषः सर्वं कार्य-कारण-जातम् अधिष्ठान-तत्त्व-ज्ञानाद् आत्मैवाभूत् रजतम् इव शुक्तिः | तत्र चात्म-ज्ञान-दशायां कुत्र धर्मणि केन करणेन को मन्ता मनुते एवं ज्ञानेन्द्रियान्तर-पर्याया अप्य् अध्याहर्तव्याः । क्व वा दिशि केन करणेन को वा गच्छति एवं वागादि-पर्याया अध्याहर्तव्याः । करणादीनाम् अप्य् आत्म-भूतत्वाज् ज्ञानिनः सर्वाध्यास-निवृत्तेर् नभोकृत्वाद्य्-अध्यास इति भावः । स हीति । सः कार्य-करण-साक्षी निवृत्ताभिमानः आत्मा कथं भोक्ता भवामि ।

ब्रह्मोपनिषद्-योगी (11b): तवान्तःकरणावच्छिन्नतया भोक्ताहम् इत्य् अध्यासः स्याद् इत्य् अत आह यत्र इति । यत्र यस्मिन् ब्रह्मणि कार्य-कारण-कलनासम्भवाद् एवं विदुषः सर्वम् आत्मैवाभूत्, तत्र निष्प्रतियोगिक-ब्रह्म-मात्रे तज्-ज्ञान-दशायां वा यत्र कुत्र वा धर्मिणि केन करणेन धर्मिणं मन्तारं मनुते । क्व वा अपि केन कारणेन को वा गच्छति । एवं वागादि-पर्याया अप्य्

14

Page 15: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

uttara-täpanéühyäù | निष्प्रतियोगिक-ब्रह्म-मात्रावगतेर् अध्यारोपापवादापह्नव-पूर्वकत्वात् ज्ञानिनो भोकृत्वाध्यासः कुत इति भावः ।

श्री-जीवः (16) प्रबोधानन्दः (19): एवं तर्हि तवाप्य् अन्य-लोकवद्-अन्तः-करणावच्छिन्नत्वाद् अहं भोक्तेत्य्-अध्यासः स्याद् इत्याशङ्क्य स्वस्मिन्न् अध्यास-निवृत्तिं दर्शयति यत्र सर्वम् इति । यत्रात्म-ज्ञान-दशायां विदुषः सर्वं कार्य-कारण-जातम् अधिष्ठान-तत्त्व-ज्ञानाद् आत्मैवाभूत्, रजतम् इव शुक्तिः | तत्र वा तद्-दशायां वा कुत्र धर्मणि केन करणेन को मन्ता मनुते, एवं ज्ञानेन्द्रियान्तर1-पर्याया अप्य् आहर्तव्याः | क्व वा दिशि केन करणेन को वा गच्छतीत्य् एवं तु वाग्-ädi2-कर्मेन्द्रिय-पर्याया अप्य् आहर्तव्याः ।

[J only] tato ज्ञानावस्थत्वान् मम नास्त्य् एव शरीर-सम्बन्धेन भोक्तृत्वम् ।

[P only] करणादीनाम् अप्य् आत्म-भूतत्वाज् ज्ञानिनः सर्वाध्यास-निवृत्तेर् नभोकृत्वाद्य्-अध्यास इति भावः । स हीति । स कार्य-करण-साक्षी आत्मैव ।

[Both] तथापि निरवशेषं सानन्दं च यद् इदं मम भोकृत्वं तत् श्री-भगवत्-प्रियतम-युष्मत्-सम्बन्धेनैव |

[J only] harer गुणाक्षिप्त-मतिर् भगवान् बादरायणिः |अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥ [BhP 1.7.11] इतिवद् इति भावः ।

--o)0(o--

(17)

1 P. jïänendriya2 väg-ädi in J. only.

15

Page 16: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीअयं हि कृष्णो यो वो हि प्रेष्ठः शरीर-द्वय-कारणं

भवति ।

विश्वेश्वरः (17): अस्तु तव ज्ञानित्वाद् अभोक्तृत्वं कृष्णोऽपि किं तथैवेत्य् आशङ्क्य तस्य तु सर्वाधिष्ठान-भूतत्वान् न भोक्तृत्वम् इत्य् आह अयं हीति । यो वः प्रेष्ठोऽयं कृष्णो हि यस्मात्शरीर-द्वयस्य कारणं ततो न भवतीति शेषः ।

ब्रह्मोपनिषद्-योगी (12): अस्तु तव ब्रह्म-ज्ञानित्वाद् अभोक्तृत्वं किं कृष्णोऽपि तथेत्य् अत आह अयं हीति । कृष्णस्य सर्व-प्रेमास्पदत्वेन व्यष्टि-समष्टि-शरीर-द्वय-कारणतया चेश्वरत्वात् अयम् अपि न भोक्तेत्य् अर्थः ।

श्री-जीवः (17); प्रबोधानन्दः (20): श्री-कृष्णस्य तु सर्व-कारणत्वेन सर्वातिरिक्त-शक्तित्वाद् एव न तावत् कार्य-शक्ति-पराभूततेत्य् आह अयं हि कृष्ण इति । अत्र कृष्ण-शब्दस्यान्यार्थता-परिहारार्थम् अयम् इति । यो वो हि प्रेष्ठ इति चोक्तम् । शरीर-द्वय-कारणत्वं चोपलक्षणं सर्वस्य कार्यस्य, एतद् अप्य् आपात-बोधार्थम्1 | सर्वेषां निजाविर्भावादीनाम् अपि कारणत्वात्2 ॥

--o)0(o--

(18)

द्वा सुपर्णौ भवतो ब्रह्मणोऽंशभूतस्तथेतरो भोक्ताभवति ।

अन्यो हि साक्षी भवतीति । वृक्ष-धर्मे तौ तिष्ठतः |अतो भोक्त्रभोक्तारौ । पूर्वो हि भोक्ता भवति

तथेतरोऽअभोक्ता कृष्णो भवतीति ।

विश्वेश्वरः (18-20): एवम् अधिष्ठानत्वाद् अभोकृत्वम् इत्य् उक्तम् । अथान्तर्यामित्वाद् अपि तद् आह द्वौ सुपर्णाव् इति । ब्रह्मणश् 1 P. आत्मनैव बोध्यम्.2 P. कारणात्

16

Page 17: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीचिन्मात्रात् द्वौ सुपर्ण इव सहचरौ जीवेश्वरौ भवतो वर्तेते |तथाभूतयोस् तयोर् मध्ये इतरः अंशभूतो जीवो भोक्ता भवति |हि निश्चितम् । अन्य ईश्वरः साक्षी केवलम् ईक्षितैव भवतीत्य् अर्थः । (19) तयोः सुपर्णत्वं कुत इत्य् आशङ्क्य वृक्षे वर्तमानत्वाद् इत्य् आह वृक्ष-धर्मे ताव् इति । वृक्षस्य धर्मो व्रश्चनाख्यो यस्य तस्मिन् विनाशिनि संसाराख्ये अश्वत्थे तिष्ठतः। अत इति । अत ईश्वरानीश्वरत्वात् तौ भोक्ताभोक्ताराव् इति । (20) एतद् विविनक्ति । पूर्वो हि भोक्ता भवति तथा इतरः कृष्ण ईश्वर इति कारणाद् अभोक्ता भवति ।

ब्रह्मोपनिषद्-योगी (13): कृष्णस्य सर्वाधिष्ठानत्वेनाभोकृत्वम् उक्तम् । इदानीम् अन्तर्यामितयाप्य् अभोकृत्वं स्याद् इत्य् आह तद् आह द्वेति । ब्रह्मणश् चिन्मात्रात् द्वौ सुपर्णाव् इव सहचरौ जीवेश्वरौ भवतः । तन्-मध्ये इतरः अहं-सम्भूतो जीवो भोक्ताभवति । अन्यस् तु ईश्वरः साक्षी अभोक्ता भवति । इति शब्दो मन्त्र-समाप्त्य्-अर्थः । तयोः सुपर्णत्वं कुत इत्य् अत्र व्रश्चनात्मको हि वृक्ष-धर्मः तत्र संसारे द्वौ तिष्ठतः । तयोर् अनीश्वरेश्वरत्वात् भोक्तृत्वाभोक्तृत्वे स्याताम् । तत्र पूर्वस्य भोक्तृत्वं अपरस्य अभोकृत्वं इति सिद्धम् ।

श्री-जीवः (18); प्रबोधानन्दः (21-24): तत्र1 समष्टि-व्यष्टि-रूपयोः शरीरयोर् मध्ये व्यष्टि-विचारेऽपि2 समान-स्थयोर्3 अपि मद्-विध-जीव-तद्विध-तद्-अन्तर्यामिनोर् महद् अन्तरम् इत्य् आह द्वाव् इति । द्वाव् इति सहचराव् इत्य् अर्थः । सुपर्णाव् इति चेतनाव् इत्य् अर्थः । 22भवत इत्य्-आदितया तथैव वर्तेते |4 तत्र तयोरुभयोर् मध्ये ब्रह्मणः समष्टि-जीवान्तर्यामिनो मण्डल-स्थानीयस्य अंश-भूतो रश्मि-परमाणु-स्थानीय इतरो जीवो भोक्ता भवति । देहे भोक्तृत्वम् अविद्ययात्मनि मन्यते । अन्यः साक्षात् तद्-अंशी त्व् ईश्वरः साक्षी केवलम् ईक्षितैव भवतीत्य् अर्थः । इति-शब्दो मन्त्र-समाप्त्य्-अर्थः । तथा तथात्वं च ब्रह्मणः श्रुतेस् तु शब्द-मूलत्वाद् इति न्यायेनाचिन्त्य-शक्ति-मयत्वात् । अविद्या-कल्पितत्वाद् इत्य् एके । तत् तु न सम्भवतीति । ब्रह्मणि

1 J only.2 P. vicäro’pi3 P. samänayor 4 P. only.

17

Page 18: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतदाश्रयत्व-विषयत्वयोर् द्वयोर् अप्य् असम्भवात् । इत्य् अस्तु तावद् इयम् महती वार्ता ।

श्री-कृष्णाभेदेनैव तद्-अन्तर्यामिणस् तादृशत्वम् इति वक्तुं पुनस् तद् एवानुवदति वृक्ष-धर्म इति । वृक्षस्य धर्मो वृश्चनाख्यो धर्मो यस्मिन् तस्मिन् वृक्ष-धर्मे व्यष्टौ समष्टौ वा शरीरे तिष्ठतः ।

अत इति । यद्यपि वृक्ष-धर्मे तिष्ठतस् तथाप्य् अतः पूर्वोक्ताद् ईश्वरत्वाभावेश्वर-सद्-भाव-हेतोर् एव तौ भोक्ताभोक्तारौ भवतः ।

तद् एव व्यनक्ति1 | पूर्वो भोक्ता भवति । तथेति तु शब्दार्थे |इतर ईश्वरः पुनर् अभोक्ता भवति | ननु भवतु तावद् ईश्वरस्याभोक्तृत्वं कृष्णस्य किम् आयातं । तत्राह कृष्ण इति | कृष्ण एव 24तत्रांशेन तद्-रूपेण वर्तमान2 इत्य् अर्थः । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगद् [गीता 10.42] इति तद्-उक्तेः ।

--o)0(o--

(19)

यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नः |विद्यामयो हि यः स कथं विषयी भवतीति ।

विश्वेश्वरः (21): ईश्वरस्याभोकृत्वे अविद्या-रहितत्वं हेतुम् आह |यत्र ईश्वरे विद्याविद्याभ्यां भिन्नो घटादिवत् विषयः न भवतीत्य् अर्थः । विद्या-विषयत्वाभावे हेतुम् आह विद्यामयो हीति । विद्या नाम ब्रह्माकारा अन्तःकरण-वृत्तिः तन्मयः तत्-प्रकाशकः हि यः स कथं विषयी भवति । न हि घटादि-प्रकाशक आलोको घटादि-विषयः ।

1 P. विविनक्ति.2 P. तत्रांशे तावद्-रूपेण वर्तत

18

Page 19: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी (14): तयोर् भोक्ताभोक्तृत्वं हेतुम् आह यत्रेति। यत्र ईश्वरे विद्याविद्याभ्यां भिन्ने विद्याविद्ये न विदामः । तत्र हेतुर् विद्यामय इति । विद्या नाम ब्रह्मातिरिक्तं न किञ्चिद् अस्तीति ब्रह्म-मात्र-वृत्तिः । तत्-प्रकाशकत्वात् न तद्-विषयो भवति । न हि घटाद्य्-अवभासकः सविता भवति तथेत्य् अर्थःआलोको घटादि-विषयः ।

श्री-जीवः (21): प्रबोधानन्दः (25): श्री-कृष्णे तु ततोऽप्य् अतिशयम् आह यत्रेति । विद्याविद्ये माया-वृत्ति-रूपे ।

विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् । बद्द-मोक्ष-करी आद्ये मायया मे विनिर्मिते ॥ [BhP 11.11.3]

इत्य् एकादशे तद्-वचनात् । ते यत्र यस्य समीपेऽपि । न विदामो नमन्यामहे । तद्-अंशस्यान्तर्यामिन एव तद्-अधिष्ठातृत्वात् । यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [ViP 1.9.52] इति विष्णु-पुराणात् । तद् एवम् आह विद्याविद्याभ्यां भिन्नः पृथग्-भूयस्थित इत्य् अर्थः ।

त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः |मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि ॥ [BhP 1.7.23]

इति प्रथमे श्रीमद्-अर्जुन-वाक्यात् । तथैव हेतुम् आह विद्यामयः। विद्या तत्र महाविद्या चिच्छक्तिस् तत्-प्राचुर्यवान् । ततश् च स कथं विषयी भवतीति ।

--o)0(o--

(20)

यो ह वै कामेन कामान् कामयते स कामी भवति । यो ह वै त्व् अकामेन कामान् कामयते सोऽकामी भवति ।

19

Page 20: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीविश्वेश्वरः (22): एवम् अविद्या-रहितत्वाद् अभोक्तृत्वम् उक्तम् अथाकामत्वाद् अप्य् अभोक्तृत्वम् आह यो हेति । यः ह वै किल कामेनैच्छया कामान् विषयान् कामयते सः कामी कामुको भवति । यो ह वै कृष्णः तु अकामेन अनिच्छया कामान् स्वीकरोति स तु अकामी लोके प्रसिद्धो भवति ।

ब्रह्मोपनिषद्-योगी (15): एवम् विद्याविद्या-रहितत्वाद् अभोक्तृत्वम् उक्तम् । अकामत्वाद् अप्य् अभोक्तृत्वम् आह यो हीति । यः काम्य-कामि-जीवेश्वर-विलक्षणतया स्वातिरिक्त-ña.d-भाव-विकारास्पद-शरीरोपलक्षिताविद्या-पद-तत्कार्य-जातासम्भव-निष्प्रतियोगिक-ब्रह्म-मात्रतया चावशिष्यते स वो युष्माकं सर्वेषां स्वामी भवति ।

श्री-जीवः (22); प्रबोधानन्दः (26): नन्व् अस्य अस्मासु विषयित्वम् एवानुभूयते तत्राह यो हेति । कामेन भोगाभिलाषेण कामान् विषयान् कामी विषयी अकामेन केवलेना1नुकूल्य-मयेन प्रेम्णा । तत्रैतद् उक्तं भवति आत्मारामोऽप्य् अरीरमद् [BhP 10.29.42] इति, प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना [BhP 10.33.21] इत्य् आदेः श्री-शुक-वाक्यात् । नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये [BhP 10.32.20] इति,

यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् |मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ [BhP 10.47.34]

इत्य् आदेश् च तद्-वचनाद् अकामेनैव युष्मत्-कामनात् तस्याविषयित्वमेव प्रेम-लक्षणः सोऽयं च गुणः सर्वाश्रये परम-भजनीयत्वेन सम्मते तस्मिन्न् अवश्यं मन्तव्यः । युष्माकं च तस्मिंस् तादृशत्वम् एव दृश्यते ।

यत् ते सुजात-चरणाम्बुरुहं स्तनेषुभीताः शनैः प्रिय दधीमहि कर्कशेषु |तेनाटवीम् अटसि तद् व्यथते न किं स्वित्कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां वः ॥ [BhP 10.31.19]

1 J only.20

Page 21: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

इति भागवत-वचनात् । ततो भवत्योऽपि न कामिन्य इति विषय-साधाराण्यं न वहन्ति । अत उभयेषां सम्बन्धः सोऽयं मुमुक्षु-मुक्त-भक्तानाम् api sukha-prada iti [J only] श्रीमद्-उद्धवोऽपि वक्ष्यति वाञ्छन्ति यद् भव-भियो मुनयो वयं च [BhP 10.47.58], नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [BhP 10.47.60] इति च [बोथ्] तस्मात् तस्मिन् युष्मासु च वयं विलक्षणत्वम् एव लक्षयामह इति ॥

--o)0(o--

(21)

जन्म-जराभ्यां भिन्नः स्थाणुर् अयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति योऽसौ गोषुतिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषुतिष्ठति । योऽसौ सर्वेषु वेदेषु तिष्ठति |योऽसौ सर्व-वेदैर् गीयते । योऽसौ सर्वेषु

भूतेष्व् आविश्य भूतानि विदधाति स वो हि स्वामीभवति ।

विश्वेश्वरः (23): एवम् अकामित्वाद् अभोकृत्वम् उक्तम् । अथ षड्-ऊर्मिभाव-विकार-शून्यत्वात् कृष्ण-शब्दार्थत्वाद् अपि तद् आह जन्मेति । जन्म-जराभ्यां भिन्नः रहितः इत्य् अनेन ईसड्-ऊर्मि-रहितत्वं जन्माख्य-प्रथम-विकार-रहितत्वं च । स्थाणुः सर्वदा स्थिरः इत्य् अनेन किञ्चित् कालास्तित्व-विपरिणामाभ्यां शून्यत्वं विनाश-शून्यत्वं चोक्तं भवति । अच्छेद्योऽयम् इति अपक्षय-शून्यत्वम् उक्तं वेदितव्यम् । कृष् सत्तायाम् इति धातु-बलाद् अयं कृष्ण-शब्दार्थ इति स्थाणु-शब्देन सूचितम् । अथ गोविन्द-शब्दार्थ-रूपत्वाद् अप्य् अभोक्तृत्वम् आह योऽसौ सौर्ये तिष्ठति इति । योऽसौ गो-शब्दार्थ-भूते सूर्य-मण्डले विद्यते तिष्ठति स गोविन्दः । स एवाधुना काम-धेन्व्-अनुग्रहार्थं धेनुषु विद्यते तिष्ठतीति गोविन्द-शब्दार्थम् आह योऽसौ गोषु तिष्ठतीति । लक्षणया गो-शब्देन गोपाः ते च गा इन्द्रियाणि पालयतीति व्युत्पत्त्या गोपेषु विद्यते तिष्ठतीति । गोविन्द-

21

Page 22: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीशब्दार्थम् आह योऽसौ गोपेष्व् इति । स एव गोषु वेदेषु विद्यत इति। गोविन्द-शब्दार्थम् आह योऽसौ सर्वेषु वेदेष्व् इति । गोभिर् वेदैर् गीयत इत् गोविन्द-शब्दार्थम् आह योऽसौ सर्वैर् इति । गोषुविनाशं गच्छत्सु स्थावर-जङ्गमेष्व् आविष्टः सन् भूतानि विदधाति इति गोविन्द इति गोविन्द-शब्दार्थम् आह योऽसौ सर्वेष्व् इति । य ईदृशः कृष्णो गोविन्दः सर्व-स्वामी ततोऽसौ कथं भोक्ताइत्य् आशयेनाह स वो हीति । स कृष्णो गोविन्दो यत् वः स्वामी तस्मात् अभोक्तेत्य् अर्थः ।

brahmopaniñad-yogé see previous.

श्री-जीवः (23); प्रबोधानन्दः (27): लक्ष्मी-नारायण इव भवतीभिर् नित्यम् एव सम्बन्धः सोऽयम् इति तद्वद् एव स्वरूप-शक्तिभिर् भवतीभिर् नित्यम् एव पूर्ण-कामत्वात् कामित्वं वक्तुं न युज्यत इति वदंस् तद् एव सपरिकरं स्थापयति जन्म-जराभ्याम् इति । तत्र जन्मेति प्रारभ्य स वो हि स्वामी भवतीत्य् अन्तेन षड्-भाव-विकार-रहित इत्य् अर्थः ।

एकस् त्वम् आत्मा पुरुषः पुराणःसत्यं स्वयं ज्योतिर् अनन्त आद्यः |नित्योऽक्षरोऽजस्र-सुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [BhP 10.14.23]

इत्य् आद्य् उक्तेः । अत एव स्थाणुः स्वीय-रूप-गुण-लीला-धामस्व् अव्यभिचारी । तद् एव विवृणोति योऽसौ सौर्ये सूर्य-मण्डले काम-गायत्री-ध्येयत्वेन प्रतिरूपतया तिष्ठति । यद् वा सौरी यमुना तस्या 26अदूर-भवे देशे इत्य् अर्थे सङ्काशादित्वात् ण्य-प्रत्यये1 सौर्येऽत्र कृष्ण-वनं भद्रवनम् इति वक्ष्यमाणात् । तस्यास् तीर-विशेष-द्वय-रूप-देशोऽत्र विविक्षतः । सहस्र-नाम्नि सुयामुन इत्य् अत्र यामुन-शब्देन यथा तद्-भाष्य-कारैस् तद्-व्रज-वासिनो व्याख्याताः । तद् एतत्-पर्यन्तेन तस्य कृष्णत्वं व्यज्य गोविन्दत्वं व्यनक्ति । योऽसौ गोषु तिष्ठतीत्य् आदिना गोषु श्रीमन्-नन्द-गोकुलस्थासु, गोपा अपि तत्-स्थाः प्रसक्तत्वात् ।

वत्सैर् वत्सतरीभिश् च साकं क्रीडति केशवः ।

1 P has only अदूर-भवो देश इत्य् अर्थः.22

Page 23: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीवृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥

इति स्कान्दात् । तद् एवं गो-भूमि-वेद-विदित इति पूर्व-तापन्य्-उक्त-गोविन्द-पद-निरुक्तेर् अन्तर्गतम् अर्थं प्रदर्श्य बहिरङ्गमपि प्रदर्शयति । सर्वेषु वेदेष्व् इत्य्-आदि-त्रयेण तत्र तृतीयेण तु भूमि-विदितत्वं व्याख्येयम् । अत्रावेशो द्विविधः—अप्राकट्य-समये शक्त्या प्राकट्य-समये तु साक्षाद् एवेति । विदधातीत्य् अत्र तु करोति विशिष्टतया स्थापयतीत्य् आदिर् अर्थो यथायोगं योजनीयः । अथ तीर्तीय-नामार्थं व्यञ्जयन् पूर्वोक्तं सिद्धान्तमेव दर्शयति |1 स वो हि स्वामी भवतीति यच्-छब्द-निर्दिष्टानां तच्-छब्द एव तात्पर्यात् । हि-शब्दोऽवधारणे । स च सर्वत्रान्वेति । स एव युष्माकम् एव स्वामी वल्लभ एव भवत्य् एवेति दाम्पत्येन परस्पराव्यभिचारित्वं सम्मतम् । सम्प्रत्य् अन्य2-सम्बन्धस् तु मायिक-स्वरूपेणैवेति भावः । यथोपलक्षितं [J only] räsa-kathanänte—

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया |मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [BhP 10.33.27] इति ।

वियोगश् च कदाचित् कुत्र वेत्य् अभिप्रेतम् ।

मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते |दिष्ट्या यदासीन् मत्स्नेहो भवतीनां मदापनः ॥ [BhP 10.82.44]

इति ताः प्रति श्री-भागवते दृष्टं स्वयं श्री-कृष्णेनैवोक्तम् इति ।

[P only (after यथोपलक्षितम्)] तस्मात् तस्य प्रेमैक-निष्ठत्वात्। अव्यभिचारित्वात् तु वियोगे नास्तीति भावः ।

--o)0(o--

1 This sentence is not in P.2 J. asya

23

Page 24: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

(22)

सा होवाच गान्धर्वी कथं वास्मासु जातोऽसौगोपालः । कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः। को वास्य मन्त्रः । किं वास्य स्थानं । कथं

वा देवक्यां जातः । को वास्य ज्यायान् रामोभवति । कीदृशी पूजास्य गोपालस्य भवति ।

साक्षात् प्रकृति-परो योऽयम् आत्मा गोपालः कथंत्व् अवतीर्णो भूम्यां हि वै ॥

विश्वेश्वरः (24): एवं विदित-वृत्तान्ता गान्धर्वी पृच्छतीत्य् आह सा होवाचेति । सा गान्धर्वी मुनिम् उवाच किम् इत्य् आशङ्क्याह कथम् इति । एवं विधः कृष्णो गोविन्दः अस्मासु गोपालः कथं वा जातः कथं वा हे मुने असौ कृष्णः त्वया ज्ञातः को वा अस्य मन्त्रः किंवास्य स्थानं कथं वा देवक्यां जातः अस्य ज्यायान् ज्येष्ठः रामःको वा किं रूपादिः भवति इत्य् अर्थः । कीदृशी पूजा अस्य गोपालस्यभवति साक्षात् प्रकृति-परं मायेशः यः परमात्मा गोपालः कथंत्व् अवतीर्णईउ भूम्यां हि वै प्रसिद्धः ।

ब्रह्मोपनिषद्-योगी (16): एवं मुनि-मुखाद् विदित-भगवद्-वृत्तान्ता गान्धर्वी पृच्छतीत्य् आह सा हि इति । एवम् आदि प्रश्नान् पृच्छति सेति ।

श्री-जीवः (24); प्रबोधानन्दः (28-31): तद् एतद् अभीष्टं श्रुत्वा सा पुनर् अप्य् अपृच्छद् इत्य् आह सा होवाचेति । प्रश्नास् तु स्पष्टा एव। देवक्यां जात इति तु प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [BhP 10.8.14] इति श्रीमन्-नन्दं प्रति गर्ग-वाक्य-श्रवणात् । [P only] ayam asya जीवन-भूत आत्मा कथम्-भूतावतीर्णः । हि यस्माद् । वै निश्चये ।

--o)0(o--

(23)

24

Page 25: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीस होवाच तां ह वै ।

एको ह वै पूर्वं नारायणो देवः । यस्मिन् लोका ओताश् च प्रोताश् च ।

तस्य हृत्-पद्माज् जातोऽब्ज-योनिस् तपित्वा तस्मैहि वरं ददौ ।

स काम-प्रश्नम् एव वव्रे । तं हास्मै ददौ ।

विश्वेश्वरः (24): स होवाच तां ह वै एको हीति । स मुनिः ह किल वै प्रसिद्धौ तां गान्धर्वीम् उवाच | प्रश्नोत्तर्-गर्भां कृष्ण-ब्रह्मणः कथाम् अवतारयितुं कृष्ण-स्वरूपम् आह । एको ह किल पूर्वं सृष्टेर् आदौ नारायणो देव आसीत् इति शेषः । नारायणत्वं तस्य कुत इत्य् अत आह यस्मिन्न् इति । यस्मिन् देवे लोकाः ओताः दीर्घ-तन्तुषु पटवत् प्रोतः तिर्यक्-तन्तुषु पटवत् तस्य हृत्-पद्माज् जातोऽजयोनिः तपित्वा स्थिताय तस्मै ब्रह्मणे नारायणः वरं ददौ । स इति सः ब्रह्मा काम-प्रश्नम् इच्छया प्रश्नम् एव वरं वव्रे तं हास्मै ददौ |

ब्रह्मोपनिषद्-योगी (18) न व्याख्यातम्.

çré-jévaù (26-27); prabodhänandaù (32-35): [P only] atha सर्वेषांप्रश्नानां क्रमान् अवेक्ष्य कस्यचित् काचिद् उत्तर-मुनिर् उक्तवान् इत्य् आह श्रुतिः—स होवाचेति । [बोथ्] स दुर्वासाः । ह स्फुटम् । तां गान्धर्वीं । vai prasiddhau | [J only]: eko हीहेति इह मायिके लोके आसीद् इति शेषः । नारायणत्वम् अस्य कुतः । तत्राह यस्मिन्न् इति ।

[P only]: कथं त्वया ज्ञातोऽसौ मुने कृष्ण इति प्रश्ने नारायणोपदेशात् ब्रह्मणा ज्ञातः, तद्-उपदेशान् मया कृष्णो ज्ञातः |यच् चान्यत् कृष्ण-सम्बन्धितया पृष्टं तद् अपि ज्ञातम् इति वक्तुं श्री-नारायण-ब्रह्म-संवादं प्रस्तौति । एको हीत्य् आदि पूर्वं जगत्-सृष्टेः प्राक् । एको हि वै नारायण आस इह इति पाठे मायिके लोके आसीद् इति । क्वचित् सन्देहो न कर्तव्यः [Both]

नाराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः ।

25

Page 26: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥ इति वचनात् ।

[J only] नाभि-पद्माद् इति वक्तव्ये हृत्-पद्माद् इत्य् उक्तः ।

[P only] yasminn iti yasmin samasta-bhagavat-स्वरूप-मुख्ये श्री-कृष्णे लोकाः सर्वे प्राकृताः अप्राकृताश् च निज-निजेशतत्परिचारादि-सहिताः ओताः पट इव दीर्घीभूतास् तन्तवः प्रोता अवान्तर-लोका दीर्घ-तन्तुषु तिर्यक्-तन्तव इव कदाचिद् अव्यक्ततया तिष्ठन्ति |अब्ज-योनिर् अपि नाभि-पद्मम् उद्भवोऽपि तस्य हृत्पद्माज् जात इति |तत्-सङ्कल्प-विशेषाद् एवोद्भूताद् अन्यथा कृष्ण-जिज्ञासाभिनिवेशः कथं स्यात् ।

[Both] प्रथमं तेन हृदा सङ्कॢप्तः पश्चान् नाभि-पद्माद् आविर्भावित इति । तपित्वा तपः कृत्वा स्थिताय तस्मै । यद् वा तपित्वा स्वम् प्रकाश्य तस्मै वरं ददौ । तं वरेण छन्दयामासेत्य् अर्थः ।

[P only] तपतीति तपः तद्-वाक्याद् ब्रह्मा महाशर्यं तपः कृतवान् तत्-कारतया च अन्तर्यामितया तस्य समाहृते हृदि स्फोरितवान् ।

[Both] sa ब्रह्मा च कामं स्वाभिलषितम् एव प्रश्नं वरं वव्रे |ममाभिलषितस्य प्रश्नस्य कारणार्थं अनुज्ञां देहि इति याचितवानित्य् अर्थः । [P only] yad vä sa ब्रह्मा यावान् प्रश्नम् एव वव्रे । सर्व-प्रकारेण सर्वतः परमोत्कृष्ट-वस्तुनः jiijïäsayä एव तस्य तपः प्रवृत्तेः | कामतः स्वेच्छया यद् विनयो यावान् प्रश्नोमया क्रियते सर्वस्यैवोत्तरं देयम् इत्य् अर्थः |

[Both] tatas तं वरं ह स्फुटं अस्मै ददौ नारायण इति शेषः । [P only] परमेशेनानुगृहीत-तत्-कालोदित-परम-हर्षोद्रेकेनोत्फुल्ल-मना विविध-सृष्टि-रूप-हृदि विचार-परम्परयाविष्टः सन् श्री-भगवत्-प्रश्न एव तत्-तद्-अवतार-लीला-जिज्ञासार्थं कृष्ण एव पूर्वं नारायण आसीत् । स्वेच्छाविष्कृत-विराड्-रूपादि-चतुरानन-द्वारेण तादृक् चराचर-ज्ञानार्थं प्रश्नः स्वयम् एव कारित इति ।

26

Page 27: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

--o)0(o--

(24)

स होवाचाब्ज-योनिः । योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भवति

| येन लोकास् तुष्टा देवास् तुष्टा भवन्ति ।

यं स्मृत्वा मुक्ता अस्मात् संसाराद् भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।

विश्वेश्वरः (28): स हेति लब्ध-वरः अब्ज-योनिः नारायणं उवाचयोऽवताराणाम् इति । हे विश्वाश्रय तव अवताराणां मध्ये यः श्रेष्ठोऽवतारः सः को भवति । येनेति येन अवतारेण हेतुना लोकास् तुष्टाः देवास् तुष्टा भवन्ति । यं स्मृत्वा मुक्ता अस्मात् संसारात् भवन्ति । कथं वा अस्य श्रेष्ठस्य अवतारस्य ब्रह्म-स्वरूपता भवति वर्तते ।

ब्रह्मोपनिषद्-योगी (18) न व्याख्यातम्.

श्री-जीवः (28): स होवाचेत्य् आद्य्-अनन्तरं योऽवताराणाम् इति । योऽवताराणां मध्ये श्रेष्ठो योऽवतारः सः को भवितेत्य् अर्थः । श्रेष्ठत्वे लिङ्गम् येन लोका इति । तेषु च यस्य श्रेष्ठत्वं तस्यवा कथं ब्रह्मता सर्व-बृहत्तमता स्वयं भगवत्तेत्य् अर्थः |अवतारत्वे सति सर्व-बृहत्तमत्वाभावस् तद्-अभावे च श्रेष्ठत्वाभावः स्याद् इति ।

प्रबोधानन्दः (36): स अब्जयोनिः ह स्फुटं उवाच प्रश्नं कृतवान् । प्रश्नम् एवाह योऽवताराणाम् इति । अवताराणां मध्ये यः श्रेष्ठः को भवितेत्य् अर्थः । श्रेष्ठत्वे लिङ्गम् येन लोका इति । तेषु च यस्य श्रेष्ठत्वं तस्य वा कथं ब्रह्मता सर्व-बृहत्तमता स्वयं भगवत्तेत्य् अर्थः । अवतारे सति सर्व-बृहत्तमत्वाभावस् तद्-अभावे च श्रेष्ठत्वाभावः स्याद् इति । अथच अवतारावतार्यादिभ्यः सर्वेभ्यो भगवत्-स्वरूपेभ्यः

27

Page 28: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसच्चिदानन्द-सामान्यात् समस्तात्म-भूत-सर्वानुस्यूत-सर्वात्म-कवि-शुद्ध-सर्व-प्रकारेण प्रशंस्यः स को भविता प्रकटो भविष्यति तम् एव वदेति शेषः । येन स्मरण-दर्शन-श्रवःआदि-विषयी-भूतेन लोकाः प्राकृताप्राकृत-लोक-वासिनः सर्वेऽपि सहेश्वरास् तुष्टा भवन्ति नान्य एव । तत्रैव परम-निरतिशय-सुख-चमत्काराद् देवा भगवत्-स्वरूपाणि च यन्-नाम-रूपादि-सम्बन्ध-भाजो जीवाः क्षुद्रा अपि अनाराधका अपि यं स्मृत्वैव अन्यद् अन्तरङ्ग-साधनं विनापि ब्रह्मात्म-साक्षात्-कारं विना अस्मादतिदुस्तरात् संसाराद् विमुक्ता भवन्ति | मुक्ताः सन्तो यं प्राप्नुवन्तीत्य् अर्थः । कथं वास्यावतारस्येति । अनापेक्षक-महत्त्वेन मुख्यं ब्रह्मत्वं भवति ।

--o)0(o--

(25)

स होवाच तं हि नारायणो देवः । स-काम्या मेरोः शृङ्गे यथा सप्त-पूर्यो भवन्ति

| तथा निष्काम्याः स-काम्याश् च भू-गोल-चक्रेसप्त-पूर्यो भवन्ति । तासां मध्ये साक्षाद्

ब्रह्म गोपाल-पुरीति ॥

विश्वेश्वरः (29): स होवाच तं हि नारायणो देवः । किम् । सकाम्याः काम-फलेन सहिताः मेरोः शृङ्गे यथा सप्त पुर्यो भवन्ति । तथा निष्काम्या मोक्षदाः सकाम्याः काम-फलदाः अधिकारि-तारताम्येन भू-गोल-चक्रे सप्त-पूर्यः अयोध्या-मथुरादयो भवन्ति । तासां पुरीणां मध्ये गोपाल-पुरी गोपाल-वेशस्य विष्णोर् आश्रय-भूता पुरी यद् वा गवां चक्रेण पालिता गोपाल-पुरी मथुरा हि निश्चितं साक्षाद् ब्रह्म भवति ब्रह्म-प्रकाशकत्वात् |

ब्रह्मोपनिषद्-योगी (19): एवं ब्रह्मणा पृष्टः स होवाच । यथा मेरोः काम-फलेन सहिताः सकाम्याः स्वर्गादयः सप्त-पुर्यो

28

Page 29: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीभवन्ति । यम-निरृत्य्-अधिष्ठित-लोकाव् एकीकृत्येत्य् अर्थः । तथाअधिकारि-तारताम्येन निष्काम्याः सकाम्याश् च भू-गोल-चक्रे ।

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका |पुरी द्वारावती चैव सप्तैते मोक्ष-दायिका ॥

इति सप्त-पूर्यो भवन्ति । तन्-मध्ये गोपाल-पुरी साक्षाद् ब्रह्मैव भवतीत्य् अर्थः ।

çré-jévaù (29); prabodhänandaù (38): (J only) sa होवाच तं हि नारायणो देव इति । अत्र कथं वास्मास्व् इत्य् अस्य गान्धर्वी-प्रश्नस्योत्तरं योऽसौ गोषु तिष्ठति इत्य्-आदि-पूर्वोक्तेर् एव सेत्स्यतीति पृथक् न दातव्यम् । नित्यम् एवासौ भवतीभिः सह विहरति । सम्प्रति तु भवतीभिः सह क्रमेण प्रकटीभाव एव जन्म । भवयस् तु तत्र लीलावेशाद् एवानुसन्धातुं न शक्नुवन्तीत्य् अभिप्रायात् । साक्षात् प्रकृति-परो योऽयम् आत्मा गोपालः। स कथं भूम्याम् इत्य् अस्योत्तरं ब्रह्म-प्रश्नानाम् उत्तरं दातव्यम् इति स्थिते तेषु प्रथमं तावत् किं वास्य स्थानम् इत्य् अस्य च तस्याः प्रश्नोत्तरं स्वतः-सिद्धं1

[Both] kaimutyena tu श्री-कृष्णस्य पर-ब्र्ह्मत्वं व्यञ्जितम् । सर्वावतार-श्रेष्ठत्वं तु ब्रह्माणं प्रति श्री-नारायणो दर्शितवान् इति । तद्-वाक्यम् उदाहरति—[J only] सकाम्या इत्य् आरभ्य साक्षाद् ब्रह्म गोपाल-पुरी हीत्य् अन्तेन । [बोथ्] सकाम्या भोग-मयाः । मेरोः शृङ्ग इत्य् ऊर्ध्व-लोकोपलक्षणम् । सर्वोपरिष्टात् परम-वैकुण्ठ इत्य् अर्थः ।

या यथा भुवि वर्तन्ते पूर्यो भगवतः प्रियाः |तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥

इति स्कान्द-पाद्मोत्तर-खण्डादौ त्व् एतद् व्यक्तम् एवास्ति । निष्काम्याः सकाम्याश् चेति मोक्षदा भोगदाश् चेत्य् अर्थः । भोगस् तत्र सार्ष्ट्यादि-मय एव ज्ञेयः । उभयत्रापि सप्त-पूर्यः

1 P introduces before “Both” with: atha किं चास्य स्थानम् इत्य् अस्य च गान्धर्वी-प्रश्नस्योत्तरं…

29

Page 30: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीअयोध्या मथुरा माया काशी काञ्ची अवन्तिका |पुरी द्वारावती ज्ञेयाः सप्तैते मोक्ष-दायिका ॥ इति ।

विवक्षितम् आह तासां मध्य इति । तासाम् अपि मध्ये साक्षाद् ब्रह्म परमाश्रय-स्वरूपैव गोपाल-पुरी । [P only] hi निश्चये । यद् वानिष्काम्या मोक्षदा सकाम्या काम-फलदा । अधिकारि-तारतम्येन । हिनिश्चितं । गोपाल-पुरी मथुरा साक्षात् ब्रह्म भवति । ब्रह्म-प्रकाशकत्वात् । ब्रह्म-भूत-पदार्थान्तर-व्यवधानात् ।

--o)0(o--

(26)

सकाम्या निष्काम्या देवानां सर्वेषां भूतानांभवति ।

यथा हि वै सरसि पद्मं तिष्ठति तथाभूम्यां तिष्ठतीति चक्रेण रक्षिता हि वै

मथुरा तस्माद् गोपाल-पुरी भवति ।

विश्वेश्वरः (30): सकाम्या निष्काम्या देवानां सर्वेषां भूतानां च यथा-भजनं भवति । यथा सरसि पद्मं तिष्ठति तथा भूम्यां गोपाल-पुरी तिष्ठति इति । गोपाल-पुरीत्य् अस्य व्युत्पत्तिं वदन् सर्व-सिद्ध-सज्-ज्ञां दर्शयति । चक्रेण रक्षिता हि मथुरा तस्माद् गोपाल-पुरी भवति ।

ब्रह्मोपनिषद्-योगी (20): किं च सकाम्येति ।

श्री-जीवः (30): पुनः सकामेत्य् अतिशयार्थम् । तत्र भौमत्व-दृष्टिं निवारयति यथा हीति । यस्माद् एवं तस्माद् एव गोपाल-पुरीभवती नराकृति-पर-ब्रह्मणः श्री-गोपालस्य पुरी साक्षाद् ब्रह्म तासाम् अपि मध्ये स्वरूपेणैव गोपाल-पुरी परमाश्रयो भवितुं युज्यत इत्य् अर्थः |

प्रबोधानन्दः (39): पुनः सकामेत्य् अतिशयार्थम् श्री-कृष्णस्यैव ब्रह्मत्व-परमाकाष्ठां कौमुत्येन वक्तुं तद्-विहार-धाम्नोऽन्यत्

30

Page 31: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसर्वस्माद् उत्कर्ष-सुखतश् चार्थतो वर्णयिष्यन् भूमिकां रचयतिसकाम्या इति ये देवता ये यजन्ति ते तत्-तत्-स्थानं गत्वा भोगं कृत्वा पुनर् जायन्ते इत्य् आशयेनोक्तं मेरोः शृङ्गे यथा सप्त-पुर्योभवन्ति इति काम्य-विषयाः रूक्-चन्दन-वनितास् तैः सह वर्तन्ते। मोक्षस् तत्र नास्ति । यथा अयोध्याद्याः सप्त-पुर्यो भूगोले भवन्ति प्रकटीभूताः । वस्तुतो नित्य-चिन्मया एव । न तु भूमि-रूपामायया भूत-सृष्टतया जातास् ता तु निष्काम्या निर्गताः । काम्या विषया याभ्यः अनित्य-विषय-भोगेति मत्वा नित्य-सुख-कामनया संश्रितानां तु तत्त्व-ज्ञान-भक्ति-जननेनावश्यं श्री-हरि-नित्य-कैङ्कर्यादि-मोक्षश् चेति । अत्र सप्त-पुरीणां ब्रह्मत्वेऽपि श्री-मथुराया विशेषम् आह । गोपालाय नन्द-गोप-कुमारत्वेन श्री-कृष्णस् तावत् शुद्ध-सत्त्व-महा-प्रेम-शक्ति-प्रधान-सम्पूर्णतम-सर्व-शक्त्य्-आलिङ्गितो ब्रह्मानन्द-रसैक-महोदधेः श्री-कृष्ण-धाम सा निष्काम्या एव श्री-कृष्णैकात्म-प्रेम-भक्ति-जननात् । अत्र रागि-विरक्तादि-विशेषाधिकारो नोपलक्षते इत्य् आह सर्वेषां भूतानाम् इति । तादृशी शक्तिर् गोपाल-पुर्या वर्तते । यत् तृणम् अपि ब्रह्माणं करोति । [भत्त्युण्रमम्?] अपि हरि-भक्ति-विवशं करोति निरङ्कुशतया सर्वस्य सर्वानुत्तमार्थान् अतिसुदुर्लभान् अपि अवाञ्छितान् अपि ददात्य् एवेति प्रकट एव दृश्यते ।

प्रबोधानन्दः (40): तर्हि शब्दस्य रसादेश् चोपलब्धि-स्वप्न-माया-गन्धर्व-नगर-भावनाभिनिवेश-शुक्ति-रजत-विभ्रमादि-तुल्यत्वे भक्तानां सुखं वा न श्री-भगवच्-चरण-सरोज-सेवा-ध्यान-मननादिना तद्-अभिनिवेशो न स्याद् एव तत्राह यथेति. भौमत्व-दृष्टिं निवारयति यथा सरसि पद्मं तिष्ठति तथैवभूम्यां मथुरा । किं च यथा सरस्य् उद्भूतस्य पद्मस्य तद्-दोष-गुणाग्रहणं प्रत्युत परम-सौरभ-मधुमत्त्वादेर् विरुद्ध-धर्मस्यैव धारणं तथा मथुरापि भूदोष-गुणौ न गृह्णाति । स्वेनासाधारणेन गुणेन प्रकाशते । तच् च श्री-कृष्ण-शक्ति-प्रभावाद् अतः श्री-कृष्ण-दर्शनादिना भ्रम-रूपं नश्यति |तत्-स्थानादेः प्राकृत-दृष्टिः न तिष्ठत्य् एव । हि निश्चये । वै प्रसिद्धौ । यतः स एव कृष्णो गोप-गोप-वनिताभिर् निरन्तरं निरवद्यम् अखण्ड-सच्चिदानन्द-स्वरूप-तद्धान् नानुभूयते । तत्-सुखस्यैवास्वादः पृथिव्याम् एतावान् एव विशेषः हि यस्मान् मथुरा गोपालस्य चक्रेण रक्षिता अग्नि-शस्त्रादिभ्यः । तस्माद्

31

Page 32: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीगोपाल-पुरी भवत् । तद् एवं उपासनानुसारेण तासाम् ऊर्ध्वाधस् तत्-प्रतीयमानत्वेन उभय-विधत्वं यथा गोपालस्य नानात्वम् इति । यद्यपि भू-संसर्गेऽप्य् अस्या असंसक्त-स्वभावाद् अप्रच्युतिःशक्तिभिर् अतर्क्यत्वात्, तथापि दोष-संसर्गः कदापि नास्ति । तद्-दृष्टि-भ्रम-मात्रम् । अत्र श्री-कृष्ण-प्राप्त्य्-अयोग्याज्ञानं संसर्गाणां न भवत्य् एव योग्यानां स्याद् एव (?) | मथुरायां चापराधातिरिक्त-मिथ्या-भाषणादि-जन्य-पापं न जायत इति । जातम् अपि तदैव तत्रैव पुण्योत्पत्त्या नश्यति ॥40॥

--o)0(o--

(27)

बृहद् बृहद्-वनं मधोर् मधु-वनं तालस्ताल-वनं काम्यं काम्य-वनं बहुला बहुला-वनं कुमुदं कुमुद-वनं खदिरः खदिर-

वनं भद्रो भद्र-वनं भाण्डीर इतिभाण्डीर-वनं श्री-वनं लोह-वनं वृन्दाया

वृन्दा-वनम् एतैर् आवृता पुरी भवति ॥

विश्वेश्वरः (31): सा च मथुरा द्वादशवनैर् आवृता भवतीत्य् आहबृहद् इति । बृहत् बृहद्-भूतम् इति कारणात् बृहद्वनम् एकम् । मधोः दैत्यस्य सम्बन्धि इति कारणान् मधुवनं द्वितीयम् | तालोवर्तत इति कारणात् तालवनं तृतीयम् । काम्यं कामदेवः वर्तते इति काम्यवनं चतुर्थम् । बहुलः वर्तते इति बहुलवनं पञ्चमम् । कुमुदं वर्तते इति कारणात् कुमुदवनं षष्ठम् । खदिरो वर्तत इति कारणात् खदिर-वनं सप्तमम् । भद्रः वृक्ष-विशेषो वर्तत इति कारणात् भद्र-वनम् अष्टमम् । भाण्डीर इति नाम बतो वर्तत इति कारणात् भण्डीर-वनं नवमम् । श्रीः रमा तस्यास् तस्मिन् साधकानां शीघ्रम् आविर्भावात् तद् वनं श्रीवनं दशमम् । लोहो नाम कश्चिद् असुरः स तपसा यत्र सिद्धिं प्राप्तः तत् लोहवनम् एकादशम् । वृन्दाया वनं वृन्दावनंद्वादशम् ।

32

Page 33: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी (21): सेयं मथुरा द्वादशवनैर् आवृता भवतीत्य् आह बृहद् इति । बृहन् महद्-भूतलं बृहद्वनम् प्रथमम् । मधोः दैत्यस्याश्रयं मधुवनं द्वितीयम् | यत्र तालो वर्तते तत् तालवनं तृतीयम् । यत्र काम्यं कामदो देवो वर्तत इति काम्य-वनं चतुर्थम् । बहुला वर्तत इति बहुलवनं पञ्चमम् । कुमुदो वर्तत इति कुमुदवनं षष्ठम् । खदिरो वर्तत इति खदिर-वनं सप्तमम् । भद्रो वृक्ष-विशेषो वर्तत इति कारणात् भद्र-वनम् अष्टमम् । भाण्डीर-बतो वर्तत इति भण्डीर-वनं नवमम् । यत्र तप्यतः श्रीः प्रसीदति तत् श्रीवनं दशमम् । लोह-नामकोऽसुरस् तपः-सिद्धिं गतस् तत् लोह-वनम् एकादशम् । वृन्दाया वनं वृन्दावनं द्वादशम् । एतैर् आवृता इयं पुरी भवतीत्य् अर्थः ।

çré-jévaù (31); prabodhänandaù (41): [J only] tad evam उपासनानुसारेणैव तासाम् ऊर्ध्वाधस्तात् प्रतीयमानत्वेनोभय-विधत्वम् । यथा श्री-गोपालस्य नानात्वम् इति भावः । तस्मात् तद्-अधिष्ठातुः श्री-गोपालस्य ब्रह्मणो हि प्रतिष्ठाहम् [ङीता 14.27] इति तद्-वचन-रीत्या परम-ब्रह्मत्वे सिद्धे तत्र स्थितस्याविर्भाव एवावतारत्वम् इति च ज्ञेयम् ।

[Both] एवं पुर्यास् तत्-स्थानं निरूप्य1 तद्-बहिः-स्थितानां वनानाम् अपि प्रतिपादयति बृहद् इत्य्-आदिना । तत्र तेष्व् एव गहनेष्व् एवम् इत्य् अन्तेन । तत्र बृहद् इत्य् आदिकं स्पष्टयति2 |

बृहत्त्वाद् विस्तीर्णत्वात् श्री-कृष्ण-गोकुल-लीलया प्रथम-प्रवृत्त्यामहत्त्वाद् वा बृहद्-वनम् इत्य् अर्थः ।

मधोर् मधु-नाम-दैत्यस्य कदाचित् तत्र कृत-निवासस्य वध-लीला-स्थानत्वात् मधु-वनम् इत्य् अर्थः । केशी-तीर्थ-वत् मधु-वंश-निवासत्वाद् वा ।

तालस् तज्-जातीय-तद्-आधारत्वेन तल्-लीला-विशेष-स्थानत्वात् ताल-वनम् ।

1 J : तत्-स्थानत्वं प्रतिपाद्य2 P. हस् तत्-तन्-नाम निर्वचनीयम् instead of spañöayati.

33

Page 34: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीकाम्यः सर्वेषां कमनीयः कृष्णस् तत्र विहरतीति 32बहुविध-लीला-स्थानं1 काम्य-वनम् |

बहुला श्री-हरेः पत्नीति स्कान्दात् तस्याः स्थान-विशेषत्वेन वनम् अपि बहुला । तस्माद् बहुला-वनम् इत्य् अर्थः । बहुलो 33बहुल-वनम् इति पाठे2 बहुलास्मिन्न् अस्तीति बहुलः प्रदेश-विशेषः3 स चासौ वनं चेति बहुल-वनं । 35मिश्र-कारणम् इतिवत् संज्ञायां पूर्व-पदस्य दीर्घः4 | [P only]

तस्मिन् पुण्य-वने राजन् बहु-पुण्य-फलानि च |तत्रैव रमते विष्णुर् लक्ष्म्या सार्धं सदैव हि ॥

इति स्कान्द-मथुरा-खण्डात् । लक्ष्मी श्री-कृष्ण-रूप-मोहिता सती ब्रह्म-भावाभिनिवेशेन गोपी-स्वरूपं कृत्वा तत्र वने स्थिता इति।

[Both[ कुमुदं नित्य-पुष्पित-तज्-जाति-विशेषः । स च तल्-लीला-विशेष-कौतुकावहः । तद्-योगात् tad eva kumuda-vanam |

evaà khadiram iti | [P. only] खदिराख्यो वृक्षो बाहुल्येन यत्रास्ति तत् खदिर-वनम् ।

[Both] भद्रः श्री-बलभद्रः श्री-कृष्ण-साहित्येन कृष्ण-वनं भद्र-वनम् इति वक्ष्यमाणत्वात् तस्य लीला-विशेष-धारित्वात् tad-abhinnam eva bhadra-vanam iti |

भाण्डीरो नाम श्री-कृष्ण-लीला-रस-प्रवाह-स्फीतो बट-विशेषः । सोऽत्र वर्तते इति हेतोर् भाण्डीर-वनम् ।

श्री-वनम् इति स्पष्टत्वान् निरुक्तम् । श्रियो वनम् श्री-वनम् इति |

लोह-वनम् इति लोहजङ्घस्य वनत्वात् मधुवनवद् एव ।

1 Not in J.2 Not in J.3 Not in J.4 Not in P.

34

Page 35: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीवृन्दाया लीलाख्य-महा-शक्ति-प्रादुर्भाव-विशेष-रूपायाः पाद्म-कार्त्तिक-माहात्म्य-प्रसिद्ध्यायाः सम्बन्धीति । सर्व-श्री-कृष्ण-लीलास्पदत्व-व्यक्त्या माहात्म्य-विशेषो दर्शितः । अतो मधुरेण समापयेद् इति न्यायेन सर्वान्त एवोपदिष्टम् । वन-तीर्थ-भ्रमण-विधानं च श्री-वाराहे तथैव दृश्यते । [J only] तत्रतेष्व् एवेति तत्र मथुरा-मण्डले तेषु गहनेष्व् एवम् एव पुरीवत् ब्रह्म-स्वरूपेण नित्य-धामत्वम् एव ज्ञेयम् इति शेषः ।

[P only] वृन्दा श्री-राधाया ऐक्यम् एकात्म-भावं प्राप्ता तुलसी-दाम-रूपेणापि वक्षः-स्थिताया वृन्दाया वनम् । श्री-वृन्दावन-स्थली-रूपापि हरि-प्रेमास्पदी-भूता जाता । पद्म-पुराणीय-मथुरा-खण्डे तु एवम् ।

ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् |हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥वनं सुगहनं तत्र विशालं विस्तृतं बहु |मुनीनाम् आश्रमैः पुण्यारण्य-वृन्द-समन्वितम् |वृन्दा नाम्नी हरेः पत्नी न्यवसद्द् हरि-मन्दिरे ॥तन्-नामा तच्-छिवारण्यं जातं वृन्दावनं शिवम् |सर्वदा त्व् अभजत् कृष्णं पद्मास्या पद्म-लोचना ॥अहो वृन्दावनं पुण्यं यत्र कृष्णः सदैव हि |सत्यादि-युग-कालेषु लक्ष्म्या सार्धं विनोदितम् ॥तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् |तत्-सेवक-समाकीर्णे तत्रैव स्थीयते मया ॥भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप |यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥वृन्दावने महा-पद्मे यैर् दृष्टः पुरुषोत्तमः |गोविन्दस्य मही-पाल ते कृतार्था मही-तले ॥तत्रैव द्वादशादित्या गोविन्द-पद-सेविताः |एकादशतया रुद्रास् तत्र तिष्ठन्ति सर्वदा ॥वदन्ति गुण-नामानि गोविन्दस्य तद्-आनने |नृत्यन्ति विस्मृताशेषम् ऐश्वर्यं प्रेम-विह्वलाः ॥अहो वृन्दावनं धन्यं यत्र विष्णु-महोत्सवान् |कुर्वन्ति सुर-देवाश् च गोविन्द-स्मरणेषणाः ॥मर्दितः कालीयो यत्र केशी यत्र निपातितः |पातिता बहवो दैत्या यस्मिन् वृन्दावने नृप ॥

35

Page 36: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीयथा भक्तिः प्रियतमा यथा भक्ति-परा नराः |गोविन्दस्य प्रियतमं तथा वृन्दावनं भुवि ॥वस्तैर् वत्सतरीभिश् च साकं क्रीडति माधवः |वृन्दावनान्तर्गतः सरामो बालकैर् वृतः ॥गोवर्धनस्य भगवान् यत्र गोवर्धनो धृतः |रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥तत्र जातं ब्रह्म-कुण्डं ब्रह्मणा तोषितो हरिः |इन्द्रादि-लोक-पालानां जातानि च सरांसि हि ॥यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा |गोविन्द-कुण्डं तज्-जातं स्नानतात्रेण मुक्तिदम् ॥तत्रैव चोर्वशी-कुण्डं कुण्डम् आप्सरसं परम् |राधयाराधितो विष्णुः राधा-कुण्डं तु तद्-वने ॥अहो वृन्दावने रम्ये यत्र गोवर्धनो गिरिः |यत्र तीर्थान्य् अनेकानि विष्णु-देव-कृतानि च ॥गोवर्धनः स्वयः तत्र बुभुजेऽन्नं चतुर्-विधम् ॥ इत्य् आदि ।

वृन्दा नाम्नी हरेः पत्नी पद्मा च राधया सह इति तादात्म्य-भावा कदाचिद् राधा स्वयम् उपचरन्ती वृन्दया सह कृष्णं रसयति । अतो वृन्दायाः पत्नीत्वम् । एतेन श्री-वृन्दावन-वास-मात्रेण कृतार्था भवन्ति । वृन्दा नाम विशुद्ध-मधुरं सर्वतः प्रशस्तं वृन्दं आश्रयत्वेन वर्तते यस्यास् तस्या वनं तदात्मकं तत्-प्रकाशकम् ।

बृहद्वनादि-वन-वृन्दाधिष्ठातृ-निज-वृन्दं यस्या अस्तीति सा वृन्दाश्री-राधायाः सखी-रूपा । श्री-कृष्णानुरागेन समस्त-गोप-सीमन्तिनीभ्यः प्रिया । तत्-केलि-स्थलं श्री-वृन्दावन-गोपी-वृन्द-विहारोत्कृष्टं सोपकरणं तत् तत् समये तत्-तल्-लीला-वृन्दं नित्य-प्रकाशकरं भूयस्तरं स्वतोऽपि नृत्यादि-कला-चमत्कारं च तस्या वनं वृन्दावनम् इति च ॥

(28)

तत्र तेष्व् एव गहनेष्व् एवं देवा मनुष्या गन्धर्वानागाः किन्नरा गायन्तीति नृत्यन्तीति ।

36

Page 37: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीविश्वेश्वरः (32): तत्र तेष्व् एवेति । तत्र मथुरा-समीपे तेष्व् एव द्वादशस्व् अप्य् एवंविधेषु प्राग्-उक्त-प्रकारेषु गहनेषु देवा मनुष्या गन्धर्वा नागाः किन्नरा इति प्रसिद्धं गायन्ति प्रसिद्धंनृत्यन्तीति ।

ब्रह्मोपनिषद्-योगी (22): किन्तु तेषु वनेषु देवादयो वर्तन्त इत्य् आह तत्रेति । तत्र बृहद्-वनादि-द्वादश-वनेषु |

श्री-जीवः (32); प्रबोधानन्दः (42): तत्र तेष्व् एवेति । तत्र मथुरा-मण्डले तेषु गहनेषु [P only] vedair api दुर्गमेषु मुनीश्वरैर् अपि वनस्य प्रभावेन श्री-कृष्णैक-प्रेम-घना मनुष्या निवसन्तीति boddhavyam । [J only] evam eva पुरी तद्-ब्रह्म-स्वरूपेण नित्य-धामत्वम् एव ज्ञेयम् इति शेषः । [बोथ्] देवा इति यत्र देवादयस् तत्-परिकरा गायन्तीति गानं कुर्वन्ति नृत्यन्तीति नृत्यादिकं कुर्वन्ति । यथोक्तं बृहद्-गौतमीये अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । इति शब्दौ हि प्रकारार्थौ । [P only] prema-योग्यानाम् एव तत्-प्रवेशादि । तत्-प्रेमवतां देवादीनाम् एव तत्रावास इति | एवं गन्धर्वादयः प्रेम्ना गायन्ति नृत्यन्ति च सङ्गीत-रीत्या श्री-कृष्ण-सन्तोषार्थं गायन्ति नृत्यन्ति चेति । प्रेमानन्द-रसोन्मादत्वात् ।

--o)0(o--

(29)

तत्र द्वादशादित्या एकादश रुद्रा अष्टौ वसवःसप्त-मुनयो ब्रह्मा नारदश् च पञ्च विनायकावीरेश्वरो रुद्रेश्वरो अम्बिकेश्वरो गणेश्वरो

नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरोभद्रेश्वर आद्यानि लिङ्गानि चतुर्विंशतिर्

भवन्ति ।

विश्वेश्वरः (33): तत्र तेषु द्वादशस्व् अपि वनेषु द्वादशादित्या इति । वरुणः सूर्यो यमो वेदाङ्गो भानुर् इन्द्रो रविः गभस्तिर्

37

Page 38: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीहिरण्यरेता दिवाकरो मित्रो विष्णुर् इति द्वादशादित्य-नामानि भवन्ति । एकादश रुद्रा इति ।

वीरभद्रश् च शम्भुश् च गिरिशश् च तृतीयकः |अजैकपाद्-अहिर्बुध्न्यः पिनाकी च तथापरः ॥भुवनाधीश्वरश् चैव कपाली च दिशां पतिः |स्थाणुर् भव इति प्रोक्ता रुद्रा एकादश स्मृताः ॥

अष्टौ वसव इति |ध्रुवो धरश् च सोमश् च आपश् चैवानलोऽनिलः |प्रत्यूषश् च प्रभासश् च वसवोऽष्टावितीरितः ॥

सप्त मुनय इति |कश्यपोऽत्रिर् भरद्वाजो विश्वामित्रोऽथ गौतमः |जामदाग्निर् वशिष्ठश् च सप्तैते मुनयः स्मृताः ॥

ब्रह्मा नारदश् च । पञ्च विनायका मोदः प्रमोद आमोदः सुमुखो दुर्मुखस् तथेति प्रोक्ताः । वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्रेश्वर इति अष्टौ लिङ्गानि । तथान्यानि चतुर्विंशतिर् लिङ्गानि भवन्ति ।

ब्रह्मोपनिषद्-योगी (23): उक्त-द्वादश-वनेषु वरुणादि-द्वादशादित्या वसन्ति । वरुणः सूर्यो यमो वेदाङ्गो भानुर् इन्द्रो रविः गभस्तिर् हिरण्यरेता दिवाकरो मित्रो विष्णुर् इति द्वादशादित्य-नामानि भवन्ति ।

वीरभद्रश् च शम्भुश् च गिरिशश् च तृतीयकः |अजैकपाद्-अहिर्बुध्न्यः पिनाकी च तथापरः ॥भुवनाधीश्वरश् चैव कपाली च दिशां पतिः |स्थाणुर् भव इति प्रोक्ता रुद्रा एकादश स्मृताः ॥ इत्य् एकादश रुद्राः ।

ध्रुवो धरश् च सोमश् च आपश् चैवानलोऽनिलः |प्रत्यूषश् च प्रभासश् च वसवोऽष्टाव् इतीरितः ॥ इत्य् अष्ट वसवः ।

कश्यपोऽत्रिर् भरद्वाजो विश्वामित्रोऽथ गौतमः ।

38

Page 39: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीजामदाग्निर् वशिष्ठश् च सप्तैते मुनयः स्मृताः ॥ इति सप्त मुनयः ।

मोदः प्रमोद आमोदः सुमुखो दुर्मुखस् तथा इति पञ्च विनायकाः ।

विश्वेश्वरादि-भद्रेश्वरान्तं अष्टौ लिङ्गानि तथान्यानि च चतुर्विंशति-लिङ्गानि भवन्ति ।

श्री-जीवः (33); प्रबोधानन्दः (43-44): अन्यांश् च कांश्चिद् गणयति तत्रेत्य्-आदिना विनायका ity antena । [P only] tatra तेषु वनेषु द्वादशादित्यादयः सन्तीति boddhavyam । [Both] atra लिङ्ग-रूपाणि रुद्राधिष्ठानानि नित्यान्य् एव वर्तन्ते इत्य् आह । वीरेश्वर इत्य् आदिना भवन्तीत्यन्तेन । तत्र च वीरेश्वर इत्य् आदिना अष्टौ गणयित्वा आद्यानीति इत्य् आदीनीत्य् अर्थः ॥

--o)0(o--

(31)

द्वे वने स्तः कृष्ण-वनं भद्र-वनम् । तयोर् अन्तर् द्वादश-वनानि पुण्यानि पुण्यतमानि

| तेष्व् एव देवास् तिष्ठन्ति सिद्धाः सिद्धिं

प्राप्ताः ।

विश्वेश्वरः (34): द्वे वने इति । द्वे वने स्तः वर्तेते । एकं कृष्णवनम् । द्वितीयं भद्रवनं । तयोर् द्वयोर् वनयोर् अन्तर् मध्ये द्वादश वनानि भवन्ति । कानिचित् पुण्यानि कानिचित् पुण्यतमानि । तेषु समस्तेषु अपि सिद्धा जाति-विशेषा देवास् तिष्ठन्ति । कीदृशाः सिद्धा देवाः सिद्धिं प्राप्ताः ।

ब्रह्मोपनिषद्-योगी (24): कृष्णादि-वनान्तराले द्वादश वनानि सन्ति। तत्र कानिचित् पुण्यानि कानिचित् पुण्यतमानि । शिष्टं स्पष्टम् ।

39

Page 40: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (34); प्रबोधानन्दः (45): पुनर् वनान्य् एव सामान्य-विशेषत्वेन बोधयन् देवोपलक्षित-पूर्वोक्त-नित्य-देवादीनां स्थितिम् अनुवदन् साधन-सिद्धानाम् अपि तेषां तां कथयति द्वे वने इत्य् आदिना सिद्धिं प्राप्ता इत्य् अन्तेन । तयोर् अन्तर् इति भद्रवनाश् चतुर्थानि चत्वारि भद्र-श्री-लोह-बृहच्-छब्दाद्यसंज्ञानि । कृष्ण-वनान्तराण्य् अष्टौ1 | तेषु कानिचित् पुण्यानि कानिचित् पुण्यतमानि । देवा आदित्यादयः । सिद्धा नित्य-सिद्धा गोपादि-रूपाः श्री-कृष्ण-परिकराः सिद्धिं प्राप्ताश् चान्ये साधक-चरास् तद्-अन्तः-प्रविष्टाश् चन्द्रध्वजादयः । [P only] तत्रापि स्वेष्ट-देवोपासनया वनस्थ-देवता स्वाभाव्यात् कृष्ण-भक्ति--वासनावन्तः शीघ्रम् एव भवन्तीत्य् अर्थः ॥

--o)0(o--

(32)

तत्र हि रामस्य राम-मूर्तिः प्रद्युम्नस्यप्रद्युम्न-मूर्तिर् अनिरुद्धस्यानिरुद्ध-मूर्तिः

कृष्णस्य कृष्ण-मूर्तिः ।

विश्वेश्वरः (35-36): अत्र हेतुं वदन्न् एव श्रेष्ठावतारम् आह तत्र हीति । हि यस्मात् तत्र तेषु रामस्य बलदेवस्य रामाख्या मूर्तिः प्रद्युम्नस्य प्रद्युम्नाख्या mürti`y । अनिरुद्धस्य अनिरुद्धाख्या मूर्तिः । कृष्णस्य कृष्णाख्या मूर्तिर् अस्तीत्य् अर्थः ।

ब्रह्मोपनिषद्-योगी (25-26a): सिद्धादि-सिद्धि-प्रदत्वे हेतुम् आह तत्र हीति । रामादे रामाद्य्-आख्या मूर्तिर् अस्तीत्य् अर्थः ।

श्री-जीवः (35); प्रबोधानन्दः (46): चतुर्-व्यूहात्मकस्य श्री-भगवतोऽपि तत्र नित्यां स्थितिं दर्शयति तत्रेत्यादिना । कृष्ण-मूर्तिर् इत्य् अन्तेन । तत्रेति तस्यां पुर्यां तेषु वनेषु चेत्य् अर्थः। हि प्रसिद्धौ । राम-मूर्तिर् इति रामाख्या या मूर्तिः सैव । न तु शेषाद्य्-आख्येत्य् अर्थः । एवम् उत्तरत्रापि स्थितिस् तेषां यथा-सम्भवं ज्ञेया । न तु सर्वेषां सर्वत्र श्री-मथुरादौ च

1 P. zreSThäni.40

Page 41: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीचतुर्णाम् अपि । श्री-वृन्दावनादौ चतुर्णाम् api2 राम-कृष्णयोर् एव युक्तत्वात् । [P only] किं च रामस्य रामाकारा मूर्तिः नारायणांश-सङ्कर्षणाविष्टा । एवं प्रद्युम्नादेः कृष्णस्य च कृष्णाकारा मूर्तिर् एवं द्वादश मूर्तयो वनेषु भवन्ति ।

--o)0(o--

(33)

वनेष्व् एवं मथुरास्व् एवं द्वादश-मूर्तयोभवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हिब्रह्मा यजति । तृतीयां ब्रह्मजा यजन्ति |चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायकायजन्ति । षष्ठीं वसवो यजन्ति । सप्तमीमृषयो यजन्ति । अष्टमीं गन्धर्वा यजन्ति |नवमीम् अप्सरसो यजन्ति । दशमी वै ह्य्

अन्तर्धाने तिष्ठति । एकादशमेति स्वपदं गता। द्वादशमेति भूम्यां हि तिष्ठति ॥

विश्वेश्वरः (36-37): एवम्प्रकारास् तेष्व् एव वनेषु तथा एवम्प्रकारा मथुरासु मथुरा-प्रदेशेषु द्वादश-मूर्तयः । रौद्रीब्राह्मी देवी मानवी विघ्न-नाशिनी काम्या आर्घी गान्धर्वी गौः अन्तर्धानस्था स्वपदङ्गता भूमिष्ठा ।

ब्रह्मोपनिषद्-योगी (26): कास् ता द्वादश-मूर्तय इत्य् अत्र रौद्री ब्राह्मी दैवी मानवी विघ्न-नाशिनी काम्या आर्घी गान्धर्वी गौः अन्तर्धानस्था स्वपदङ्गता भूमिष्ठा औदका चेति द्वादश-मूर्तीनां नामानि भवन्ति । तासां प्रत्येकम् उपासनम् आह एकां हीति। ब्रह्मजाः सनकादयः । मरुतो मरुद्गणाः । अन्तर्धाने गुप्ता तिष्ठति एकादशम् इति स्वपदानुगा विष्णुपदं गतेत्यर्थः । निर्विशेषत्वात् । द्वादश-धामे या प्रसिद्धा सा भूम्यां तिष्ठति ।

श्री-जीवः (36-37); प्रबोधानन्दः (47): मल्लानाम् अशनिर् इतिवद् रुद्रादीनां भाव-भेदेन तत्रैव द्वादशधा स्फुरन्तीत्य् आह 2 Not in J.

41

Page 42: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीवनेष्व् एवम् इति । एवंप्रकारेषु वनेषु तथा एवंप्रकारासु मथुरासु मथुरा-प्रदेशेषु द्वादश-मूर्तयो bhavanti । [P only] किं च एवं यथा वनेषु तथा मथुरासु मथुरा-प्रदेशेषु द्वादश वन-मूर्तयो भवन्तीत्य् अर्थः ॥

--o)0(o--

(34)

तां हि ये यजन्ति ते मृत्युं तरन्ति मुक्तिं लभन्ते |गर्भ-जन्म-जरा-मरण-ताप-त्रयात्मकं दुःखं तरन्ति ॥

विश्वेश्वरः (37): तत्-पूजकानां फलातिशयम् आह तां हीति । तां हि भूमिष्ठां मूर्तिं ये यजन्ति ते मृत्युं अविद्या-काम-कर्माख्यं तरन्ति तद्-विमुक्ता भवन्ति इत्य् अर्थः । मुक्तिं लभन्ते । गर्भ-जन्म-जरा-मरण-ताप-त्रयात्मकम् आध्यात्मिकाधिदैविकाधिभौतिक-ताप-त्रयोत्थं दुःखं तरन्ति दुःख-हेतूनां अविद्यादीनां निवृत्तत्वाद् इत्य् अर्थः ।

ब्रह्मोपनिषद्-योगी (26b): तत्-पूजकानां परम-फलम् आह तां हीति । दुःख-हेतु-स्वाज्ञानस्य निवृत्तत्वात् ।

श्री-जीवः (38); प्रबोधानन्दः (49) : ताम् इति तां भूमिष्ठां सर्वाम् एवेति वा मृत्युं तत्-परम्परां तरन्ति । यतो मुक्तिम् अविद्या-विमोकं1 लभन्ते तद्-विमोकाच्38 च गर्भादि-दुःखं तरन्त्येवेति ॥

--o)0(o--

(35)

तद् अप्य् एते श्लोका भवन्ति |1 P. हस् विमचिकां (?) and tad-vimocokäc (?)

42

Page 43: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसम्प्राप्य मथुरां रम्यां सदा ब्रह्मादि-सेविताम्

|शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुसलादिभिः

||

विश्वेश्वरः (38): उक्तेर् यन्-मन्त्र-सम्मतिम् आह—तद् अपीति । तत् तत्र मथुरायाः कृष्णाश्रयत्वे ब्रह्मादि-सेवितत्वे च एते श्लोका मन्त्रा ऐ भवन्ति इत्य् अर्थः । प्राप्य मथुरां पुरीं रम्याम् इति । तां मथुरां पुरीं प्राप्य देवा मनुष्या गन्धर्वादयस् तिष्ठन्तीति शेषः । कीदृशीं ? शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां तथा मुषलादिभिः बलदेवाद्य्-आयुधैः उपललिताम् इत्य् अर्थः ।

ब्रह्मोपनिषद्-योगी (27-28): ब्रह्मणोक्तेऽर्थे मन्त्रा भवन्तीत्य् आह--तद् अप्य् एते श्लोका भवन्तीति । मथुरा-पुरीं प्राप्य देव-मनुष्यादयस् तिष्ठन्ति श्री-कृष्ण-बलदेवायुधैः गुप्तां यत्र बलरामादिभिः रुक्मिण्यादि-स्व-शक्तिभिश् च कृष्णो विजयते ताम् अधिष्ठाय देवास् तिष्ठन्तीति सम्बन्धः । कृष्णावतारो ह्य् अवताराणां श्रेष्ठः । मथुराम् अस्य स्थानम् इत्य् उक्तं भवति ॥

श्री-जीवः (39); प्रबोधानन्दः (50a) : उक्तेऽर्थे मन्त्र-सम्मतिम् आह—तद् अपीति । [P only] ete श्लोका मन्त्राः । [बोथ्] प्राप्य मथुरां पुरीं रम्याम् इति । मथुरां प्राप्य कृतार्था भवन्तीति |1

(36)

यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः |रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥

विश्वेश्वरः (39): यत्रासाव् इति । त्रिभिः बलदेवादिभ्ः शक्त्या रुक्मिण्या सहितः कृष्णो यत्र संस्थितः तां पुरीं प्राप्य देवादयस् तिष्ठन्तीति सम्बन्धः । इदम् एव विवृणोति रामानिरुद्ध-प्रद्युम्नैर् इति ॥

1 J प्राप्य मथुराम् इति मथुरां प्राप्य कृतार्था भवन्तीति zeSaH |43

Page 44: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी: पूर्व-श्लोक-व्याख्या द्रष्टव्या.

श्री-जीवः (40); प्रबोधानन्दः (50b) : त्रिभिर् बलरामाधिभिः । शक्त्या च रुक्मिण्या उपलक्षणत्वात् समस्त-यदु-वृन्दैर् अशेष-पट्ट-महिषीभिश् च सह यत्र समाहितः सावधान एव सं सम्यक्1 तत्-तल्-लीला-सौष्ठवेन स्थित इत्य् अर्थः । तावत् सुसमाहिततायां हेतुम् आह—विभुर् इति । तद् एवं रामस्य तद्-व्यूहतां निर्दिश्य को वास्य ज्यायान् रामो भवतीति श्री-गान्धर्वी-प्रश्नस्योत्तरं ददता2 प्रद्युम्नादयोऽपि तादृशत्वेन दर्शिताः । तद्-उपलक्षितायां देवक्याम् अपि तद्-आविर्भाव-शक्त्या प्राग् अयं वसुदेवस्य [BhP 10.8.14] इत्य् आद्य्-अनुसारेण चतुर्भुजतया प्रकटीभूत इत्य् अभिप्रायेण कथं वा देवक्यां जात इति तत्-प्रश्नस्योत्तरं च लब्धं3 यथैव कथं वास्मासु जात इत्य् अस्यच तत्-प्रश्नस्योत्तरं पुनः सूचितम् । तेष्व् अपि भवत्स्व् अपि नित्यं पुत्रादि-रूपेणास्तीति तेषु चतुर्भुजतया भवत्सु च द्विभुजतयाविर्भाव एव जन्मेत्य् अभिप्रायात् । तद् एवं श्री-कृष्णावतारोऽवताराणां श्रेष्ठ इति ब्रह्मणो माथुर-मण्डलं चास्यस्थानम् इति श्री-गान्धर्व्या उत्तरम् आयातम् । [P only] मथुरां प्राप्य वैकुण्ठात् तत्र प्रकटीभूय संस्थितः । देवक्यां जन्म लब्ध्वेत्य् अर्थः । रम्यां पुरीं पुरी-मात्रतोऽपि रम्यां, सदा श्री-कृष्णाप्राकाट्य-कालेऽपि ब्रह्मादिभिः सेविताम् । चक्राद्य्-अस्त्राभिमानिदेवताभिः सदा सेवितम् । त्रिभिः रामानिरुद्ध-प्रद्युम्नैः रुक्मिण्या च शक्त्या सहितो विभुः ॥

(37)

चतुः-शब्दो भवेद् एको ह्य् ओंकारः समुदाहृतः ॥

विश्वेश्वरः (41): तद् एवं कृष्णावतारोऽवताराणां श्रेष्ठो मथुरा चास्य स्थानम् इत्य् उक्तं भवति । कथं वै अस्य ब्रह्मता भवतीत्य् आदेर् उत्तरं वक्तुं प्रणवार्थम् आह चतुर् इति । चत्वारः शब्दाः रामानिरुद्धादयो वाचकाः यस्य चतुः-शब्दः चतुर्व्यूहः । एक ईश्वरो भवेत् भवति । अत्र हेतुम् आह ह्य् ओंकारस्येति । हि यस्मात् कारणात् ओंकारस्य a-कार-u-कार-ma-1 J only.2 P dadataù3 Not in P.

44

Page 45: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीकारार्ध-मात्रा-रूपैः अंशैः कृतः राम-प्रद्युम्नानिरुद्ध-कृष्णाभिधेयो व्यूह-समुदाय इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (29): प्रणवार्थत्वाद् अस्य ब्रह्मत्वं निरङ्कुशम् इत्य् आह—चतुर् इति । रामादि-भेदेन चतुः-शब्दः चतुर्-व्यूहः एव ईश्वरो भवेत् भवति । तत्र हेतुम् आह—ओंकारस्येति । a-कारादि-मात्रा-चतुष्टयं ओंकारार्थः । तन्-मात्रा-चतुष्टय-वाच्यारामादि-चतुर्-व्यूहा इति समुदायार्थः ॥

श्री-जीवः (41); प्रबोधानन्दः (51) : अथ कीदृशी पूजास्य गोपालस्य भवतीत्य् अस्मिन् श्री-गान्धर्वी-प्रश्ने पूजोत्कर्षार्थं श्री-कृष्णं प्रति स्नेह-विशेष-सम्पादनाय स्वाभेदोपासनां श्री-नारायण-वाक्येनैवोपदिशन् को वास्य मन्त्र इत्य् अस्य तत्-प्रश्नोत्तरत्वेन प्रणवम् एवोपदिशति—चतुः-शब्द इत्य् आदिना । [J only] विश्व-संस्थित इत्य् अन्तेन ग्रन्थेन ।

[P only] tad एवं श्री-कृष्णोऽवताराणां श्रेष्ठो मथुरा चास्य प्राकट्य-स्थानम् इत्य् उक्तं भवति । कथं वास्य ब्रह्मता भवतीत्य् उक्तेर् उत्तरं वक्तुं प्रणवार्थम् आह ह्य् ओंकारस्येति । हि यस्मात् । ओंकारस्य a-कार-u-कार-म-कारार्ध-मात्रा-रूपैर् अंशैः कृतो रामानिरुद्ध-प्रद्युम्न-कृष्णाभिधेयो मूर्ति-चतुष्टय-vyühas1 [Both] तस्माद् बीजाद् वृक्ष इवाभिव्यक्तः । चतुः-शब्दश् चतुः-सङ्ख्याको वेद एक एव भवेत् । तद्-अर्थ-मात्र-तात्पर्यो2 भवेद् इत्य् अर्थः । तस्मात् स एव महा-मन्त्र इति भावः । शब्दो ह्य् एको भवेद् ओंकार उदाहृत इति पाठे एक एव ओंकारो यः, स एवशब्दः सर्वोऽपि वेदो भवेद् इत्य् अर्थः । तदीय-शब्दार्थयोस् तद्-आत्मकत्वात् । तथापि तद् एव तात्पर्यम् ॥

--o)0(o--

(38)

तस्माद् eva3 परो रजसेति सोऽहम् इत्य् अवधार्यात्मानं गोपालोऽहम् इति भावयेत् ॥

1 J only has kåtas after ओंकारस्य.2 P. तद् अर्थम् एव तात्पर्यो 3 तस्माद् देवः (vizvezvara edition)

45

Page 46: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

विश्वेश्वरः (42): यं च स्मृत्वा मुक्ता अस्मात् संसाराद् इत्य् अस्योत्तरम् आह—तस्माद् इति | तस्मात् प्रणवाभिधेयात् रजसः काम-कर्मात्मकात् पर इत्य् एवंविधो यो देवः सोऽहम् इति अवधार्य मनसा निश्चित्य आत्मानं गोपालोऽहम् इति भावयेत् । रजसेति सन्धिश् छान्दसः । आत्म-स्वरूप-गोपालात्माहम् इत्य् उपासीतेति वाक्यार्थः ॥

ब्रह्मोपनिषद्-योगी (30a): यं स्मृत्वा मुक्ता अस्मात् संसारात् इत्य् अस्योत्तरम् आह—तस्माद् इति | तस्मात् प्रणवाभिधेयत्वात् रजस इत्युपलक्षित-गुण-त्रयात् यः परः सोऽहम् इत्य् अवधार्य गोपालोऽहम् इति भावयेत् । रजसेति छान्दसः । विशिष्टोपास्तेः फलं दर्शयति—स मोक्षम् इति । आलाति

çré-jévaù (42); prabodhänandaù (52) : [J only] oà namo bhagavate वासुदेवाय । [बोथ्] तस्माद् एवं तस्माद् एव हेतोः परो रजसेति । परो रजसो रजसः परम् इति । अजपा-गायत्र्य्-अर्थानुसारेण स गोपालोऽहम् इत्य् अवधार्य । सूर्य-सत्तया रश्मि-सत्तावत् तत्-सत्तयैव मत्-सत्ता इति निश्चित्य गोपालोऽहम् इति भावयेत् । मूल-तृप्त्यैव हि पल्लव-तृप्तिर् भवतीति यत् किंचित् स्वस्मिन् कर्तव्यं तत् तस्मिन्न् एव कुर्याद् इत्य् अर्थः । जगद्-व्यापार-वर्जम् [व्स्. 4.4.17] इति न्यायेनात्यन्त-साम्यस्याभावात् । तत्राजपाथो, यथा—असौ परोक्षः सर्व-कारण-भूतः ईश्वरः श्री-गोपालाख्य-परमावस्थो रजसो रजसोपलक्षित-त्रिगुण-प्रकृतितः परः । तथैव प्रतिपादितत्वात् स एव । अत एतत् अपरोक्षतया भासमानं जीवाख्यं प्रत्यक् चैतन्यं कथम् इदं तत्राह ओम् इति । सन्धिश् छान्दसः । तस्यैव प्रणवाथत्वेन मूल-स्वरूपत्वाद् इत्य् अर्थः । दर्शयिष्यते प्रणवार्थ-पर्यवसानं श्री-गोपाल एव रोहिणी-तनय राम इत्य् आदिना । तद् एव पुनश् च तस्यावतारस्य ब्रह्मत्वं साधितम् ।

[P only] किं च, ओंकारस्य एकः शब्दो हि एव भवेत् सर्वस्य शब्दस्य तद्-आत्मकत्वात् । ओंकार-प्रभवा वेदा ओंकार-प्रभवा सुराः उदाहृतश् च श्रुतिभिः ।

46

Page 47: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीओम् इत्य् एतद् अक्षरम् इदं सर्वं तस्योपव्याख्यानं भूत-भवद्-भविष्यद् इति । सर्वम् ओंकार एव यच् चान्यत् त्रिकालातीतं तद् अप्य् ओंकार एव सर्वम् एतद् ब्रह्म सायम् आत्मा चतुष्पाद् [माण्डूक्य 1] इत्य् आदि ।

तस्माद् इति प्रकृतेः परः सच्-चिद्-आनन्द-रसोऽद्वितीयः । चैतन्य-रूपेण प्रतिपाद्यो यो ब्रह्म एवं ब्रह्म रूपेण प्रतिपाद्योऽद्वितीयश् चैतन्य-रूपोऽर्थः । अहं तद्-रूपेण स्थितःतद्-अभेद इत्य् अवधार्य प्रकृति-तत्-कार्यं काल-त्रयेऽपि नास्तीतिनिश्चित्य गोपालोऽहम् इति भावयेत् । अद्वितीय-परिपूर्ण-स्व-प्रकाश-सच्-चिद्-आनन्दैक-रसं ब्रह्म तद् एव ब्रह्म-तद्-रूपेणैवात्मानं भावयेद् इत्य् अर्थः ॥

(39)

स मोक्षम् अश्नुते । स ब्रह्मत्वम् अधिगच्छति । स ब्रह्म-विद् भवति ॥

विश्वेश्वरः (41): विशिष्टोपास्तेः फलानि दर्शयति । स उपासकः मोक्षम् अविद्या-काम-कर्म-वियोगम् अश्नुते स ब्रह्मत्वं सर्व-बृहत्त्वम् अधिगच्छति । अत्र हेतुम् आह—स ब्रह्मविद् भवतीति ॥

ब्रह्मोपनिषद्-योगी (30b): विशिष्टोपास्तेः फलं दर्शयति—स मोक्षम् इति । आलाति आदत्ते स्वीकरोतीत्य् अर्थः । ओं तत् सत् सोऽहं इत्य् अत्र ओं-तच्-छब्दाभ्यां यद् वाच्यं सत् परं ब्रह्म सोऽहम् इति भावयेत् । ओं-तत्-सत्-पद-वाच्यं लक्ष्यं वा परं सत्यं अबाधितं ब्रह्म स एव गोपाल इत्य् अर्थः ॥

श्री-जीवः (41); प्रबोधानन्दः (51) : तद् एतद् उपासनस्य फलम् आह—स मोक्षम् इत्य् आदिना | स गोपालो भवतीत्य् अन्तेन । प्रथमं तावन् मोक्षम् अविद्या-विमोकम् अश्नुते । ततश् च ब्रह्मत्वं शुद्ध-चिद्-रूपत्वेन ब्रह्म-समान-रूपत्वम् । ततश् च ब्रह्म-वित् । नराकृति परं ब्रह्मानुभवी भवति ॥

(40)

47

Page 48: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीयो गोपान् जीवान् वै आत्मत्वेनासृष्टि-पर्यन्तम् आलाति सगोपालो भवति ह्य् ओं तद् यत् सोऽहं । परं ब्रह्म

कृष्णात्मको नित्यानन्दैक-रूपः सोऽहम् | ओं तद् गोपालएव परं सत्यम् अबाधितम् । सोऽहम् इत्य् आत्मानम् आदायमनसैक्यं कुर्यात् । आत्मानं गोपालोऽहम् इति भावयेत् ।

स एवाव्यक्तोऽनन्तो नित्यो गोपालः ॥

विश्वेश्वरः (44): व्युत्पत्ति-पूर्वकं गोपालकत्वं दर्शयति । गोपान् जीवान् आत्मत्वेन आसृष्टि-पर्यन्तम् आलाति आदत्ते स्वीकरोति । पदार्थम् उक्त्वा वाक्यार्थम् आह स गोपालो भवतीति । गोपालत्वेन विशिष्ट-भावनाम् उक्त्वा कृष्णत्वेन ताम् आह ओं तद् यत् सोऽहं इति |ओं-तत्-शब्दाभ्यां वाच्यं यत् परं ब्रह्म सोऽहम् इत्य् अवधार्यात्मानम् (from 38) इत्य् अनुवर्तनीयम् । ततः कृष्णात्मको नित्यानन्दैक-रूपोऽहम् इति भावयेद् इति शेषः कृष्णात्मक इत्य् अस्यैव व्याख्यानं नित्यानन्दैक-रूप इति । कृष् सत्तायाम् इति धात्व्-अर्थान्त-शब्दस्य चानन्दार्थत्वात् ब्रह्मात्मैक्य-भावना-पूर्वकं गोपालैक्य-भावनाम् आह ओं तद् गोपाल एव परं सत्यम् इति । ओं-तच्-छब्द-वाच्यं परं सत्यम् अबाधितम् ब्रह्म गोपाल एव स गोपालोऽहम् इति आत्मानम् मनसा आदाय ज्ञात्वा ऐक्यं कुर्यात् |तद् एव विवृणोति आत्मानं गोपालोऽहम् इति भावयेत् इति । गोपालात्मैक्य-भावेन हेतुम् आह स एवाव्यक्तोऽनन्तस् तं भावयेद् इत्य् अर्थः । मायायाम् अतिव्याप्तिं वारयति अनन्त इति । देशतोऽनन्तत्वं मायायाम् अपीत्य् अत आह नित्य इति । पुरुषार्थ-हेतुताम् आह गोपाल इति ॥

ब्रह्मोपनिषद्-योगी (30b): आलाति आदत्ते स्वीकरोतीत्य् अर्थः । ओं तत् सत् सोऽहम् इत्य् अत्र ओं-तच्-छब्दाभ्यां यद् वाच्यं सत् परं ब्रह्म सोऽहम् इति भावयेत् । ओं-तत्-सत्-पद-वच्यं लक्ष्यं वा परं सत्यम् अबाधितं ब्रह्म स एव गोपाल इत्य् अर्थः ।

श्री-जीवः (44); प्रबोधानन्दः (53b-58): ततश् च गोपान् जीवान्1 स्वानुजीविनो यश् चात्मत्वेन परम-स्नेहाद् आत्माभेदेन ä-सृष्टि-पर्यन्तम् सर्ग-प्रलयोपलक्षितं कालं सर्वम् एव व्याप्य आलाति

1 jévän not in P.48

Page 49: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीस्वीकरोति । गोपाल एव स भवति गोप-वर्गवत् स्नेहादिना तद्-अभिन्न इव तन्-निकटे तिष्ठतीत्य् अर्थः ।

यथा त्वं सह पुत्रैस् तु यथा रुद्रो गणैः सह । यथा श्रियाभियुकोऽहं तथा भक्तो मम प्रियः ॥ इति हि (2.49) वक्ष्यते ।

लक्षणां विना तु पर-मतम् अपि नाभासते । सृष्टिः सर्गादिकः कालः । पर्यन्तः प्रलयादिकः । तयोर् द्वन्द्वैक्ये सृष्टि-पर्यन्तं तद् अभिव्याप्य ä-सृष्टि-पर्यन्तम् इति गोपान् जीवान् । वै इति क्वचित् ।

नन्व् एवं चेत् श्री-कृष्णस्य को विशेषः । तत्राह—स गोपालो भवतिहीति । हि एव स श्री-कृष्णाख्य एव गोपालो भवति, न त्व् अन्योऽपीत्य् अर्थः ।

अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् |अहं सुतो वाम् अभवं पृश्निगर्भ इति स्मृतः ॥

इति [BhP 10.3.41] श्री-देवकीं प्रति तद्-वाक्यात् । तर्हि भवान् कः। तत्राह ओं तद् इति । प्रणव-वाच्यं तत् यत् परं ब्रह्म सोऽहमित्य् अर्थः ।

ननु तत् किं परं ब्रह्म नाम नराकृति-पर-ब्रह्मणः कृष्णाद् अन्यः ? नेति | पर-ब्रह्म-शब्दाभिधेयो यः कृष्णस् तद्-आत्मकस् तद् अनन्य एव । सोऽहम् । अत एव नित्यानन्दैक-रूपोऽहम् इत्य् अर्थः । तथैवोपसंहरति ओं तद् इति । तस्माद् ओम् तद् यत् सोऽहम् परं ब्रह्मेत्य् अर्थः । गोपाल एव परं सत्यम् अबाधितमिति । तथापि तन्-मूलत्वेन मम तद्-रूपत्वम् इत्य् अर्थः । सोऽहमिति तथाप्य् अन्योऽपि स गोपालोऽहम् इत्य् आत्मानम् आदाय विभाव्य मनसा ऐक्यं कुर्याद् ऐक्य-भावनयोपसीतेत्य् अर्थः । तद् एव व्यनक्ति आत्मानं गोपालोऽहम् इति भावयेत् iti । [P only] tad-अंशे तद् एवेति बोद्धव्यम् ।

[Both] punar गोपालस्यैव स्वस्माद् अपि श्रेष्ठत्वं दर्शयति स एवाव्यक्त इति । न केनापि व्यज्यत इति स्वयं सिद्ध इत्य् अर्थः ।

49

Page 50: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

uttara-täpané[P only] yad uktam आत्मना गोपाल-स्वरूपेण ऐक्यं कुर्यात् । एक-रूपत्वे एक-रसत्वं प्रमाणतो निश्चितं कुर्यात् । स एव गोपाल व्यक्तः कस्यापि चोपासकस्य व्यक्तः प्रकटः । तस्य शुद्ध-प्रेम-रस-मग्नस्यान्य-दृष्ट्य्-असम्भवात् । अतो गोपाल एवाव्यक्तः स एव च नित्यः । अखण्ड-चैतन्यानन्द-स्वरूपो ब्रह्म-स्वरूपत्वात् | किन्तु स एवानन्तो गुणादि-परिच्छेद-रहितः । यादवेन्द्र-रूपेऽपि तद्-अपेक्षया आनन्द-शक्ति-सौन्दर्य-माधुर्यादि-चमत्कारस्य अन्यूनत्वाद् गोपाल एव ॥

(41)

मथुरायां स्थितिर् ब्रह्मन् सर्वदा मे भविष्यति । शङ्ख-चक्र-गदा-पद्म-वन-मालावृतस् तु वै ॥

विश्वेश्वरः (44): को वास्यावतारस्याश्रयो नित्यम् इत्य् आशङ्क्य नारायणो ब्रह्माणं प्रत्याह मथुरायां स्थितिर् इति । योऽहं शङ्ख-चक्रादिभिर् आवृतः तु वै प्रसिद्धं तस्य मे सर्वदा मथुरायां स्थितिर् भविष्यति इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (31): या पुरी गोपालाधिष्ठिता भवेत् तस्यां मथुरायां स्थितिः ॥

श्री-जीवः (45); प्रबोधानन्दः (59): तद् एवं 1श्री-गोपालस्य सर्व-श्रेष्ठत्वम् उक्त्वा1 पद्मनाभः स्वस्यापि तद्-अनुगतिं दर्शयति—मथुरायाम् इति । सर्वदा भविष्यतीति एतद्-उत्तर-कालेऽपि सर्वदैव भविष्यतीत्य् अर्थः । तद्-आवरण-देवतात्वेनेति शेषः । | पूर्व-तापन्यां (22) हि यन्त्र-प्रसङ्गे वासुदेवादयोऽपि तद्-आवरणत्वेन दर्शिताः—वासुदेवादीत्य् आदिना । [Ponly] caturbhuja-श्री-वासुदेव-रूपेण निजायुधेन विराजितम् ॥

(42)

विश्व-रूपं2 परं ज्योतिः-स्वरूपं रूप-वर्जितं । हृदा मां संस्मरन् ब्रह्मन् मत्-पदं याति निश्चितम् ॥

1 J only.2 cit-svarUpaM

50

Page 51: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी42॥

विश्वेश्वरः (45): विश्व-रूपम् इति । विश्व-रूपं परम् उत्कृष्टं नित्यं ज्योतिः-स्वरूपं स्व-प्रकाशं चैतन्यात्मकं वस्तुतः रूप-वर्जितं मां हृदा संस्मरन् पुरुषः निश्चितं मत्-पदं याति ॥

ब्रह्मोपनिषद्-योगी (32): न व्याख्यातम् ।

श्री-जीवः (46); प्रबोधानन्दः (60): तत्र स्वस्याप्य् उपासनाम् आह—विश्व-रूपम् इति । विश्वं सर्वम् एव रूपं यस्मिन् । चित्-स्वरूपम् इति क्वचित् पाठः । परं ज्योतिः परम-तेजः-स्वरूपम् । अत एव स्वम् असाधारणं रूपं यस्य तत् । रूप-वर्जितं प्राकृत-रूप-रहितम् । मत्-पदं मत्-स्थानम् ॥

(43)

मथुरा-मण्डले यस्तु जम्बु-द्वीपे स्थितोऽपि वा । योऽर्चयेत् प्रतिमां मां च स मे प्रियतरो भुवि ॥43॥

विश्वेश्वरः (46): कीदृशी पूजासेयेत्य् अस्योत्तरम् आह—मथुरेति । मथुरा-मण्डले यस् तु जम्बू-द्वीपे स्थितोऽपि वा प्रतिमां शिलादि-मयीं मां च ध्यान-भावितं भुवि सम्यक् अर्चयेत् स मे मम प्रियतरो वल्लभो भवति ॥

ब्रह्मोपनिषद्-योगी (33): न व्याख्यातम् ।

श्री-जीवः (47); प्रबोधानन्दः (61): उपासनायाम् अपि प्रतिमोपासनायाः श्रेष्ठत्वं दर्शयति—मथुरेति । जम्बूद्वीप-मात्रेऽपि स्थितो योऽर्चयेत् । किम् uta1 मथुरा-मण्डल-स्थित2 इत्य् अर्थः । प्रतिमां माम् चेति प्रतिमा-रूपं माम् चेत्य् अर्थः ॥

(44)

1 P. has u.2 sthita not in J.

51

Page 52: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतस्याम् अधिष्ठितः कृष्ण-रूपी पूज्यस् त्वया सदा ।

चतुर्धा चास्याधिकार-भेदत्वेन यजन्ति माम् ॥44॥

विश्वेश्वरः (47): तस्याम् इति । हे ब्रह्मन् ! तस्यां मथुरायां अधिष्ठितः अधिष्ठाय स्थितः कृष्ण-रूपी अहं त्वया सदा पूज्यः । चतुर्व्यूहं जनोपदेशम् अभिप्रेत्य तत्र सम्प्रदायं दर्शयति चतुर्धा वेति । पूज्यत्वेन अधिक्रियन्त इति अधिकाराः अस्य रूपाणितेषां भेदत्वेन भिन्नत्वेन मां चतुर्धा यजन्ति ॥

ब्रह्मोपनिषद्-योगी: न व्याख्यातम् ॥

श्री-जीवः (48); प्रबोधानन्दः (62-63): तत्र तत्र कीदृशी पूजास्येति श्री-गान्धर्वी-प्रश्नस्योत्तरं विशेषेण वदन् श्री-कृष्ण-रूपस्य पूज्यत्वे परमाधिक्यम् आह—तस्याम् इति । त्वया तु परमाधिकारिणा कृष्ण-रूप्य् एव तस्यां पूज्योऽहम्, न त्व् एतत् पद्मनाभादि-रूपः । अथ श्री-कृष्णम् अपि केचिद् व्यूह-भेदेनोपासते । तद् आह—चतुर्धा चास्येति । अस्योपासनस्याधिकारि-भेदत्वेन तद्-भेदेनेत्य् अर्थः । मां श्री-कृष्ण-रूपिणं यजति ॥

(45)

युगानुवर्तिनो लोका यजन्तीह सुमेधसः |गोपालं सानुजं रामं रुक्मिण्या सह तत्-परम् ॥

विश्वेश्वरः (48): इदम् एव विवृणोति—युगानुवर्तिनः सुमेधसो लोकाइह जम्बूद्वीपे गोपालादिकं मां यजन्ति । चतुर्व्यूहं विवृणोति गोपालम् इति । अनु पश्चात् जायेते तौ अनुजौ प्रद्युम्नानिरुद्धौ ताभ्यां सहितं सानुजं गोपालम् । कीदृशं ? राम-रुक्मिण्या सह वर्तमानम् । तया च गोपाल-सङ्कर्षण-प्रद्युम्नानिरुद्धात्मक-चतुर्व्यूहः शक्त्या सहित उक्तो भवति । पुनः कीदृशं ? तत्-परं रामादिषु अनुरक्तम् । यद् वा तत्-परं एकाग्रं यथा स्यात् तथा यजन्त इति सम्बन्धः ।

ब्रह्मोपनिषद्-योगी (34): इदम् एव विवृणोति—युगानुवर्तिन इति ॥

52

Page 53: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

श्री-जीवः (49); प्रबोधानन्दः (64): अनु पश्चाज् जायेते इति अनुजौप्रद्युम्नानिरुद्धौ ताभ्यां सहितं सानुजं गोपालम् । कीदृशं ? राम-रुक्मिण्या सह वर्तमानं सर्वोऽपि द्वन्द्वो विभाषयैकवद् भवतीति स्मृतेर् एक-वचनम् । तत्-परं यथा स्यात् तथार्चयेत् |स एव परः पुरुषार्थो यत्रेति ॥

(46)

गोपालोऽहम् अजो नित्यः प्रद्युम्नोऽहं सनातनः |रामोऽहम् अनिरुद्धोऽहम् आत्मानम् अर्चयेद् बुधः ॥46॥

विश्वेश्वरः (49): अयं चतुर्व्यूह एको विष्णुर् एव न तु विष्णोः पृथग् इत्य् आह—गोपालोऽहम् इति । गोपालादयश् चत्वारोऽपि अहं विष्णुर् एव ततः आत्मानं विष्णुं मां चतुर्विधं बुधः विद्वान् अर्चयेत् इत्य् अर्तः ॥

ब्रह्मोपनिषद्-योगी: न व्याख्यातम् ।

श्री-जीवः (50); प्रबोधानन्दः (65): अत्र च पूर्ववद् अभेदोपासनं दर्शयति—गोपालोऽहम् इति । आत्मानं परमात्मानम् ॥

(47)

मयोक्तेन स्व-धर्मेण निष्कामेण विभागशः |तैर् अयं पूजनीयो वै भद्र-कृष्ण-निवासिभिः ॥47॥

विश्वेश्वरः (50): मयोक्तेनेति । मया मन्व्-आदि-रूपिणा विभागशो वर्णाश्रम्दि-भेद-प्रोक्तेन स्व-धर्मेण । भद्र-कृष्ण-वनयोः निवासिभिस् तैः प्रसिद्धैः वर्णाश्रम-धर्मैर् अयं चतुर्विधः कृष्णः पूजनीय इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (36): भद्र-कृष्ण-निवासिभिः भद्र-कृष्ण-वनयोः निवासिभिः ॥

53

Page 54: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (51); प्रबोधानन्दः (67-68): पूर्वोक्त-वन-द्वय-वासिभिस् तु मयोक्तेनेति बृहद्-गौतमीय-तन्त्रादौ मया श्री-कृष्ण-रूपेण स्वयं उक्तेन स्व-धर्मेण स्व-प्रापकेनोपासनेन । भद्रेति भद्र-वन-कृष्ण-वन-निवासिभिर् इत्य् अर्थः ॥

(48)

तद्-धर्म-गति-हीना ये तस्यां मयि परायणाः |कलिना ग्रसिता ये वै तेषां तस्याम् अवस्थितिः ॥

विश्वेश्वरः (51): स्व-धर्म-विहीनानाम् अपि मत्-परायणानाम् एव मत्-पुर्याम् अवस्थितिर् न त्व् अभक्तानाम् इत्य् आह—तद्-धर्म-गति-हीना इति । कलिना ग्रसिता ग्रस्ताः सन्तः तद्-धर्म-गति- हीना आश्रमाचार-रहिता अपि ये तस्यां पुर्यां मत्-परा भवन्ति वै तेषाम् एव तस्यां पुर्याम् अवस्थितिर् नान्येषाम् इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (37): स्वाश्रमाचार-हीना अपि मद्-भक्ताश् चेत् मत्-पुर्याम् अवस्थितिर् युज्यते न त्व् अभक्तानाम् इत्य् आह—तद्-धर्मेति ।

श्री-जीवः (52); प्रबोधानन्दः (68): मथुराया महिमाधिक्यम् आह—तद्-धर्मेति । भगवद्-धर्म-रूपा या गतिस् तया हीना ये तथा ये च तस्यां स्थित्वा मयि परायणास् तथा ये कलिना ग्रसिताः पापात्मानस् तेषां सर्वेषाम् एवाविशेषेण तस्यां मथुरायाम् अवस्थितिस् तद्-अधिकारो भवति । नान्य-तीर्थवत् पुण्यात्मनाम् एवेत्य् अर्थः । यथोक्तम् आदि-वाराहे-- येषां क्वापि गतिर् नास्ति तेषां मधुपुरी गतिः इति ।

(49)

यथा त्वं सह पुत्रैस् तु यथा रुद्रो गणैः सह |यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ॥49॥

विश्वेश्वरः (52): अत्र हेतुम् आह यथेति । यथा पुत्रैः सनकादिभिः सह त्वं यथा च गणैः सह रुद्रः, यथा च

54

Page 55: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्रिया अभियुक्तः सहित अहं मम प्रियः, तथा भक्तो मम प्रियः । अतस् तत्र पुरि भक्तानाम् एवावस्थितिर् इति शेषः ।

ब्रह्मोपनिषद्-योगी (38): पुत्रैस् तु सनकादिभिः ।

श्री-जीवः (53); प्रबोधानन्दः (69): तत्र भक्तानां वैशिष्ट्यं वदन् गतिं च दर्शयति—यथा त्वम् इति ॥

(50)

स होवाचाब्ज-योनिः – चतुर्भिर् देवैः कथम् एको देवः स्यात् ।

एकम् अक्षरं यद् विश्रुतम् अनेकाक्षरं कथं भूतम् ॥

विश्वेश्वरः (53a): य एवं प्रबोधितः । ह प्रसिद्धः । अब्जयोनिर् उवाच । किं ? चतुर्भिर् देवैः गोपाल-रामादिभिः कथमेको देवः स्यात् ? अनेकेषाम् एकत्वं व्याहतम् इत्य् अर्थः । एकम् अक्षरं यत् प्रणवाख्यं विश्रुतम् तर्हि कथं गोपाल-रामाद्य्-अनेकाक्षरं भूतं जातम् ॥

ब्रह्मोपनिषद्-योगी (39): न व्याख्यातम् ।

श्री-जीवः (54); प्रबोधानन्दः (70): श्री-कृष्णस्य चतुर्धात्वे सन्दिह्य पृच्छतीत्य् आह—स होवाचेति । चतुर्भी रामादि-संज्ञैर् देवैः कथम् एकः कृष्णाख्य एव देवः स्यात् । तत्र यत् कारणं तद् उच्यताम् इत्य् अर्थः । किं च प्रणवस्यैकाक्षरत्वेन प्रसिद्देस्तद्-वाचोऽसाव् एक एव स्यात् । न तु चतुष्टयः । ततस् तस्य चतुष्टयाक्षरात्मकं वक्तव्यम् इत्य् आह—यत् प्रणवाख्यम् एकम् एवाक्षरं विश्रुतं ओम् इत्य् एकाक्षरं ब्रह्मेति शास्त्रावगतं तत् खल्व् अनेकाक्षरं कथं केन प्रकारेण भूतं बभूवेति ॥

(51)

स होवाच तं हि वै –

55

Page 56: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीपूर्वं ह्य् एकम् एवाद्वितीयं ब्रह्मासीत् तस्माद् अव्यक्तम् अव्यक्तम् एवाक्षरं

तस्माद् अक्षरात् महत् तत्त्वं महतो वै हंकारस्

तस्माद् एवाहंकारात् पञ्च तन्-मात्राणि तेभ्यो भूतानि तैर् आवृतम् अक्षरं भवति ॥

विश्वेश्वरः (53b): स हेति । एवं पृष्टः ह प्रसिद्धः विष्णुः तंहि वै उवाच । एकस्यानेकात्मकत्व उपपादयितुं तस्य जगन्-मूल-कारणत्वं वक्तुम् आह पूर्वं हि एकम् एवाद्वितीयम् इत्य् आदि । पूर्वंसृष्टेः प्राक् एकं सजातीय-भेद-रहितम् एव शब्दात् स्वगत-भेद-रहितम् अद्वितीयं विजातीय-भेद-रहितं ब्रह्म आसीत् । तस्माद् ब्रह्मणः अव्यक्तं सर्व-कार्य-कारण-शक्तिः अव्यक्तम् आसीत् । अव्यक्तम् एवेति । यद् अव्यक्तं तद् अक्षरं ब्रह्म एव तच्-छक्ति-रूपत्वात् । तस्माद् अक्षरान् महत्-तत्त्वम् । महतो वै हंकारः । अहङ्कार-वर्ण-लोपश् छान्दसः । तस्माद् एवाहंकारात् पञ्च तन्-मात्राणि भूत-सूक्ष्म-रूपापर-पर्यायाः । तेभ्यो भूतानि पञ्च-महा-भूतानि इत्य् अर्थः । तैर् आवृतम् इति । तैः महद्-आदिभिर् इव मृत् ॥

ब्रह्मोपनिषद्-योगी (39-41): ब्रह्मणः पृष्टः स होवाच । स्वाज्ञ-दृष्ट्या तस्माद् अव्यक्तम् एकाक्षरम् । तेभ्यः पञ्चीकृत-भूतानि तैरावृतम् अक्षरं घट-शराव् आद्यावृत-मृत्-पिण्डवद् इत्य् अर्थः ॥

श्री-जीवः (55); प्रबोधानन्दः (71-72): तत्र स श्री-नारायणस् तं ह स्फुटम् उवाच । एकस्मिन्न् अपि वस्तुन्य् अचिन्त्य-शक्त्या सर्वोऽपि भेदः सम्पद्यत इति व्यक्तम् उपविष्टवान् इत्य् अर्थः ।

[P only] पूर्वं हीति [बोथ्] अथ यत् पृष्टम् एकम् अक्षरं यद् विश्रुतम् इति तद्-विधापि सङ्गच्छते । अनश्वर-सर्व-कारण-वस्तु-गतत्वेन प्रणवाख्य-वर्ण-विशेषत्वेन चेति । तत्र चास्तांतावद् अनतिविलक्षणानां चतुर्णां व्यूहानां वार्ता । अतिविलक्षणस्यजगतोऽपि तथात्वे सैव कारणम् इत्य् आह—पूर्वं हीति । पूर्वं सृष्टेः प्राक् । हि प्रसिद्धौ । एकम् एव ब्रह्मासीत् । तत्र

56

Page 57: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीस्वरूप-1शक्तेर् व्यक्तत्वेऽपि स-लक्षणत्वाद् एकम्1 एवेत्य् उक्तम् । विलक्षणायाः शक्तेः सकार्याया लीनत्वेनाद्वितीयम् इति । तस्माद् ब्रह्मणस् त्व् अव्यक्तं सर्व-ब्रह्माण्ड-कारण-शक्ति-समाहार-रूपं, तथा प्राकृताकाशादि नाम वाच्यं व्यक्तम् आसीत्2 | अव्यक्तम् एवैकाक्षरम् iti । [J only] tac चाव्यक्तं शक्तित्वात्--एकम् एवाद्वितीयम् ब्रह्म इत्य् उक्तम् एक-रूपम् अक्षरं शक्तमद् brahma [Both] tad abhinnam eva शक्ति-शक्तिमतोर् अभिन्न-वस्तुत्वाद् इत्य् अर्थः3 | तस्माद् अव्यक्त-तादात्म्यापन्नाद् अक्षरान् महन् महत्-तत्त्वं । महतो वै हङ्कार4 इत्य् अत्र a-कार-लोपश् छान्दसः । तस्माद् एवेत्य् आदि सुगमम् । तैर् आवृतम् इति बहिर्मुखताकारकैस् तैर् आच्छन्नं5 bhavati [P only] ghaöa-çaravädibhir [Both] ity arthaù | [J only] पराञ्चि खानि व्यतृणत् स्वयम्भूस् तस्मात् पश्यति [कठ 2.1.1] इत्य् आदि श्रुतेः ॥

(52)

अक्षरोऽहम् ओंकारोऽहम् अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽहम् अस्मि । अक्षरोऽहम् अस्मि

||

विश्वेश्वरः (53c): अक्षरोऽहम् इति । अव्याकृताक्षरात्मको विष्णुः ओंकारश् चाहम् । ओंकाराक्षर-ब्रह्मण ऐक्योपपादनाय ओंकारे ब्रह्म-धर्मान् आह—अजर इति । अजरोऽमरो जरा-मरण-शून्यः । अभयोऽविद्या-काम-कर्म-शून्यः । अमृत आनन्दात्मक ओंकार इति शेषः । तथाविध-ब्रह्म-प्रतीकत्वात् । अथ अक्षर-धर्मान् आह ब्रह्मेति । अक्षरः अव्याकृताख्यः अभयं हि वै ब्रह्म ब्रह्म-शक्ति-समुदाय-रूपत्वात् । अथ ब्रह्म-धर्मान् आह—मुक्तोऽहम् इति |अहं मुक्तः अविद्या-स्पर्श-रहितः अस्मि अक्षरोऽहम् अविनाशी अहम् अस्मि इत्य् अर्थः । ओंकारो ब्रह्म तत्-प्रतीकत्वात् तथाक्षरम् अव्याकृतं ब्रह्म तच्-छक्ति0-रूपत्वाद् इति विवक्षितार्थः ।

1 zaktyäpy उक्तम् (P)2 P. athäpräkåtäkäzädénäm अव्यक्तम् आसीत् |3 इत्य् अर्थः not in P.4 P. reads ahaGkäraù and drops the explanation.5 P. has bahir-acchannam

57

Page 58: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी: न व्याख्यातम्.

श्री-जीवः (56); प्रबोधानन्दः (73): तत्र श्री-पद्मनाभः स्वस्यपूर्वोक्ताक्षर-रूपत्वेन प्रणवाक्षर-रूपत्वेन चाक्षरत्वं व्यञ्जयन् प्रणवस्यापि तद्-द्वय-रूपेणाक्षरत्वं दर्शयति—अक्षरोऽहम् ओंकारोऽहम् इति । तत्र ओंकारस्य तद्-रूपत्वम् आह—अजर इति । हि यस्मात् । स ओंकारः । अजरस् तथा अभयामृतो निर्भय-परमानन्द-रूपः । हि यस्मात् । अभयं यद् ब्रह्म तद् एव स इति । स्वस्य च तद्-रूपत्वम् उपसंहरति—मुक्तोऽहम् अस्मि |अक्षरोऽहम् अस्मीति ॥

(53)

सत्ता-मात्रं विश्व-रूपं प्रकाशं व्यापकं तथा |एकम् एवाद्वयं ब्रह्म मायया तु चतुष्टयम् ॥

विश्वेश्वरः (53d): नन्व् एवं ब्रह्म चेत् कथं चतुष्टयं सम्पन्नम् इत्य् आशङ्क्य मन्त्रम् आह—सत्ता-मात्रम् इति । सत्ता-मात्रंविश्व-रूपं प्रकाशं व्यापकं तथा |एकम् एवाद्वयं ब्रह्म मायया तु चतुष्टयम् इति स्पष्टम् ॥

ब्रह्मोपनिषद्-योगी: न व्याख्यातम्.

श्री-जीवः (57); प्रबोधानन्दः (74): तद् एवं जगद्-अण्ड-रूपं भेदं दृष्टान्तयित्वा दार्ष्टान्तिकं चतुर्व्यूह-रूपम् अपि दर्शयन् |ओंकारस्य वर्ण-रूपत्वेनापि भेदं दर्शयति—सत्ता-मात्रम् इति श्लोक-द्वयेन । सत्ता भावः सच्-चिद्-आनन्द-लक्षणः । तत्र चित्त्वं जड-प्रतियोगित्वम् । आनन्दत्वं दुःख-प्रतियोगित्वम् इति तद्-द्वय-प्रतियोगि किम् अपि यद् वस्तु तन्-मात्रं तत्-स्वरूपम् इत्यर्थः । शक्त्या तु विश्व-रूपं विश्वम् अनन्तं रूपं रूप-गुण-लीला-वैभवं यत्र तत् । यतः प्रकाशं प्रकाशवत् स्व-पर-गुण-प्रकाशकम् अत एव व्यापकं तद् ईदृशम् एकम् इत्य् आदिना पूर्वोक्तं यद् ब्रह्म तद् एव मायया स्वोपासकान् प्रति कृपया सामान्यतस् तावच् चतुष्टयं भवच्-चतुर्धाविर्भवति—माया दम्भेकृपायां च इति विश्व-प्रकाशात् । एकस्यैव तस्य तत्त्वस्य मायोपाधित्वेन मल्-लक्षण-पुरुष-नामाक्षर-रूपत्वं स्वतः

58

Page 59: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीपूर्ण-भगवद्-रूपत्वम् उपासनानुसारेण विभक्ततया उदित्वरत्वंचेति भावः ॥

(54-55)

रोहिणी-तनयो रामो a-काराक्षर-सम्भवः |तैजसात्मकः प्रद्युम्नो u-काराक्षर-सम्भवः ॥प्राज्ञात्मकोऽनिरुद्धो म-काराक्षर-सम्भवः ।

अर्ध-मात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥

विश्वेश्वरः (55-56): मायया चतुष्टयत्वं विवृणोति रोहिणी-तनयैति । a-काराक्षरावच्छिन्नया मायया सम्भवः आविर्भावो यस्य सःअ-काराक्षर-सम्भवो रोहिणी-तनयो रामः । विश्वात्मको जाग्रद्-अवस्थाधिष्ठातृ-समष्टि-रूप इत्य् अर्थः । तैजसात्मक इति । u-काराक्षरावच्छिन्नया मायया प्रादुर्भूतः प्रद्युम्नः तैजसात्मक स्वप्नावस्थाधिष्ठातृ-समष्टि-रूप इत्य् अर्थः ।

प्राज्ञात्मक इति । म-काराक्षरावच्छिन्नया मायया प्रादुर्भूतः अनिरुद्धः प्राज्ञात्मकः सुषुप्तावस्थाधिष्ठातृ-समष्टि-रूप इत्य् अर्थः । श्री-कृष्णस् तु अवस्था-त्रयातीतं तुरीयं धामेत्य् आह अर्ध-मात्रात्मक इति । अर्ध-मात्रा विशेषतोऽनुच्चार्या अर्ध-मात्रा स्थिता नित्या यानुच्चर्या विशेषतः इति स्मृतेः । तद्-आत्मकः तत्-प्रकाशकः कृष्णः यस्मिन् सद्-आनन्दात्मके कृष्णे विश्वं प्रतिष्ठितं अध्यस्तम् ॥

ब्रह्मोपनिषद्-योगी (42-43): कथम् एकस्य चातुर्विध्यम् इत्य् अत्र रोहिणी-तनय इति । कृष्णस्य अवस्थात्रय-तद्-अध्याक्षातीतत्वेन तुर्य-रूपत्वात् कृष्णो ब्रह्मैवेत्य् अर्थः ।

श्री-जीवः (58); प्रबोधानन्दः (75): अथ तच्-चतुष्टय-विभागं वदन् तत्र वर्ण-रूपत्वेनाप्य् अक्षर-शब्द-वाच्य-तद्-व्यञ्जकस्य ओंकरस्य विभागम् अपि दर्शयति—रोहिणीति । अत्र रोहिणी-तनयतया निर्देशश् चतुर्व्यूहान्तर-भ्रम-निरासार्थः । a-काराक्षरेति तेन प्रणवाद्य्-अक्षरेण जप्तेन1 सम्भवः

1 Not in P.59

Page 60: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीप्रादुर्भावो यस्य सः । सोऽयं च विश्वात्मको ज्ञेयः । तैजस-प्राज्ञात्मकतया प्रद्युम्नानिरुद्धयोर् वक्ष्यमाणत्वात् । विश्व-शब्देनात्र प्रस्फुटम् ऐश्वर्यम् । तैजस-प्राज्ञ-शब्दाभ्यां ततो न्यून-न्यूनम् । जाग्रद्-आद्य्-अवस्था-भेदेन जीवस्यैव1 तत्-तद्-आत्मकत्वात् । रामस्य तृतीयोर्ध्व-वक्ष्यमाणत्वेन प्राज्ञात्मकताया एव व्यवस्थापनीयत्वात्2 |

[P only] ओंकारस्यैकाक्षरत्वेऽपि a-कारो-कार-मकारार्ध-मात्र-निष्पन्नत्वात् तस्यानेकाक्षरत्वं वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाः । अर्ध-मात्रात्मक इति सेयम् अर्ध-मात्रा 4बिन्दु-नादात्मका तस्यैव च तुर्यत्वात् सर्वोऽपि प्रणव3 उच्यते |अत एव पूर्ण-प्रणव-बिन्दु-नादेनेति श्री-कृष्णस्य-पूर्णत्वं दर्शितम् ।

[J only] ardha-मात्रात्मक इति सेयम् अर्ध-मात्रा नाद उच्यते । तस्यैव चतुर्थत्वात् । अर्ध-मात्रा-शब्दश् चाजहल्-लक्षणया एतद्-अन्तः सर्वोऽपि प्रणव उच्यते । केवलस्य तज्-जपस्यासम्भवात् । अत एव पूर्ण-प्रणव-व्यङ्गत्वेन कृष्णस्य पूर्णत्वं दर्शितम् ।

[Both] tad एवाह—यस्मिन् विश्वं प्रतिष्ठितम् iti । [P only] तथात्र सम्भव-पदम् अनुक्त्वात्म-पदोक्तिः प्रणव-माहात्म्याय पुनस् तद्-अभेदे उक्तः । [बोथ्] सोऽयं प्रणवः शब्द-रूपः श्री-भगवद्-अवतार एव मन्तव्य4 इति ॥

(56)

कृष्णात्मिका जगत्-कर्त्री मूल-प्रकृति-रुक्मिणी |व्रज-स्त्री-जन-सम्भूत-श्रुतिभ्यो ब्रह्म-सङ्गतः ।

प्रणवत्वेन प्रकृतिं वदन्ति ब्रह्म-वादिनः ॥

1 jévasyeva (P)2 Not in P.3 J. näda 4 Not in P.

60

Page 61: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीविश्वेश्वरः (56): बिन्दु-प्रतिपाद्य-रुक्मिणी मूल-प्रकृति-रूपेत्य् आह कृष्णात्मिकेति । कृष्ण-शक्ति-रूपत्वात् शक्ति-शक्तिमतोश् चाभेदात्कृष्ण-स्वरूपा जगत्कर्त्री मूल-प्रकृतिर् ज्ञातव्येति शेषः । कीदृशीरुक्मिणीत्य् आह व्रज-स्त्री-जन-सम्भूतेति । व्रज-स्त्री-जने सम्भूताः प्रसिद्धा याः श्रुतयस् ताभ्यः प्रसिद्धो यो ब्रह्म-सङ्गस् तस्माद्द् हेतोः ।

ब्रह्मोपनिषद्-योगी (44a): बिन्दु-प्रतिपाद्य-रुक्मिणी-स्वरूपम् आह कृष्णेति । शक्ति-शक्तिमतोर् आभेदात् कृष्णात्मिका रुक्मिणी जगत्कर्त्रीमूल-प्रकृतिः । सैव व्रस्त्री राधा-रुपिणी प्रकृतिः । व्रज-स्त्री-जनेषु सम्भूताः श्रुतयस् ताभ्यो ब्रह्म-सङ्गतः प्रणवत्वं तस्या ब्रह्म-वादिनः प्रकृतित्वं वदन्ति ।

प्रबोधानन्दः (76): यस्मिन् सदानन्दात्मक-कृष्ण-शक्ति-रूपत्वात् शक्ति-शक्तिमतोर् अभेदात् कृष्ण-स्वरूपा जगत्कर्त्री मूल-प्रकृतिर् ज्ञातव्येति शेषः । व्रज-स्त्री श्री-राधा-रूपिणी तत्र सा रुक्मिणी प्रकृष्ट-तद्-रूपत्वात् प्रकृतिर् इत्य् आह । जन-सम्भूतेति जनेषु सम्भूताः याः श्रुतयस् ताभ्यः प्रसिद्धो यो ब्रह्म-सङ्गस् तस्माद्धेतोर् यत् प्रणवत्वं प्रकृति-स्तुतित्वं प्रसिद्धिस् तस्या ब्रह्मवादिनः प्रकृतित्वं वदन्ति । कृष्ण-तादात्म्यापन्नत्वात् कृष्णात्मिकेत्य् उक्तम् । जगत्-कर्त्री मूल-प्रकृति-रूपेति । व्रज-स्त्री-जन-सम्भूत-श्रुतिभ्य इति । तासां ब्रह्मणा सर्वतो बृहत्व-युक्तेन सङ्गाद्द् हेतोः प्रणवत्वेन प्रकृष्टतया श्रुतीनाम् अप्य् अभिव्यक्ताविर्भाव-प्रकृतित्वं सृष्टत्वं वदन्ति ब्रह्म-वादिनः वेद-वदन-शीलाः वेद-प्रामाण्ये वदन्ति । यथोक्तं वाराणस्यां विशालाक्षी विमला पुरुषोत्तम् । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥

--o)0(o--

(57)

तस्माद् ओंकार-सम्भूतो गोपालो विश्व-सम्भवः ॥

विश्वेश्वरः (57): प्रणवत्वं प्रकृष्ट-स्तुतित्वं असत्-सत्त्वादि-गुणारोप-हेतुत्वं तेन हेतुना ब्रह्मवादिनः । यद् वा विश्व-

61

Page 62: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतैजसादि-रूपेण चतुर्धा संस्थितम् इत्य् अर्थः । तस्या प्रकृतित्वं वदन्ति । तस्मात् ब्रह्म-स्वरूपत्वात् ओंकारेण सम्भूतः प्रकृति-प्रतिपाद्यत्वात् प्रादुर्भूतो गोपालः विश्व-संस्थित इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (45a): यस्माद् एवं तस्मात् अस्य ब्रह्म-स्वरूपत्वात् ओंकार-सम्भूतः ओंकारार्थतया तत्-प्रतिपाद्यत्वात् । विश्वाधारान्तर्यामितया स्थितत्वात् विश्व-संस्थितः । किं वक्तव्यं चतुर्धा संस्थित इति ।

जीवः (60); प्रबोधानन्दः (77) : तस्माद् इति गोपालः ओंकार-सम्यक्-प्राप्तः । तस्माद् ब्रह्म-रूपत्वाद् ओंकारेण सम्भूतः प्रतिपाद्यत्वात् प्रादुर्भूतो गोपालः । विश्व-संस्थितो विश्वाकारेण संस्थितः । बहुधा संस्थित इत्य् अर्थः ॥

--o)0(o--

(58)

क्लीम् ओंकारस्यैक्यत्वं पठ्यते ब्रह्म-वादिभिः |मथुरायां विशेषेण मां ध्यायन् मोक्षम् अश्नुते ॥

विश्वेश्वरः (58): क्लीम् ओंकारस्यैक्यत्वम् इति । क्लीम् ओंकारयोः ऐक्यत्वं ब्रह्म-वादिनो वदन्ति । अतः तत् पठ्यते बीजाद्यः समन्त्र इत्य् अर्थः । उक्त-गोपाल-भजनं मथुरायाम् अतिशयेन झटिति मोक्ष-फलदम् इत्य् आह मथुरायाम् इति । मथुरायां मां ध्यायन् विश्वाकारेण संस्थितः किं पुनर् वक्तव्यं चतुर्धा संस्थितः विशेषेण शीघ्रं मोक्षं प्राप्नोतीत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (45): यस्माद् एवं तस्मात् अस्य ब्रह्म-रूपत्वात् ओंकार-सम्भूतः ओंकारार्थतया तत्-प्रतिपाद्यत्वात् । विश्वाधारान्तर्यामितया स्थितत्वात् विश्व-संस्थितः । किं वक्तव्यं चतुर्धा संस्थित इति । क्लीम्-ओंकारयोर् एकत्वं ब्रह्म-वादिनो वदन्ति बीज-द्वयस्यैकार्थ-पर्यवसायित्वात् । मथुरायां मद्-भजनं शीघ्र-फलदम् इत्य् आह—मथुरायाम् इति ॥

62

Page 63: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीजीवः (61); प्रबोधानन्दः (78-79): ननु क्लीं-कारस्यैव तन्-महा-मन्त्र-बीजत्वं प्रसिद्धं तत्राह क्लीम् इति । क्लीं-कार ओंकारयोर् एकं एवैक्यं तस्य भाव ऐक्यत्वम् एकत्वं द्वयम् इदंतुल्य-स्वरूपं तुल्य-शक्तिकं तुल्य-प्रतिपाद्यं चेति प्रणव-व्याख्यानेन तस्यार्थः कथितः इति । ब्रह्मवादिभिर् वेदार्थ-तत्त्वज्ञैः ॥78॥

अथ पूजा-प्रस्तावेन ध्यानं तस्य स्थान-विशेषं चाह मथुरायामिति । मथुरायाम् अतिशयेन झटिति मोक्षम् अश्नुते । मत्-प्राप्ति-विघ्नाद् विमोकं प्राप्नोति ॥79॥

--o)0(o--

(59-62)

अष्ट-पत्रं विकसितं हृत-पद्मं तत्र संस्थितम् |दिव्य-ध्वजातपत्रैस् तु चिह्नितं चरण-द्वयम् ॥59॥श्रीवत्स-लाञ्छनं हृत्-स्थं कौस्तुभं प्रभया युतम्

|चतुर्-भुजं शङ्ख-चक्र-शार्ङ्ग-पद्म-गदान्वितम् ॥

60||सुकेयुरान्वितं बाहुं कण्ठं माला-सुशोभितम् ।

द्युमत्-किरीट-वलयं स्फुरन्-मकर-कुण्डलम् ॥61॥हिरण्मयं सौम्य-तनुं स्व-भक्तायाभय-प्रदम् ।

ध्यायेन् मनसि मां नित्यं वेणु-शृङ्ग-धरं तु वा ॥62॥

विश्वेश्वरः (59-62): मां ध्यायन् इत्य् अनेन सूचितं ध्यानं विशदयति अष्ट-पत्रं विकसितं हृत्-पद्मं तत्र संस्थितं दिव्य-ध्वजातपत्रैस् तु चिह्नितं चरण-द्वयम् इति । अष्ट-पत्र-विकसित-हृदय-कमल-संस्थितं मां नित्यं ध्यायेद् इत्य् अग्रेणैव सम्बन्धः । तत्रादौ दिव्य-ध्वजातपत्रैः चिह्नितं चरण-द्वयं ध्यायेत् ॥

63

Page 64: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीहृत्-स्थं श्रीवत्स-लाञ्छनं प्रभया युतं च कौस्तुभं ध्यायेत्। चतुर्भुजं चतुर्भिर् गुणितं भुजं शङ्ख-चक्र-गदा-शार्ङ्ग-पद्मान्वितं ध्यायेत् । शार्ङ्ग-पदमयोर् एक-करे स्थितिर् इति बोध्यम् । तेन कर-चतुष्टये पञ्च-धारणम् उपपन्नम् ॥

बाहुं च सुकेयुरैः अङ्गदैः अन्वितं ध्यायेत् । बाहुम् इत्य् एक-वचनं जात्य्-अभिप्रायेण । तथा कण्ठं माला-सुशोभितं ध्यायेत् । तथा द्युमन् दीप्तिमान् किरीटः तं स्मरेत् । तथा स्फुरन्ती मकराकारे कुण्डले तयोर् द्वयम् इत्य् अर्थः ॥

हिरण्मयं देदीप्यमानं विष्णुं तथा सौम्य-तनुं प्रसन्न-मधुराकृतिं स्व-भक्ताय स्व-भक्तेभ्यः अभय-प्रदं मोक्षदम् इत्य् अर्थः । अथवा द्विभुजं ध्यायेद् इत्य् आह वेणु-शृङ्ग-धरं तु वेति ॥

ब्रह्मोपनिषद्-योगी (46-49): हृत्-स्थं श्रीवत्स-लाञ्छनं मां ध्यायेद् इत्य् अर्थः ॥

जीवः (62-65); प्रबोधानन्दः (80): ध्यानं विशदयति अष्ट-पत्रम् इति वेणु-शृङ्ग-धरं वेत्य् अन्तेन । हृत्-पद्मम् इति उपासकानां हृदि ध्येयं पद्मम् । तत्र मथुरायां संस्थितं ध्यायेद् इति गत-चतुर्थेनान्वयः । शङ्खादि-चिह्नितं चतुर्भुजंध्यायेत् । चतुर्भुजत्वे पञ्चायुध-धारणम् अनुपनयति शार्ङ्गस्याग्रे स्थितिर् ज्ञेया । द्युमत् देदीप्यमानं सौम्य-तनुं प्रसन्न-मधुराकृतिः । हिरण्यं प्रकाश-बहुलं चरण-द्वयं ध्यायेत् । सुकेयूरान्वितं बाहुं ध्यायेत् । तथा कण्ठ-मालया सुशोभितं ध्यायेत् । सौम्य-तनुं मधुराकृतिं अभय-प्रदं मोक्ष-पदं अथवा द्विभुजं ध्यायेत् वेणु-शृङ्ग-धरं श्री-कृष्णंगोप-वेशं ध्यायेत् ॥80॥

--o)0(o--

(63)

मथ्यते तु जगत् सर्वं ब्रह्म-ज्ञानेन येन वा |64

Page 65: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतत्1-सार-भूतं यद् यस्यां मथुरा सा निगद्यते ॥63॥

विश्वेश्वरः (63): अथमथुरा-शब्दार्थम् आह—मथ्यते सर्वं जगत् अनेनेति मथं ब्रह्म-ज्ञानं गोपाल-स्वरूपं च ब्रह्म-ज्ञानेन मदन-गोपाल-स्वरूपेण वा इति सम्बन्धः । यत् अधिष्ठानं हि सम्यक् ज्ञातं सद् जगद्-भ्रमं निवर्तयति तत्-सार-भूतं यस्यां सा मथुरा पुरीत्य् अर्थः ।

ब्रह्मोपनिषद्-योगी (50): मथुरा-शब्दार्थम् आह—मथ्यत इति । अनेनेदं सर्वं जगत् मथ्यत इति मथनं ब्रह्म-ज्ञानं मत्-स्वरूपं वा अधिष्ठानस्यारोप-भ्रम-निरासकत्वात् । मत्-सार-भूतं स्वरूपं यस्यां निषण्णं सा मथुरा-पुरीत्य् अर्थः ॥

श्री-जीवः (66); प्रबोधानन्दः (81): मथुरा-पद-निरुक्त्या ध्यान-स्थानस्य माहात्म्य-विशेषं दर्शयति—मथ्यत इति । जगत् सर्वं अवगाहमानेन येन ज्ञानेन ब्रह्मेति ब्रह्माख्यं भगवत्-तत्त्वं मथ्यते दध्य्-अवगाहमानेन2 मन्थानेन नवनीतवद् व्यक्तीक्रियते । वा-शब्दाद् अनुक्त-समुच्चयार्थाद् भक्ति-योगेन वा येन । तद् द्वयं यस्यां सार-भूतं सर्वोत्कृष्टं3 सा मथुरा निगद्यते । मथ्यते येन तन् मथुर् ज्ञान-भक्त्य्-आख्यं साधनंतद् योगान् मथुरेत्य् अर्थः । [J only] auëädikena matvarthéyena casiddheù ||

--o)0(o--

(64)

अष्ट-दिक्-पालिभिर् भूमिः पद्मं विकसितं जगत् |संसारार्णव-सञ्जातं सेवितं मम मानसे ॥64॥

विश्वेश्वरः (64): हृदय-स्थितं विकसितम् अष्ट-पत्रं पद्मं व्याकरोति अष्ट-दिक्-पालिभिर् इति । अष्ट-दिक्-पालैर् एव पत्रैः

1 mat (BY)2 not in P3 sära-bhUtaà sarvotkåñöaà (not in J)

65

Page 66: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीसेवितं पद्मं मम मानसे अन्तः-करणे विकसितं सत् भूमिर् एव जगत् जगद्-आश्रयं संसारार्णव-संजातं उत्पन्नम् इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (51): न किंचिद् व्याख्यातम्.

श्री-जीवः (67); प्रबोधानन्दः (82): अथ मन्दाधिकारिणां विराड्-उपासनानाम् अपि स्व-पूजाङ्ग-ध्यानत्वेन कल्पयति अष्टेति । अष्टभिर् दिक्-पालिभिर् दिक्-पालैर् यद् भूमि-रूपं पद्मं विकसितंप्रकाशमानं तद् एव संसारार्णव-सञ्जातं प्रलय1-समुद्रोद्भवं तज् जगत् सर्वम् एव मम मानसे सेवितं यत् पद्मं हृत्-कमलाख्यं तद्-रूपेणोपास्यम् इति शेषः । दिक्-पालभिर् इति पाठे भिस ऐस-भावश् छन्दसः (ï. only) etvä-bhävaç ca ||82||

--o)0(o--

(65)

चन्द्र-सूर्य-त्विषो दिव्य-ध्वजा मेरुर् हिरण्मयः |आतपत्रं ब्रह्म-लोकम् अधोर्ध्वं चरणं स्मृतम् ॥65॥

विश्वेश्वरः (65): दिव्य-ध्वजातपत्रैश् चिह्नितं चरण-द्वयं व्याकरोति चन्द्र-सूर्य-त्विष इति । चन्द्रसूर्य-त्विष एव दिव्या ध्वजाः । मेरुर् इति । मेरुः पर्वतः स एव हिरण्मयः छत्र-दण्डः । आतपत्रम् इति । ब्रह्म-लोक एव आतपत्रं दण्ड-स्थानीय-मेरूपरि वर्तमानत्वात् । अधोर्ध्वम् इति । ब्रह्माण्डस्य अध ऊर्ध्वं चरणं चरण-द्वयं स्मृतम् इत्य् अर्थः । अधोर्ध्वमिति सन्धिः चरणम् इति क्लीबत्वं च छान्दसम् ॥

ब्रह्मोपनिषद्-योगी (52): चन्द्रसूर्य-त्विष एव दिव्य-ध्वजाः छत्र-दण्डो मेरुर् ब्रह्म-लोक आतपत्रम् ॥

श्री-जीवः (68); प्रबोधानन्दः (83): चन्द्र-सूर्य-त्विष इति । चन्द्र-सूर्यादीनां ज्योतींषि तानि मम दिव्या अलौकिक्य त्विष इत्य्

1 प्रपञ्च (J)66

Page 67: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीउपास्यम् इत्य् अर्थः । मेरुस् तु मम हिरण्मय1-ध्वजारूपेणोपास्य इत्य् अर्थः । ब्रह्म-लोकं ममातपत्रम् उपासीत । अधोर्ध्वं अध-ऊर्ध्व-भावेन वर्तमानं सप्त-पातालं चरणं स्मृतम् । [J only]sandhi-klébatve chändase ||83||

--o)0(o--

(66)

श्रीवत्सं च स्वरूपं च वर्तते लाञ्छनैः सह |श्रीवत्स-लाञ्छनं तस्मात् कथ्यते ब्रह्म-वादिभिः ॥

66||

विश्वेश्वरः (66): श्रीवत्स-लाञ्छन-शब्दात्थम् आह । ब्रह्म-वादिभिस् तस्मात् हेतोः श्रीवत्स-लाञ्छनं कथ्यते तस्मात् लाञ्छनैः सहितं श्री-वत्सं श्री-वल्लभं स्वरूपम् एव परमेश्वरस्य वर्तत इत्य् अर्थः । आहिताग्न्य्-आदित्वात् श्रीवत्स-शब्दस्य पूर्व-निपातः ॥

ब्रह्मोपनिषद्-योगी (53): न व्याख्यातम्.

श्री-जीवः (69); प्रबोधानन्दः (84): श्रीवत्सम् इति । श्रीवत्सं तावत् तन्-निज-विग्रहे गौतमीयादि-दृष्ट्या स्वतः शुभ्र-वर्णं चचक्रवल्2-लाञ्छनैर् भावार्थ-दीपिकादि-संमत्या दक्षिणावर्त-रोम-कूपैः सह वर्तते । विराड्-विग्रहे च स्वरूपं च वैराज-जीव-लक्षणम् । लाञ्छनैर् विराड्-अवयवैः सह वर्तते । अतः साम्याभासाज् जीवात्मनोऽपि श्रीवत्सत्वं कथ्यते3 | तस्माद् विराज-जीव-लक्षणं स्वरूपं श्रीवत्स-लाञ्छनं kathyate । [J only] लाञ्छन-सहितं श्रीवत्सं श्रीवत्स-लाञ्छनम् इति राजदन्तवत् पूर्व-निपातः ॥84॥

--o)0(o--

1 J only.2 J. candravat3 J. kalpyate

67

Page 68: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी(67)

येन सूर्याग्नि-वाक्-चन्द्रं तेजसा स्व-स्वरूपिणा |वर्तते कौस्तुभाख्यं हि मणिं वदन्तीश-मानिनः ॥

67||

विश्वेश्वरः (67): कौस्तुभ-शब्दार्थम् आह येन सूर्याग्नि-वाग् इति । कः अर्कः । अः वाक् । औ चन्द्राग्नी इत्य् अस्य एकसय एक-देश-साम्यात् a-कारस् तु वर्ण-साम्यात् वाक् एतत् सर्वं स्तोभति परतन्त्रतया येन स्व-स्वरूपिणा तेजसा प्रवर्तते । तं चित्-स्वरूपम् एव ईश-मानिनः ईश्वराराधकाः कौस्तुभाख्यं मणिं वदन्ति ॥

ब्रह्मोपनिषद्-योगी (54): कौस्तुभ-शब्दार्थम् आह—येनेति । सूर्यादयः परतन्त्रतया येन स्वरूपिणा तेजसा प्रवर्तते ते तच्-चित्-स्वरूप-महेश-मानिनः ईश्वराराधकाः कौस्तुभाख्यं मणिं प्रवदन्ति ॥

श्री-जीवः (70); प्रबोधानन्दः (85) : येन स्व-स्वरूपिणा सर्व-जीवाश्रयेण1 तेजसा सूर्याग्नि-वाक्-चन्द्राणां समाहारो वर्तते स्फुरति । taà2 कौस्तुभाख्यं मणिं सूर्यादि-रूपम् एव वदन्ति । सूर्यादिकं कौस्तुभाभेदेनोपासत इत्य् अर्थः । के ? ईश-मानिनः |विराड् ईश्वर-बुद्धयः इत्य् अर्थः3 | निरुच्यते च—कः सूर्य-लक्षण-रूपत्वाद् अग्निश् ca4 | [J only] aù वाक्, वाचः प्रथमत्वात् । औश् चन्द्रः ग्लौ-पदस्यैक-देशेन तद्-धारणाद् अप्य् अक्षर-साम्येन निर्ब्रूयाद् इति नैरुक्ताः । [बोथ्] तत्-तद्-रूपं तेजस् तु भाति स्व-स्वरूपेण व्याप्नोतीति । [P only] अकारस् तु सुवर्णं स्यात्वाक् एतत् सर्वं तु परम-तत्त्व-पर-तन्त्रतया वर्तते चित् च रूपम् एवेति ॥85॥

--o)0(o--

1 J. sarveñäà jéva-svarUpasyäzrayeNa 2 J. only3 ity arthaù (J only)4 J. कः सुर्यस् तत्-समत्वाद् agniz च |

68

Page 69: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी(68)

सत्त्वं रजस् तम इति अहंकारश् चतुर्-भुजः |पञ्च-भूतात्मकं शङ्खं करे रजसि संस्थितम् ॥68॥

विश्वेश्वरः (68): चतुर्गुणित-भुजं विवृणोति—सत्त्वं रजस् तम इति । अहङ्कारश् चतुर्भुज इति । गुण-त्रयम् अहङ्कारश् च इति चतुर्भुजः इत्य् अर्थः । गुण-क्रमेण सत्त्वस्यादौ निर्दिष्टत्वेऽपिआयुध-क्रमम् अनुरुद्धादौ रजः-कर-स्थितं शङ्खं विवृणोति पञ्च-भूतात्मकम् इति पञ्च-भूतात्मकं शङ्खं रजो-गुण-रूपे करे संस्थितं बुधा विदुः । रजो-गुण-जन्य-क्रियोत्पाद्यत्वाद् इत्यर्थः ॥

ब्रह्मोपनिषद्-योगी (55): चतुर्गुणित-भुजं विवृणोति—सत्त्वम् इति । सत्त्वादि-त्रिगुणेन अहङ्कारश् चेति चतुर्भुजः । रजो-गुण-विशिष्टं शङ्खं करे स्थितं बुधाः विदुः इत्य् अर्थः ॥

श्री-जीवः (71); प्रबोधानन्दः (86) : सत्त्व रजस् तम इति अहङ्कारश् चेति चतुर्भुजत्वेन कल्पितैर् विराड् अपि चतुर्भुज इत्यर्थः । तस्माच् चत्वारस् ते भगवद्-भुजत्वेनोपास्या इति भावः |[P only] एवं रजसः कर-विशेषत्वेन पञ्च-भूतानि च शङ्खत्वेनास्यानि एवम् उत्तरत्रापि । गुण-त्रयम् अहङ्कारश् च तत्-कर-विशेषत्वेन कल्प्यत इति ॥

--o)0(o--

(69)

बाल-स्वरूपम् अत्यन्तं मनश् चक्रं निगद्यते |आद्या माया भवेच् छार्ङ्गं पद्मं विश्वं करे स्थितम् ॥

69||

विश्वेश्वरः (69): बाल-स्वरूपम् इति । अत्यन्तं यः बलः तद्वद् विशुद्धं मन एव सत्त्वाख्ये करे स्थितं चक्रं निगद्यते । आद्या जगन्-मूल-कारणं माया सा एव शार्ङ्गं विश्वाख्यं पद्मं च

69

Page 70: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतमो-गुण-लक्षणे करे स्थितं निगद्यते तमो-गुणायत्त-स्थितिकत्वात् ॥

ब्रह्मोपनिषद्-योगी (56): विशुद्धं मन एव सत्त्वाख्ये करे स्थितं चक्रं निगद्यते ॥ श्री-जीवः (72); प्रबोधानन्दः (87-88) : एवं रजसः कर-विशेषत्वेन पञ्च-भूतानि च शङ्खत्वेनोपास्यानि, एवम् उत्तरत्रापिगुण-द्वयम् अहङ्कारश् च कर-विशेषत्वेन कल्प्यम् । बाल-स्वरूपमिति अत्यन्तं यो बालस् तद्वच् चलं मन एव चक्रं निगद्यते चक्रत्वेनोपास्यते । चल-स्वरूपम् इति क्वचित् पाठः । सृष्टि-स्थित्य्-आदि-क्रम-प्राप्तत्वात् करे सत्त्व इति ज्ञेयम् । आद्या विक्षेप-शक्ति-रूपा माया सैव शार्ङ्गम् । तद्-रूपत्वेनोपास्यम् इत्य् अर्थः । विश्वम् एव करे स्थितं यत् पद्मं तद्-रूपत्वेनोपास्यं तम एवात्र करत्वेन कल्प्यम् ।

--o)0(o--

(70)

आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता |धर्मार्थ-काम-केयूरैर् दिव्यैर् दिव्य-महीरितैः1 ॥

70||

विश्वेश्वरः (70): आद्या विद्येति । आत् प्रसन्नात् विष्णोर् भक्तानां हृदि संसार-निरसनायाविर्भवतीति प्रसिद्धा या आद्या विद्या ब्रह्माहम् अस्मीति विद्या सैव गदा वेद्या सर्वदा मे मम करे अहङ्काराख्ये स्थिता अहं-वृत्ति-रूपत्वात् । केयूरैर् अन्वितं बाहुं विवृणोति धर्मार्थ-कामेति । पुरुषार्थ-त्रय-लक्षणैः केयूरैः अन्वितम् इत्य् अर्थः । कीदृशैः केयूरैः दिव्य-मह्याम् ईरितैः ॥

ब्रह्मोपनिषद्-योगी (57-61): अहं ब्रह्मास्मीति वृत्तिर् एव आद्या विद्या सैव मत्-कर-गत-गदेति वेद्या भवति ॥

1 P. नित्यम् अवरितैः |70

Page 71: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (73); प्रबोधानन्दः (89a): आद्या विद्येत्य् अत्र करत्वेनोपास्योऽहङ्कार इति ज्ञेयम् । धर्मार्थ-काम-रूपैः [J only] tad-उपलक्षणत्वेन मोक्ष-पर्यवसानैः [बोथ्] केयूरैर् केयूरत्वेनोपास्यैस् तैर् अन्वितो विराद्-उपास्य इत्य् अर्थः । [J only]कीदृशैः ? स्वयं दिव्यैर् अलौकिकैर् दिव्य-महिभिस् तादृश-महिमभिश् च ईरितैः स्तुतैः ।

--o)0(o--

(71)

कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाजया |माला निगद्यते ब्रह्मंस् तव पुत्रैस् तु मानसैः ॥71॥

विश्वेश्वरः (71): कण्ठ-मालासुशोभितम् इति व्याकरोति कण्ठं त्व् इति । प्रोक्तं प्राग् उक्तं कण्ठं निर्गुणं ब्रह्म जानीयाद् इति शेषः । तत् ब्रह्म आद्यया अजया मायया माल्यते प्रपञ्चाभरणेन भूष्यते अतो हेतोः तव मानसैः पुत्रैः सनकादिभिस् त्व् आद्या माया माला निगद्यते इत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (58): न व्याख्यातम् ।

çré-jévaù (74); prabodhänandaù (89b): [J only] निर्गुणं यद् ब्रह्म निर्विशेषं ज्ञानं तत् कण्ठतयोपास्यम् इत्य् अर्थः । [बोथ्]तच् चाद्यया अजयया [P only] कण्ठं माल्यते प्रपञ्चाभरणेन भूष्यते निर्गुणं ब्रह्मज्योतीति शेषः । [बोथ्] अजयावरण-शक्ति-रूपया यया माल्यते आव्रियते सैव माला निगद्यते । माल्यतयोपासितं विधीयत इत्य् अर्थः ॥

--o)0(o--

(72)

कूटस्थं यत् स्वरूपं च किरीतं प्रवदन्ति माम् |क्षरोत्तमं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ॥

71

Page 72: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

विश्वेश्वरः (72): द्युमत्-किरीतम् इति व्याकरोति । बुधाः कूटस्थंसत्-स्वरूपं माम् किरीटं प्रवदन्ति सर्व-श्रेष्ठत्वाद् इति शेषः |स्फुरन्-मकर-कुण्डलम् इति व्याकरोति क्षरोत्तमम् इति । क्षरः सर्वाणि भूतानि स्थिर-जङ्गममानि उत्तमः जीवश् चैतत् युगलं द्वयं स्मृतिअं प्रसिद्धं कुण्डलं प्रवदन्ति इति सम्बन्धः ॥

ब्रह्मोपनिषद्-योगी (59): न व्याख्यातम् ।

श्री-जीवः (75); प्रबोधानन्दः (90) : कूटस्थम् अविकृतं यत् स्वरूपं सर्व-कारणम् अक्षर-शब्देनोक्तं मां नारायणं किरीतं प्रवदन्ति । किरीत-रूपत्वेनोपास्यत इत्य् अर्थः । क्षरे जगति उत्तमं साङ्ख्यं योगश् चेत्य् अतद् युगलं द्वयं स्मृतम् । प्रसिद्धं कुण्डलं प्रवदन्तीति सम्बन्धः । तथा च श्री-भागवते बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले [BhP 12.11.12] इति । यत्र त्व् अन्य एव पन्थाः स्पष्ट-श्रुति-पुराणयोस् तत्र तु सम्प्रदाय-भेदेन पार्थक्यं मन्तव्यम् ॥

--o)0(o--

(73)

ध्यायेन् मम प्रियो नित्यं मोक्षम् अधिगच्छति |स मुक्तो भवति तस्मै आत्मानं च ददामि वै ॥73॥

विश्वेश्वरः (73): कुण्डलान्तर्विशिष्ट-स्वरूप-ध्यान-फलम् आह—ध्यायेद् इति । यः कुण्डलान्तर्-विशिष्टम् । मां ध्यायेत् स मोक्षम् अधिगच्छति । मोक्षस् तु सर्वानर्थ-निवृत्ति-रूपः परमानन्दावाप्तिश् चेति व्याकरोति । स मुक्तो भवति तस्मै आत्मानं ददामीति द्वितीय-पादः छान्दसत्वात् सप्ताक्षरः वै ॥73॥

ब्रह्मोपनिषद्-योगी: न व्याख्यातम्.

72

Page 73: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (76); प्रबोधानन्दः (91) : तद् एवं मन्त्राधिकारिणां1 ध्यानम् उक्त्वा तस्य च फलं साक्षात् तद्-ध्यानम् एवेत्य् अभिप्रेत्यतस्य तु फलम् आह—ध्यायेद् इति । मोक्षाधिगमम् एव विशिष्टतयोपदिशति—स मुक्तो भवति संसार-बन्धं त्यजति । नकेवलम् एतावत् तस्मै आत्मानं च ददामि । तत्-प्रेम2-वशो भवामीत्य् अर्थः ॥

--o)0(o--

(74)

एतत् सर्वं भविष्यद् वै मया प्रोक्तं विधे तव |स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥74॥

विश्वेश्वरः: उक्तं ध्यानम् उपसंहरति एतत् सर्वम् इति । स्पष्टम्॥

ब्रह्मोपनिषद्-योगी: न व्याख्यातम्.

श्री-जीवः (77); प्रबोधानन्दः (92) : उपसंहरति—एतद् इति । भविष्यद् अग्रे भविताप्य् अनुभवनीयम् उपदेश्यं चेत्य् अर्थः । एतद् इति विवृणोति—[P only] भविष्यद् विधेर् विधानं तव तुभ्यं[बोथ्] सगुणं अष्ट-दिक्-पालिभिर् [2.64] इत्य् आदिना प्रोक्तं विराड्-आकारम् । निर्गुणं अष्ट-पत्रं विकसितम् [2.59] इत्य् आदिना प्रोक्तं चतुर्भुज-स्वरूपं वेणु-शृङ-धरं तु वा इति द्विभुजाकारं श्री-कृष्ण-गोपाल-रूपं चेति3 ॥92॥

--o)0(o--

(75)

स होवाचाब्ज-योनिः । व्यक्तानां मूर्तीनां प्रोक्तानांकथं त्वामरणानि भवन्ति कथं वा देवा यजन्ति

1 P. mandädhikäriNäM2 prema not in P.3 After proktaà, J. has only caturbhuja-dvibhuäkäram.

73

Page 74: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीरुद्रा यजन्ति ब्रह्मा यजति ब्रह्मजा यजन्ति विनायकायजन्ति द्वादशादित्या यजन्ति वसवो यजन्ति अप्सरसोयजन्ति गन्धर्वा यजन्ति । स्वपदानुगा अन्तर्धाने

तिष्ठति । कां मनुष्या यजन्ति ॥

विश्वेश्वरः (75): स होवाचेति । प्राग्-उक्त-मूर्तीनाम् आभरण-यजन-विधिं जिज्ञासुः स ह अब्जयोनिर् इत्य् उवाच इत्य् अर्थः । व्यक्तानां मूर्तीनाम् इति प्राग्-उक्त-द्वादश-मूर्तिषु व्यक्तानां मूर्तीनाम् तु कथम् आभरणानि भवन्ति । कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति ब्रह्मजा यजन्ति विनायका यजन्ति द्वादशादित्या यजन्ति वसवो यजन्ति अप्सरसो यजन्ति गन्धर्वा यजन्ति इति स्पष्टम् । कथं यजन्ति कां च यजन्ति इत्य् अर्थः । स्व-पदानुगा च का अन्तर्धाने च का तिष्ठन्ति इति प्रश्नार्थः । कां मनुष्या इति । यजन्ति कां मूर्तिं मनुष्याः कथं च इत्य् अर्थः ॥ ब्रह्मोपनिषद्-योगी (62): एवं भगवत्-सूक्तिम् आकर्ण्य स होवाच किम् इति । व्यक्तीनाम् इति ॥

श्री-जीवः (78); प्रबोधानन्दः (93-94): तत्र ब्रह्मणः सन्देहं दर्शयति—स होवाचेति । [P only] प्राग् उक्तं मूर्तिश् चाभरण-यजन-विधिं च जिज्ञासुः स अब्ज-योनिः ह स्फुटम् उवाच ॥ [बोथ्] व्यक्तानां उपासकेषु प्रकटानां तत्र हि रामस्य राम-मूर्तिः [2.32] इत्य् आदिना प्रोक्तानां मूर्तीनाम् केन प्रकारेणाभरणानि कथ्यन्ते1 | कथं देवा यजन्तीति । कथं यजन्ति कां च यजन्तीत्य् अर्थः । व्यक्तीनाम् इति पाठे पृथग्-भूतानाम् इत्य् अर्तः । तत्र पूर्वोक्ता देवा मरुतः । स्व-पदानुगेतिया एकादशमेति स्व-पदं गता [2.33] इत्य् उक्ता सा कीदृशी ? तां च कथं यजन्तीत्य् अर्थः । अन्तर्धाने तिष्ठतीति च या दशमीत्य् अन्तर्धाने तिष्ठति [2.33] इत्य् उक्ता । सा च कीदृशीत्य् अदि । कां मनुष्या यजन्तीति । या द्वादशमेति भूम्यां हि तिष्ठति [2.33] इत्युक्ता, सा च कीद्र्शीत्य् आदि । अत्र व्यक्त-मूर्तीनां कथम् आभरणानिभवन्तीत्य् एकः प्रश्नः कृतः2 | कथं देवा यजन्तीत्य् आदि

1 P. रूप्यन्ते2 J. हस् प्रथमः for कृतः.

74

Page 75: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीद्वितीयः प्रश्नः । कां मूर्तिं के यजन्तीति तृतीयः प्रश्नो वा-शब्दाद् अभिमतः ॥

--o)0(o--

(76)

स होवाच तं हि वै नारायणो देवः । आद्या अव्यक्ता द्वादश-मूर्तयः सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्ति ॥

विश्वेश्वरः (76): स होवाचेति । स एव ब्रह्मणा पृष्टो नारायणो देवस् तं ब्रह्माणं निश्चितम् उत्तरम् उवाच इत्य् अर्थः । अत्राव्यक्त-मूर्तीनां कथम् आभरणानि भवन्ति इत्य् wekaù प्रश्नः । कथं देवा यजन्ति इति द्वितीयः । कां मूर्तिं के यजन्ति इति तृतीयः प्रश्नो वा-शब्दाद् अभिमतः । तत्र आद्य-प्रश्ने मूर्तीनाम् अव्यक्तत्वान् नाभरणानि वक्तव्यानि इत्य् उत्तरम् अभिप्रेत्याह आद्या अव्यक्ता द्वादश-मूर्तयः सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । आद्या अनादयः इत्य् अर्थः । शेषं स्पष्टम् ॥

ब्रह्मोपनिषद्-योगी (63a): कथं मनुष्याः जयन्तीति ब्रह्मणा पृष्टः स होवाच ।

श्री-जीवः (78); प्रबोधानन्दः (95-96) : तत्र प्रथमस्योत्तरम् अन्त्रभावयन्न् अन्ययोर् आहेत्य् आह—[P. only] yac ca एकां हि रुद्रा यजन्तीत्य् आद्य् उक्तम् । तत् कथं एकैव मूर्तिः सर्वैर् इज्यए इति ब्रह्मापृच्छद् इत्य् आह श्रुतिः । यच् चोक्तं व्यक्तानां मूर्तीनां कथं त्व् आभरणानि भवन्ति, कां मनुष्या यजन्ति, कीदृश्या मूर्त्या वा अन्तर्धाने तिष्ठतीति यद् उक्तं तद् उत्तरम् आह स नारायणो देवः । तं हि निश्चय-पूर्वकं वै स्मरणे ह स्फुटम् उवाच |1

[P. only] आदौ भवा अद्याः । यदा prakåitir अपि नासीत् तदापि विद्यमाना अनादि-सिद्धा इत्य् अर्थः । तेन विशुद्ध-cid-eka-rasa-1 J. has only sa hoväceti |

75

Page 76: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीपरिपूर्णा ब्रह्म-स्वरूपा सा । परिच्छिन्नत्वेऽपि पूर्णत्वं किम् इतिनोपालभ्यत इति चेत् तत्राह अव्यक्ता अपीति पूर्णत्वेऽपि न व्यक्ता । तत्-तद्-उपासकाद् अन्यत्रानभिव्यक्ता अपि यदा व्यक्तीकरोति तदा पूर्णत्वम् उपलभ्यते । सर्वेषु लोकेषु ऊर्ध्वेषु पुरुषोत्तम-लोकम् आरभ्य वर्तते । भूर्-आदि-चतुर्दश-लोके श्री-विग्रह इत्य् आशयेन । आद्या द्वादश-मूर्तयः सर्वेषु देवेषु अतलादि-तल-लोकेष्व् अपि सर्वत्रैवेत्य् अर्थः । तिष्ठन्ति तत्-तद्-उपासकेषु स्फुरन्तीत्य् अर्थः । यत् पूर्वं पूर्यां द्वादश-मूर्तीनाम् एव च तासाम् अस्तित्वं तेष्व् एव देवास् तिष्ठन्तीति निर्धारितं तथापि स्थान-ध्यानेन अन्यैर् अप्य् अन्यं नोपास्यन्त इति तथोक्तम् ।

[J only] आद्या अनादि-सिद्धास् तत्-तद्-उपासकाद् अन्यत्राभिव्यक्ता अपिसर्वेषु लोकेषु ऊर्ध्वेषु सर्वेषु देवेषु मध्य-लोकेषु सर्वेषु मनुष्येषु तल्-लोक-वासिषु सर्वत्रैवेत्य् अर्थः । तिष्ठन्ति तत्-तद्-उपासकेषु स्फुरन्तीत्य् अर्थः । यद्यपि पूर्वं पुर्यां द्वादश-वनान्य् एव । तासाम् अस्तित्वं तेष्व् एव देवास् तिष्ठन्ति [2.31] इत्य् आदिना निर्धारितम् । तथापि तत्-तत्-स्थान-ध्यानेनान्यैर् अप्य् अन्यत्रोपास्यन्त इति तथोक्तम् ।

(77)

रुद्रेषु रौद्री ब्रह्मण्य् एवं ब्राह्मी देवेषु दैवीमनुष्येषु मानवी विनायकेषु विघ्न-नाशिनी आदित्येषु

ज्योतिर् गन्धर्वेषु गान्धर्वी अप्सरःस्व् एवं गौर् वसुष्वेवं काम्या अन्तर्धाने प्रकाशिनी ॥

विश्वेश्वरः (77): कां मूर्तिं के यजन्ति इति तृतीय-प्रश्नस्योत्तरं संज्ञा-कीर्तनेन वदन्न् एव सर्वेषु देवेषु तिष्ठन्ति इत्य् एतद् विवृणोति रुद्रेषु रौद्री ब्रह्मण्य् एवं ब्राह्मी देवेषु दैवी मानवेषु मानवी विनायकेषु विघ्ननाशिनी आदित्येषु ज्योतिः गन्धर्वेषु गान्धर्वी अप्सरःस्व् एवं काम्या अन्तर्धाने प्रकाशिनी आविर्भावास् तिरोभावाः स्व-पदे तिष्ठन्ति तामसी राजसी सात्त्विकीति । रुद्रेषु देवेषु रौद्री नाम्नी मूर्तिः तिष्ठति इति ब्रुवता रौद्रीं मूर्तिं रुद्रा यजन्ति इति द्वितीय-प्रश्नस्य उत्तरम् उक्तं भवति । एवं ब्रह्मणि ब्रह्म-लोके ब्राह्मी नाम्नी

76

Page 77: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीमूर्तिस् तिष्ठति इत्य् अर्थः । अत्रापि ब्राह्मी-नाम्नीं मूर्तिं ब्रह्मा यजतीति द्वितीय-प्रश्नस्योत्तरम् उक्तं भवति । एवम् अन्यत्रापि बोद्धव्यम् । अन्तर्धाने च का मूर्तिस् तिष्ठतीत्य् अस्योत्तरम् आह अन्तर्धान इति । प्रकाशिनी नाम्नी मूर्तिः अन्तर्धाने तिरोधाने तिष्ठति प्रकाश-पूर्वकत्वात् तिरोधानस्येत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (63b): 78-साङ्ख्यक-श्लोको द्रष्टव्यः ।

çré-jévaù (78); prabodhänandaù (97): [P only] इदानीं द्वादश श्री-कृष्ण-मूर्तीनां सर्वतः परमत्वेऽपि तत्-तद्-विशेषण-विशिष्टतयाभिन्नानां तत्-तद्-आराधक-गोचरत्वम् इति वक्तुं विशेषेणाह—रुद्रेष्व् इति । रौद्री रुद्र-प्रकृत्य्-अनुसारिणी, रुद्राभिलषितार्थ-पूरण-शक्तिमती |1 [बोथ्] तत्-तद्-भावानुसारेण रूप-गुणादि-स्फूर्ति-भेदात् तत्-तद्-विधा । मल्लानाम् अशनिर् [BhP 10.43.17] इत्यादिवत् इति । कां मूर्तिम् इति प्रश्नस्योत्तरम् । [J only] tad एवं आभरण-प्रश्नोऽपि सोत्तरितः । तत्र [बोथ्] ब्रह्मण्येष्व् iti [J only] ब्रह्मणि ब्रह्म-लोक-वासिषु चेत्य् अर्थः । देवेष्व् इति प्रश्नस्य विपर्ययेणोत्तरं गौणत्वापेक्षया । मानवेष्व् इति ब्रह्म-ज्ञ-सनकादि-गणम् उत्तरम् । तेषु हि देवत्वं मानवत्वं ca manyate । [P only] किं च रुद्रेषु देवेषु रौद्री रौद्रीं मूर्तिंरुद्रा यजन्तीत्य् अर्थः । एवं ब्रह्म-लोके ब्राह्मी मूर्तिस् तिष्ठति । ब्राह्मी-नाम्नीं मूर्तिं ब्रह्मा यजतीत्य् अर्थः । एवं दैवीम् कैलाशादि-देव-सदने देवा यजन्ति । यस्य या इष्टा मूर्तिस् तां मानवीं नराः काम् इति । एवं सर्वत्र द्वादश-विधोपासक-मध्ये स्व-स्वाभिलषितम् उपासनम् एवेति ज्ञेयम् । तत्र [बोथ्] अप्सरःस्व् एवम् इति आप्सरसीत्य् अर्थः । गौर् इति गीयत इति गौः । गाने स्फुरद्-रूप इत्य् अर्थः । वसुष्व् एवम् इति वसुषु वासवीत्य् अर्थः । सा च सर्व-काम्या सर्व-काम-प्रदा । अन्तर्धानेऽप्रकाशिनीति । तत्र या तिष्ठतीति सा पुनर् अप्रकाशिनी । केषांचित् श्रवण-मात्र-गतत्वेन तथोच्यत इत्य् अर्थः ॥

(78)

आविर्भाव-तिरोभावा स्व-पदे तिष्ठति तामसीराजसी सात्त्विकी मानुषी विज्ञान-घनानन्द-

1 J introduces with rudreSu raudréty ädinä tu.77

Page 78: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीघन-सच्चिदानन्दैक-रसे भक्ति-योगे तिष्ठति

||

विश्वेश्वरः (78): का स्व-पदानुगा इत्य् अस्योत्तरम् आह—आविर्भावो विद्यते यस्याः ष आविर्भावा | न विद्यते तिरोभावो यस्याः स तिरोभावा आविर्भावा चासौ अतिरोभावा च आविर्भावातिरोभावा एतन्-नाम्नी मूर्तिः स्व-पदे कैलास-सत्यलोक-वैकुण्ठ-लोकाख्ये तिष्ठतीत्य् अर्थः । तस्यास् त्रैर्विध्यम् आह तामस् राजसी सात्त्विकीति । मानुषी कुत्र तिष्ठति इत्य् अस्योत्तरम् आह मानुषी विज्ञान-घन आनन्द-घन-सच्चिदानन्दैकरसे भक्ति-योगे तिष्ठति | विज्ञान-घनानन्द-घन-नाम्नी मानुषी मनुष्या प्रसिद्धा मूर्तिः सच्चिदानन्दैक-रसः यः भक्ति-योगः तत्र तिष्ठतीत्य् अर्थः ॥

ब्रह्मोपनिषद्-योगी (63c): आविर्भाव-तिरोभावात्मिका मूर्तिः स्व-पदे कैलास-सत्यलोक-वैकुण्ठाख्ये तिष्ठतीत्य् अर्थः । तस्यास् त्रैविध्यम् आह—तामसीत्य् आदि । मानुषी कुत्र तिष्ठतीत्य् अस्योत्तरमाह—मानुषीति । विज्ञान-घनानन्द-घन-नाम्नी मानुषी मनुष्य-प्रसिद्धा मूर्तिः सच्-चिद्-आनन्दैक-रसो यो भक्ति-योगस् तत्र तिष्ठतीत्य् अर्थः ॥

श्रीजीवः (81); प्रबोधानन्दः (98): या तु कदाचिद् आविर्भावा जगत्य् अवतीर्णा कदाचित् तिरोभावा । ततोऽन्तर्हिता च भवति । सैव स्व-पदे गोलोकाख्ये श्री-वृन्दावनस्यैव प्रकाश-विशेषे निज-धाम्नि तिष्ठति । [J only] atreyam eva sva-pade तिष्ठतीत्य् उक्ते रम्या एव तथा तथा स्फूर्तिः1 [बोथ्] पूर्ण-प्रकाशत्वे चेत्यर्थः । तद् एवं रौद्रादय एकादश-मूर्तयोऽप्य् एकैक-विधा ज्ञेयाः । आदि-नवानाम् एकैक2-गुणोपाधित्वात् अन्त्य् अद्वयस्य च निरुपाधित्वात् । [P only] आविर्भाव-तिरोभावा स्व-पदे तिष्ठतीति यद् उक्तं तद् आह [बोथ्]3 बृहद्-गौतमीये श्री-कृष्ण-वाक्यम्—

इदं वृन्दावनं रम्यं मम धामैव केवलम् |पञ्चयोजनम् एवास्ति वनं मे देह-रूपकम् ॥कलिन्दीयं सुषुम्णाख्या परमामृतवाहिनी ।

1 P. has in this J section: यस्या एव तथा मूर्तिः.2 Not in P.3 The pages of manuscripts appear to have gotten mixed up in P.

78

Page 79: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ॥सर्वदेवमयश् चाहं न त्यजामि वनं क्वचित् |आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे |तेजोमयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।

ब्रह्म-संहितायां च—आनन्द-चिन्-मय-रस-प्रतिभाविताभिस्ताभिर् य एव निज-रूपतया कलाभिः |गोलोक एव निवसत्य् अखिलात्म-भूतोगोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ।

अस्य सर्वोर्ध्वत्वेनोक्तिस् तूपासक-भावापेक्षया तत्र स्फूर्तेः । वस्तुतस् त्व् अत्रैव दर्शितः श्री-भगवता ब्रह्म-ह्रदाद् उद्धृतान्गोकुल-वासिनः प्रति दर्शयामास लोकं स्वं गोपानां तमसः परम्। [BhP 10.28.15] इति श्री-भागवतात् । अत्रैवम् एव स्व-पदे तिष्ठत्य् उक्तेः ।

द्वादशी तु मनुष्याणां त्रिभेदानां स्फुरन्तीति त्रिविधा ज्ञेया इत्य् आह—तामसीति । मल्लानाम् अशनिर् [BhP 10.43.17] इत्य् आदिवद् एव । शुद्ध-भक्ति-योगे तु तत्र तत्रान्यत्र च यथा स्वरूपम् एव स्फुरतीति स्व-पद-वासिनां तु सुतराम् इति वदन् भक्ति-योगस्यापिस्वरूपं द्योतयन्न् आह—विज्ञान-घन इति । विज्ञानं तत्-तद्-रूप-गुणादिभिर् विशिष्टं यज् ज्ञानं जड-प्रतियोगि यद् वस्तु तद् एव घनो विग्रहो यस्य सः । तादृश-विग्रह-स्वरूप एव वा । तथा दुःख-प्रतियोगित्वानन्द एव घनो यस्य स श्री-कृष्णः सच्-चिद्-आनन्दैक-रस-स्वरूपो यो भक्ति-योगस् तत्र तिष्ठति स्फुरतीत्य् अर्थः ॥

--o)0(o--

(79)

ओं तत् प्राणात्मने ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

79

Page 80: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीब्रह्मोपनिषद्-योगी (64): कथं ब्रह्मा ब्रह्मजा यजन्ति इति प्रश्नोत्तरान् आह—ओम् इति ॥

श्री-जीवः (82); प्रबोधानन्दः (100): अथ कथं यजन्तीत्य् अस्योत्तरत्वेन तद्-उपलक्षकत्वेन मन्त्रान् दर्शयति—ओं नमः प्राणात्मन इत्य् आदिना । [P only] prema-रसात्मिकाय आविर्भावाय अवश्यं तथा ध्येयम् अन्यथा श्री-कृष्ण-सेवादेर् असम्भावाद् इति । परमां स्तुतिं सर्वस्य श्री-कृष्णात्मकत्वं प्रतिपादयन्ती श्री-कृष्ण-रहस्यं चाशेषतो निवेदयन्ती ब्रह्माणं प्रति श्री-नारायणोपदिष्टं श्रुतिर् आचष्टे । ओंकारस् तत्-प्रतिपाद्यं परं ब्रह्म प्राणात्मने भवति । प्राण-स्वरूपाय भवति । प्राण-भाव-योग्यो भवतीत्य् अर्थः । ओंकार-प्रतिपाद्यं च तद् वस्तु ब्रह्माख्यं विचित्र-शक्तिः सन् न तु प्राणो जडः तच् च ब्रह्म भूर् भुवः स्वर् उपलक्षणम् । समस्त-लोक-वर्ति-जीव-रूपं तद्-आत्म-स्वरूपं तस्मै पर-ब्रह्मणे ओं ओम्-अर्थ-भूतं परं ब्रह्म कृष्णाय कृष्ण-पदार्थत्वाय योग्यं भवति । एवं गोविन्दाय तथा गोपी-जन-वल्लभाय । ओम्-अर्थ-स्वरूपं तच्-छ्री-कृष्णाकारं परं ब्रह्म सत् उत्कृष्टं अवस्था-विशेषे भातम् |भूर् इत्य् अनेन भूर्-लोकादि-सप्त-लोक-ग्रहः । भुव इति मध्य-लोकः । स्वर् इति उपरितन-सप्त-लोकः । तद्-गत ईश-स्वरूपाद् उत्कृष्ट इत्य् अर्थः । यद् वा, प्राण-वाच्यो यः प्राणाख्य-वायोर् आत्माअन्तर्यामी तस्मा एव ओम् इत्य् उपगमे तत् सत् स्वरूप-वैभवं भूर्-आदि-लोक-त्रयं च । तस्मा एव युज्यते । तस्मात् तस्मा एव नमः आत्मानं समर्पयामि ॥

[J only] जाग्रत्-स्वप्नेत्य्-आद्य्-अन्तेन प्रणव-वाच्यो यः प्राणाख्य-वायोर् आत्मान्तर्यामी तस्मा एव ओं इत्य् अभ्युपगमे तत् सत् स्वरूप-वैभवं भूर्-आदि-लोक-त्रयं च तस्मा एव युज्यते । तस्मात् तस्मा एव नमः । आत्मानं समर्पयामीति ।

--o)0(o--

(80)

ओं श्री-कृष्णाय गोविन्दाय गोपी-जन-वल्लभाय ओं तत् सद् भूर् भुवः स्वस्

80

Page 81: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (83); प्रबोधानन्दः (101): अथ सोऽसौ कः ? तत्र स्फुटम् आह—ओं कृष्णायेति । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [ङीता 10.42] इति श्री-भगवद्-गीतातः । [P only] एवं प्राणात्मने नम इति सप्तदशकेन ॥ [बोथ्] किन्तु प्राणस्य हृदिस्थत्वात् व्यानस्य सर्व-व्यापकत्वान् मुख्यत्वेन तत्र तत्र श्री-कृष्ण-गोविन्दादि-मुख्य-तद्-वैभवं योजितम् । अपानादीनां गौणत्वेन प्रद्युम्नत्वादिकं गौणम् एवेति ज्ञेयम् ॥

--o)0(o--

(81)

ओं अपानात्मने ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥81॥

श्री-जीवः (84); प्रबोधानन्दः (101): एवम् ओम् अपानात्मने नमः इत्य् आदि पूर्ववत् सुगमम् ।

(82)

ओं कृष्णाय रामाय प्रद्युम्नायानिरुद्धाय |ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥82॥

(83)

ओं व्यानात्मने ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(84)

81

Page 82: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

ओं श्री-कृष्णाय रामाय ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(85)

ओं उदानात्मने ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(86)

ओं कृष्णाय देवकी-नन्दनाय ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (89); प्रबोधानन्दः (107):

(87)

ओं समानात्मने ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (90); प्रबोधानन्दः (108): न कथम् अपि ।

(88)

ओं गोपालाय निज-स्वरूपायओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

82

Page 83: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीश्री-जीवः (91); प्रबोधानन्दः (109): निज-रूपायेति गोपालत्वम् एव निज-रूपं बोधयति । अत एव ब्रह्मणा तद् एव परम-पुरुषत्वेन प्रार्थितम् ।

नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बरायगुञ्जावतंस-परिपिच्छल-सन्-मुखाय |वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-लक्ष्म-श्रिये मृदुपदे पशुपाङ्गजाय ॥ [BhP 10.14.1] इत्य् आदि ।

--o)0(o--

(89)

ओं योऽसौ प्रधानात्मा गोपालः ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(90)

ओं योऽसाव् इन्द्रियात्मा गोपालः ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(91)

ओं योऽसौ भूतात्मा गोपालः ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (94) प्रबोधानन्दः (112): एवं योऽसौ प्रधानात्मेत्य् आदि । भूतात्मा महा-भूतान्तर्यामी ॥

83

Page 84: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी(92)

ओं योऽसावुत्तम-पुरुषो गोपालः ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (95); प्रबोधानन्दः (113): उत्तमः पुरुषः शुद्ध-जीवाद् अप्य् उत्तमः ।

उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः |यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता 15.17] श्री-गीतातः ।

--o)0(o--

(93)

ओं योऽसौ परं ब्रह्म गोपालः ओं तत् सद् भूर्भुवः स्वस् तस्मै वै प्राणात्मने नमो नमः ॥

93||

श्री-जीवः (96); प्रबोधानन्दः (114):

(94)

ओं योऽसौ सर्व-भूतात्मा गोपालः ओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

(95)

ओं योऽसौ जाग्रत्-स्वप्न-सुसुप्तिम् अतीत्यतुर्यातीतो गोपालः

84

Page 85: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीओं तत् सद् भूर् भुवः स्वस्

तस्मै वै प्राणात्मने नमो नमः ॥

श्री-जीवः (96); प्रबोधानन्दः (116): ब्रह्म निर्विशेष-रूपः परं ब्रह्म स-विशेषस् तत्-प्रतिष्ठा-रूपः ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि तद् गीतातः । सर्व-भूतात्मा सर्व-जीवान्तर्यामी । पृथक् पृथक् तत्-तद्-अधिष्ठाता तूर्यातीत इति ।

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः |ईशस्य यत् त्रिभिर् हीनं तुरीयं तत्-पदं विदुः ॥ [भावार्थ-दीप्. 11.15.16]

इत्य् उक्तं तुर्यं वासुदेवाख्यम् अपि अतीतः । अथ नारायणः सोऽहंगुरुस् त्व् एवं विचिन्त्य इति ब्रह्माणम् उपदिशति ॥116॥

--o)0(o--

(96)

एको देवः सर्व-भूतेषु गूढःसर्व-व्यापी सर्व-भूतान्तरात्मा |कर्माध्यक्षः सर्व-भूताधिवासःसाक्षी चेता केवलो निर्गुणश् च ॥

विश्वेश्वरः (96): नन्व् एकस्य कथम् अनेकात्मत्वम् इत्य् आशङ्क्य तस्यैव तत्र प्रविष्टत्वाद् इत्य् आह एको देव इति । एक एव सर्व-भूतेषु गूढः अनुप्रविष्टः तत् सृष्ट्वा तद् एवानुप्रविशत् इति श्रुतेः । प्रदीपादिवद् देशान्तराद् आगत्य प्रवेशं वारयति सर्वव्यापीति । आकाशादितुल्यत्वं वारयति सर्वभूताधिवास इति । सर्वभूतानाम् अधिवासोऽधिष्ठानं स एव कर्ता स एव च उपादानमित्य् अर्थः । परिणामितयोपादानत्वं वारयति कर्माध्यक्ष इति । कर्मफलदातेत्य् अर्थः । नैयायिकमतेश्वरतुल्यत्वं वारयति सर्वभूतेति । सर्वभूतानां शावकादीनाम् अपि अन्तरात्मा इत्य् अर्थः। अविद्यातुल्यत्वं वारयति साक्षीति । ईक्षणमात्रेणैव कर्तेत्य् अर्थः । ज्ञानवत्वभ्रमं वारयति चेता इति । चित्स्वरूप इत्य्

85

Page 86: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीअर्थः । ननु ज्ङान-स्वरूपश् चेद् आत्मा तदा ज्ञानस्य विषय-सम्बन्धे सत्य् एवोदयान् मोक्षदशायाम् आत्मरूपं चैतन्यं न स्याद् इत्य् आशङ्क्याह केवल इति । विषयादिभिर् अनपेक्षो नित्य-चैतन्यात्मा इत्य् अर्थः । न चात्मनि सृष्ट्यादि-शक्तीनां स्वाभाविकत्वं चेत् तदा मोक्ष-दशायाम् अपि सृष्टेर् अपरिहार्यत्वाद् अनिर्मोक्ष-प्रसङ्ग इत्य् आह निर्गुणश् चेति । स शब्दः सर्व-विशेषणैः समुच्चयार्थः ।

ब्रह्मोपनिषद्-योगी (65): एकस्यैवं कथम् अनेकत्वं स्याद् इत्य् आशङ्क्य तस्यैव स्वाज्ञदृष्ट्या सर्वत्र प्रविष्टवत् भानाद् इत्य् आहएक इति । अयं मन्त्रः श्वेताश्वतरोपनिषदि पदशो व्याख्यातः ।

श्री-जीवः (99) प्रबोधानन्दः (117): अथ श्री-नारायणः सोऽहं गुरुस् त्व् एवं चिन्त्य इति ब्रह्माणम् उपदिशति एक इति | एक एव सर्व-भूतेषु गूढः अनुप्रविष्टोऽहम्1 | तत् सृष्ट्वा तद् एवानुप्रविशत् [taitt.u. 2.6.2] इति श्रुतेः । [J only] मुख्यं प्रवेशं वारयति सर्व-व्यापीति । आकाशादि-तुल्यत्वं वारयति [बोथ्] सर्व-भूतान्तरात्मेति । मीमांसक-मतं वारयति कर्माध्यक्ष iti phalam ata upapatter [Vs. 3.2.39] iti न्यायेन । नैयायिक-मतेश्वर-तुल्यत्वं वारयति सर्व-भूताधिवास इति । सर्व-भूतानाम् अधिवासोऽधिष्ठानं स एव कर्ता स एवोपादानम् इत्यर्थः । [J only] प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधाद् [व्स्. 1.4.24] इति न्यायेन । [बोथ्] परिणामितयोपादानत्वं वारयति साक्षीति निर्विकार इत्य् अर्थः । श्रुतेस् तु शब्द-मूलत्वाद् [व्स्. 2.1.28] इति न्यायेन । चिद्-रूपत्वेऽपि स्वस्य चिच्-छक्तित्वं दर्शयति चेता इति । सर्व-धातुभ्योऽसिर् इति कर्तृ-प्रत्यायात् । तादृशत्वं च ईक्षतेर् नाशब्दम् [व्स्. 1.1.5] इति न्यायेन । शक्तिमत्त्वस्य स्वाभाविकत्वं दर्शयति केवल इति प्रकाशाश्रयवद् वा तेजस्त्वात् [व्स्. 3.2.29] इति न्यायेन ।

न तस्य कार्यं करणं च विद्यतेन तत्समश् चाभ्यधिकश् च दृश्यते परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ इति श्रुतेः ।

1 aham only in P.86

Page 87: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीतस्याः शक्तेः स्वाभाविकत्वम् एवोपपादयति निर्गुणश् चेति । गुणा अत्र सत्त्वादयस् तत्-प्रेरकत्वाद् इति भावः ।

(97)

रुद्राय नमः । आदित्याय नमः । विनायकायनमः । सूर्याय नमः । विद्यायै नमः ।

इन्द्राय नमः । अग्नये नमः । यमाय नमः |निरृतये नमः । वायवे नमः । कुबेराय नमः। ईशानाय नमः । ब्रह्मणे नमः । सर्वेभ्यो

देवेभ्यो नमः ।

विश्वेश्वरः (97): कथं रुद्रा यजन्तीत्य् अस्योत्तरम् आह—रुद्राय ईश्वराय इति मन्त्रेण एकादश-रुद्रा यजन्तीत्य् अर्थः । मानवाः कथं यजन्तीत्य् अस्योत्तरम् आह आदित्याय नमः इति । आदित्याय विष्णवे नमः । एवं सर्वत्र नमोऽनस्यैव मन्त्रत्वं बोध्यम् । कथं द्वादशादित्या यजन्तीत्य् अस्योत्तरम् आह सूर्याय नम इति । सूते सर्व-प्रपञ्चम् इति सूर्यः ज्योतिः-स्वरूपः परमात्मा इत्य् अर्थः । अनेन मन्त्रेणादित्या यजन्तीत्य् अर्थः । कथं देवा यजन्तीत्य् अस्योत्तरम् आह इन्द्राय नमः । अग्नये नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ब्रह्मणे नमः । सर्वेभ्यो देवेभ्यो नम इति । सर्वेभ्यो वसु-गन्धर्वाप्सरः किन्नर-प्रभृतिभ्यो नम इत्य् अर्थः ।

ब्रह्मोपनिषद्-योगी (66): कथं रुद्रा यजन्तीत्य् अस्योत्तरम् आह—रुद्रायेति । कृष्णाख्यं ब्रह्म स्वाज्ञ-दृष्ट्या स्वाविद्या-पद-तत्-कार्य-तत्-प्रविभक्त-द्वादश-मूर्त्य्-आत्मना स्थितं स्वाज्ञ-दृष्ट्या तत्-सर्वापवादाधिकरणतया भातं परमार्थ-दृष्ट्या तु स्वाज्ञादि-दृष्टि-मोहे सत्य् असति निष्प्रतियोगिक-ब्रह्म-मात्रम् अवशिष्यते इति फलितोऽर्थः ॥ श्री-जीवः (100); प्रबोधानन्दः (118): अथ तद्-विभूतिर् अपि नमस्यत्वेनोपदिशति रुद्रायेत्य् आदि पञ्चदशभिर् मन्त्रैः ॥

--o)0(o--

87

Page 88: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनी

(98)

दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्व-स्वरूपिणे।

कर्तृत्वं सर्व-भूतानाम् अन्तर्धाने बभूव सः॥

विश्वेश्वरः (98): तद् एवं ब्रह्म-संवादेन गान्धर्वी-प्रश्नोत्तरं निरूप्याय कण्ठतो मुनि-गान्धर्वी-प्रश्नोत्तरम् अवतारयति—दत्त्वा स्तुतिम् इति । स विष्णुः स्व-स्वरूपिणे स्व-मूर्तये ब्रह्मणे पुण्यतमां प्राग् उक्तं स्तुतिं दत्त्वा तथा सर्व-लोकानां कर्तृत्वं कर्तृ-सामर्थ्यं ब्रह्मणे दत्त्वा अन्तर्धाने बभूव अदृश्यो बभूव ॥

ब्रह्मोपनिषद्-योगी (67): मुनिर् गान्धर्वी-प्रश्नोत्तरम् अवतारयति—दत्त्वेति । सोऽयं भगवान् नारायणो ब्रह्मणे स्व-पुत्राय प्राग् उक्तं पुण्यतमां स्तुतिं सर्व-लोक-सृष्टि-कर्तृत्वं च दत्त्वा अन्तर्धाने अदृश्यो बभूव ॥

श्री-जीवः (101); प्रबोधानन्दः (119): उपसंहरति दत्त्वेति । तद् एवं पुण्यतमां स्तुतिं सर्व-भूतानां कर्तृत्वं च दत्त्वा अन्तर्हितवान् इत्य् अर्थः । स्वस्य स्वरूपम् आविष्टतया विद्यते यस्मिन् तस्मै ॥

--o)0(o--

(99)

ब्रह्मणे ब्रह्म-पुत्रेभ्यो नारदाच् च यथा-श्रुतम् ।

तथा प्रोक्तस् तु गान्धर्वि गच्छध्वंस्वालयान्तिकम् ॥ इति ॥

88

Page 89: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीविश्वेश्वरः (99): मया चेदं तत्-सम्प्रदायो यथा श्रुतं युष्मान् प्रति तथा प्रोक्तम् इत्य् आह—ब्रह्मणे ब्रह्म-पुत्रेभ्य इति । हे गान्धर्वि मया इदं ब्रह्म-पुत्रेभ्यो नारदात् यथा श्रुतं तथा मया युष्मान् प्रति प्रोक्तम् । हे गान्धर्वि सर्वा यूयं स्वालयान्तिकं स्वाश्रम-देशं प्रति गच्छध्वम् । आद्यं ब्रह्मणे इति पदं पूर्व-श्लोके योजनम् । नारदाय इत्य् अत्र पञ्चम्याः सुपांसुलुग् इति सूत्रेण डदेशः । आद्यं तथा इति पदं यथा इत्य् अर्थे॥

भव-सन्ताप-सन्तान-शातिनी तापिनी श्रुतिः |तद्-अर्थ-बोधिनी टीका जनार्दन-विनिर्मिता ॥

ब्रह्मोपनिषद्-योगी (68): मया चेदं तत्-सम्प्रदायतो यथा श्रुतंयुष्मान् प्रति प्रोक्तम् इत्य् आह—ब्रह्मणे इति । हे गान्धर्वि इदं शास्त्रं आदौ नारायणेन स्व-पुत्राय ब्रह्मण उक्तम् । ब्रह्मण तु स्व-पुत्रेभ्यः सनकादिभ्यो नारदादिभ्यश् च प्रतिपादितम् । मयैतत् सनकादिभ्यो नारदाच् श्रुतं तथा मयेदं युष्मान् प्रति प्रोक्तम् । हे गान्धर्वी-प्रमुखाः सर्वा यूयं स्वालयान्तिकं स्वाश्रय-प्रदेशं प्रति गच्छध्वम् । इति-शब्दो गोपालोत्तर-तापन्य्-उपनिषत्-समाप्त्य्-अर्थः ॥

श्री-वासुदेवेन्द्र-शिष्योपनिषद्-ब्रह्म-योगिना |गोपाल-तापनी-व्याख्या लिखिता कृष्ण-गोचरा ॥

गोपाल-तापनी-व्याख्या द्वाविंशाधि-शत-त्रयम् ॥

श्री-जीवः (102) प्रबोधानन्दः (120): अथ दुर्वासाः स्वोपदेश-प्रामाण्याय स्व-सम्प्रदायम् आह—ब्रह्मण iti | [J only] नारदेत्य् अकारान्तः पाठः पञ्चम्यां छान्दसः—सुपां सुलुक् पूर्व-सवर्णाच्छेषाडाड्याषाजालः [पां 7.1.39] इति ड्यादेशः । आद्यं तथेति पदं यथेत्य् अर्थे उत्तरं तु स्वार्थे एवेति । [बोथ्] ब्रह्मणः सकाशाद् ब्रह्म-पुत्रैः श्रुतं तेभ्यो नारदेन । तस्माच् च मया । मतश् च त्वयेत्य् अर्थः । स्वालयस्यान्तिकं, न तु स्वालयम् एवेति । श्री-कृष्ण-गो-चारण-प्रसङ्गे1 वनागमनम् अभिप्रेयते ॥

गान्धर्वी-वर-गान्धर्व गन्ध-बन्धुर-शर्मणे ।

1 J. हस् श्री-कृष्ण-सनाथ-वनागमनम्.89

Page 90: गोपाल-तापनीयोपनिषत् उत्तर-तापनीय

उत्तर-तापनीवृन्दावनावनी-वृन्द-नन्दिने नन्दतान् मनः ॥

[J only]विश्वेश्वरक-जनार्दन-भट्टाभ्यां वैदिकाचार्याभ्यां |तद्वत् प्रबोध-यतिना लिखितं चित्रम् अत्र तारतम्येन॥

श्री-सनातन-रूपस्य चरणाब्ज-सुधेप्सुना |पूरिता टिप्पनी चेयं जीवेन सुखबोधिनी ॥

[P. only]गोपाल-तापनी टीका प्रबोध-स्वामिना कृता |रामभद्र-पतेर् एषा भक्ति-मुक्ति-प्रकाशिका |नारायण हरे राम कृष्ण विष्णो जनार्दन |गोविन्द माधवानन्त वासुदेव नमोऽस्तु ते ॥ श्री-कृष्ण ।

90