Top Banner
श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip : Haribol Kutir, 462 Gauräbda = 1951). I have supplemented some of the commentaries with the anvaya provided by Bhaktisiddhanta Saraswati in his edition of the Chaitanya Charitamrita. I have not done this for every available verse, though I may do so in the future. (Jan Brzezinski 2003-12-20) --o)0(o-- Page 1
212

The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

Jul 12, 2020

Download

Documents

dariahiddleston
Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
Page 1: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः

पूर्व-विभागः

This edition is entirely based on Haridas Das's edition. (Nabadwip : Haribol Kutir, 462 Gauräbda = 1951). I have supplemented some of the commentaries with the anvaya provided by Bhaktisiddhanta Saraswati in his edition of the Chaitanya Charitamrita. I have not done this for every available verse, though I may do so in the future. (Jan Brzezinski 2003-12-20)

--o)0(o--

Page 1

Page 2: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

Page 2

Page 3: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-श्री-भक्ति-रसामृत-सिन्धुः

—o)0(o—

भगवद्-भक्ति-भेद-निरूपकः

पूर्व-विभागः

—o)0(o—

प्रथम-लहरी सामान्य-भक्तिः

श्री-श्री-राधा-गोविन्द-देवौ विजयेते

|| 1.1.1 ||

अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः । कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥

श्री-जीवः (दुर्गम-सङ्गमिनी):

श्री-राधा-दामोदरौ जयतः ।

सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः । श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥

अथ श्रीमान् सोऽयं ग्रन्थ-कारः सकल-भागवत-लोक-हिताभिलाष-परवशतया प्रकाशितैः स्व-हृदय-दिव्य-कमल-कोष-विलासिभिः श्रीमद्-भागवत-रसैर् एव भक्ति-रसामृत-सिन्धु-नामानं ग्रन्थम् अपूर्व-रचनम् आचिन्वानस् तद्-वर्णयितव्यस्यैव च सर्वोत्तमतां निश्चिन्वानस् तद्-व्यञ्जनयैव निश्चिन्वानस् तद्-व्यञ्जनयैव मङ्गलम् आसञ्जयति । एवं सर्व एव ग्रन्थोऽयं मङ्गल-रूप इति च विज्ञापयति—अखिलेति । विधुः श्री-कृष्णो जयति सर्वोत्कर्षेण वर्तते । यद्यपि विधुः श्रीवत्स-लाञ्छन इति सामान्य-भगवद्-आविर्भाव-पर्यायस् तथापि विधुनोति खण्डयति सर्व-दुःखम् अतिक्रामति सर्वं चेति । यद् वा, विदधाति करोति सर्व-सुखं सर्वं चेति निरुक्तेः सर्यवसाने विचार्यमाणे तत्रैव विश्रान्तेः । असुराणाम् अपि मुक्ति-प्रदत्वेन स्व-वैभवातिक्रान्त-सर्वत्वेन परमापूर्व-स्व-प्रेम-महा-सुख-पर्यन्त-सुख-विस्तारकत्वेन स्वयं भगवत्त्वेन स्वयं भगवत्त्वेन च तस्यैव प्रसिद्धेः । अत एवामरेणापि तत्-प्राधान्येनैव तानि नामानि प्रोक्तानि—वसुदेवोऽस्य जनकः इत्य् आद्य् उक्तेः । एतद् एव सर्वं जयत्य् अर्थेन स्पष्टीकृतम् । सर्वोत्कर्षेण वृत्तिर् नाम तत् तद् एवेति । अत एव प्राकट्य-समय-मात्र-दृष्ट्या या

Page 3

Page 4: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

लोकस्याप्रतीतिस् तस्या निरासकोऽयं वर्तमान-प्रयोगः । तथा च प्रमाणानि—विजय-रथ-कुटुम्ब इत्य् आदौ यम् इह निरीक्ष्य हता गताः स्व-रूपम् [भा.पु. 1.9.39] इति ।

स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ [भा.पु.3.2.21] इति ।

यस्याननं मकर-कुण्डल-चारु-कर्ण- भ्राजत्-कपोल-सुभगं सविलास-हासम् । नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो नार्यो नराश् च मुदिताः कुपिता निमेश् च ॥ [भा.pu. 9.24.65] iti | kä stry अङ्ग ते कल-पदायत-मूर्च्छितेन सम्मोहिता 'र्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ [भा.पु. 10.29.40] इति ।

यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ [भा.पु. 3.2.12] इति ।

एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ [भा.पु. 1.3.28] इति ।

जयति जन-निवासो देवकी-जन्म-वाद [भा.पु. 10.90.48] इत्य् आदीनि श्री-भागवते । अथ तत्-तद्-उत्कर्ष-हेतुं स्वरूप-लक्षणम् आह—अखिला रसा वक्ष्यमाणाः शान्ताद्या द्वादश यस्मिन् तादृशम् अमृतं परमानन्द एव मूर्तिर् यस्य सः । आनन्द-मूर्तिम् उपगुह्य [भा.पु. 10.41.28] इति, त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते [भा.पु. 10.14.22] इति, मल्लानाम् अशनिः [भा.पु. 10.43.17] इत्य् आदि श्री-भागवतात् । तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसयेत् इति श्री-गोपाल-तापनीभ्यश् च । तत्रापि रस-विशेष-विशिष्ट-परिकर-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं दृश्यते । अत एवादि-रस-विशेष-विशिष्ट-सम्बन्धेन नितराम् । यथा—

गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा.पु. 10.44.14]

त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् [भा.पु. 10.32.14], तत्रातिशुशुभे ताभिः [भा.पु. 10.33.6] इत्य् आदि श्री-भागवते । तासु च गोपीषु मुख्या दश भविष्योत्तरे श्रूयन्ते—

Page 4

Page 5: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।

विशाखा ध्यान-निष्ठिकेति पाठान्तरम् । तथेति दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । दशमीत्य् अप्य् एकं नाम वा । स्कान्द-प्रह्लाद-संहिता-द्वारका-माहात्म्ये च—ललितोवाच इत्य् आदौ मुख्यास्व् अष्टासु पूर्वोक्ताभोऽन्या ललिता-श्यामला-शैव्या-पद्मा-भद्राश् च श्रूयन्ते । पूर्वोक्तास् तु राधा-धन्या-विशाखाश् च । तद् एतद् अभिप्रेत्य तत्रापि मुख्य-मुख्याभिर् उत्तरोत्तर-वैशिष्ट्यं दर्शयितुम् अवर-मुख्ये द्वे तारका-पाली तावन् निष्कृष्य ताभ्यां वैशिष्ट्यम् आह—प्रसृमराभिः प्रसरण-शीलाभी रुचिभिः कान्तिर्भी रुद्धे वशीकृते तारका-पाली येन सः । पालिकेति तु संजायां कन्-विधानात् । पालीति दीर्गान्तोऽपि क्वचिद् दृश्यते । अथ मध्यम-मुख्याभ्याम् आह—कलिते आत्म-सात्कृते श्यामा श्यामला ललिता च येन सः । अथ परम-मुख्ययाह राधायाः प्रेयान् अतिशयेन प्रीति-कर्ता—इगुपधज्ञाप्रीकिरः कः इति कर्तरि क-प्रत्यय-विधेः । अत एवास्या एवासाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेनापि नेयं निर्दिष्टा । अतस् तस्या एव प्राधान्यं कार्त्तिक-माहात्म्ये उत्तर-खण्डे तत्-कुण्ड-प्रसङ्गे—

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।

अत एव मात्स्य-स्कान्दादौ शक्तित्व-साधारण्येनाभिन्नतया गणनायाम् अपि तस्या एव वृन्दावने प्राधान्याभिप्रायेणाह—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।

ऋक्-परिशिष्ट-श्रुताव् अपि—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अतएवाहुः—अनयाराधितो नूनम् [भा.पु. 10.30.28] इत्य् आदि । अथ श्लोकार्थ-व्याख्या—तत्रैक-श्लेषेणोपमां सूचयंस् तयार्थ-विशेषं पुष्णाति । सर्व-लौकिकातीतेऽपि तस्मिन् लौकिकार्थ-विशेषोपमा-द्वारा लोकानां बुद्धि-प्रवेशः स्याद् इति केनाप्य् अंशेनोपमेयम् । सर्व-तमस्-तापज-दुःख-शमकत्वेन सर्व-सुखदत्वेन च तत्र पूर्ववन् निरुक्ति-पर्यवसाने विचार्यमाणे राकापतेर् एव विधुत्वं मुख्यं पर्यवस्यतीति सर्वतः प्रभावात् पूर्णतमांशेन च । एवं सूर्यादीनां ताप-शमत्वादि नास्तीति नोपमान-योग्यता, ततो विधुः सर्वत उत्कर्षेण वर्तते इति लभ्यते । वर्तमान-प्रयोगांशस् तु प्रत्य्-ऋतु-राजम् एव तत्-तद्-रूपतयानुवृत्तेः । एवं विशेष्ये साम्यं दर्शयित्वा विशेषणेऽपि साम्यं दर्शयति—अखिलेत्य् आदिभिः । अखिलोऽखण्डो रस आस्वादो यत्र तादृशम् अमृतं पीयूषं, तद्-आत्मिकैव मूर्तिर् मण्डलं यस्य । अत्र शब्देन साम्यं रसनीयत्वांशेनार्थेनापि योज्यम् । तथा प्रसृमराभी रुचिभिः कान्तिभी रुद्धावृता तारकाणां पालिः श्रेणी येनेति पूर्ववन् निज-कान्ति-वशीकृत-कान्तिमती-गण-विराजमानत्वांशेनापि ज्ञेयम् । तथा—श्यामा तु वाल्गुलौ अप्रसूताङ्गनायां च तथा सोम-लतौषधौ । त्रिवृता-शारिवा-गुन्द्रा-निशा-कृष्णा-प्रियङ्गुषु इति

Page 5

Page 6: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्व-प्रकाशात् । कलितम् उरीकृतं श्यामाया रात्रेर् ललितं विलासो येनेति रात्रि-विलासित्वेनापि ज्ञेयम् । तथा राधायां विशाखा-नाम्न्यां तारायां प्रेयान् अधिक-प्रीतिमान् ऋतुराज-पूर्णिमायां तद्-अनुगामित्वात् इति तद्-अनुगति-मात्र-साध्य-स्व-वैभव-विज्ञत्वांशेनापि ज्ञेयम् । उपमानस्य चैतानि विशेषणान्य् उत्कर्ष-वाचकानि—सूर्यादेस् तादृश-मूर्तित्वाभावात् तारा-नाशन-क्रियत्वेन तत्-साहित्य-शोभित्वाभावात् सुख-विशेष-कर-रात्रि-विलासाभावात् तादृश-विज्ञत्वानभिव्यक्तेश् चेति ।

सिद्धान्त-रस-भावानां ध्वन्य्-अलङ्कारयोर् अपि । अनन्तत्वात् स्फुटत्वाच् च व्यज्यते दुर्गमं त्व् इह ॥ लिखनं सर्वम् एवास्मिन्न् आशङ्कानाशगर्भितम् । वृथात्व-शङ्कया त्व् अत्र नावध्येयम् अबुद्धिभिः ॥ ग्रन्थ-कृतां स्वारस्यात् कतिचित् पाठास् तु ये मया त्यक्ताः । नात्रानिष्ठं चिन्त्यं चिन्त्यं तेषाम् अभीष्टं हि ॥1॥

मुकुन्दः (अर्थ-रत्नाल्प-दीपिका):

लोकं गोप्यं सुमधुर-रसं स्वादयन् योऽवतीर्णो धन्ये गौडे व्रज-पति-सुतः कृष्ण-चैतन्य-नामा ।

आचाण्डालात् सकल-जगति प्रेम-भक्तेः प्रदाता कारुण्याब्धिर् वसतु हृदि स श्री-शचीनन्दनो मे ॥

श्री-राधिका-माधविका-वसन्तं व्रजाक्षि-पद्म-बन्धुम् ।

रसज्ञ-भक्तौघ-चकोर-चन्द्रं नमाम्य् अहं नन्द-तनुजम् ईश्वरम् ॥ अथ श्रीमद्-ग्रन्थकारः श्री-श्री-चैतन्य-देवस्य कृपया प्रकाशित-श्री-कृष्ण-रस-वर्णनात्मकतयात्यद्भुततमं भक्ति-रसामृत-सिन्धु-नामानं ग्रन्थं सर्व-भागवत-लोक-हिताभिलाष-परवशतया कुर्वन् प्रथमं तावत् स्वाभीप्सित-परिपूर्त्यै स्वेष्ट-देव-सङ्कीर्तन-रूपं मङ्गलम् आचरति । तेनैव च ग्रन्थार्थश् च सङ्क्षेपतो दर्शयति—अखिलेति । विधुः श्री-कृष्णो जयति—माया-शक्त्यानन्त-कोटि-ब्रह्माण्डानि, चिच्-छक्त्याख्य-स्वरूप-शक्त्या वैकुण्ठादि-महा-लीलाः स्वरूपेण प्राभव-वैभव-महावस्थाख्य-स्वांश-विलासान्, स्व-शक्त्यावेशेन पृथ्वादि-शक्त्यावेशावतारान् विदधाति करोति प्रकाशयतीति विधुर् इति विधु-शब्दस्यासङ्कोच-वृत्त्या तत्रैव पर्यवसानम् । तस्यैवावतारावतारावतारिनाम् अंशित्वाच् च । जयति इति पदेन—स्व-स्व-लोकेषु तत्-तत्-परिकर-सम्बन्धतो गुणान् दर्शयद्भ्यस् तत्-तद्-अवतारि-नायकेभ्य उत्कर्षेण द्वारकादौ मथुरादौ गोकुले पूर्णान् पूर्णतरान् पूर्णतमान् गुणान् क्रमेण प्रकाशयन् सदा विराजत इत्य् उक्तम् । नमस्कारश् चाक्षिप्तस् तं प्रति नतोऽस्मीति । तत्र स्वयं भगवत्-तत्त्व-सर्वावतारादि-कारणत्वयोः—

ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्र.सं. 5.1]

Page 6

Page 7: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इत्य् आदि ब्रह्म-संहितादि-वचनानि प्रमाणम् । स्व-स्व-परिकरैर् गोकुलादिषु सदा विराजमानत्वे—

अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर् वनम् । यद् एष पुंसाम् ऋषभः श्रियः पतिः स्व-जन्मना चङ्क्रमणेन चाञ्चति ॥ [भा.पु. 1.10.26] इत्य् आदीनि वचनानि ।

ननु, गोकुल-मथुरादिषु बहु-विध-भक्तैर् एकः कह्तं सदा वर्तते । बाल्य-पौगण्ड-भाक्-किशोर-स्वरूपेषु कतमोऽयं प्रकाशस् तत्राह—अखिलेति । अखिलानां पञ्चविधानां भक्तानां ये रसाः, शान्तः प्रीतिः प्रेयान् वत्सलो मधुरश् चेति पञ्च मुख्याः । हासोऽद्भुतो वीरः करुणो रदुरो भयानको बीभत्स इति सप्त गौणाः—एवं द्वादश-भेदास् त एव ह्लादिनी-शक्ति-वृत्ति-रूपत्वाद् अमृतः परमानन्दस् तद्-रूपा मूर्तिर् यस्य । सर्व-रसानां विषयत्वाद् आश्रयत्वाच् च तन्-मूर्तित्वं तस्य नाना-प्रकाशवत्त्वेन धर्मी किशोर एव सर्व-भक्त-सुख-हेतुर् इत्य् अर्थः । धर्मित्वेऽप्य् अस्यासमोर्ध्व-प्रेम-रूप-गुणायाः सुखार्थं चेष्टादीनि बोधयितुं—प्रसृमरेत्य् आदि-पद-त्रयम् । प्रसृमराभी रुचिभी रुद्धे vaçékåe तारका-पाली येन सः । तारका-पाल्योः कथनं श्री-राधाया अन्य-विपक्ष-तटस्थ-व्रज-देवीनाम् उपलक्षणम् । राधया सह स्वच्छन्द-विहाराय रसोपकरण-भूता वशीकृता इत्य् अर्थः । कलिते पूर्वोक्ताभ्यां परम-प्रेमास्पदतया गृहीते श्यामा-ललिते येन सः । श्यामायाः कथनं श्री-राधाय अन्य-सुहृत्-पक्षाणाम् उपलक्षणम् । ललितायास् तु तद्-अन्य-सखीनाम् । तत्रापि सुहृत्-पक्षाणाम् सखीनां कृष्णे प्रेमाधिक्याल् ललिताया उत्तरोत्रोक्तिः । प्रेयान् राधायाम् अतिशयेन प्रीति-कर्ता । अत एवास्या असाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेन नेयं निर्दिष्टा । अस्याः सम्बन्धे कृष्णस्य सौन्दर्यादि-गुणानां परमोत्कर्षश् च बोधितः । पूर्ण-प्रेम्णैव पूर्ण-प्रकाशौचित्यात् । श्री-राधायाः सर्व-व्रज-देवीभ्यः प्रेम-रूप-गुणैर् आधिक्यं यथोज्ज्वल-नीलमणौ—महा-भाव-स्वरूपेयं गुणैर् अतिगरीयसी [u.né. 4.2] इति । पाद्मे च—

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।

अत एव मात्स्ये—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।

तत्-सम्बन्धे कृष्ण-गुणोत्कर्षो, यथा ऋक्-परिशिष्ट-श्रुतौ—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अत्र चन्द्र-वर्णन-रूपो द्वितीयोऽर्थोऽप्राकरणिकत्वाद् व्यज्यः । तत्-पक्षे व्याख्या—विधुनोति खण्डयति तापज-दुःखम् इति निरुक्तेर् असङ्कोचेन पूर्ण-चन्द्रो लभ्यते । जयति तापात्मकत्वात् सूर्यादेर् उत्कर्षेण वर्तते । प्रतिपूर्णिमायां तत्-तद्-रूपतया प्रकाशाद् वर्तमान-प्रयोगः । अखिल-रसो मधुराद्या यस्मिंस् तद्-अमृतमयी मूर्तिर् मण्डलं यस्य सः । तमस्-तापज-दुःख-

Page 7

Page 8: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

शान्ति-पूर्वक-सर्व-जन-सुख-हेतुर् इत्य् अर्थः । तथा प्रसृमराभी रुचिभिर् ज्योत्स्नाभी रुद्धा आवृता तारकाणां पालिर् येन । तथा कलितम् प्रकटितं श्यामाया रात्रेर् ललितं विलासो येन । तथा राधा-प्रेयान् राधायाः विशाखा-नाम्न्यां तारायां प्रेयान् अधिक-प्रीतिमान् इति । ऋतुराज-पूर्णिमायां तद्-अनुगामित्वाच् चन्द्रस्य परमोत्कर्षश् च दर्शितः । अत्रोपमालङ्कारः शब्द-शक्ति-मूलानुरणन-रूप-ध्वनिः ।

यत्-प्रसादं विनात्रत्या अर्थाः सर्वे सुदुर्गमाः । स्वयं स्फोरयतां प्रीतः श्रीमद्-रूपः स तान् मयि ॥1॥

विश्वनाथः (भक्ति-सार-प्रदर्शिनी):

श्री-कृष्णाय नमः । नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे । यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ श्री-चैतन्य-मुखोद्गीर्णा हरे-कृष्णेति वर्णकाः । मज्जयन्तो जगत् प्रेम्णि विजयन्तां तद्-आह्वयाः ॥

अथ सोऽयं निखिल-सहृदय-हृद्य-समुदय-हृदयालङ्कारः सकल-कवि-मण्डलाखण्डलो भगवन्-निर्देश-परम-मङ्गल-सुधा-धारा-परम्परया निर्मीयमाणे प्रत्यूह-तापानुद्गमकेऽप्य् अस्मिन् ग्रन्थे सदाचार-सम्माननार्थम् अवश्य-कर्तव्य-मङ्गलाचरणम् अप्य् अनुषञ्जयति—अखिलेति । विधुः—श्री-कृष्णो जयति । सर्वोत्कर्षेण वर्तते । यद्यपि विधुः श्री-वत्स-लाञ्छन इत्य् अभिधानात् विधु-शब्दः सर्व-भगवत्-पर एव, तथापि राधा-प्रेयान् इत्य् आद्य् असाधारण-विशेषणैः श्री-कृष्णम् एव प्रतिपादयतीति ज्ञेयम् । तद्-उत्कर्ष-हेतुं स्वरूप-लक्षणम् आह—अखिला रसा वक्ष्यमाणाः शान्ताद्या द्वादश यस्मिन् तादृशम् अमृतं परमानन्द एव मूर्तिर् यस्य सः । तत्रापि रस-विशेष-विशिष्ट-परिकर-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं दृश्यते । अत एवादि-रस-विशेष-विशिष्ट-परिकर-सम्बन्धेन नितराम् । यथा दशमे—

गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा.पु. 10.44.14] इति ।

त्रैलोक्य-लक्ष्म्यैक-पदं वपुर् दधत् [भा.पु. 10.32.14] इत्य् आदि । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा.पु. 10.33.6] इत्य् आदि ।

तासु गोपीषु मुख्या दश भवैष्योत्तरे श्रूयते— गोपाली पालिका धन्या विशाखान्या धनिष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।

Page 8

Page 9: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तथेति दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । दशमीत्य् एकं नाम वा । स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये च—ललितोवाच इत्य् आदौ मुख्यास्व् अष्टसु पूर्वोक्ताभ्योऽन्या ललिता-श्यामला-शैव्या-पद्मा-भद्राश् च श्रूयन्ते । पूर्वोक्तास् तु राधा-धन्या-विशाखाश् च । तद् एतद् अभिप्रेत्य तत्रापि मुख्यामुख्याभिर् उत्तरोत्तर-वैशिष्ट्यं दर्शयितुम् अवर-मुख्यात्वं तावन् निष्कृष्य ताभ्यां वैशिष्ट्यम् आह—प्रसृमराभिः प्रसरण-शीलाभी रुचिभिः कान्तिभी रुद्धे वशीकृते तारका-पाली-नाम्न्यौ यूथेश्वर्यौ येन सः । अथ मध्यम-मुख्याभ्याम् आह—कलिते स्वीकृते श्यामा श्यामा-ललिते येन सः । अथ परम-मुख्याया वैशिष्ट्यम् आह—राधायाः प्रेयान् अतिशयेन प्रीति-कर्ता । इगुपधज्ञाप्रीकिरः कः इति कर्तरि क-प्रत्यय-विधेः । अत एवास्या एवासाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेनापि नेयं निर्दिष्टा । अतस् तस्या एव प्राधान्यं पाद्मोत्तर-खण्डे कार्त्तिक-माहात्म्ये तत्-कुण्ड-प्रसङ्गे—

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।

अत एव मात्स्य-पुराणे शक्तित्व-साधारण्येनाभिन्नतया गणनायाम् अपि तस्या एव वृन्दावने प्राधान्याभिप्रायेणाह—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।

ऋक्-परिशिष्ट-श्रुताव् अपि—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अतएव दशमे गोप्य आहुः—अनयाराधितो नूनं भगवान् हरिर् ईश्वरः [भा.पु. 10.30.28] इति । सर्वलौकिकालौकिकातीतोऽपि तस्मिन् लौकिकार्थ-विशेषोपमा-द्वारा लोकानां बुद्धि-प्रवेशः स्याद् इति केनाप्य् अंशेनोपमानम् आह । पक्षे, विधुश् चन्द्रो जयति सर्वोत्कर्षेण वर्तते । एवं विशेष्ये साम्यं दर्शयित्वा विशेषणेऽपि साम्यं दर्शयति । अखिलोऽखण्डो रस आस्वादो यत्र तादृशम् अमृतं पीयूषं, तद्-आत्मिकैव मूर्तिर् यस्य । तारका-पालीः तारका-श्रेणी । अत्र शब्द-साम्यं रसनीयत्वांशेना-र्थेनापि योज्यम् । तथा प्रसृमराभी रुचिभिः कान्तिभी रुद्धावृता तारकाणां पालिर् येन स इति पूर्ववन् निज-कान्तिमत्-तारा-गण-विराजमानत्वांशेनार्थेनापि ज्ञेयम् । विश्व-प्रकाशे श्यामा-शब्दो रात्रि-पर्यायः । कलितम् उरीकृतं श्यामाया रात्रेर् ललितं विलासो येन सः । इति रात्रि-विलासित्वेनापि साम्यं ज्ञेयम् । तथा राधायां विशाखा-नाम्न्यां तारायां प्रेयान् अतिप्रीतिमान् ॥1॥ सिद्धान्त-सरस्वती : अखिल-रसामृत-मूर्तिः अखिलाः शान्ताद्याः पञ्च मुख्य-रसाः हास्याद्याः सप्त गुण-रसाश् च यस्मिन् तद् एव अमृतं परमानन्द एव मूर्तिः यस्य सः । प्रसृमर-रुचि-रुद्ध-तारका-पालिः प्रसृमराभिः प्रसरण-शीलाभिः रुचिभिः कान्तिभिः रुद्धे वशीकृते तारका-पाली येन सः । कलित-श्याम-ललितः कलिते आत्म-सात्कृते श्यामा च ललिता

Page 9

Page 10: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

च येन सः । राधा-प्रेयान् राधायाः प्रेयान् प्रियतमः विधुः कृष्ण-चन्द्रो जयति (अनुभाष्य 2.8.141) ॥1॥

—o)0(o—

|| 1.1.2 ||

हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि । तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य ॥

श्री-जीवः: अथ निज-भक्ति-प्रवर्तनेन कलि-युग-पावनावतारं विशेषतः स्वाश्रय-चरण-कमलं श्री-श्री-चैतन्य-देवं भगवन्तं नमस्करोति—हृदीति । हृदि यस्य प्रेरणया प्रवर्तितोऽस्मिन् सन्दर्भ इति शेषः । वराकेति स्वयं दैन्योक्तं, सरस्वती तु तद्-असहमाना वरं श्रेष्ठम् आ सम्यक् कायति शब्दायत इति । तद्-द्वारेणैव तं स्तावयति मत्-कवितायाम् अपि तत्-प्रेरणयैवात्र प्रवृत्तिः स्यान् नायथेत्य् अपेर् अर्थः ॥2॥ मुकुन्दः: अतिदुर्बोध-भक्ति-रस-निरूपणे अयोग्य-मानी श्री-कृष्ण-चैतन्यस्य कृपया तत् सम्भावयन् तं च नन्द-नन्दतवेन बोधयन् भूयोऽपि मङ्गलम् आचरति—हृदीति । तस्य हरेः श्री-कृष्णस्य पद-कमलं वन्दे । तस्य कस्य ? यस्य हृदि प्रेरणयात्र रस-वर्णने प्रवृत्तिः । अत्रेत्य् अर्थाद् अध्याहार्यम् । कीदृग् अप्य् अहं वराक-रूपोऽपि वराक-स्वभावेऽपि—रूपं स्वभाव-सौन्दर्ये इति विश्वः । सादृश्यार्थे रूप-प्रत्ययः—वराक-सदृशोऽपि । पक्षे, वराकश् चासौ रूपो रूपाख्यः स इति स्व-नाम्नः स्व-ग्रन्थे प्रकटनम् । वराकस्यापि मम ब्रह्म-शिवादि-दुर्गमेऽप्य् अर्थे नियोजकत्वेनेश्वरस्यैवैतत्-कर्तृत्वम् । न तु ममेति कवेर् विनयेन भगवद्-ऐश्वर्यस्य सूचिकोक्तिः । ननु जयतीत्य् अनेन कृष्णस् त्वया वन्दितोऽस्ति, पुनः किमर्थं वन्दनम् इति चेत् तत्राह—चैतन्य देवस्य । योऽसौ राधा-प्रेयान् श्री-कृष्ण इह खलु त्रिविध-तापैस् तापितान् जनान् भजन-गन्धम् अप्य् अजानतो महा-कृपालु-मौलित्वात् ताप-शमन-पूर्वकं दास्य-सख्यादि-भक्तौ स्वयम् आचरणादिना प्रवर्तनेच्छुस् तत्र प्रवृत्तेभ्यस् तत्-तद्-भक्ति-रस-महामृत-लहरी-वितरणाय राधादि-निज-मधुर-रस-परिवाराणां महा-भावाढ्यानां प्रेम-स्नेहादिना विवशस् तेषां महा-भावादि-माधुर्यं कीदृशम् इति तद्-आश्रयत्वेन तद् आस्वादयितुं च तत्-तत्-स्वभाविक-भावामृतोच्छलित-स्वान्त-सिन्धुभिर् नित्य-निज-परिवारैः सह स्वयं श्री-कृष्ण-चैतन्य-रूपेण प्रकटीबभूव । तस्येति भगवत्-प्रतिपादक-पुराणादि-सारोद्धारात्मकोऽयं सन्दर्भ इति चागतम् । ननु, श्री-कृष्ण-चैतन्यस्य श्री-कृष्णत्वे किं प्रमाणम् इति चेत्, श्री-भगवद्-गीता-वचनं तावद् अवधार्यताम्—धर्म-संस्थापनार्थाय सम्भवामि युगे युगे [गीता 4.8] इति । धर्मश् च तत्-प्रवर्तित-नाम-सङ्कीर्तन-रूप एव मुख्यः कलौ । यद् उक्तं विष्णु-पुराणे—

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् ।

Page 10

Page 11: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ [वि.पु. 6.2.17] इति । एकादशे कलि-युगोपास्य-प्रसङ्गे स्पष्टम् एव तस्य भगवत्त्वं निरूपितम् । तद् यथा—

कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ [भा.पु. 11.5.32] इति ।

अस्यार्थः—त्विषा कान्त्या योऽकृष्णो गौरस् तं सुमेधसो विवेकिनः कलौ यजन्ति उपासते । कैर् यजन्ति ? यज्ञैः पूजा-सम्भारैः । किम्भूतैर् यज्ञैः ? सङ्कीर्तन-प्रायैः । सङ्कीर्तनं बहुभिर् मिलित्वात्य् उच्चैः श्री-कृष्ण-गानम्, तत्-प्रधानैः । कथम्भूतं तम् ? कृष्ण-वर्णं, कृष्णं कृष्णेति नाम वा वर्णयति परम-प्रेम-विवशतया गायति । परम-कारुणिकतयोपदिशति चेति तथा तम् । पुनः किम्भूतम् ? साङ्गोपाङ्गास्त्र-पार्षदम् । अङ्गं श्री-नित्यानन्दः । उपाङ्गं श्रीमद्-अद्वैताचार्यः । अङ्गं चोपाङ्गं च अङोपाङ्गम् । तद्-अस्त्राणीव महा-प्रभाव-मयत्वात्, सुदर्शनाद्य्-अस्त्र-निग्राह्य-दैत्य-तुल्य-बहिर्मुखानां तद्-दर्शनाद् एव भक्तौ प्रवृत्त्या असुर-स्वभाव-परित्यागात् । अङ्गोपाङ्गास्त्राणि च पार्षदाश् च श्री-गदाधर-पण्डित-प्रभृतयोऽन्तरङ्ग-शक्ति-रूपाः । श्रीनिवास-प्रभृतयो भक्त—रूपाश् चाङ्गोपाङ्गास्त्र-पार्षदास् तैः सह वर्तमानम् । अङ्गोपाङ्गस्यास्त्रवन् निरूपणम्—पार्षदानां दर्शनाद् भक्ति-प्रवृत्ति-पूर्वकासुर-स्वभाव-परित्यागे सत्य् अपि तस्याधिक्यार्थम् । स्वयं भगवत्त्वम् अपि सूचयत्य् एतद्-विशेषणम् । अस्य गौरत्वं च—

आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा.पु. 10.8.13]

इति गर्ग-वचनेपारिशेष्य-प्रमाण-लब्धम् । तथा हि, इदानीं कृष्णतां गतः इत्य् अत्रेदानीम् इत्य् अनेन द्वापरस्योक्तत्वात्—द्वापरे भगवाञ् श्यामः [भा.पु. 11.5.27] विधानाच् च कृष्णस्य द्वापरोपास्यत्वम् उक्तम् । शुक्ल-रक्तयोः सत्य-त्रेतोपास्यत्वेनैकादश एव वर्णितत्वाच् च कलौ श्री-गौरः परिशिष्यते । अतो वैशम्पायनीय-सहस्र-नाम-स्तोत्रे—

सुवर्ण-वर्णो हेमाङ्गो वराङ्गश् चाङ्गनाङ्गदी । तथा सन्न्यास-कृत् समः शान्तो निष्ठा-शान्ति-परायणः ॥ इति ।

नन्व् आसन्न् इत्य् अनेन पीतस्यातीतत्व-निर्देशात् कथं भाविनो गौरस्य ग्रहणम् इति चेत् प्राचीन-गौरापेक्षयातीतत्व-निर्देश इति ब्रूमः । नह्य् अस्मिन्न् एव कलौ श्री-गौरावतारः, किन्तु प्रतिकल्पेऽष्टविंशच्-चतुर्युग-द्वापरान्ते श्री-कृष्णआवतारवत्-तत्-पश्चात् कलौ श्री-गौरावतारस्य निश्चयात् । नन्व् एतैर् वचनैर् युगावतारत्वम् अस्यायातम् । कथं श्री-कृष्णः स्वयम् अवतीर्ण इति चेत्, द्वापरोपास्यस्य श्यामस्य यशोदानन्दनेऽन्तर्भाव इव कल्य्-उपास्यस्य कृष्ण-वर्ण-युगावतारस्य श्री-शचीनन्दनेऽन्तर्भावोऽङ्गोपाङ्गास्त्र-पार्षदैः सहावतारात् ।

Page 11

Page 12: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः । सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ [भ.र.सि. 1.1.36] भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितोऽन्यत्र सेविनाम् । भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥ [भ.र.सि. 1.2.222]

इत्य् आदि-वचनेभ्यो यस्याः साधन-साहस्र-करणेऽप्य् आप्राप्ति-श्रवणं तां, तस्याः स्व-वश्य-कारिकाया रति-लक्षणायाः, तस्या अपि परमोत्कर्ष-रूपायाः प्रेम-लक्षणायाश् च भक्ते जगाइ-माधाइ-प्रभृति-महा-पातकेभ्यो वितरणात् । मुनीनाम् अपि मनसोऽप्य् अगोचरस्य श्री-कृष्णावतार-रहस्यस्य प्रकाशनात् । विद्वद्-अनुभव-सिद्धत्वाच् च । अथ विद्वद्-अनुभवः । तत्र ग्रन्थ-कृतां स यथा—

अपारं कस्यापि प्रणयि-जन-वृन्दस्य कुतुकी रस-स्तोमं हृत्वा मधुरम् उपभोक्तुं कम् अपि यः । रुचिं स्वाम् आवव्रे द्युतिम् इह तदीयां प्रकटयन् स देवश् चैतन्याकृतिर् अतितरां नः कृपयतु ॥

परम-विद्वच्-छिरोमणीनां श्री-सार्वभौम-भट्टाचार्याणां—कालान् नष्टं भक्ति योगम् इत्य् आदि ।

कृष्णो देवः कलि-युग-भवं लोकम् आलोक्य सर्वं पापासक्तं समजनि कृपा-सिन्धु-चैतन्य-मूर्तिः । तस्मिन् येषां न भवति सदा कृष्ण-बुद्धिर् नराणां धिक् तान् धिक् तान् धिग् इति धिग् इति व्याहरेत् किं मृदङ्गः ॥ इति च तेषाम् एव ।

श्री-रघुनाथ-दास-गोस्वामिनां, यथा—

शची-सूनुं नन्दीश्वर-पति-सुतत्वे गुरु-वरं मुकुन्द-प्रेष्ठत्वे स्मर परम् अजस्रं ननु मनः ॥ [मनः-शिक्षा 2] इति ।

श्री-जीव-गोस्वामिनां, यथा—

अन्तः कृष्णं बहिर् गौरं दर्शिताङादि-वैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ॥ इति ।

श्री-प्रबोधानन्द-सरस्वतीनां, यथा—

वन्दे श्री-कृष्ण-चैतन्यं गौरं कृष्णम् अपि स्वयम् । यो राधा-भाव-संलुब्धः स्वभावं नितरां जहौ ॥ इत्य् आदि सहस्रम् ।

ननु तस्य श्री-कृष्णत्वे—

प्रत्यक्ष-रूप-धृग् देवो दृश्यते न कलौ हरिः । कृतादिष्व् एव तेनासौ त्रियुगः परिपठ्यते ॥

Page 12

Page 13: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् । अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥

इति त्रियुग-नाम-व्याख्यातृ-विष्णु-धर्म-वचनतस् तस्य कलौ प्रत्यक्षता विरुध्येतेति चेन्, न । यत इदम् एव प्रत्युत तस्य साक्षात् श्री-कृष्णत्वे लिङ्गं निरतिशयैश्वर्येण मर्यादाम् अतिक्रम्य श्री-कृष्णस्य कलि-प्रथमेऽवस्थानवद् अस्यापि तथात्वेनैव कलावतरण-सम्भवाद् इति ॥2॥ विश्वनाथः: अथ निज-भक्ति-प्रवर्तनेन कलि-युग-पावनावतारं विशेषतः स्वाश्रय-चरण-कमलं श्री-श्री-चैतन्य-देवं भगवन्तं नमस्करोति—हृदीति । हृदि विषये यस्य प्रेरणया प्रवर्तित इत्य् अस्मिन् ग्रन्थ इति शेषः । वराकेति स्वयं दैन्येनोक्तं, वस्तुतस् तु वरं श्रेष्ठम् आ सम्यक् कायते शब्दायत इति तम् एव स्तावयति इत्य् अर्थः । मत्-कवितायाम् अपि तत्-प्रेरणयैवात्र प्रवृत्तिः स्यान् नायथेत्य् अपेर् अर्थः ॥2॥ सिद्धान्त-सरस्वती : निज-भगवत्-सेवा-प्रवर्तकं स्वाश्रय-चरण-कमलं भगवन्तं गौर-हरिं नमस्करोति—अहं वराक-रूपः क्षुद्र-दीन-रूपः । स्वयं गोस्वामि-कुल-चूडामणेर् अपि अतिदैन्य-वशाद् एवेयम् उक्तिः । अपि यस्य कर्तृ-भूतस्य गौरस्य हृदि मनसि प्रेरणया हृद्-विषयानुज्ञया प्रवर्तितः प्रेरितः । तस्य चैतन्य-देवस्य हरेः गौर-हरेः कृष्ण-चैतन्यस्य पद-कमलं चरणारविन्दं अहं वन्दे (अनुभाष्य 2.19.134) ॥

—o)0(o—

|| 1.1.3 ||

विश्राम-मन्दिरतया तस्य सनातन-तनोर् मद्-ईशस्य । भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥

श्री-जीवः: अथ निजेष्ट-देवावतारत्वेन निज-गुरुं स्तुवन् प्रार्थयते—विश्रामेति । भक्ति-रस-रूपस्यामृतस्य सिन्धुर् इवेति तन्-नामायं ग्रन्थस्य श्री-कृष्णाख्यस्य मद्-ईशस्य सदा स्वेनैव रूपेण स्थितस्यैव प्रकाशित-नाना-रूप-तनोर् या सनातन-नाम्नी तनुस् तस्या विश्राम-मन्दिरतया तत्-तुल्यतयाङ्गीकारेणेत्य् अर्थः । अन्यस्या अपि नारायणाख्यायाः सदा प्रसिद्ध-समानार्थ-सनातन-तनोः सिन्धुर् विश्राम-मन्दिरं भवतीति ॥3॥ मुकुन्दः: अथास्य ग्रन्थस्य श्री-कृष्णस्य प्रमोद-हेतुतां श्लेषेण सनातन-नाम्नो निज-गुरोश् च ताम् अर्थात् तौ प्रार्थयते—विश्रामेति । भक्ति-रसामृत-सिन्धुस् तन्-नामायं ग्रन्थः । तस्य श्री-कृष्णाख्यस्य मद्-ईशस्य विश्राम-मन्दिरतया प्रमोदाय भवतु, मद्-ईशो मन्दिरवद् विश्राम-सुखम् अत्राङ्गीकरोत्व् इत्य् अर्थः । अन्योऽपि सिन्धुर् भगवतो विश्राम-मन्दिरं भवतीति । किन्तु तस्य सनातन-तनोः सनातनी नित्या तनुः श्री-विग्रहौ यस्य । श्लेष-पक्षे—सनातन-नामा तनुर् यस्य, तस्य भक्ति-वैराग्यादि-गुणैः प्रसिद्धस्य मत्-प्रभोः ॥3॥

Page 13

Page 14: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: अथ निजेष्ट-देवावतारत्वेन निज-गुरुं स्तुवन् प्रार्थयते—विश्रामेति । अयं भक्ति-रसामृत-सिन्धुस् तस्य मद्-ईशस्य श्री-कृष्णस्य विश्राम-मन्दिरतया सदा प्रमोदाय भवतु । समुद्रस्य तद्-विश्राम-मन्दिरत्वेन प्रसिद्धेः । कथम्भूतस्य नित्य-तनोः ? पक्षे सनातन-नाम्नी तनुर् यस्य तस्य मद्-ईशस्य ॥3॥

—o)0(o—

|| 1.1.4 ||

भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः ।

भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि ॥

श्री-जीवः: तद् एवं नाम-ग्राहं तं वन्दित्वा स्वाभीष्टानन्यान् अपि सामान्यतः सद्-भक्तान् वन्दते—भक्त्-रसेति । भक्ता एव मकरा मीन-राजाख्या जल-चरास् तान् नमस्यामि । मकरत्वेन रूपके सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदी-नामाश्रयः परम-परमानन्दस् तस्मिन् चरतो विहरतोऽतो न शीलिता नादृता मुक्तिर् एव नदी तद्-रूपतया निरूपितं जन्म-मरणादि-बन्ध-च्छेदकंम् अप्य् अनवच्छिन्न-प्रवाहम् अपि ब्रह्म-कैवल्यादि-सुखं यैस् तान् । अनादृत्येत्य् एव वा पाठः । अत एव परिभूतं जन्म-मरणादि-बन्ध-दुःख-परम्परा-हेतोः काल-रूपाज् जालाद् भयं यैस् तान् । नैषां वयं न च वयं प्रभवाम दण्डे [भा.पु. 6.3.27] इत्य् उक्तेः । सालोक्य-सार्ष्टि-सारूप्य [भा.पु. 3.29.11] इत्य् आदेः मत्-सेवया प्रतीतं ते [भा.पु. 9.4.67] इत्य् आदेश् च ॥4॥ मुकुन्दः: अथ—

अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः । सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः ॥ [भा.पु. 1.2.280]

इति लक्षणान् सिद्ध-भक्तान् नमस्यति—भक्ति-रसेति । भक्ता एव मकरा मीन-राजाख्याः सिन्धु-चरास् तान् । मकरत्वेन रूपकेन सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदीनाम् आश्रयः परमानन्दस् तस्मिन् चरतो विहरतः । अनेन विशेषणेन सन्तत-प्रेम-सौख्यास्वाद-परायणत्वम् उक्तम् । तत्र विहरणाद् एव परिभूत-काल-रूपाज् जालाद् भीर् भयं यैस् तान् । अनेनाविज्ञाताखिल-क्लेशत्वम् । पूर्व-हेतोर् एव न शीलिता नादृता मुक्ति-नदीस् तान् अशीलित-मुक्ति-नदीकान् श्री-कृष्ण-सेवा-निर्वृत्या मुक्ति-स्पृहा नास्तीत्य् अर्थः । अनेन सदा कृष्णाश्रितत्वम् ॥4॥

विश्वनाथः: तद् एवं नाम-ग्राहं तं वन्दित्वा स्वाभीष्टानन्यान् अपि सामान्यतः सद्-भक्तान् वन्दते—भक्त्-रसेति । भक्ता एव मकरा मीन-राजाख्या जल-चरास् तान् नमस्यामि । मकरत्वेन रूपकेन सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदीनाम् आश्रयः परम-परमानन्द-स्वरूपस् तस्मिन् चरतो विहरतः । अतएव न शीलिता नादृता मुक्ति-रूपा नदी यैस् तान् । पूर्व-हेतोर् एव परिभूतं तिरस्कृतं जन्म-मरणादि-बन्ध-दुःख-परम्परा-हेतु-भूतात् काल-रूपाज् जालाद् भीर् भयं यैस् तान् ॥4॥

Page 14

Page 15: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.1.5 ||

मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ । स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः ॥

श्री-जीवः: अथ निज-ग्रन्थस्य विरोधि-कृत-पराभवाभावकरीं सदा स्फूर्तिं श्री-गुरु-चरणान् प्रार्थयते—मीमांसकेति । मीमांसको द्विविधः—कर्म-ज्ञान-विचार-भेदेन । बडवाग्नेर् जिह्वा ज्वाला तद्-भेदेनैवाग्नेः सप्त-जिह्वत्वेन प्रसिद्धेः । तां यथा कुण्ठयन्न् अम्भोधिर् वर्तते, तथायम् अपि मीमांसकानां वचन-शक्तिम् इत्य् अर्थः । तत्-कुण्ठनातिशय-विवक्षायाम् एव तात्पर्यात् । उभयत्रापि तदीय-रस-स्वाभाव्याद् इति भावः । अथवान्याभोधितो विलक्षणत्वम् अत्रोक्तम् । तद् एवम् एतत्-पद्य-त्रयेण सिन्धु-रूपकत्वं त्रिधापि स्थापितम् । सिन्धाव् अन्यत्र बडवाग्नेः स्वाभाविकी स्थितिः । अत्र तु मीमांसकस्य यथा कथंचिद् आगन्तुकी स्याद् इत्य् आशङ्क्य तद् एव प्रार्थितम् ॥5॥ मुकुन्दः: अथ निज-ग्रन्थस्य विरोधि-कृत-प्रतिबन्ध-नाश-पूर्विकां बहु-काल-स्फूर्तिं श्री-कृष्ण-गुरू प्रार्थयते—मीमांसकेति । पूर्वोत्तर-भेदेन मीमांसको द्विविधः । यथाम्भोधिर् बाडवाग्नेर् ज्वालात्मिकां जिह्वां कठिनाम् अमृद्वीम् अपि स्वस्य रस-स्वभावेन कुण्ठयन् सुचिरं स्फुरति, तथायम् अपि मीमांसकानां तां कुण्ठयन् पूर्व-पक्षासमर्थां कुर्वन् स्फुरतु विराजतां—तत्-कृपयैव भवत्व् इत्य् अर्थः । गुरु-पक्षे तु रस्य-भावत्वेन तवेति सम्बन्धः ॥5॥ विश्वनाथः: अथ निज-ग्रन्थस्य विरोधि-कृत-पराभवाभाव-करीं सदा स्फूर्तिं प्रार्थयते—मीमांसक इति । हे सनातन ! तव भक्ति-रसामृताम्भोधिः सुचिरं मयि स्फुरतु । किं कुर्वन् ? मीमांसक-रूप-बडवाग्नेर् जिह्वा ज्वाला तत्-तद्-भेदेनैवाग्नेः सप्त-जिह्वत्वेन प्रसिद्धेः । तां यथा कुण्ठयन्न् अम्भोधिर् वर्तते, तथायम् अपि मीमांसकानां वचन-शक्तिम् इत्य् अर्थः ॥5॥

—o)0(o—

|| 1.1.6 ||

भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य ।

अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय ॥

श्री-जीवः: मम पुनर् अनुकूलानां प्रतिकूलानां च पण्डितानां समाधाने न शक्तिः । किन्त्व् एतद्-अर्थम् एवेदं क्रियत इत्य् आह भक्ति-रसस्येति । अज्ञेनेति पूर्ववद् दैन्येऽपि न विद्यते ज्ञो यस्मात् तेनेति ज्ञेयम् । अपिर् अत्र स्वतः-प्रयोजनाभावं व्यञ्जयति ॥6॥

Page 15

Page 16: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः: किम्-अर्थम् एतादृश आग्रह इति चेत् तत्र भक्ति-रस-तत्पराणां निरुपाधि-हित-कर्तॄणां प्रीतयेऽस्यारम्भः क्रियते । प्रसङ्गात् सर्व-लोक-मङ्गलं च स्याद् इत्य् आह—भक्ति-रसस्येति । निज-प्रौढिं वारयितुं—हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि इति स्मारयति—अज्ञेनापीति ॥6॥ विश्वनाथः: मम पुनर् अनुकूल-प्रतिकूलानां च पण्डितानां समाधाने न शक्तिः । किन्तु सुहृदां प्रमोदार्थम् एव क्रियत इत्य् आह भक्ति-रसस्येति । अखिल-जगन्-मङ्गलस्य श्री-कृष्णस्य प्रसङ्गो यत्र तथाविधस्य भक्ति-रसस्य प्रस्तुतिर् मया क्रियते । अज्ञेनेति पूर्ववद् दैन्येऽपि न विद्यते ज्ञो यस्मात् तेनेति ॥6॥

—o)0(o—

|| 1.1.7 ||

एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः ।

चत्वारः खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥

श्री-जीवः, विश्वनाथः : अथ ग्रन्थम् आरब्धुं, तत्-परिपाटीं दर्शयति । एतस्येति चतुर्भिः ॥7॥ मुकुन्दः: ग्रन्थस्य सिन्धु-सदृशीम् अनुक्रमणिकां दर्शयति—एतस्येत्य् आदि त्रिभिः ॥7॥

—o)0(o—

|| 1.1.8 ||

तत्र पूर्वे विभागेऽस्मिन् भक्ति-भेद-निरूपके । अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम्. मुकुन्दः: तत्र चतुर्षु विभागेषु मध्ये पूर्वे प्रथमे ॥8॥

—o)0(o—

|| 1.1.9 ||

आद्या सामान्य-भक्त्य्-आढ्या द्वितीया साधनान्विता । भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका ॥

Page 16

Page 17: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, विश्वनाथः : न व्याख्यातम्. मुकुन्दः: अनुक्रमम् आह—आद्या प्रथमा लहरी सामान्या साधनादि-विशेषणम् अप्राप्ता या भक्तिस् तयाढ्या । तुर्या चतुर्थी ॥9॥

—o)0(o—

|| 1.1.10 ||

तत्रादौ सुष्ठु वैशिष्ट्यम्

अस्याः कथयितुं स्फुटम् । लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥

श्री-जीवः: तत्रादाव् इति । तत्र पूर्व-विभाग-गत-प्रथम-लहर्याम् । आदौ प्रथमत एव उत्तमाया भक्तेर् लक्षणं क्रियते । प्रतिपाद्यत्वेन विधीयते । न तु सर्वात्मिकायाः । तत्र हेतुः—सुष्ठु वैशिष्ट्यं कथयितुम् इति । अन्यत्रान्याभिलाष-ज्ञान-कर्माद्य्-आवृतत्वेनापूर्ण-बलत्वात् । एतद्-अंशत एवास्यास् तादृशत्व-व्यक्तेः । यस्यास्ति भक्तिर् भगवत्य् अकिंचन [भा.पु. 5.18.12] इत्य् आदेश् च ॥10॥ मुकुन्दः: अथ ग्रन्थारभमाणो भक्तेर् लक्षणं प्रतिजानीते—तत्रादाव् इत्य् एकेन । तत्र पूर्व-विभाग-प्रथम-लहर्याम् । आदौ प्रथमतः वैशिष्ट्यं—साधनं भाव-प्रेमेति त्रैविध्यं लक्षणम् असाधारणो धर्मः । लक्षणं विना वैशिष्ट्य-कथनासम्भवात् । किम्भूतं तत् ? सतां नारदादीनां सम्मतं, न स्व-कपोल-कल्पितम् ॥10॥ विश्वनाथः: तत्रादाव् इति । तत्र पूर्व-विभाग-गत-प्रथम-लहर्याम् । आदौ प्रथमत एव उत्तमाया भक्तेर् लक्षणं क्रियते । प्रतिपाद्यतयाभिधीयते । न तु सर्वात्मिकायाः । लक्षण-करणे हेतुम् आह—सुष्ठु वैशिष्ट्यं वैलक्षण्यं कथयितुम् इति । अन्यत्रान्याभिलाष-ज्ञान-कर्माद्य्-आवृतत्वेनापूर्ण-बलवत्त्वाद् एतद्-अंशत एवास्याः शुद्ध-भक्तेर् वैलक्षण्य-व्यक्तेः । यथोक्तं श्री-भागवते—यस्यास्ति भक्तिर् भगवत्य् अकिंचन [भा.पु. 5.18.12] इत्य् आदेश् च ॥10॥

—o)0(o—

|| 1.1.11 ||

अन्याभिलाषिता-शून्यं

ज्ञान-कर्माद्य्-अनावृतम् । आनुकूल्येन कृष्णानु-

Page 17

Page 18: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

शीलनं भक्तिर् उत्तमा ॥

श्री-जीवः : अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते अन्येति । अनुशीलनम् अत्र क्रिया-शब्द-बद्धात्मर्थ-मात्रम् उच्यते । धात्व्-अर्थश् च द्विविधः । प्रवृत्ति-निवृत्त्य्-आत्मकः काय-वाङ्-मानसीयस् तत्-तत्-चेष्टा-रूपः । प्रीति-विषादात्मको मानसस् तत्-तद्-भाव-रूपश् च । सत्त्वासत्त्वे तु परस्परोपमर्दितत्वाच् चेष्टान्तर्गते एव । तद् एवं सति कृष्ण-सम्बन्धि कृष्णार्थं वा अनुशीलनं कृष्णानुशीलनम् इति । तत्-सम्बन्ध-मात्रस्य तादर्थ्यस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ भाव-रूपस्यापि क्रोडीकृतत्वात् तत्-स्थायिनि व्यभिचारिषु च भावेषु नाव्याप्तिः । एतच् च कृष्ण-तद्-भक्त-कृपयैक-लभ्यं, श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपम् अतोऽप्राकृतम् अपि कायादि-वृत्ति-तादात्म्येनैव तत्र तत्राविर्भूतम् इति ज्ञेयम् । अग्रे तु स्पष्टीकरिष्यते । कृष्ण-शब्दश् चात्र स्वयंभगवतः श्री-कृष्णस्य तद्-रूपाणां चान्येषाम् अपि ग्राहकः । तारतम्यं चाग्रे विवेचनीयम् । तत्र भक्ति-मात्रत्व-सिद्ध्य्-अर्थं विशेषणम् आनुकूल्येनेति । प्रातिकूल्ये भक्तित्वाप्रसिद्धेः । आनुकूल्यं चास्मिन्न् उद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिः । प्रातिकूल्यं तु तद्-विपरीतं ज्ञेयम् । तृतीया चेयं विशेषण एव, न तूपलक्षणे । ततश् च यथा शस्त्रिणः समानयेत्य् उक्ते शस्त्राणाम् अपि समानयनं प्रसज्यते, तथानुकूल्यस्यापि भक्तित्व-विधानम् । न तु शस्त्रिणो भोजयेत्य् अत्र शस्त्राणाम् अभोजनवत् तद्-अविधानम् । नन्व् आनुकूल्यं भक्तिर् इत्य् एवास्ताम् । ततश् च राजायं गच्छतीत्य् अत्र राज-पदेन तत्-परिकराणां ग्रहणं स्यात् । सत्यं, तथापि धात्व्-अर्थ-भेदानां स्पष्टा प्रतिपत्तिर् न स्याद् इति धात्व्-अर्थ-मात्र-ग्रहणायानुशीलन-पदम् उपादीयते । अन्व् इति पदं चानुकूल्ये जाते मुहुर् एव शीलनं स्याद् इत्य् अभिप्रायेण कृतम् । तद् एतत् स्वरूप-लक्षणम् । उत्तमात्व-सिद्ध्य्-अर्थं तु तटस्थ-लक्षणेन विशेषण-द्वयम् । अन्याभिलाषिता-शून्यम् इति । अत्रान्येति भक्त्य्-एकाभिलाषेण युक्तम् इत्य् अर्थः । ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानम् । न तु भजनीय-तत्त्वानुसन्धानम् अपि । तस्यावश्यापेक्षणीयत्वात् । कर्म चात्र स्मृत्याद्य्-उक्तं नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि । तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन वैराग्ययोग-साङ्ख्याभ्यासादयः । अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये भगवच्-छास्त्रेषु केवलस्य च भक्ति-शब्दस्य तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तं, तथैव ह्य् अग्रिम-वाक्यम् इति ॥11॥ मुकुन्दः : कृष्णानुशीलनं कृष्णस्य देहेन्द्रियान्तःकरणैर् अभ्यासः । शील उपधारण इति चौरादिको धातुः । कृष्ण-शब्दश् चात्र यत्र ग्रन्थे यस्य भगवतः प्रतिपादनं तत्र तस्य नाम देयम् इति नारायणादीनाम् उपलक्षणम् । यस्यानुशीलनं तस्यार्थत एव प्राप्तिः स्याद् इत्य् अभिप्रेत्य भक्तिर् इत्य् एवोक्तम् । न तु कृष्ण-भक्तिर् इति । तत्र भक्ति-मात्र-सिद्ध्य्-अर्थं विशेषणम् आनुकूल्येनेति । आनुकूल्यं कृष्ण-रोचक-प्रवृत्तिः । तृतीयेयं विशेषणे, न तूपलक्षणे । शास्त्रिणः समानयेतिवद् आनुकूल्यस्यापि भक्तित्व-विधानम् उत्तमात्व-सिद्ध्य्-अर्थम् । तटस्थ-लक्षणेनान्येत्यादि-विशेषण-द्वयम् । ज्ञानम् आध्यात्मिकं । कर्म नित्य-नैमित्तिक-दान-व्रतादि-स्मृत्याद्य्-उक्तम् । आदि-पदेनालस्यं गृहीतम् । लक्षणम् इदम् ä-साधनम् ä-महा-भावम् अन्वेति ॥11॥

Page 18

Page 19: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते अन्येति । यथा क्रिया-शब्देन धात्व्-अर्थ-मात्रम् उच्यते, तथात्रानुशीलन-शब्देनापि धात्व्-अर्थ-मात्रम् उच्यते । धात्व्-अर्थश् च द्विविधः । प्रवृत्ति-निवृत्त्य्-आत्मकः । तत्र प्रवृत्त्य्-आत्मक-धात्व्-अर्थस् तु काय-वाङ्-मानसीय-तत्-तत्-चेष्टा-रूपः । निवृत्त्य्-आत्मक-धात्व्-अर्थश् च प्रवृत्ति-भिन्नः प्रीति-विषादात्मको मानसस् तत्-तद्-भाव-रूपश् च । स च वक्ष्यमाण-रति-प्रेमादि-स्थायि-भाव-रूपश् च । सेवा-नामापराधानाम् उद्भवाभाव-कारितेत्य् आदि-वचन-व्यञ्जित-सेवा-नामापराधाद्य्-अभाव-रूपश् च । तद् एवं सति कृष्ण-सम्बन्धि कृष्णार्थं वानुशीलनम् इति तत्-सम्बन्ध-मात्रस्य तद्-अर्थ्यस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ भाव-रूपस्यापि क्रोडीकृतत्वात् रत्य्-आदि-स्थायिनि व्यभिचारि-भावेषु च भावेषु नाव्याप्तिः । एतच् च कृष्ण-तद्-भक्त-कृपयैव लभ्यं श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपं कायादि-वृत्ति-रूपेणाविर्भूतम् एव ज्ञेयम् । अग्रे स्पष्टीकरिष्यते । कृष्ण-शब्दश् चात्र स्वयं भगवतः कृष्णस्य तद्-रूपाणां चान्येषाम् अवताराणां ग्राहकः । तारतम्यम् अग्रे विवेचनीयम् । तत्र भक्ति-स्वरूपता-सिद्ध्य्-अर्थं विशेषणम् आह— आनुकूल्येनेति । प्रातिकूल्ये भक्तित्वाप्रसिद्धेः । आनुकूल्यं चोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिर् इत्य् उक्ते लक्षणेऽतिव्याप्तिर् अव्याप्तिश् च । तद् यथा— असुर-कर्तृक-प्रहार-रूपानुशीलनं युद्ध-रस उत्साह-रतिः श्री-कृष्णाय रोचते, यथोक्तं प्रथम-स्कन्धे मनस्विनाम् इव सन् संप्रहारः [भा.पु. 1.13.40] इति । तथा श्री-कृष्णं विहाय दुग्ध-रक्षार्थं गताया यशोदायास् तादृशानुशीलनं कृष्णाय न रोचते, यथोक्तं श्री-दशमे– संजात-कोप-स्फुरितारुणाधरः [भा.पु. 10.9.6] इति । तथा च तत्र तत्रातिव्याप्त-व्याप्ति-वारणायानुकूल्यं नाम प्रातिकूल्य-शून्यत्वम् एव विवक्षणीयम् । एवं सत्य् असुरेषु द्वेष-रूप-प्रातिकूल्य-सत्त्वान् नातिव्याप्तिः । एवं यशोदायाः प्रातिकूल्याभावान् नाव्याप्तिर् इति बोध्यम् । एतेन विशेषणस्यानुकूल्यस्यैव भक्तित्वम् अस्तु । भक्ति-सामान्यस्यैव कृष्णाय रोचमानत्वाद् विशेष्यस्यानुशीलन-पदस्य वैयर्थ्यम् इत्य् अपि शङ्का निरस्ता । तादृश-प्रातिकूल्यस्याभाव-मात्रस्य घटेऽपि सत्त्वात् । उत्तमात्व-सिद्ध्य्-अर्थं विशेषण-द्वयम् आह अन्याभिलाषिता-शून्यम् इत्यादि । कथम्-भूतम् अनुशीलनम् ? अन्यस्मिन् भक्त्य्-अतिरिक्तत्वे फलत्वेनाभिलाष-शून्यम् । भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इत्य् एकादशोक्तेर् भक्त्य्-उद्देशक-भक्ति-करणम् उचितम् एवेत्य् अतोऽन्यस्मिन् खलु भक्त्य्-अतिरिक्त इति । यथात्रान्याभिलाष-शून्यत्वं विहायान्याभिलाष-स्वभावार्थक-ताच्छील्य-प्रत्ययेन कस्यचिद् भक्तस्य कदाचिद् अकस्मात् मरण-सङ्कटे प्राप्ते « हे भगवन् भक्तं माम् एतद् विपत्तेः सकाशाद् रक्ष » इति । कदाचित्काभिलाष-सत्त्वेऽपि न क्षतिः । यतस् तस्य वैवश्य-हेतुक-स्वभाव-विपर्ययेणैव तादृग्-अभिलाषो, न तु स्वाभाविक इति बोध्यम् । पुनः कीदृशम् ? ज्ञान-कर्माद्य्-अनावृतम् । ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानम् । न तु भजनीय-तत्त्वानुसन्धानम् अपि । तस्यावश्यापेक्षणीयत्वात् । कर्म स्मार्त-नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि । तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन यज्ञ-

Page 19

Page 20: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

वैराग्य-योग-साङ्ख्याभ्यासादयस् तैर् अनावृतम् । न तु पूर्ववत् तच्-छून्यम् इत्य् अर्थः । तेन च भक्त्य्-आवरकाणाम् एव ज्ञान-कर्मादीनां निषेधोऽभिप्रेतः । भक्त्य्-आवरकत्वं नाम विधि-शासनान् नित्य-कर्माकरणे प्रत्यवायादि-भयाच् छ्रद्धया क्रियमाणत्वम् । तथा भक्त्य्-आदि-रूपेष्ट-साधनत्वाच् छ्रद्धया क्रियमाणत्वं च । तेन लोक-संग्रहार्थम् अश्रद्धयापि पित्रादि-श्राद्धं कुर्वतां महानुभावानां शुद्ध-भक्तौ नाव्याप्तिः । अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये भगवच्-छास्त्रेषु केवलस्य च भक्ति-शब्दस्य तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तम् ॥11॥

सिद्धान्त-सरस्वती: प्राग् अस्य तटस्थ-लक्षणम् आह अन्याभिलाषिता-शून्यं अन्याभिलाषिता कृष्ण-भजन-सम्पादन-विरोधि-योषित्-सङ्गादि-रूपा दुर्नीति-मूला वाञ्छा । तया शून्यं विहीनम् । ज्ञान-कर्माद्य्-अनावृतं ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानं, न तु भजनीयत्वानुसन्धानम् अपि, तस्यावश्यापेक्षणीयत्वात् । कर्म च स्मृत्य्-आद्य्-उक्तं नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि, तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन वैराग्य-योग-साङ्ख्याभ्यासादयः, तैर् अनावृतम् अव्यवहितम् अप्रतिहतम् । आनुकूल्येन आनुकूल्यम् अत्र भजनोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिः, प्रातिकूल्यं तु तद्-विपरीतं ज्ञेयम् । तस्य भजन-विरोधात्, तेनेति विशेषेण तृतीया न तु उपलक्षणतः आनुकूल्यस्यापि भक्तित्व-विधानं ज्ञेयम् । कृष्णानुशीलनं । कृष्ण-शब्दश् चात्र स्वयं भगवतः श्री-कृष्णस्य, तद्-रूपाणां चान्येषां अपि श्री-विष्णु-तत्त्वानां ग्राहकश् चेति बोध्यम् । तस्य कृष्णस्य सम्बन्धि, कृष्णार्थं वा अनुशीलनं काय-वाङ्-मानसीयत्-तच्-चेष्टा-रूपं प्रीति-विषयात्मकं शैथिल्य-परित्याग-पूर्वकं मुहुर् एव तत्-तत्-कर्म-प्रवर्तनम् एव उत्तमा भक्तिः । अनेन वैध-रागानुग-मार्गयोः साधक-सिद्ध-दशयोर् उभयत्राप्य् अस्याः सुष्ठु वैशिष्ट्यं स्फुटं कथितम् (अनुभाष्य 2.9.167) ॥11॥

—o)0(o—

|| 1.1.12 ||

यथा श्री-नारद-पञ्चरात्रे—

सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् । हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥12॥

श्री-जीवः : तत्-परत्वेन आनुकूलेन । सर्वेत्य् अन्याभिलाषिता-शून्यम् । सेवनम् अनुशीलनम् । निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एवोक्तम् ॥12॥ मुकुन्दः : हृषीकेशेणेत्य् एतद् देहान्तःकरणयोर् उपलक्षणम् । सेवन-शब्दस्य ज्ञानादि-शून्यम् अनुकूलताचरणम् एव यद्यपि मुख्यार्थस् तथापि भक्तेर् विशदार्थं देहादि-व्यापार-रूपो गौणार्थ एव गृहीतः । भक्तिः सेवा भगवतः इत्य् आदिषु सेवेत्य् आदि-पदं मुख्यार्थ-परम् । तत्-परत्वेनानुकूल्येन निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एव व्यक्तम् ॥12॥

Page 20

Page 21: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : सर्वेति । हृषीकेण इन्द्रियेण तत्-परत्वेनानुकूल्यं च । सर्वेत्य् अन्याभिलाषिता-शून्यम् । सेवनम् अनुशीलनम् । निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एव व्यक्तम् ॥12॥ सिद्धान्त-सरस्वती : सर्वोपाधि-विनिर्मुक्तं सकल-भेदावरण-परिशून्यं कृष्णेतरान्याभिलाषिता-वर्जितं तत्-परत्वेन कृष्ण-सेवैक-तात्पर्येण आनुकूल्येन निर्मलं कर्मावरण-ज्ञान-विमोहनादि-उपाधि-रूप-मल-निर्मुक्तं हृषीकेण सेवोन्मुखेन्द्रिय-द्वारा हृषीकेश-सेवनं सर्वेन्द्रियाधिपस्य विष्णोर् अनुशीलनं एव भक्तिर् उच्यते कथ्यते (अनुभाष्य 2.19.170) ॥12॥

—o)0(o—

|| 1.1.13-15 ||

श्री-भागवतस्य तृतीय-स्कन्धे च (3.29.11-13)—

ahaituky अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।

दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ॥ इति ।

श्री-जीवः: अत्राहइतुकीति । अत्राहइतुकीति अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता, भक्तिर् भाव-रूपा, तथाप्य् एतद् अव्यभिचारिणी क्रिया-रूपोऽपि लक्ष्यते ॥13॥ अत्राहइतुकत्वम् एव विशेषेण दर्शयति सालोक्येति । यस्याम् इति शेषः । आत्यन्तिकः परम-पुरुषार्थः इत्य् अर्थः ॥14-15॥ मुकुन्दः: अत्राहइतुकीति, पुरुषोत्तमे भक्तिः । आनुकूल्येन कृष्णानुशीलनम् अहइतुकी अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता । अत्राहइतुकीत्वम् एव विशेषेण दर्शयति—सालोक्येति पद्येन । या अत्राहइतुक्य्-आदि-लक्षणा भक्तिः स एव भक्ति-योग उदाहृत इत्य् अन्वयः । आत्यन्तिकः स्वतो वीर्यवत्तमतयोत्तमः ॥13-15॥ विश्वनाथः: अत्राहइतुकीति । अत्राहइतुकीति अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता, अत्राहइतुकत्वम् एव विशेषेण दर्शयति सालोक्य इति । यस्याम् भक्तौ सत्याम् इति शेषः । सालोक्यं भगवता सह एकस्मिन् लोके वासः । सार्ष्टिं समानैश्वर्यम् । सारूप्यं समान-रूपत्वम् । सामीप्यं निकट-वर्तित्वम् । एकत्वं सायुज्यम् । आत्यन्तिकः परम-पुरुषार्थः इत्य् अर्थः ।

Page 21

Page 22: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

ननु भक्तानाम् उत्कर्ष-निरूपकं सालोक्येत्य्-आदि-पद्यं कथं भक्ति-लक्षणोदाहृतम् । तत्राह सालोक्य इति । सालोक्य इत्य् आदि-पद्यं तु मध्यस्थम् अपि नोद्धृतम् । भक्त-माहात्म्य-वाचित्वात् नात्र स्याद् उपयोगि तत् । यतोऽस्मिन् भक्तेऽन्याभिलाषिता-शून्या शुद्धा भक्तिर् अस्त्य् अतोऽयं सालोक्यादिकं न गृह्णाति । तस्माद् एतत् पद्यस्थं भक्तोत्कर्ष-निरूपणं भक्तेर् विशुद्धता-व्यक्ति-द्वारा लक्षणे पर्यवस्यति ॥13-16॥ सिद्धान्त-सरस्वती : मद्-गुण-श्रुति-मात्रेण मम गुण-श्रवण-मात्रेण सर्व-गुहाशये सर्वान्तः-करण-वर्तित्वे मयि अम्बुधौ समुद्रे गङ्गाम्भसः यथा तथा अविच्छिन्ना अप्रतिरुद्धा विषयान्तरेण छेत्तुम् अशक्या या मनो-गतिः पुरुषोत्तमे या अहइतुकी फलानुसन्धि-रहिता अव्यवहिता देह-द्रविण-जनता-लोभ-पाषण्डत्वादि-व्यवधान-विवर्जिता भक्तिः, सा निर्गुणस्य त्रिगुणातीतस्य भागवतः भक्ति-योगस्य लक्षणम् उदाहृतं कथितं हि । जना हरिजनाः मत्-सेवनं विना मद्-भजनं त्यक्त्वा दीयमानं सालोक्यं मया सह एकस्मिन् लोके वासं, सार्ष्टिः समानम् ऐश्वर्यं, सामीप्यं निकट-वर्तित्वं, सारूप्यं समान-रूपताम्, एकत्वम् उत सायुज्यम् अपि न गृह्णन्ति नाभिनन्दन्ति (अनुभाष्य 1.4.205-207) ॥

—o)0(o—

|| 1.1.16 ||

सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् । भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.1.17 ||

क्लेश-घ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा । सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥

श्री-जीवः: अथ वैशिष्ट्यं कथयितुम् इति यद् उक्तं तद् एव सङ्क्षिप्य दर्शयति—क्लेशघ्नीति ॥17॥ मुकुन्दः: अस्या महिमानं दर्शयति—क्लेशघ्नीत्य् आदिना ॥17॥ विश्वनाथः: अत्र वैशिष्ट्यं कथयितुम् इति यद् उक्तं तद् एव सङ्क्षिप्य दर्शयति—क्लेशघ्नीति । तत्र साधन-भक्तिः क्लेशघ्नी-रूपा शुभदारूपा च । भाव-भक्तिर् मोक्ष-लघुता-कृद्-रूपा सुदुर्लभा-रूपा च । साध्य-प्रेम-भक्तिः सान्द्रानन्द-विशेषात्मा-रूपा

Page 22

Page 23: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-कृष्णाकर्षिणी-रूपा चेत्य् अग्रे व्यक्तीकरिष्यतीति । वायु आदि भूत-चतुष्टयवत् तत्र तत्र तत्-तद्-अन्तर्भाव इति ॥17॥

—o)0(o—

|| 1.1.18-19 ||

तत्रास्याः क्लेशघ्नत्वम्—

क्लेशास् तु पापं तद्-बीजम् अविद्या चेति ते त्रिधा ॥

तत्र पापम्—

अप्रारब्धं भवेत् पापं प्रारब्धं चेति तद् द्विधा ॥

न कतमेणापि व्याख्यातम् ॥18-19॥

—o)0(o—

|| 1.1.20 ||

तत्र अप्रारब्ध-हरत्वम्, यथा एकडशे (11.14.19)—

यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः ॥

श्री-जीवः: पाकाद्य्-अर्थं प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा मद्-विषया भक्तिर् यथा कथञ्चित् श्रवणादि-लक्षणा समस्तानि पापानि दहतीति ॥20॥ मुकुन्दः: यथाग्निर् इति । सुसमिद्धार्चिर् इति विशेषणम् । स्वल्पापि भक्तिः सुसमिद्धाग्नि-समेति दर्शयति—कृष्णाय नो नमति यच्-छिर एकदापि [भा.पु. 6.3.29] इत्य् आदेः ॥20॥ विश्वनाथः: कृत्स्नशः एनांसि समस्त-पापानि ॥20॥ सिद्धान्त-सरस्वती : हे उद्दव ! यथा सुसमृद्धार्चिः सुसमृद्धा अर्चिः यस्य सः अग्निः एधांसि काष्ठानि भस्मसात् करोति विनाशयति, तथा मद्-विषया भक्तिः कृत्स्नशः सर्वाणि एनांसि पापानि प्रारब्धाप्ररब्धानि च विधुनोति (अनुभाष्य 2.24.57) ॥20॥

—o)0(o—

Page 23

Page 24: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.1.21 ||

प्रारब्ध-हरत्वम्, यथा तृतीये (3.33.6)—

यन्-नाम-धेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥

श्री-जीवः: यन्-नामेति । श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव । श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् । क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण- प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैः स्वामि-चरणैर् व्याख्यातम् । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यतायाः प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाश-पूर्वक-सवन-योग्य-जातित्व-जनक-पुण्य-लाभः प्रतिपद्यते । ब्राह्मणानां शौक्रे जन्मनि दुर्जातित्त्वाभावेऽपि सवनाय सुजातित्व-जनक-सावित्र्य-जन्मापेक्षावत् । तस्माद् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा.पु. 11.14.21] इति तु कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति ॥21॥ मुकुन्द-गोस्वामि: यद् इति । श्वादो यतोऽन्यो नीचो नास्ति सोऽपि कल्पते समर्थो भवति सद्यस् तस्मिन्न् एव क्षणे वैधर्म्ये ब्राह्मणस्य सुरापाने सद्यः पातित्यवन् नातिचित्रम् इदम् ॥21॥ विश्वनाथः: यन्-नामेति । यत्-प्रह्वणाद् यस्य नमस्कारात् श्वादोऽपि सवनाय कल्पते याग-योग्यो भवति ॥21॥

—o)0(o—

|| 1.1.22 ||

दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् । दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥

श्री-जीवः: तस्माद् दुर्जातिर् एवेत्य् अत्र सवनायोग्यत्वेऽपि कारणम् इति तद्-योग्यता प्रतिकूल-पापमयीत्य् अर्थः । न तु तद्-योग्यत्वाभाव-मात्र-मयीति । ब्राह्मणाणां शौक्रे जन्मनि दुर्जातित्वाभावेऽपि सवन-योग्यत्वाय पुण्य-विशेष-मय-सावित्र-जन्मापेक्षत्वात् । ततश् च सवन-योग्यत्व-प्रतिकूल-दुर्जात्य्-आरम्भकं प्रारब्धम् apii गतम् एव, किन्तु शिष्टाचाराभावात् सावित्रं जन्म नास्तीति ब्राह्मण-कुमाराणां सवन-योग्यत्वाभावावच्छेदक-पुण्य-विशेष-मय-सावित्र-जन्मापेक्षावद् अस्य जन्मान्तरापेक्षा

Page 24

Page 25: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

वर्तत इति भावः । अतः प्रमाण-वाक्येऽपि सवनाय कल्पते सम्भावितो भवति, न तु तदैवाधिकारी स्यादि त्य् अभिप्रेतम् । व्याख्यातं च तैः सद्यः सवनाय सोम-यागाय कल्पते । अनेन पूज्यत्वं लक्ष्यत इति । तद् एवं दुर्जात्य्-आरम्भकस्य पापस्य सद्यो-नाशे यथोक्तं विष्णु-सहस्र-नाम-स्तोत्रे— म वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् । जन्म-मृत्यु-जरा-व्याधिर् भयं वाप्य् उपजायते ॥ इति । मुकुन्द-गोस्वामि: दुर्जातिर् एवेति । सवनस्य सोम-यागस्यायोग्यत्वेऽसामर्थ्ये । दुर्जातेर् आर्मम्भकं दुर्जात्य्-आरम्भकं भक्ति-सहायकानाम् अन्य-कर्मणां सत्त्वान् न देह-पात इति भावः ॥22॥ विश्वनाथः: योग्यत्वम् अत्र यागाधिकारित्व-स्वरूपम् एव । न च तादृश-श्वपचस्य यागाधिकारित्वे स कथं यागं न करोतिईति वाच्यम् । तस्य शुद्ध-भक्तत्वेन कर्मणि श्रद्धा-राहित्यात् । अन्ये सत्-कुलोत्पन्न-गृहस्थास् तु श्रद्धा-रहिता अपि लोक-सङ्ग्रहार्थं कर्म कुर्वन्ति । तथा च गीतायाम्—लोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि इति । अस्य तु कर्म-करणे प्रत्य् उत भक्ति-शास्त्रानभिज्ञ-जन-प्रवाद-भयम् अपि प्रतिबद्धकम् अस्तीति ज्ञेयम् । अत्र सवनाय कल्पते इत्य् अत्र सोम-याग-कर्तृवत् पूज्यो भवतीति व्याख्याने ग्रन्थस्य कष्ट-कल्पनापत्तेः । प्रकृत-ग्रन्थस्यासङ्गतेश् च । यतः सवनायोग्यस्यैव प्रारब्ध-नाशकत्वं, न तु पूज्यत्वस्य । तथाभूत-दुर्जातित्व-प्रयोजकी-भूत-प्रारब्धवतां ज्ञानिनां पूज्यत्व-दर्शनात् । अथात्र भक्तानां प्रारब्ध-सामान्य-नाशेऽपि यत् सुख-दुःखं दृश्यते, तत्र तु सुखं भक्तेर् आनुसङ्गिकं फलम् । यथा नारद-पञ्चरात्रे— हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुद्रुताः ॥ इति । सुखं तु कुत्रचिद् भगवद्-दत्तम् । यथा श्री-दशमे—

यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः । ततो ऽधनं त्यजन्त्य् अस्य स्व-जना दुःख-दुःखितम् ॥ [भा.पु. 10.88.8] इति ।

कुत्रचिद् वैष्णवापराधादि-फलम् इति विवेचनीयम् । दुर्जातिर् एव सवनायोग्यत्वे कारणं मतम् ॥22॥

—o)0(o—

|| 1.1.23 ||

पद्म-पुराने च—

Page 25

Page 26: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥

श्री-जीवः : पूर्वार्थम् एव स्पष्टयति—पाद्मे चेति । पापम् इति विशेष्यम् । तत्र फलोन्मुखं प्रारब्धम् । बीजं वासना-मयं प्रारब्धत्वोन्मुखम् इति यावत् । कूटं बीजत्वोन्मुखम् । अप्रारब्ध-फलं न प्रारब्धं कूटत्वादि-रूप-कार्यावस्थत्वं येन तत् । तच् चानादि-सिद्धम् अनन्तम् एव । कारिकायां तु एतद् एवाप्रारब्धम् इत्य् उक्तम् । बीज-प्रारब्धे तु पूर्वं गणिते । यत् तु कूटम् अवशिष्टं तद् अप्य् अप्रारब्ध एवान्तर्भाव्यम् । क्रमेण पूर्व-पूर्वानुक्रमेण, तथापि पूर्वोक्तं सद्यः सवनायेति कमल-पत्र-शत-वेध-न्यायेन किंचित्-काल-विलम्बो ज्ञेय इति ॥23॥ मुकुन्दः : पाद्मे चेति । पापम् इति विशेष्यम् । अप्रारब्ध-फलं प्रारब्धातिरिक्तम् अनन्तम् । कूटं तस्यैव राशितयावस्थानम् । बीजं वासनामयम् । फलोन्मुखं प्रारब्धं क्रमेण पूर्वं पापं पश्चात् तद्-बीजम् इति क्रमेण । न तु श्लोकोक्त-पाप-क्रमेण अजामिलादेर् नामाभासेन बीजस्यापि क्षयो नाम्नोऽनर्गल-प्रभावात् ॥23॥ विश्वनाथः : भक्तेः प्रारब्ध-सामान्य-नाशकत्वे पुराणान्तरम् अपि प्रमाणयति—पाद्मे चेति । पापम् इति विशेष्यम् । तत्र फलोन्मुखं प्रारब्धम् । बीजं वासना-मयं प्रारब्धत्वोन्मुखम् । कूटं बीजत्वोन्मुखम् । अप्रारब्ध-फलं न प्रारब्धं फलं कूटत्वादि-रूप-कार्यावस्थत्वं येन तत् । तच् चानादि-सिद्धम् अनन्तम् एव । कारिकायां तु एतद् एवाप्रारब्धम् उक्तम् । बीज-प्रारब्धे तु पूर्वं गणिते । यत् तु कूटम् अवशिष्टं तद् अप्य् अप्रारब्ध एवान्तर्भाव्यम् । क्रमेणाप्राररब्धादि पूर्व-पूर्व-पाप-नाश-क्रमेण । क्रमस् तु कमल-पत्र-शत-वेध इव एक-क्षण-मध्य एव ज्ञेयः ॥23॥

—o)0(o—

|| 1.1.24 ||

बीज-हरत्वम्, यथा षष्ठे (6.2.17)—

तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः । नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया ॥

श्री-जीवः : बीज-हरत्वं विशेषतो दर्शयतीत्य् आह ॥24॥ मुकुन्दः : तैर् इति पूयन्ते विनश्यन्ति—पुञ् विनाशे इति धातोः । तद्-धृदयं—तेषां पापानां तत्-कर्तुः पुरुषस्य वा हृदयं पापं वासना-मयं । अधर्मजं adharom’vidyä तज्-जम् ॥24॥

Page 26

Page 27: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : बीज-हेतुत्वं विशेषतो दृश्यते इत्य् आह—बीजेति । तैस् तथा-विधेर् अपि पूयन्ते नश्यन्ति । पुञ् विनाशे । अधर्माज् जातम् अघानां हृदयं मूलं सूक्ष्म-रूपं तु न पूयते न नश्यति । तद् अपि ईशाङ्घ्रि-सेवया हरि-चरणयोर् भक्त्या वासना-पर्यन्त-पाप-क्षयात् तद् अपि शुद्ध्यते ॥24॥

—o)0(o—

|| 1.1.25 ||

अविद्या-हरत्वम्, यथा चतुर्थे (4.22.39)—

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।

तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥

श्री-जीवः : नैष्ठिक्यास् तु अविद्या-हरत्वम् इति प्रतिपाद्य द्वाभ्यां दर्शयति—यद्-पाद इति । रिक्त-मतयो भगवद्-ध्यानादि-विनाभूत-मतयः । अरणं शरणम् । क्रमश् चात्र श्री-सुतेन श्रवणोपलक्षणतया प्रोक्तः ।

शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः । हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया । भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ तदा रजस्-तमो-भावाः काम-लोभादयश् च ये । चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः । भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते ॥ भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ [भा.पु. 1.2.17-21] इति ।

नैष्ठिकी निश्चला इति टीका-काराः ॥25॥ मुकुन्दः : रिक्ते अव्यक्ते ब्रह्मणि मतिर् येषाम् एवम्भूता अपि ॥25॥ विश्वनाथः : नैष्ठिक्यास् तु अविद्या-हरत्वम् इति प्रतिपाद्य द्वाभ्यां दर्शयति—यद्-पाद इति । यस्य पाद-पङ्कजयोः पलाशाङ्गुलयस् तेषां विलास-भक्त्या विशेषेण लासः प्रतिक्षण-वर्धमाना कान्तिर् यस्यां तया साधन-रूपया भक्त्या साध्य-रूपया च कर्माशयं कर्म-वासनामयम् अहङ्कारं ग्रथितम् । येनैव स्व-कर्मणा । तद्-विपरीतेन भगवत्-कर्मणा उद्ग्रथयन्ति । सन्तो वैष्णवाः । तद्वत् यतयः सन्न्यासिनो न । कुतः ? रिक्ता निर्विषया अविद्यमाना मतिर् येषां ते रिक्त-धना इव निर्बुद्धयोऽसन्तश् चेत्य् अर्थः । सन्तस् तु भगवद्-विषय-मतयः सुबुद्धय एवेति भावः । निरुद्धो नद्यादेः स्रोतसाम्

Page 27

Page 28: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इवेन्द्रियाणां गणो यैः । न हि स्रोतांसि निरोद्धुं शक्यानि भवन्तीति निर्बुद्धित्व-चिह्नम् एतद् एवेति भावः । सन्तस् तु भगवत्-सौन्दर्यामृतादिषु प्रसारित-चक्षुर्-आदीन्द्रिय-गणाः सुधियः सुखिनश् चेति भावः । अरणं शरणम् ॥25॥

—o)0(o—

|| 1.1.26 ||

पाद्मे च—

कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा । अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् ॥26॥ विश्वनाथः : विद्याभिः कृता अनु यात्रा यस्याः सा । तथा च भक्तस्य विद्या-विषयकेच्छाभावेऽपि सा विद्या स्वयम् एव भक्तेः पश्चाद् गच्छतीत्य् अर्थः । अनुत्तमा अत्युत्कृष्टा । पन्नगीं सर्पीम् ॥26॥

—o)0(o—

|| 1.1.27-28 ||

शुभदत्वम्— शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता ।

सद्-गुणाः सुखम् इत्य्-आदीन्य् आख्यातानि मनीषिभिः ॥

तत्र जगत्-प्रीणनादि-द्वय-प्रदत्वम्, यथा पाद्मे—

येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि । रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥

श्री-जीवः : सर्व-जगताम् इति । सर्व-जगत्-कर्मकं प्रीणनं तत्-कर्तृकानुरक्तता च । अनयोः साद्गुण्यान्तर्भावेऽपि पृथग्-उक्तिः सर्वोत्तमतापेक्षया । किं वा ते एते यद्यपि साद्गुण्य-कृते अपि तत्र सम्भवतः, तथाप्य् अन्यत्रैव तावन्-मात्र-कृते न स्यातां, किन्तु स्वरूप-कृते अपीति पृथग्-उक्तिः कृता । यथोक्तं चतुर्थे ध्रुव-चरिते—

यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः । तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ [भा.पु. 4.9.47] इति ।

आदि-ग्रहणात् सर्व-वशीकारित्व-मङ्गल-कारित्वादीनि ज्ञेयानि ॥28॥

Page 28

Page 29: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : शुभानीति प्रीणनं भक्त-कर्तृकं जगत्-कर्तृकानुरक्तता । सद्-गुणादि-प्रदत्वम् इत्य् अत्रादि-शब्देनोक्ताद् देवादेर् वशीकाराद् अनयोः पृथग्-उक्तिर् मर्त्य-लोकापेक्षया । स्थावरा अपीत्य् अत्र तद्-द्वारा भगवता कृतोऽनुरागस् तेषूपचर्यत इति भावः ॥27-28॥ विश्वनाथः : तत्र जगत्-प्रीणनादि-द्वय-हेतुत्वं यथा पाद्मे येनार्चित इति । जगन्ति जगद्-वर्ति-जीवा इत्य् अर्थः ॥28॥

—o)0(o—

|| 1.1.29 || सद्-गुणादि-प्रदत्वं (भा.पु. 5.18.12)

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनो-रथेनासति धावतो बहिः ॥

श्री-जीवः : साद्गुण्यादीत्य् अत्रादि-शब्द-ग्रहणात् सर्व-वशीकारित्वोपलक्षक-सुर-वशीकारित्वं गृह्यते । सद्-गुणादि-प्रदत्वम् इत्य् अत्र सद्-गुणादि-वशीकारयितृत्वम् इत्य् अर्थः । सुरा भगवद्-आदयः । स च तथा च तत्-परिकरा देवा मुनयश् चेत्य् अर्थः । समासते वशीभूय तिष्ठन्तीत्य् अर्थः ॥29॥ मुकुन्दः : सद्-गुणा ज्ञान-वैराग्य-यम-नियमादयः । आदि-शब्दाद् देवर्ष्य्-आदि-वशीकारित्वम् । आदि-शब्दः सुखम् इत्य् आदीनीत्य् अत आकृष्टः ॥29॥ विश्वनाथः : गुणैर् इन्द्रिय-निष्ठ-गुणैः सह, न तु दोषैः सह । सुरा इन्द्रियाधिष्ठाऋ-देवतास् तत्र भक्ते समासते । मनोरथेनासति विषये धावतोऽभक्तस्य महद्-गुणा इन्द्रियाणं निर्दूषण-गुणाः ॥29॥

—o)0(o—

||1.1.30-31||

सुखप्रदत्वम्— सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा ॥

यथा तन्त्रे—

सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती । Page 29

Page 30: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः ॥ श्री-जीवः : न व्याख्यातम् ॥30-31॥ मुकुन्दः : सिद्धयो भुक्तिश् च वैषयिकं सुखम् । मुक्तिर् ब्रह्म-सुखम् । परमानन्दम् ऐश्वरं सुखम् । परमानन्दम् इति नपुंसकत्वम् आर्षम् ॥31॥ विश्वनाथः : सिद्धयोऽणिमादयो भुक्तिश् च विषय-सुखम् । मुक्तिर् ब्रह्म-सुखम् । पारिशेष्यान् नित्यं परमानन्दम् ऐश्वर-सुखम् ॥31॥

—o)0(o—

|| 1.1.32 ||

यथा हरि-भक्ति-सुधोदये च—

भूयोऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे । या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता ॥

श्री-जीवः : न व्याख्यातम् ॥32॥ मुकुन्दः : सुखदेत्य् ऐश्वरम् ॥32॥ विश्वनाथः : भूयोऽपीति, या लता-रूपा भक्तिर् मोक्षान्त-चतुर्-वर्ग-फल-दा । सुखदा ईश्वरानुभवानन्द-दात्री मोक्षादि-लघुता-करी ॥32॥

—o)0(o—

|| 1.1.33-34 ||

मोक्ष-लघुताकृत्— मनाग् एव प्ररूढायां हृदये भगवाद्-रतौ । पुरुषार्थास् तु चत्वारास् तृणायन्ते समन्ततः ॥

यथा श्री-नारद-पञ्चरात्रे—

हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ इति ।

Page 30

Page 31: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : मनाग् एवेति । अल्पम् अपि प्ररूढायां, न तु जनितायां, तस्याः स्वयम् प्रकाश-रूपत्वात् । पुरुषार्थो धर्मार्थ-काम-मोक्षाख्यास् तृणायन्ते तत्र गन्तुं लज्जन्ते इत्य् अर्थः ॥33॥ हरि-भक्तीति चेटिकावद् इति भीता इत्य् अर्थः ॥34॥ मुकुन्दः : न व्याख्यातम् ॥33-34॥ विश्वनाथः : अद्भुता भुक्तयो विषय-भोगाश् चेटिकावद् दासीवत् पश्चाद्-गामिन्यः ॥33-34॥

—o)0(o—

|| 1.1.35 ||

सुदुर्लभा— साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि । हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥

श्री-जीवः : हरिणा चाश्व अदेयेत्य् अत्रासङ्गेऽपीति गम्यते । अन्यथा द्वैविध्यानुपपत्तेः । द्विधा सुदुर्लभेति प्रकार-द्वयेनापि सुदुर्लभत्वं तस्या इत्य् अर्थः ॥35॥ मुकुन्दः : साधनेति । अनासङ्गैः आसङ्ग आसक्ती रुचिर् अपर-पर्याया । तद्-रहितैः । साधनौघैः श्री-मूर्तेर् अङ्घ्रि-सेवने प्रीतिः, श्री-भागवतास्वादः, सजातीय-वासना-भक्त-सङ्गो नाम-सङ्कीर्तनं श्रीमन्-मथुरा-मण्डले स्थितिः इति पञ्चाङ्गानि विना नति-स्तुति-वन्दनादिभिः सर्वैर् अलभ्या लब्धुम् अयोग्या । सासङ्गैः साधनैर् लभ्यापि हरिणा चाश्व् अदेया स्वस्मिन्न् आसक्तौ सत्याम् एव देयेत्य् अर्थः । तथा चाग्रे—

साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् । हराव् आसक्तिम् उत्पाद्य रतिं संजनयत्य् असौ ॥ [भ.र.सि. 1.3.8] इति ॥35॥

विश्वनाथः : अनासङ्गैः श्रद्धादि-भक्ति-भूमिकान्तर्गतासक्ति-रहितैः साधन-समूहैः सर्वथैवालभ्या । आसक्त्य्-उत्तरम् एव रत्य्-उत्पत्तेः श्रवणात् । हरिणा चासक्ति-सहितैर् अपि साधन-समूहैर् आशु शीघ्रम् अदेया । विलम्बेन तु दीयत इत्य् अर्थः । द्विधा सुदुर्लभेति प्रकार-द्वयेनापि सुदुर्लभत्वं तस्या इत्य् अर्थः ॥35॥

—o)0(o—

|| 1.1.36 ||

तत्र आद्या, यथा तान्त्रे—

ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः ।

Page 31

Page 32: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ श्री-जीवः : ज्ञानत इति । तन्त्र-मतं तावद् विचार्यते । अत्र ज्ञान-यज्ञादि-पुण्ये सासङ्गे एव वाच्ये, तयोस् तादृशत्वं विना मुक्ति-भुक्त्योः सिद्धिर् अपि न स्यात् । अस्तु तावत् सुलभत्व-वार्ता । अतः साधन-सहस्राणाम् अपि सासङ्गत्वम् एव लभ्यते । वाक्यार्थ-क्रम-भङ्गस्यावश्य-परिहार्यत्वात् सहस्र-बाहुल्यासिद्धेश् च । तत्र यदि ज्ञान-यज्ञादि-पुण्ययोः सासङ्गत्वं तद्-एक-निष्ठत्व-मात्रं वाच्यं, तदा तादृशाभ्याम् अपि ताभ्यां तयोः सुलभत्वं नोपपद्यते । क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता 12.5] इत्य् आदेः, क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः [भा.पु. 10.23.9] इत्य् आदेश् च । तस्मात् तयोः सासङ्गत्वं नैपुण्येन विहितत्वम् इत्य् एव वाच्यम् । नैपुण्यं च भक्ति-योग-संयोक्तृत्वम् इति । पुरेह भूमन् बहवोऽपि योगिनः [भा.पु. 10.14.5] इत्य् आदेः, स्वर्गापवर्गयोः पुंसां [भा.पु. 10.81.19] इत्य् आदेश् च । अथ हरि-भक्ति-शब्देन साध्य-रूपो रति-पर्यायस् तद्-भाव एवोच्यते—भक्त्या सञ्जातया भक्त्या इतिवत् । ततश् च साधन-शब्देन हरि-सम्बन्धि-साधनम् एवोच्यते, तत्-सम्बन्धित्वं विना तद्-भाव-जन्मायोगात् । तथा च साधन-शब्देन साक्षात्-तद्-भजने वाच्ये तत्र पूर्व-क्रमतः सासङ्गत्वे लब्धे सहस्र-बहुत्व-निर्देशेनापर्यवसानात् सु-शब्दाच् च भीतस्य कस्यापि तत्र [भाव-भक्तौ] प्रवृत्तिर् न स्यात् । तेन तत्र सुलभत्वं तु—

शृण्वतः श्रद्धया नित्यं गृणतश् च स्व-चेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ [भा.पु. 2.8.4] तत्रान्वहं कृष्ण-कथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ [भा.पु. 1.5.26] इत्य् आदौ प्रसिद्धम् ।

तस्मात् साधन-शब्देन न साधयति मां योग [भा.पु. 11.14.20] इत्य् आदिवत् तद्-अर्थ-विनियोगात् पूर्ववन् नैपुण्येन विहितत्वम् एव । तत्-साहस्रैर् अपि सुदुर्लभेत्य् उक्तिस् तु साक्षात् तद्-भजनम् एव कर्तव्यत्वेन प्रवर्तयति । तथापि कारिकायाम् अनासङ्गैर् इति यद् उक्तं, तत्र चासङ्गेन साधन-नैपुण्यम् एव बोध्यते, तन् नैपुण्यम् च साक्षात् तद्-भजने प्रवृत्तिः । ततश् च तस्य तादृश-सामर्थ्येऽप्य् अन्यत्र स्वर्गादौ प्रवृत्त्या न विद्यते आसङ्गो नैपुण्यं येषु तादृशैर् नाना-साधनैर् इत्य् अर्थः । तादृश-नाना-साधनत्वं तु नेष्टम् ।

तस्माद् एकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भा.पु. 1.2.14] इत्य् आदौ ।

तस्माद् इतर-मिश्रितापि न युक्तेति साध्व् एव लक्षितं ज्ञान-कर्माद्य्-अनावृतम् इति ॥36॥ मुकुन्दः, विश्वनाथः : न व्याख्यातम् ॥36॥

Page 32

Page 33: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.1.37 ||

द्वितीया, यथा पञ्चम-स्कन्धे (5.6.18)—

राजान् पतीर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो

मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ श्री-जीवः : कर्हिचिन् न ददातीत्य् उक्ते कर्हिचिद् ददातीत्य् आयाति । असाकल्ये तु चिच्-चनौ । अत एव कर्हिचिद् अपीति नोक्तम् । तस्माद् आसङ्गेनापि कृते साधन-भूते साक्षाद् भक्ति-योगे सति यावत् फल-भूते भक्ति-योगे गाढासक्तिर् न ज्ञायते । तावन् न ददातीत्य् अर्थः । तथैव च लक्षितम्—अन्याभिलाषिता-शून्यम् इति ॥37॥ मुकुन्दः : राजन्न् इति । अस्त्व् एवं युष्माकं यादवानां च स्नेह-सम्बन्धाभ्यां वशवर्ती दूरे तिष्ठत्व् इत्य् अर्थः । भक्ति-योगं रति-रूपं कर्हिचिन् न ददातीत्य् उक्तेः कर्हिचिद् ददातीत्य् आयाति—असाकल्ये तु चिच्-चनौ । अत एव कर्हिचिद् अपीति नोक्तम् । तस्मात् स्वस्मिन्न् आस्कत्यां सत्याम् एव देयत्वम् ॥37॥ विश्वनाथः : हे राजन् ! भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा दैवम् उपास्यः । प्रियः प्रीतिकृत् । कुल-पतिर् नियन्तेति । यदुष्व् अवतरतोऽपि कृष्णस्य तेषु भवत्सु च तुल्य एव व्यवहारो दृष्टः । किं च, क्व च कदाचित् वः पाण्डवानां दूत्य्-आदिषु किङ्करो, न च तथा यदूनाम् इति यदुभ्योऽपि प्रेमवत्त्वे भवताम् आधिक्यम् एवेति भावः । भवद्भ्यो ह्य् अभजद्भ्योऽपि परम-प्रेमाधिक्य-दानस्य वार्ता कियती वक्तव्या ? सा सर्वोपरि विराजताम् । अन्येभ्यो भजद्भोऽपि न भक्ति-योगं भाव-भक्तिम् अपि प्रायो न ददाति । किं च ततोऽप्य् अतिनिकृष्टां मुक्तिम् एवेत्य् आह अस्त्व् एवेति । भजतां भजद्भ्यः । अत्र कर्हिचिद् अपीत्य् अनुक्ते मुक्तिम् अनिच्छद्भ्यः शुद्ध-भक्तेभ्यस् तु भक्तिम् एव ददातीत्य् अर्थो लभ्यते ॥37॥

—o)0(o—

|| 1.1.38 ||

सान्द्रानन्द-विशेषात्मा—

ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः । नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥

Page 33

Page 34: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : परार्धेति—परार्ध-काल-समाधिना समुदितं तत्-सुखम् अपीत्य् अर्थः ॥38॥ मुकुन्दः : न व्याख्यातम् ॥38॥ विश्वनाथः : परार्धेति—परार्धं कालं व्याप्य क्रियमाणेन समाधिना सिद्धं ब्रह्म-सुखम् अपीत्य् अर्थः । भक्ति-रूप-सुख-समुद्रस्य यः परमाणुस् तस्यापि तुलनां नैति न प्राप्नोति ॥38॥

—o)0(o—

|| 1.1.39 ||

यथा, हरि-भक्ति-सुधोदये—

त्वत्-साक्षात्-करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे । सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो ॥

श्री-जीवः : ब्राह्माणीत्य् अत्र पारमेष्ठ्यानीति तु न व्याख्येयम् । पर-ब्रह्मानन्देनैव तस्य तारतम्यं श्री-भागवतादिषु प्रसिद्धम् इति । तस्यारविन्द-नयनस्य पदारविन्द [भा.पु. 3.15.43] इत्य् आदि ॥39॥ मुकुन्दः : न व्याख्यातम् ॥39॥ विश्वनाथः : त्वत्-साक्षाद् इति तव साक्षात्-कारानन्द-समुद्रे स्थितस्य मम ब्राह्माणि ब्रह्म-स्वरूपाण्य् अपि सुखानि गोष्पदायन्ते गोष्पदम् इवाचरन्ति । ब्राह्माणीत्य् अत्र पारमेष्ठ्यानीति तु न व्याख्येयम् । पर-ब्रह्मानन्देनैव तस्य तारतम्यं श्री-भागवतादिषु प्रसिद्धम् इति । तस्यारविन्द-नयनस्य पदारविन्द [भा.पु. 3.15.43] इत्य् आदिभ्यः ॥39॥

—o)0(o—

|| 1.1.40 ||

तथा भावार्थ-दीपिकायां (10.88.11) च—

त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः । कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥

Page 34

Page 35: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : सत्स्व् अपि बहुषु उदाहरिष्यमाणेषु श्री-भागवतादि-वाक्येषु भावार्थ-दीपिकोदारणं तु तत्-कर्तुस् तत्-तात्पर्यज्ञत्वेन सर्व-तत्-तद्-वाक्यार्थ-सङ्ग्रहोऽयम् इत्य् अभिप्रायात् ॥40॥ मुकुन्दः : न व्याख्यातम् ॥40॥ विश्वनाथः : भावार्थ-दीपिकायां श्री-स्वामि-चरणैः कृतायां श्रुत्य्-अध्याय-टीकायाम् । पाथोधौ समुद्रे । महा-मुदः परमानन्द-युक्ताः ॥40॥

—o)0(o—

|| 1.1.41 ||

श्री-कृष्णाकर्षिणी—

कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् । भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता ॥

श्री-जीवः : प्रेम-भाजम् इति आकर्षण-शब्द-बलात् । प्रिय-वर्ग-समन्वितम् इति श्री-शब्द-बलाद् व्याख्यातम् ॥41॥ मुकुन्दः : कृत्वेति । प्रिय-वर्ग-समन्वितम् इति राजायं गच्छतीतिवत् स-परिवारस्य प्राप्तिर् इति व्याख्यातम् ॥41॥ विश्वनाथः : न व्याख्यातम् ॥41॥

—o)0(o—

|| 1.1.42 ||

यथा एकादशे (11.14.20)—

न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥

श्री-जीवः : न साधयतीति—अत्र यद्यपि योगादि-साधन-प्रतिस्पर्धित्वेन साधनत्वम् एवास्या आयाति—ततश् चाग्रत इत्य् आदि वक्ष्यमाणानुसारेण साध्य-भक्ति-महिम-प्रस्तावेऽस्मिन्न् उदाहरणं न सम्भवति, तथापि साध्याम् एव जनयित्वा वशीकरोत्य् असाव् इति तथोक्तम् ॥42॥

Page 35

Page 36: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : न साधयतीति । ऊर्जिता प्रेम-लक्षणा सती मां स-प्रिय-वर्गम् । तत्र योगादयोऽपि परमोत्कर्षं प्राप्ता ज्ञेयाः । ऊर्जित-भक्ति-प्रतिस्पर्धित्वात् ॥42॥ विश्वनाथः : न साधयतीति—यद्यपि योगादि-साधन-प्रतिस्पर्धित्वेन साधनत्वम् एवास्या आयाति—ततश् चाग्रत इत्य् आदि वक्ष्यमाणानुसारेण साध्य-भक्ति-महिम-प्रस्तावेऽस्मिन्न् उदाहरणं न सम्भवति, तथापि साध्याम् एव भक्तिं जनयित्वा वशीकरोत्य् असाव् इति तथोक्तम् । न साधयति न प्राप्ति-साधनं भवति । ऊर्जिता ज्ञान-कर्माद्य्-अनावृतत्वेन प्रबला तीव्रेत्य् अर्थः ॥42॥

—o)0(o—

|| 1.1.43 || सप्तमे (7.10.48) च नारदोक्तौ—

यूयं नृ-लोके बत भूरि-भागा लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहान् आवसतीति साक्षाद् गुढं परं ब्रह्म मनुष्य-लिङ्गम् ॥

श्री-जीवः: अत एव तत्रापरितुष्यन् प्रिय-वर्ग-समन्वितत्वोदाहरणं च करिष्यन्न् अपरम् आह—यूयम् इति ॥43॥ मुकुन्दः: साक्षाद्-वचन-गतम् अप्य् एतद् दर्शयति—यूयम् इति गूढं वेदादि-रहस्यत्वात् असर्व-बोध-स्वभावम् ॥43॥ विश्वनाथः: अहो प्रह्लादस्य भाग्यम्—येन भगवान् दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रति यूयं प्रह्लादात्, प्रह्लाद-गुरोर् मत्तोऽप्य् अन्येभ्योऽपि भक्तेभ्यः । यदु-गुरु-प्रभृतिभ्योऽपि वशिष्ट-मरीचि-कश्यपादि-ऋसिभ्योऽपि, ब्रह्म-रुद्राभ्याम् अपि, भूरि-सौभाग्यवन्त इत्य् आह नारदः—यूयम् इति । यूयं नृणां जीवानां लोक-मध्ये भूरि-भागाः । येषां युष्माकं गृहान् लोकं स्व-दर्शनादिना परिक्रीकुर्वन्त्योऽपि मुनयोऽभि सर्वतोभावेन स्वं कृतार्थीकर्तुं गच्छन्ति । यतो गूढं सर्वतोऽपि रहस्यं यन्-मनुष्य-लिङ्गं नराकृति परं ब्रह्म । तत् सम्यक् प्रकारेण युष्माभिर् अनाहूतम् अप्य् आसक्ति-पूर्वकं येषां गृहेषु साक्षाद् वसति । न हि प्रह्लादादीनां गृहेषु नराकृति परं ब्रह्म साक्षाद् वसति । न च तद्-दर्शने कृतार्थी-भवितुं मुनयो गच्छन्तीति भावः ॥43॥

—o)0(o—

|| 1.1.44 ||

Page 36

Page 37: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् । द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥

श्री-जीवः: द्विशो द्वाभ्यां द्वाभ्यां षड्भिः पदैः क्लेशघ्नीत्य् आदिभिः परिकीर्तितम् इति । असाधारणत्वेनेति परिशब्दार्थः । तेन साधन-रूपाया द्वौ गुणौ । भाव-रूपायाश् चत्वारो गुणाः प्रेम-रूपायाः षड् अपि ज्ञेयाः । तत्र तत्-तद्-अन्तर्भावात् वाय्व्-आदि-भूत-चतुष्टयवत् ॥44॥ मुकुन्दः: अग्रत इति । द्विशो द्वाभ्यां द्वाभ्यां कृत्वा षड्भिः पदैः क्लेशघ्नीत्य् आदिभिः असाधारण-साधारणत्वेनेति परिशब्दार्थः । तेन साधन-रूपाया द्वौ । भाव-रूपायाश् चत्वारः । प्रेम-रूपायाः षड् अपि ज्ञेयाः । वाय्व्-आदि-भूत-चतुष्टयवत् तत्र तत्र तत्-तद्-अन्तर्भावात् ॥44॥ विश्वनाथः: अग्रत इति । साधन-भाव-प्रेम-रूपायास् त्रिधा भक्तेर् द्विशो द्वाभ्यां द्वाभ्यां षड्भिः पदैः । तथा च क्लेशघ्नी शुभदा इत्य् अनेन पद-द्वयेन साधन-भक्तेर् माहात्म्यं कथितम् । एवं मोक्ष-लघुताकृत् सुदुर्लभा इत्य् अनेन भाव-भक्तेः । एवं सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी इति प्रेम-भक्तेर् इत्य् एवं षड्भिः पदैर् इत्य् अर्थः ॥44॥

—o)0(o—

|| 1.1.45 ||

किं च - स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका । युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥

श्री-जीवः: अत्र बहिर्मुखान् प्रत्य् अन्यद् अप्य् उच्यते इत्य् आह—किं चेति । रुचिर् अत्र भक्ति-तत्त्व-प्रतिपादक-शब्देषु श्रीमद्-भागवतादिषु प्राचीन-संस्कारेणोत्तमत्व-ज्ञानम् । सैव भक्ति-तत्त्वम् एवावबोधयति । यथा-शब्दं श्रद्धापयतीति । केवला शुष्का नैवेति किन्तु तद्-रुचि-सहिता । इत्थम् एव वक्ष्यते शास्त्रे युक्तौ च निपुण [भ.र.सि. 1.2.17] इति ॥45॥ मुकुन्दः: हे महा-कृपालो ! त्रिविध-भक्तेस् तत्-तन्-माहात्म्यं श्रुतम् अप्य् अत्यपूर्वत्वात् सम्यङ् नावबुध्यते, ततो युक्तिं च दर्शयेति बुभुत्सून् प्रति सत्यम् अत्यपूर्वम् एवैतत्, किन्तु साधनाभिनिवेशाद् रुचौ स्वल्पायाम् अपि जातायां मनो-नैर्मल्यात् स्वयम् एव भक्ति-तत्त्वस्यावबोधो, न तु केवलया युक्त्येत्य् आह—किम् चेति । रुचिर् एव स्वयम् एव स्वल्प-रुचाव् अपि सत्यां तद्-अनुकूला युक्तिश् च स्वयं स्फुरेद् इत्य् अर्थः । युक्तिस् तु केवला रुचि-रहिता नैव । अस्या युक्तेः ॥45॥

Page 37

Page 38: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: अथ बहिर्मुखान् प्रत्य् अन्यद् अप्य् उच्यते इत्य् आह—किं चेति । रुचिर् अत्र भक्ति-तत्त्व-प्रतिपादक-शब्देषु श्री-भागवतादिषु प्राचीन-संस्कारेणोत्तमत्व-ज्ञानम् । सैव भक्ति-तत्त्वम् अवबोधयति । केवला शुष्का नैवेति किन्तु तद्-रुचि-सहिता । इत्थम् एव वक्ष्यते शास्त्रे युक्तौ च निपुण [भ.र.सि. 1.2.17] इति ॥45॥

—o)0(o—

|| 1.1.46 ||

तत्र प्राचीनैर् अप्य् उक्तम्—

यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः: अप्रतिष्ठताम् एव दर्शयति—तथेति । प्राचीनैः तर्कोऽप्रतिष्ठानात् [ब्र.सू. 2.1.12] इति न्यायानुसारिभिर् वार्तिक-कारादिभिः । अभियुक्ततरास् तार्किकेषु प्रवीणतराः ॥46॥

—o)0(o—

इति श्री श्री भक्ति-रसामृत-सिन्धौ

पूर्व-भागे भक्ति-सामान्य लहरी प्रथमा

-=o0o=-

Page 38

Page 39: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

|| 1.2 ||

भक्ति-रसामृत-सिन्धौ पूर्व-विभागे द्वितीया लहरी

अथ साधन-भक्तिः

|| 1.2.1 ||

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥

श्री-जीवः: सा भक्तिर् आपाततः प्रतीत्य्-अर्थम् एवेदं विवेचनम्, विशेषतस् त्व् इदं ज्ञेयम्—भक्तिस् तावद् द्विविधा—साधन-रूपा, साध्य-रूपा च । तत्र प्रथमाया लक्षणं भेदाश् च वक्ष्यन्ते । द्वितीया तु हार्द-रूपा, सापि भक्ति-शब्देनोच्यते । यथैकादशे—भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकं तनुम् [भा.पु. 11.3.11] इति । अस्याश् च भाव-प्रेम-प्रणय-स्नेह-रागाख्याः पञ्च भेदाः । तथा उज्ज्वल-नीलमणाव् अस्य परिशिष्ट-ग्रन्थे मानानुराग-महाभावास् त्रयश् च सन्ति । तद् एवम् अष्टौ । तथापि भावः प्रेमेति द्वि-भेदत्वेनोक्तिस् तूपलक्षणर्थम् एव ।

प्रेम्ण एव विलासत्वाद् वैरल्यं साधकेष्व् अपि । अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ [भ.र.सि. 1.4.19]

ity atraiva prema-lahary-ante वक्ष्यमाणत्वात् ॥1॥ मुकुन्दः: वैशिष्ट्यं कथयितुं यद् उक्तं, तद् एव वैशिष्ट्यं दर्शयति सेति यावद्-विभागम् । सा उक्त-लक्षणा सामान्य-भक्तिः ॥1॥ विश्वनाथः: सा भक्तिर् इति । अथात्र साधन-साध्यत्व-रूप-द्विविध-भेद एवास्तु । भावस्यापि साध्य-भक्त्य्-अन्तर्भावोऽस्तु । किं भेद-त्रय-करणेन ? इति चेत् न, यतोऽग्रे वक्ष्यमाणस्य

उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः । कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ [भ.र.सि. 2.1.276]

इति साधक-भक्त-लक्षणस्य मध्ये रत्य्-अपर-पर्यायस्य भावस्याविर्भावेऽपि सम्यङ्-नैर्विघ्न्यम् अनुपागताः इति विशेषणेन प्रबलतरस्य कस्यचिन् महद्-अपराधस्य कश्चन भागोऽवशिष्टोऽस्तीति लभ्यते । एवं सति क्लेश-जनकस्यापराधस्य लेशेऽपि साध्य-भक्तेर् आविर्भावो न सम्भवति । अत एव तत्रैवोक्तस्य साध्य-भक्ति-विशिष्ट-सिद्ध-भक्त-लक्षणस्य मध्ये—अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः सिद्धाः स्युः [भ.र.सि. 2.1.280] इत्य् अनेन तथैव प्रतिपादितम् । तस्माद् भावस्य साध्य-भक्तेर् अन्तर्भावो न सम्भवति । तथैव साधन-भक्तेर् अन्तर्भावस् तु सुतराम् एव नास्ति । यतोऽत्रैव प्रकरणे साधन-भक्ति-लक्षणे भाव-साधनत्व-रूप-विशेषणेन भावस्य साधन-

Page 39

Page 40: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

भक्तित्वं परास्तम् । भावस्य भाव-साधनत्वाभावात् । तस्मात् साधूक्तं भक्तेस् त्रिविधत्वम् इति विवेचनीयम् ॥1॥

—o)0(o—

|| 1.2.2 ||

तत्र साधन-भक्तिः—

कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा । नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥

श्री-जीवः: कृतीति । सामान्यतो लक्षिता उत्तमा भक्तिः । कृत्या इन्द्रिय-प्रेरणया साध्या चेत्, सा साधनाभिधा भवति । कृत्यास् तद्-अन्तर्भावश् च पूर्व-क्रियाया यज्ञान्तर्भाववात् । तत्र भावाद्य्-अनुभाव-रूपाया व्यवच्छेदार्थम् आह—साध्येति । साध्यो भावः । भाव-प्रेमादि-रूपो यया सा, न तु भाव-सिद्धा । सा हि तद्-अङ्गत्वात् साध्य-रूपैवेति । साध्य-भावेत्य् अनेन सा साध्य-पुमर्थान्तरा च परिहृता, उत्तमाया एवोपक्रान्तत्वात् । भावस्य साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थत्वाभावः सादित्याशङ्क्याह—नित्येति । भगवच्-छक्ति-विशेष-वृत्ति-विशेषत्वेनाग्रे साधयिष्यमाणत्वाद् इति भावः ॥2॥ मुकुन्दः: कृत्या देहादि-व्यापारेण साध्या । कृतेस् तद्-अङ्गत्वात् तद्-अन्तर्भावः । अव्यङ्ग्यो देहादि-व्यापारः साधनाभिधा भवेद् इत्य् अर्थः । अस्याः फलं दर्शयन्न् आह—साध्यो निष्पाद्यो भावो रतिर् ययावृत्ति-रूपया कुत्रापि सकृद्-रूपया च सा साध्य-भावा, भावात् पूर्वा साधन-भक्तिर् भावस् तस्याः फलम् इत्य् अर्थः । जात-भावे या सा भावस्य कार्यत्वात् साध्यैव । भावस्य साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थताम् आशङ्क्याह नित्येति । नित्य-सिद्ध-भक्तेषु शुद्ध-सत्त्व-विशेष-रूपतया सदा वर्तमानस्यात्र स्वयं स्फुरणान् न कृत्रिमत्व-शङ्का । अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यम् इन्द्रियैः [भ.र.सि. 1.2.234] इति वक्ष्यमाणत्वात् । साधन-भक्तिर् एव न कृत्रिमा, किम् उत भावः ॥2॥ विश्वनाथः: कृतीति । सा सामान्यतो लक्षितोक्ता भक्तिर् इन्द्रिय-व्यापारेण साध्या चेत् साधनाभिधा भवति । अत्रेन्द्रिय-व्यापारस्य भक्त्य्-अन्तर्भावः । यागस्य पूर्व-क्रियाया यथा यागस्यान्तर्भावस् तथैव ज्ञेयः । तेन भक्ति-भिन्नस्य न भक्ति-जनकत्वम् इति सिद्धान्तोऽपि सङ्गच्छते । अत्र भाव-भक्तेर् अनुभाव-रूपस्य श्रवण-कीर्तनादेः साधनत्व-व्यवहाराभावात् तद्-वारणायाह—साध्येति । साध्यो भावो यया सा भाव-जनिकेत्य् अर्थः । तेन धर्मार्थादि-पुरुषार्थान्तर-साधक-भक्तिश् च पराकृता । उत्तमाया एव उपक्रान्तत्वाद् भावादीनां साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थत्वाभावः स्याद् इत्य् आशङ्क्याह नित्येति । भावसेय्त्य् उपलक्षणं श्रवन-कीर्तनादयोऽपि ग्राह्याः । तेषाम् अपि कर्ण-जिह्वादौ प्राकट्य-मात्रम् । यथा श्री-कृष्णो वसुदेव-गृहेऽवततार—भक्तीनां भगवच्-छक्ति-वृत्ति-विशेषत्वेनाग्रे साधयिष्यमाणत्वाद् इति भावः ॥2॥

Page 40

Page 41: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सिद्धान्त-सरस्वती: कृति-साध्या कृत्या इन्दिर्य-प्रेरणया साधनीया या साध्य-भावा सधनीयः भावः यस्य सा साधनाभिधा साधन-भक्ति-नाम्नी भवेत् । हृदि जीवात्म-हृदये नित्य-सिद्धस्य नित्य-वर्तमानस्य स्वतः-प्रकाशस्य भावस्य कृष्ण-प्रेम-भावस्य प्राकट्यम् आविष्करणम् एव साध्यता साधन-योग्यता ॥2॥ (च्च् 2.22.102)

—o)0(o—

|| 1.2.3 ||

सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता ॥ श्री-जीवः: सेति । नन्व् अत्र—

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा। स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भा.पु. 7.1.25]

इति भय-द्वेषाव् अपि विहितौ । तर्हि ताव पि भक्ती स्यातां तर्ह्य् आनुकूल्येनेति विशेषण-विरोधः स्यात् तत्राह—भङ्ग्येति । यः खलु भय-द्वेषयोर् अपि मङ्गलं विदधीत । तस्मिन्न् अपि को वा परम-पामरो भक्तिं न कुर्वीत, प्रत्युत तौ विदधीतेति परिपाट्येत्य् अर्थः । युञ्ज्याद् इति तु सम्भावनायाम् एव लिङ्-विधानात् । न तु विधौ । भय-द्वेषयोर् विधातुम् अशक्यत्वात् । यद्यपि श्री-कृष्ण-परम् एवेदं वाक्यं, तथापि तद्-अंशादौ च तारतम्येन ज्ञेयम् ॥3॥ मुकुन्दः: न व्याख्यातम् ॥3॥ विश्वनाथः: सेति । नन्व् अत्र—

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भा.पु. 7.1.25]

इति पद्ये भय-द्वेषाव् अपि विहितौ । तर्हि ताव पि भक्ती स्यातां ? तयोर् भक्तित्व-स्वीकारे तु आनुकूल्येनेति विशेषण-विरोधः स्यात् । तत्-कर्तर्य् असुरेऽपि भक्त-व्यवहारापत्तेश् चेत्य् आह—भङ्ग्येति । यः खलु भय-द्वेष-कर्तृणाम् अपि मङ्गलं करोति । तस्मिन्न् ईश्वरे को वा परम-पामरो भक्तिं न कुर्वीत ? प्रत्युत भय-द्वेषौ विदधीतेति भङ्ग्या परिपाट्या देवर्षिणोक्तम् ॥3॥

—o)0(o—

|| 1.2.4 ||

यथा सप्तमे (7.1.31)—

Page 41

Page 42: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ इति । श्री-जीवः: तस्माद् इति । उपायेन कामादिना निर्वैर-शब्द-प्रतिपादयितव्येन विधिना च द्वारा, मनो-निवेशोपलक्षणत्वेन तत्-तद्-इन्द्रिय-चेष्टा च भक्तिर् इत्य् अर्थः । तथापि केनापि योग्येन भय-द्वेषातिरिक्तेन स्व-मनोऽनुकूलेनैकतरेणैवेत्य् अर्थः ॥4॥ मुकुन्दः: तस्माद् इत्य् अस्य पूर्वार्धेः— कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भा.पु. 7.1.31] इति । अस्यार्थः—पूर्व-शत्रु-रूपं मां घातकोऽवतीर्ण इति द्वेष-मूलत्वात् कंस-भयस्य द्वेषान्तर्भावात् पञ्चानाम् इत्य् उक्तम् । कतमोऽपि न वेण इत्य् अस्य भय-द्वेषयोर् निषिद्धत्वात् कंसादीनां पाप-जातम् अभिन्वेशोत्तन्नष्टम् । ते च तद्-आत्मतां प्राप्ताः । अभिनिवेशाभावाद् अस्य तु पापम् इत्य् अभिप्रायः । यस्मान् निषिद्ध-कर्ता वेणवन् नरकं गच्छेत् तस्माद् धेतोः केनाप्य् उपायेन काम-स्नेहादि-चतुष्टयानुवर्तिना मनोभिरुचिनैकतमेन देहेन्द्रियान्तःकरण-व्यापारात्मकेन साधनेन मनः कृष्णे निवेशयेद् आसक्तं कुर्याद् इति चातुर्येण प्रेरणम् । श्रवण-कीर्तन-स्मरणादिका भावोत्पत्तेः प्राक् श्री-कृष्णासक्ति-पर्यन्ता क्रिया साधन-भक्तिर् इत्य् अर्थः । तस्माद् वैरानुभन्धेन इत्य् आदि पद्ये भय-द्वेषाव् अपि मनोभिनिवेशात्मकाव् एव गृहीतौ । कथञ्चिन् नेक्षते पृथग् इत्य् उक्तत्वात् ॥4॥ विश्वनाथः: पश्चात् श्लोके देवर्षिर् अभिप्रायं स्पष्टीकरोति—तस्माद् इति । तेषां मध्ये केनाप्य् उत्कृष्टेन निर्वैर-शब्द-प्रतिपादितेन कामाद्य्-उपायेनेत्य् अर्थः ॥4॥

—o)0(o—

|| 1.2.5-6 ||

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥

तत्र वैधी— यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।

शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ श्री-जीवः: यत्र भक्तौ प्रवृत्तिः पुंसो रागानवाप्तत्वात् रागेणनवाप्तेति हेतोः शास्त्रस्य शासनेनैव उपजायते । सा भक्तिर् वैधी उच्यते । रागोऽत्रानुरागस् तद्-रुचिश् च । अग्रे रागात्मिका-रागानुगयोर् भेदस्य वक्ष्यमाणत्वात् । शासनेनैवेत्य् एव-कारात् राग-प्राप्तत्वम् अपि चेत् तर्हि अंशेनैव वैधीत्वं ज्ञेयम् ॥6॥ मुकुन्दः: यत्र भक्तौ प्रवृत्तिः रागानवाप्तत्वात् रागेण लोभेनानवाप्ति-हेतोः शास्त्रस्य शासनेनैव, न तु स्व-कल्पनादिना ॥6॥

Page 42

Page 43: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: वैधीति । रागोऽत्र रागस् तद्-रुचिश् च । अग्रे रागात्मिका-रागानुगयोर् वक्ष्यमाणत्वात् । अथात्र साधनादौ प्रवृत्ति-सामान्ये कुत्रचिल् लोभस्य कारणत्वम् । कुत्रचिच् छास्त्र-शासनस्य । तत्र च यस्यां भक्तौ लोभस्य कारणत्वं नास्ति, किन्तु शास्त्र-शासनस्यैव सा वैधीत्य् आह—यत्रेति । रागोऽत्र श्री-मूर्तेर् दर्शनाद् दशम-स्कन्धीय-तत्-तल्-लीला-श्रवणाच् च भजन-लोभस् तद्-अनाप्तत्वाद् अनधीनत्वाद् धेतोः शास्त्रस्य शासनेनैव या प्रवृत्तिर् उपजायते, सा भक्तिर् वैध्य् उच्यते ॥6॥

—o)0(o—

|| 1.2.7 ||

यथ, द्वितीये (2.1.6)—

तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥

श्री-जीवः: न व्याख्यातम् । मुकुन्दः: तस्माद् भारत इत्य् अत्र हरि-शब्दाद् भक्ताश् च प्राप्ताः ।

अर्चयित्वा तु गोविन्दं तदीयान् नार्चयन्ति ये । न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥ इत्य् आदौ दोष-श्रवणात् ।

कृष्णं स्मरन् जनं चास्य [भ.र.सि. 1.2.294] इत्य् आदौ ते साक्षाद् एव ग्रहीष्यन्ते—तेषां तत्रैवात्युपादेयत्वात् । अतः कृष्णानुशीलनम् इत्य् अत्रापि स-परिकर एव कृष्णो ज्ञेयः ॥7॥ विश्वनाथः: अभयं नास्ति संसारादि-जन्य-भयं यस्मात् भगवतस् तम् इच्छता पुरुषेण भगवान् श्रोतव्यः । तेन संसारादि-भय-निवृत्ति-प्रतिपादक-शास्त्र-शासनाद् एव प्रवृत्तिः, न तु लोभाद् इति भावः ॥7॥

—o)0(o—

|| 1.2.8 ||

पाद्मे च— स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।

सर्व-विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥

श्री-जीवः: सर्व इति अहरहः सन्ध्याम् उपासीत ब्राह्मणो न हन्तव्य इत्य् आदि-रूपाः । एतयोः स्मर्तव्य-विस्मर्तव्य-रूपयोर् विधि-निषेधयोर् एव किङ्कराः अधीनाः । विपरीते तु विपरीत-

Page 43

Page 44: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

फला भवन्तीति भावः । चिच्-छब्दस् त्व् अत्र जातु-शब्दस्यार्थ-द्योतक एव, न तु वाचकः ॥8॥ मुकुन्दः: एतयोः स्मरण-विस्मरण-विध्योः ॥8॥ विश्वनाथः: सर्व इति । सर्वेषां विधीनां श्री-विष्णु-स्मरण-किङ्करत्वात् श्री-विष्णु-स्मरणे क्रियमाण एव सर्वेषां विधि-बोधितानां करणानर्वाहः । एवम् अनन्त-गो- ब्राह्मणादि-हत्यानां निषेधानां विष्णु-स्मरणस्य किङ्करत्वाद् विष्णु-विस्मरणे जाते विस्मर्तुः पुरुषस्य सर्व-निषेध-प्रतिपादितानन्त-पापवत्त्व-प्रसङ्ग इत्य् अर्थः । सततं प्रत्यहं, न तु प्रतिक्षणं, तस्यासाध्यत्वेन विधेर् अनुष्ठान-लक्षणाप्रामाण्यापत्तेः ॥8॥

—o)0(o—

|| 1.2.9 ||

इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु । नित्यत्वेऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम् ॥

श्री-जीवः: इत्य् असाव् इति कारिका तु एवं क्रिया-योग-पथैः पुमान् इत्य् अनन्तरं पठनीया । इति-शब्देन पूर्व-प्रकरणस्य हेतुतायां योग्येन कृत-मुखाया एतस्याः कारिकाया उपसंहार-वाक्यता-प्राप्तेस् तत्-प्रकरणान्त एव योग्यत्वात् ॥9॥ मुकुन्दः: इत्य् असाव् इति । सर्व-वर्णाश्रमादिषु—आदि-शब्दात् तद्-उर्वारिताः सर्वजनाश् च गृहीताः । एकादश्यादिवद् इति । एकादश्या भक्तित्वेऽपि दृष्टान्तः । इदं विश्वं नश्वरं घट-कुण्डलादिवद् इत्य् एक-देशेऽपि तद्-दर्शनात् ॥9॥ विश्वनाथः: इत्य् असाव् इति । अकरणे पाप-श्रवणेन भजनस्य नित्यत्व-निश्चयेऽप्य् एकादश्य्-आदिवत् फलम् अस्ति ॥9॥

—o)0(o—

|| 1.2.10-11 ||

यथा, एकादाशे (11.5.2-3) तु व्यक्तम् एवोक्तम्—

मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥

य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥

Page 44

Page 45: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, मुकुन्दः: न व्याख्यातम् । विश्वनाथः: तथात्र भजनीयस्य भगवतोऽभजनाद् दुर्गतिर् एवेति वक्तुं प्रथमं भजनीयत्वे युक्तिम् आह मुखेति । गुणैः सत्त्वादिभिः करणैर् आश्रमैः सह विप्रादयश् चत्वारो जज्ञिरे । एषां मध्ये ये विप्रादयः साक्षाद् आत्मनः प्रभव उत्पत्तिर् यस्माद् एवम्भूतम् ईश्वरं न भजन्त्य् अत एवावजानन्त्य् अभजनाद् एवावज्ञां कुर्वन्ति । यथा परमादरणीयस्य पुरुषस्यादराकरणम् एवानादरस् तथा परम-भजनीयस्य भगवतोऽभजनम् एवावज्ञेत्य् अर्थः । स्थानाद् वर्णाश्रमाद् भ्रष्टाः सन्तोऽधः पतन्ति ॥10-11॥

—o)0(o—

|| 1.2.12 ||

तत् फलं च, तत्रैव (11.27.49)—

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥

श्री-जीवः : तत्-फलम् उदाहरन्न् अर्चनम् उपलक्ष्याह—एवम् इति । तद् उक्तं—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा.पु. 2.3.10] इत्य् आदेः ॥12॥

मुकुन्दः : न व्याख्यातम् । विश्वनाथः : तस्या भक्तेः फलम् उदाहरन्न् अर्चनम् उपलक्ष्याह—एवम् इति । उभयतः ऐहिकीं पारलौकिकीं च सिद्धिम् ॥12॥

—o)0(o—

|| 1.2.13 ||

पञ्चरात्रे च— सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया ।

सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत् ॥ श्री-जीवः : सामस्त्येन दर्शयन् परम-फलम् आह—पञ्चेति । सैव भक्तिर् इत्य् अत्र वैधीति गम्यम् । तत्-प्रकरण-पठितत्वात् ॥13॥

Page 45

Page 46: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : सुरर्षे इति विहिता विधेयत्वेन कथिता शास्त्र-विधेय-दृष्टिर् एव प्रवृत्ति-हेतुर् अतो वैध्य् एव, न रागानुगा । तत्र लोभस्यैव प्रवृत्ति-हेतुत्वात् ॥13॥ विश्वनाथः : सामस्त्येन दर्शयन् परम-फलम् आह—पञ्चरात्र इति । सैव भक्तिर् इत्य् अत्र वैधीति गम्या । तत्-प्रकरण-पठितत्वात् । तया प्रेम-लक्षणा भक्तिर् भवेद् इति ॥13॥

—o)0(o—

|| 1.2.14-15 ||

तत्र अधिकारी— यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने । नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥

यथैकादशे (11.20.8)—

यदृच्छया मत्-कथादौ जात-श्रद्धोऽस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धिदः ॥

श्री-जीवः : अतिभाग्येन महत्-सङ्गादि-जात-संस्कार-विशेषेण ॥14॥ यदृच्छयेति । तद् एतच् च विवृतं स्वयं भगवता—

जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः ॥ ततो भजेत मां प्रीतः श्रद्धालुर् दृठ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ [भा.पु. 11.20.27-8] इति ।

अत्र तत इति ताम् अवस्थाम् आरभ्येत्य् अर्थः । भक्तिर् हि स्वतः प्रबलत्वाद् अन्य-निरपेक्षा । न तु ज्ञानादिवत् सम्यग् वैराग्यादि-सापेक्षा । कर्म-निर्वेदापेक्षा त्व् अनन्यता-सिद्ध्य्-अर्थैवेति, तस्याम् एवावस्थायां प्रवृत्तिर् युक्ता । किन्तु आत्मारामाश् च मुनय इत्य् आदेर् न तु तत्रैव तस्याः समाप्तिर् इति भावः ॥15॥ मुकुन्दः : य अतिभाग्येनातिशय-सुकृतेन केनापि भक्तौ विश्वास-हेतुत्वाद्य्-अनिर्वचनीयेन । तस्य श्री-कृष्णस्य सेवने भक्तौ जात-श्रद्धस् तन्-माहात्म्यं यथा श्रूयते तत् तथैव श्रद्धया युक्तः । नातिसक्तः भगवत्-सम्मुखता-मात्रार्थं देह-दैहिकेष्व् ईषद् विमुखः ॥14-15॥ विश्वनाथः : य इति अतिभाग्येन महत्-सङ्गादि-जात-संस्कार-विशेषेण, वैराग्यम् अत्र भजन-प्रतिकुल-फल्गु-वैराग्यम् इत्य् अर्थः । तेन विषय-वासनादौ वैराग्यार्थं यतिष्यत्य् एव ॥14॥

Page 46

Page 47: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यदृच्छया प्रथम-स्कन्ध-व्याख्यात-युक्त्या यादृच्छिक-महत्-सङ्गेन सत्-सङ्गेन मत्-कथादौ जात-श्रद्ध इति । अत एव श्रद्धामृत-कथायां मे [भा.पु. 11.19.20] इति, श्रद्धालुर् मे कथां शृण्वन् [भा.पु. 11.11.23] इति, तत्र तत्र भक्ति-योगे कथा-श्रद्धालुर् एवाधिकारी दर्शितः । नातिसक्तो देह-गेह-कलत्रादिषु अत्यासक्ति-रहितः । अत एव न निर्विण्ण इति तेषु निर्विण्णत्वे ज्ञानेऽधिकारः, अत्यासक्तत्वे कर्मण्य् अधिकारः । अत्यासक्ति-राहित्ये भक्ताव् अधिकार इत्य् अधिकार-त्रय-विवेकः । निर्वेदस्य कारणं निष्काम-कर्म-हेतुकान्तः-करण-शुद्धिर् एव । अत्यासक्तेः कारणम् अनाद्य्-अविद्यैव । अत्यासक्ति-राहित्यस्य कारणं यादृच्छिक-महत्-सङ्ग एवेति तत्र तत्र कारणं दृश्यम् । किं चैतद् उत्कृष्टाधिकारिण एव लक्षणं किन्तु को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् न भजेत् सर्वतो-मृत्युः [भा.पु. 11.2.2] इत्य् उक्तेर् यादृच्छिक-भक्त-सङ्गे सतीन्द्रियवान् एव भक्तावधिकारी ज्ञेयः ॥15॥

—o)0(o—

|| 1.2.16-17 ||

उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा ॥

तत्र उत्तमः— शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः ।

प्रौढ-श्रद्धोऽधिकारी यः स भक्ताव् उत्तमो मतः ॥

श्री-जीवः : पूर्वं शास्त्रस्य शासनेनैव प्रवृत्तिर् इत्य् उक्तत्वाच् छास्त्रस्रार्थ-विश्वास एव आदि-कारणं लब्धम् । अतः श्रद्धा-शब्दस् तत्र प्रयुक्तः । तस्माच् छास्त्रार्थ-विश्वास एव श्रद्धेति लब्धे श्रद्धा-तारतम्येन श्रद्धावतां तारतम्यम् आह—शास्त्र इति द्वाभ्याम् । निपुणः प्रवीणः । शर्वथेति तत्त्व-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च दृढ-निश्चय इत्य् अर्थः । युक्तिश् चात्र शास्त्रानुगतैव ज्ञेया । युक्तिश् च केवला नैव [भ.र.सि. 1.1.45] युक्तेः स्वातन्त्र्य-निषेधात् । श्रुतेस् तु शब्द-मूलत्वात् इति न्यायात् ।

पूर्वापरानुरोधेन को न्व् अर्थोऽभिमतो भवेत् । इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् ॥ इति वैष्णव-तन्त्राच् च ।

एवम्भूतो यः प्रौढ-श्रद्धः स एवोत्तमोऽधिकारीत्य् अर्थः ॥17॥ मुकुन्दः : शास्त्र इति । शास्त्रोक्तार्थ-प्रतिपादनाय युक्तौ च निपुण ऊहापोह-समर्थः । सर्वथोपास्य-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च—

यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-

Page 47

Page 48: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥ [भा.पु. 5.14.44] इत्य् आदि-कैमुत्येन सुखाधिक्य-मननात् प्रौढ-श्रद्धः ॥17॥ विश्वनाथः : पूर्वं शास्त्रस्य शासनेनैव प्रवृत्तिर् इत्य् उक्तत्वाच् छास्त्रस्रार्थ-विश्वास एवादि-कारणं लब्धम् । तस्माच् छास्त्रार्थ-विश्वास एव श्रद्धेति लब्धे श्रद्धा-तारतम्येन श्रद्धावतां तारतम्यम् आह—शास्त्र इति द्वाभ्याम् । शर्वथेति तत्त्व-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च दृढ-निश्चय इत्य् अर्थः । युक्तिश् चात्र शास्त्रानुगतैव ज्ञेया । युक्तिश् च केवला नैव [भ.र.सि. 1.1.45] इति युक्तेः स्वातन्त्र्य-निषेधात् । एवम्भूतो यः प्रौढ-श्रद्धः स एवोत्तमोऽधिकारीत्य् अर्थः ॥17॥

—o)0(o—

|| 1.2.18 ||

तत्र मध्यमः— यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः ॥

श्री-जीवः: अनिपुण इति निपुण-सदृशः । बलवद्-बाधे दत्ते सति समाधातुम् असमर्थ इत्य् अर्थः । तथापि श्रद्धावान् मनसि दृढ-निश्चय एवेत्य् अर्थः ॥18॥ मुकुन्दः: य इति श्रद्धावान् अस्य सेवने ॥18॥ विश्वनाथः: अनिपुणो बलवद्-बाधे दत्ते सति समाधातुम् असमर्थः, तथापि श्रद्धावान् गुरूपदिष्ट-भगवत्-तत्त्वादौ मनसि दृढ-निश्चय एवेत्य् अर्थः ॥18॥

—o)0(o—

|| 1.2.19 ||

तत्र कनिष्ठः— यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते ॥

श्री-जीवः: यो भवेद् इत्य् अत्रापि शास्त्रादिष्व् अनिपुण इत्य् अनुवर्तनीयं श्रद्धा-मात्रस्य शास्त्रार्थ-विश्वास-रूपत्वात् । ततश् चात्रानिपुण इति यत् किञ्चिन् निपुण इत्य् अर्थः । कोमल-श्रद्धः शास्त्र-युक्त्य्-अन्तरेण भेत्तुं शक्यः ॥19॥ मुकुन्दः: कोमल-श्रद्धो भक्ति-मार्ग-विश्वासान् मार्गान्तर-विश्वासे प्रवेष्टुं शक्यः । अनिर्वचनीयस्य भाग्यस्य तारतम्याच् छ्रद्धावतां तारतम्यम् इति भावः ॥19॥

Page 48

Page 49: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: कोमल-श्रद्धः शास्त्र-युक्त्य्-अन्तरेण भेत्तुं शक्यो, न तु सर्वथा भिन्नः । तथात्वे भक्तत्वानुपपत्तेः । बहिर्मुख-कृत-बलवद्-बाधे सति क्षण-मात्रं चित्तस्य दोलायमानत्वम् एव कोमलत्वम् । पश्चात् स्वकृत-विवेकेन गुरूपदिष्टार्थम् एव निश्चिनोति ॥19॥

—o)0(o—

|| 1.2.20-1 ||

तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् । मध्ये यस्मिन् भगवतः कृपा स्यात् तत्-प्रियस्य वा ॥

स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् । यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः ॥

श्री-जीवः: श्री-भगवद्-गीतासु ये चतुर्विधा अधिकारिण उक्तास् तेऽपि शुद्ध-भक्तितः पूर्वावस्था एवेत्य् आह—तत्रेति । तत्र च यस्मिन्न् इति स इति च सामान्येनोक्तिः । यस्मिन् यस्मिन् स स इत्य् अर्थः । शौनकादि-गणः चतुःसनः सनकादिः । श्री-गीता-वाक्यं चेदम्—

चतुर्-विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥ उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्तेऽन्य-देवताः [गीता 7.16-20] इत्य् आदि ।

तत्र ज्ञानी आत्मविद् इति टीका-काराः । तत्रोत्तमत्वस्य कारणं च व्याख्यातवन्तः । ज्ञानिनो देहाद्य्-अभिमानाभावेन चित्त-विक्षेपाभावान् नित्य-युक्तत्वम् एकान्त-भक्तित्वं च सम्भवति । नान्यस्य इति । अत्र चेदं प्रतिपद्यते—तादृशत्वं तस्य तत्त्वं पदार्थ-ज्ञानेऽपि सम्भवतीत्य् आस्तां तज्-ज्ञानी । तत्त्वं-पदार्थ-ज्ञानानन्तर-भावयैक-ज्ञानि-गुरूणाम् अपि श्री-भगवत्-प्रसादाच् छुद्ध-भक्ति-प्रवेशो दृश्यते । यथा तृतीये—

तस्यारविन्द-नयनस्य पदारविन्द- किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः । अन्तर्-गतः स्व-विवरेण चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [भा.पु. 3.15.43] इति ।

Page 49

Page 50: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तद् एतद् अभिप्रेत्य् आह स च चतुःसन इति । तद् एवं शुद्ध-भक्तेर् उत्कर्ष-व्यञ्जनार्थम् एवैष उदाहृतः, न तु वैध्य्-अंशेऽपि राग-प्राप्तत्वात् । तच् चानुभव-ज्ञानित्वात् । अत एव शास्त्र-शासनातीतत्वाच् च । वैध्य्-उदाहरणं तु तादृश-शाब्द-ज्ञानिषु ज्ञेयम् । तथारम्भत एव शुद्ध-भक्त्य्-उत्थाने पञ्चमम् अप्य् उदाहरणं द्रष्टव्यं, यथा पूर्व-जन्मनि श्री-नारद एव । श्री-गीतादिष्व् अपि राज-विद्या-राज-गुह्याध्यायादाव् ईदृश एवाधिकारी दर्शितः । तद् एतद् गीतोदाहरणं च तन्-मतानुसारेणापि शुद्ध-भजनेए पर्यस्यतीति ग्रन्थकृद्भिर् अपि दर्शितम् । श्री-वैष्णवानां मते तु सुतराम् एवेति तन् नोट्टङ्कितं, वस्तुतस् तु तत्र हि ज्ञानि-शब्देन भगवज्-ज्ञान्य् एवोच्यते । पूर्वं हि—ज्ञानं तेऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः [गीता 7.2] इत्य् उक्त्वा तस्य च ज्ञानस्य मनुष्याणां सहस्रेषु [गीता 7.3] इत्य् आदिना आत्म-ज्ञान-सिद्धेर् अपि दुर्लभत्वम् उक्त्वा स्वस्य च भूमिर् आप [गीता 7.4] इत्य् आदिना प्रधानाख्य-जीवाख्य-शक्ति-द्वय-कारणके स्वस्मिन् परम-कारणत्वम् उक्त्वा तत एव सर्व-श्रेष्ठत्वं सर्वाश्रयत्वं चोक्तं, सर्वाश्रयत्वेऽपि— पुण्यो गन्धः [गीता 7.9] इत्य् आदौ पुण्यादि-शब्दानां यथायोगं सर्वत्र योजनया प्राप्ता दोषास्पृष्ट्वा ये सर्वे गुणास् तेषाम् अतितुच्छानाम् अपि स्वाभेद-निर्देशेन स्व-गुण-च्छविमयत्वं दर्शयित्वा साक्षात् स्व-गुणानां तु कैमुत्यम् एवानीतम् आनन्त्यं च । तत्र च—

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ [गीता 7.12]

इत्य् अनेन माया-गुणास्पृष्ट-गुणत्वं दर्शितम् । तद् एवं भेदेऽपि लब्धे यद् उत्तरत्र बहूनां जन्मनाम् इत्य् आदौ वासुदेवः सर्वम् इति ज्ञानवान् मां प्रपद्यते इत्य् अत्र प्रतिपाद्ये यद् अभेद इव श्रूयते । तत् खलु सूर्य-तद्-रश्म्य्-आदिवत् वासुदेवात् सर्वं न भिन्नं सर्वस्मात् तु वासुदेवो भिन्न तिय् एव सङ्गच्छते । यथोक्तं श्री-भागवते ब्रह्मणा—

सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः । समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यत् ॥ [भा.पु. 2.7.50] इति ।

तत्रैव श्री-भगवता प्रोक्तं— ये चैव सात्त्विका भावा इत्य् आदि । श्रीमद्-अर्जुनेन तु सर्वं समाप्नोषि ततोऽसि सर्वः [गीता 11.40] इत्य् एव वक्ष्यते । यस्माद् एव चैवम्भूत-ज्ञानवान् यः स मां प्रपद्यत इति प्रपत्तिर् एव प्रोक्ता । यतो वासुदेवः सर्वम् इति माया-गुणातीत-बाह्याभ्यन्तरानन्त-महा-गुण-गणालङ्कृतः सोऽहम् इति स्व-ज्ञानम् एव निर्दिशन् स्वस्य भजनम् एव निश्चिकाय । अथ चतुर्विधा इत्य् आदि-पद्यानां चायम् एवार्थः—आर्तो दुःख-हानेच्छुः । अर्थार्थी सुख-प्राप्तीच्छुः । स च स च द्विविधः परिच्छिन्नापरिच्छिन्नत्व-दृष्टिः-भेदेन । अपरिच्छिन्न-दृष्टिश् चेत् तत्-तद्-अर्थं कश्चित् तत्त्व-जिज्ञासुर् अपि भवति । व्यतिक्रमेणोक्तिर् आर्ति-हानेच्छानन्तरम् एव च जिज्ञासा ज्ञायत इति । ज्ञानी पूर्वोक्त-प्रकारक-शाब्द-ज्ञानवान् । स च त्रिविधः । तादृशैश्वर्य-माधुर्य-तत्-तन्-मिश्र-ज्ञान-भेदेन । सुकृतं भक्ति-वासना-हेतु-महत्-सङ्गादि-मयं विद्यते येषां ते । तत्राद्येषु त्रिषु सुकृतस्य सन्देह इति यदि सुकृतिनस् ते तदा भजन्त इत्य् अर्थः । चतुर्थे तु निश्चयः, यतोऽसौ सुकृतित्वाज् जात-ज्ञानस् ततो भजत एवेत्य् अर्थः । तेषां मध्ये स एव पूर्वोक्त-मज्-ज्ञान्य् एवान्याभिलाषिताया मतान्तर-प्रसिद्ध-तत्त्वं-पदार्थैक्य-भावना-

Page 50

Page 51: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

रूप-ज्ञानस्य स्मृति-प्रसिद्ध-वर्णाश्रम-धर्मस्य चोपेक्षया केवलं मां भजन्न् उत्तम-भक्तत्वान् ममात्य्न्त-प्रियस् तस्य चाहम् अत्यन्त-प्रिय इति स-हेतुकम् आह—तेषाम् इत्य् आदि-द्वयेन । नन्व् आर्तादि-त्रयस्यान्ते का निष्ठा स्यात् तत्राह—बहूनाम् इति । सुकृतिन इत्य् अत्र ज्ञापितं सुकृत-विशेषं विना त्व् अन्ये संसरन्तीत्य् आह—कामैर् इत्य् आदि । तस्माच् चतुर्विधत्वम् एव भक्तानाम् इति भगवत्-प्रतिज्ञैव निर्णेया ॥20-21॥ मुकुन्दः: आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च इति चतुर्णां तत्-तद्-भावः आर्तत्वादिः क्षीण-तत्-तद्-भावः सन् शुद्ध-भक्त्य्-अधिकारवान् शुद्ध-सेवा-श्रद्धावान् स्यात् । क्षीण-तत्-तद्-भाव इत्य् अत्र तत्-तद्-भाव इत्य् अत्र तत् तद् इति वीप्सा यस्मिन्न् इत्य् अत्र यस्मिन् यस्मिन् स स इत्य् अर्थं बोधयति शरैर् एकैक-शास्त्रिभिर् इतिवत् ॥20-21॥ विश्वनाथः: चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥ इति भगवद्-गीतासु [गीता 7.16] ये चतुर्-विधा अधिकारिण उक्तास् तेऽपि शुद्ध-भक्तितः पूर्वावस्था एवेत्य् आह—तत्रेति इतो गजेन्द्रो भगवतो माधुर्यं प्राप्य लुब्धः सन्न् आर्ति-नाशेच्छां विहाय पश्चाच् छुद्ध-भक्तो बभूव । एवं शौनकादि-मुनि-गणः सूत-सङ्गात् स्वर्गेच्छादिकं विहाय शुद्धो भक्तोऽभूत् । ध्रुवोऽपि भगवत्-कृपया राज्येच्छां विहाय । एवं चतुःसनः सनकादिर् अपि भगवत्-कृपया मोक्षेच्छां विहाय ॥20-21॥

—o)0(o—

|| 1.2.22 ||

भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते । तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥

श्री-जीवः : अथ मूलम् अनुसरामः । पूर्वत्र हेतुं व्यतिरेकेणाह—भुक्तीति । मुक्ति-स्पृहायाम् अपि पिशाचीत्वं, भावान्तरेण भक्ति-स्पृहावरकत्वात् पूर्वा, परा च स्वोन्मुख-तात्पर्यवतीति । अत्र यद्यपि भक्ता अपि संसारतो मुक्ता भवन्त्य् एव, तथापि तद्-अंशे तु तेषां तात्पर्यं न भवत्य् एव, किन्तु भक्तेः प्रभावेणैव सा स्याद् इति । व्याप्नोति हृदयं यावद् भक्ति-मुक्ति-स्पृहाग्रहः इति पाठान्तरं तु सुश्लिष्टं, तद् एवम् अनया कारिकया साधकानाम् अपि भुक्ति-मुक्ति-स्पृहा न युक्तेत्य् उक्तं, ततः सुतराम् एव सिद्धानां नास्तीत्य् अभिप्रायस् तु परत्रोभय-विध-तत्-तद्-उदाहरणेषु ज्ञेयः ॥22॥ मुकुन्दः : ननु भक्तिं कुर्वताम् आर्तादीनां तत्-तद्-इच्छा भक्ति-सुखोदयात् स्वत एव निवर्तते । किम् अत्र कृपया ? तत्राह—भुक्तीति । यथा, पिशाची-स्थाने सज्जनस्य स्थितिर्, न |अत इभादीनां तत्-त्यागः कृपयैवेत्य् उक्तम् । अत आर्तादयो न शुद्ध-भक्ताव् अधिकारिणः, किन्तु तद्-इच्छा-रहिता एव ॥22॥

Page 51

Page 52: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : भुक्तीति—श्री-भागवतेऽपि स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा.पु. 6.17.28] इत्य् अनेन मोक्षस्य मरव-तुल्यतया दर्शन-कथनाद् अतोऽत्र मोक्ष-स्पृहायाः पिशाचीत्व-कथनम् अपि नासङ्गतम् इति ज्ञेयम् ॥22॥

—o)0(o—

|| 1.2.23 ||

तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः । भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान् ॥

श्री-जीवः : मुक्तीच्छा-रहिताया भक्तेर् वैशिष्ट्यम् आह—तत्रापीति । अन्वीं मोक्ष-लक्षणाम् । भक्तिः श्रवणादि-लक्षणा । हृतम् आत्म-सात्-कृतं मनः प्राणाश् चेन्द्रियाणि येषां तथा-भूतान् प्रेम-द्वारा कुरुते ॥23॥ मुकुन्दः : भुक्ति-मुक्ति-स्पृहा-रहितेष्व् अपि मुक्तीच्छा-रहितानां वैशिष्ट्यम् आह—तत्रापीति । अन्वीं मोक्ष-लक्षणाम् । प्राणान् इन्द्रियाणि । भक्तिः श्रवणादि-लक्षणा प्रेम्णा प्रेम-द्वारा ॥23॥ विश्वनाथः : तयोर् मध्ये मुक्तीच्छा-रहिताया भक्तेर् वैशिष्ट्यम् आह—तत्रापीति । तथा च विषय-भोगेच्छा न भक्तेर् आत्यन्तिकं विरोधिनीति भावः । अन्वीं मोक्ष-लक्षणां गतिम् अनिच्छतो जनान् भक्तिः श्रवण-कीर्तनादि-लक्षणा हृत-मनः-प्राणानात्म-सात्कृत-मनः-प्राणान् प्रेम-द्वारा कुरुते । प्राणा इन्द्रियाणि ॥23॥

—o)0(o—

|| 1.2.24 ||

तथा च, तृतीये (3.25.36)—

तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः ।

हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥

श्री-जीवः : एतत् प्रमाणयति तैर् इति । दर्शनीयावयवाद्य्-अनुभव-जात-प्रेम-द्वारैर् इत्य् अर्थः । प्रयुङ्क्ते कुरुते । तद् एवम् अक्लेश-प्राप्तत्वाद् व्याख्यातम् । व्याख्यान्तरेऽपि अन्वीं सूक्ष्मां दुर्ज्ञेयां पार्षद-लक्षणाम् इत्य् एवार्थः । प्रकरण-प्राप्तत्वात् । श्रियं

Page 52

Page 53: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके [भा.पु. 3.25.37] इति वक्ष्यमाणात् । तस्या अप्य् अनिच्छा दैन्येनैवेति भावः ॥24॥ मुकुन्दः : तैर् इत्य् आद्य्-अनुभावेन प्रेम दर्शितम् । प्रेम्णैव साक्षाद् भगवद्-अनुभावात् । प्रयुङ्क्ते कुरुते ॥24॥ विश्वनाथः : मद्-दर्शनादि-माधुर्येणैव स-चमत्कारम् अनुभूयमाणेन ब्रह्म-सायुज्यस्यारोचकत्वम् उत्पद्येता इत्य् आह—तैर् इति । दर्शनीया अतिमनोहरा ये अवयवाः श्री-कृष्ण-रामाद्य्-अङ्गानि तैस् तथा उदारा अभीष्ट-प्रदातारो विलास-हासेक्षित-मनोहर-वाक्यादयस् तैस् तथा च भक्तिर् अन्वीं गतिम् अनिच्छतो जनान् विलास-हासादिभिर् हृत-मनः-प्राणान् प्रयुङ्क्ते कुरुते । चतुर्षु धर्मार्थ-काम-मोक्षेषु मध्ये को दुर्लभः ॥24॥

—o)0(o—

|| 1.2.25 ||

श्री कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् । एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत् ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः : जात-भक्ति-सुखानां तु मोक्ष-सुखानां मोक्ष-स्पृहा स्वत एव नास्तीत्य् आह—श्री-कृष्णेति । कदापि भगवता तद्-दानादि-कालेऽपि ॥25॥

—o)0(o—

|| 1.2.26 ||

यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (3.4.15)—

को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन्

भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ जीव-मुकुन्दयोर् व्याख्या नास्ति । विश्वनाथः : चतुर्षु धर्मार्थ-काम-मोक्षेषु मध्ये को दुर्लभः ॥26॥

Page 53

Page 54: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.27 ||

तत्रैव, श्री-कपिल-देवोक्तौ (3.25.35)—

नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥

श्री-जीवः : एकात्मतां ब्रह्म-सायुज्यं भगवत्-सायुज्यम् अपि ॥27॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : तत्रैव श्री-कपिल-देवोक्तौ—नैकात्मताम् इति ब्रह्मैक्य-रूपायै मुक्त्यै न स्पृहयन्तीत्य् अर्थः । ननु केन सुखेन पूर्णास् ते ब्रह्म-सुखं न रोचयन्ति । तत्राह—मम पादयोः सर्वेन्द्रियैर् या सेवा तस्याम् एव, न तु ज्ञानादिषु । अभि शास्त्राभिमुख्येन रता अत्यासक्तिमन्तः । अनेन भक्तेर् भगवद्-विषयत्वं सर्वेन्द्रिय-वृत्ति-रूपत्वं कर्म-ज्ञानादि-राहित्यं शास्त्रानुसारित्वं स्वाभाविकत्वं चोक्तम् । मय्य् एव मत्-सौन्दर्य-माधुर्याद्य्-आस्वादन एव ईहा वाञ्छा येषां ते इत्य् अन्याभिलाष-शून्यत्वं प्रसज्यासज्य पौरुषाणि गोवर्धनोद्धरणादि-लीलामृतानि सभाजयन्ते स-स्तुतिकम् आस्वादयन्ति । तेन चरण-सेवानन्दाभावात् सौन्दर्य-सौरभ्याद्य्-अनुभवाभावाल् लीलामृतास्वादनाभावाच् च ब्रह्म-सुखं न रोचयतीति मुक्ताव् अस्पृहायां हेतु-त्रयम् उक्तम् ॥27॥

—o)0(o—

|| 1.2.28 ||

तत्रैव (3.29.13)—

सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥

श्री-जीवः : सार्ष्टिः समानैश्वर्यम् ॥28॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : सालोक्यं मया सहैक-लोके वासः । सार्ष्टिः समानैश्वर्यम् । सामीप्यं निकट-वर्तित्वम् । सारूप्यं समान-रूपत्वम् । एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि न

Page 54

Page 55: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गृह्णन्ति कुतस् तत्-कामनेति भावः । मत्-सेवनं विनेति केचिद् गृह्णन्ति चेन् मत्-सेवार्थम् एव गृह्णन्तीत्य् अर्थः ॥28॥

—o)0(o—

|| 1.2.29 ||

चतुर्थे श्री-ध्रुवोक्तौ (4.9.10)—

या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्

किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ श्री-जीवः: तद् अपि कैवल्यम् अपि, यत्र भवत्-पदाम्भोज-मकरन्दो यशः-श्रवणादि-सुखं नास्ति । तर्हि किं कामयसे ? तत्राह—यशः-श्रवणाय कर्णानाम् अयुतं विधत्स्व । एष मे वरः ॥30॥ विश्वनाथः : येति ध्यानाद् इत्य् उपलक्षणं श्रवणादेर् अपि, श्रवणेनेत्य् उपलक्षणं ध्यानादिनापि । सा निर्वृतिः । स्व-महिम-रूपे ब्रह्मणि ब्रह्मानन्देऽपि माभूत् न भवति । महतो भावो महिमा—त्वं महान्, तत् तु महत्त्वं सर्व-व्यापकत्व-लक्षणो धर्म एवेति त्वन्-निष्ठा यावती निर्वृतिस् तावती तत्र कथं वर्तताम् इति भावः । मदीयं महिमानं च पर ब्रह्मेति शब्दितम् [भा.पु. 8.24.38] इत्य् अष्टमे मत्स्य-देवोक्त्यापि ब्रह्मणो भगवन्-महिमत्वम् अवगतम् । ततश् च अन्तकासिना कालेन लुलितात् खण्डितात् विमानात् स्वर्गीयात् पतताम् नास्तीति किम् उ वक्तव्यम् । ततश् च स्वर्गापवर्गाभ्याम् अधिकस्यान्यस्य कस्यापि फल-श्रवणात् । त्वद्-भक्तेर् वास्तवं फलं त्वद्-भक्तिर् एवेति भक्तेः स्वतः फलत्वं भक्तानां च निष्कामत्वम् उपपादितम् ॥29॥

—o)0(o—

|| 1.2.30 ||

तत्रैव श्रीमद्-आदिराजोक्तौ (4.20.24)—

न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः ।

महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥

Page 55

Page 56: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: तद् अपि कैवल्यम् अपि, यत्र भवत्-पदाम्भोज-मकरन्दो यशः-श्रवणादि-सुखं नास्ति । तर्हि किं कामयसे ? तत्राह—यशः-श्रवणाय कर्णानाम् अयुतं विधत्स्व । एष मे वरः ॥30॥ मुकुन्दः : तद् अपि कैवल्यम् अपि ॥30॥ विश्वनाथः : न कामये इति । तद् अपि कैवल्यम् अपि क्वचित् कदाचिद् अपि दुःख-दशायाम् अपि न कामये । कुतः ? यत्र कैवल्ये युष्मच्-चरणाम्बुजस्यासवो मकरन्दस् तदीय-गुण-कथा-माधुर्य-भरो नास्ति । कीदृशः ? महत्तमान्तर्-हृदयात् मुख-द्वारा च्युतोऽन्तर्-हृदये नास्वाद्यानन्दोद्रेकात् कीर्त्यमान इत्य् अर्थः । शुक-मुखाद् अमृत-द्रव-संयुतम् [भा.पु. 1.1.3] इतिवन् मद्-आस्वाद्यत्वे सति तस्यातिमाधुर्यम् उदयते इति भावः । मधुरम् अपि जलं क्षार-भूमि-प्रविष्टं यथा विरसीभवति, तथैवावैष्णव-मुख-निर्गतो भगवद्-गुणोऽपि नातिरोचक इति व्यतिरेकश् च गम्यः । तर्हि किं कामयसे ? तत्राह—विधत्स्वेति । महतां गुण-कथानां चानान्त्याद् यैर् यैर् यत्र यत्र या या गुण-कथाः कीर्त्यमानाः स्युस् तासाम् एकाम् अहं त्यक्तुं न शक्नोमीत्य् अतिलोभात् कणानत्य-स्पृहा । ननु कोऽप्य् एवं न वृणीते ? सत्यम् । मम त्व् एष एव वरो नान्य इति ॥30॥

—o)0(o—

|| 1.2.31 ||

पञ्चमे श्री-शुकोक्तौ (5.14.44)—

यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।

नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥

श्री-जीवः : य आर्यभेयो भरतः ॥31॥ मुकुन्दः : यो भरतः ॥31॥ विश्वनाथः : य इति भरतः । वैराग्योत्तं शारीर-कष्ठं मा स्वीकरोतु । मया लाल्यमानो गृह एव तिष्ठत्व् इति सदयोऽवलोक्य् यस्यास् ताम् । अभवो मोक्षोऽपि फल्गुस् तुच्छः । तत्रापि ते विरज्यन्ति इत्य् अर्थः ॥31॥

—o)0(o—

|| 1.2.32 ||

Page 56

Page 57: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

षष्ठे श्री-वृत्रोक्तौ (6.11.25)—

न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् ।

न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥

श्री-जीवः : नाक-पृष्ठं ध्रुव-पदम् । सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । रसाधिपत्यं पातालादि-साम्राज्यम् । अपुनर्भवं मोक्षम् अपि त्वा त्वां विरहय्य त्यक्त्वा । अत्र नाकपृष्ठादि-चतुष्टयस्यानुक्रमश् च न्यूनत्व-विवक्षया ततश् चोत्तरोत्तर-कैमुत्यम् अपि । ध्रुवपदस्य श्रैष्ठ्यं विष्णुपद-सन्निहितत्वात् । योग-सिद्धादिकं तु सर्वत्रैतेषां पश्चाद् विन्यस्तम् । अनयोस् तूत्तरत्र श्रैष्ठ्यम् ॥32॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : न नेति नाकपृष्ठं स्वर्ग-पदं । हे समञ्जस ! त्वा त्वां विरहय्य त्यक्त्वा ॥32॥

—o)0(o—

|| 1.2.33 ||

तत्रैव श्री-रुद्रोक्तौ (6.17.28)—

नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥

श्री-जीवः : श्री-नारायणं विनायत्र हानोपदान-दृष्टि-राहित्यात् । अपवर्ग इव स्वर्गे नरकेऽपि तुल्यम् एकम् एवार्थं द्रष्टुम् अनुभवितुं शीलं येषां ते । तुल्य-शब्दस्यैक-वाचित्वं—रसाभ्यां नो णः समान-पदे इतिवत् ॥33॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : नारायणेति । नन्व् एवं सर्वोत्तम-माहात्म्यवत्त्वे भक्तानां को हेतुस् तत्राह—नारायण-निष्ठत्वम् एव नान्य इत्य् आह नारायणेति । न केवलम् एते चित्रकेतु-प्रभृतय एव, अपि तु सर्व एव । स्वर्गेति त्रयाणाम् एव भक्ति-सुख-राहित्येनारोचकत्वाविशेषाद् इति भावः ॥33॥

—o)0(o—

Page 57

Page 58: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.34 ||

तत्रैव इन्द्रोक्तौ (6.18.74)—

आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥

श्री-जीवः : परं मोक्षम् अपि ॥34॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : आराधणम् इति । परं मोक्षम् अपि । स्वार्थ-कुशला इति तेन ये हरेर् आराधनेन मोक्षम् इच्छन्ति, ते वर्तमान-महा-निधि-विनिमयेन तृणार्थिनः स्वार्थानभिज्ञाः । किन्तु विषय-साद्गुण्यात् तेऽपि कृतार्था एवेत्य् अर्थः । सत्यं दिशत्य् अर्थितम् अर्थितो नृणाम् [भा.पु. 5.19.26] ॥34॥

—o)0(o—

|| 1.2.35 ||

सप्तमे प्रह्लादोक्तौ (7.6.25)—

तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।

धर्मादयः किम् अगुणेन च काङ्क्षितेन सारं जुषां चरणयोर् उपगायतां नः ॥

श्री-जीवः : अगुणेन मोक्षेण । सारं जुषां तन्-माधुर्यास्वादिनां सत्यम् ॥35॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : तुष्ट इति । आद्ये भगवति तुष्टे सति गुण-व्यतिकराद् रजो-गुण-क्षोभात् स्वयम् एव सिद्धा ये धर्मादयस् तैः किम् ? आकाङ्क्षितेनागुणेन मोक्षेण किम् ? चरणयोः सारं जुषां नोऽस्माकम् एतैः किं ? ॥35॥

—o)0(o—

|| 1.2.36 ||

तत्रैव शक्रोक्तौ (7.8.42)—

Page 58

Page 59: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

प्रत्यानीताः परम भवता त्रायता नः स्व-भागा

दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि । काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते

मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : प्रत्येति । हे परम ! नोऽस्मांस् त्रायता रक्षता भवता स्वीया एव भागा दैत्यात् प्रत्यनीताः प्रत्याहृताः । इन्द्रादीनां तद्-दासादीनाम् अस्माकं वस्तुषु वस्तुतः प्रभोस् तवैव स्वत्वौचित्यात् । किं चास्माकं हृदयं खलु कमलं, तत्र शश्वत् तवैव ध्यातत्वात् तद्-गृहं, कमलं यथा निःश्रीकं रात्रौ तम् असाक्रान्तं मलिनं निद्रितं भवेत् तथैव दैत्य-जन्मारभ्यैतावद्-दिन-पर्यन्तं भयाद् दैत्यस्यैव ध्यातत्वाद् दैत्याक्रान्तम् । सम्प्रति तव नृसिंह-सूर्योदये सति प्रत्यबोधि, तच्-चरणाक्रान्तं सद् व्यकसद् इत्य् अर्थः । काल-ग्रस्तम् इदम् इन्द्र-पदं कियत् ? अपरैर् योगैश्वर्यादिभिः ॥36॥

—o)0(o—

|| 1.2.37 ||

अष्टमे श्री-गजेन्द्रोक्तौ (8.3.20)—

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्-प्रपन्नाः । अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं

गायन्त आनन्द-समुद्र-मग्नाः ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : एकान्तिन इति । एकान्तिनो यस्य भत्का न कञ्चनार्थं वाञ्छन्ति तम् ईड इत्य् उत्तरेणान्वयः । कुतो न वाञ्छन्ति, यतो भगवत्-प्रपन्ना भगवत्-प्रपत्ति-महा-सम्पत्त्यैव परिपूर्णा इत्य् अर्थः । तेषां सुखं सर्वतोऽप्य् अधिकम् इत्य् आह—अत्यद्भुतम् इत्य् आदि ॥37॥

—o)0(o—

|| 1.2.38 ||

नवमे श्री-वैकुण्ठनाथोक्तौ (9.4.67)—

Page 59

Page 60: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।

नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : प्रतीतं प्राप्तं कालेन विप्लुतं नष्टम् । अन्यत् स्वर्गादिकं कुत इच्छन्ति ॥38॥

—o)0(o—

|| 1.2.39 ||

श्री-दशमे नागपत्नी-स्तुतौ (10.16.37)—

न नाक-पृष्ठं न च सार्व-भौमं न पारमेष्ठ्यं न रसाधिपत्यम् ।

न योग-सिद्धीर् अपुनर्-भवं वा वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥

श्री-जीवः : अत्र नाक-पृष्ठम् अपि न वाञ्छन्ति, किम् उत सार्वभौमं, पारमेष्ठ्यम् अपि न वाञ्छन्ति । किम् उत रसाधिपत्यम् इति । पूर्वार्धे योज्यम् । उत्तरार्धे वा-शब्दोऽप्य्-अर्थे । पाद-रजः-शब्देन भक्ति-विशेष-ज्ञापनया गाढ-प्रतिपत्तिर् ज्ञाप्यते ॥39॥ मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.40 ||

तत्रैव श्री-वेद-स्तुतौ (10.87.21)—

दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।

न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥

Page 60

Page 61: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : हे ईश्वर ! दुरवगमं यद् आत्मनः स्वस्य भगवतस् तत्त्वं ब्रह्मानन्दाच्छादक-रूप-गुण-लीला-याथार्थ्यम् । तस्य निगमाय निगमनाय ज्ञापनाय आत्ता प्रपञ्च आनीता तनुः श्री-विग्रहो येन तस्य, तव चरितम् एव महामृताब्धिस् तत्र यः परिवर्तो मुहुः परिवृत्त्य प्लवनं, तेन परिश्रमणा वर्जित-संसार-श्रमास् ते केचिद् विरल-प्रचारा अपवर्गम् अपि नेच्छन्ति । कीदृशास् ते ? तत्राहुः—ते चरण-सरोजयोर् हंसानां भागवत-परमहंसाख्यानां यानि कुलानि शिष्योपशिष्य-परम्परास् तेषां सङ्गेन विसृष्ट-गृहाः, तन्-मते प्रथमत एव प्रवर्तास् तेऽपि । आसतां तावत् ते हंसाः, तत्-कुलानि चेत्य् अर्थः ॥40॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : हे ईश्वर ! दुरवगमं यद् आत्मनः स्वस्य भगवत्-तत्त्वं ब्रह्मानन्दाच्छादक-रूप-गुण-लीला-याथार्थ्यम् । तस्य निगमाय ज्ञापनायात्ता प्रपञ्च आनीता तनुः श्री-विग्रहो येन तस्य तव चरितम् एव महामृताब्धिस् तत्र यः परिवर्तो मुहुः परिवृत्त्य प्लवनं तेन परिश्रमणा वर्जित-संसार-श्रमास् ते केचिद् विरल-प्रचारा अपवर्गम् अपि नेच्छन्ति । कीदृशास् ते ? तत्राहुः—ते तव चरण-सरोजयोर् हंसानां भागवत-परमहंसानां यानि कुलानि शिष्योपशिष्य-परम्परास् तेषां सङ्गेन विसृष्ट-गृहाः ॥40॥

—o)0(o—

|| 1.2.41 ||

एकादशे श्री-भगवद्-उक्तौ (11.20.34)—

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.42 ||

तथा (11.14.14)— न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं

न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा

मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥42॥

Page 61

Page 62: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : अत्र पारमेष्ठ्यादि-चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्व-विवक्षया च । ततश् च पूर्ववत् कैमुत्यम् अपि योगादि-द्वयं तु पूर्ववत्, किं बहुना, यत् किञ्चिद् अन्यद् अपि साध्य-जातं तत् सर्वं नेच्छन्त्य् अपि, किन्तु मत् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिक्यम् इच्छन्तीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥42॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : किं बहुना, यत् किञ्चिद् अन्यद् अपि साध्य-जातं, तत् सर्वं नेच्छन्त्य् एव, किन्तु मत् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिक्यम् इच्छन्तीति भावः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥42॥

—o)0(o—

|| 1.2.43 ||

द्वादशे श्री-रुद्रोक्तौ (12.10.6)—

नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.44 ||

पद्म-पुराणे च कार्त्तिक-माहात्म्ये (दामोदराष्टके)—

वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेशाद् अपीह । इदं ते वपुर् नाथ गोपाल-bâlaà

सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥ श्री-जीवः : मोक्षावधिं मोक्षं चेति, नरकादि-मोक्षास् तु तत्र के वराका इति भावः ॥44॥ मुकुन्दः : वरम् इति । मोक्षं न वृणे मोक्षावधिं धर्मार्थ-काम-रूपं वान्यं वरं च ॥44॥

Page 62

Page 63: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : मोक्षम् एव मोक्ष एवावधिर् येषां तान् धर्मार्थ-कामान् अप्य् अहं न वृणे ॥44॥

—o)0(o—

|| 1.2.45 ||

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-बद्धौ कृतौ च ।

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : कुवरात्मजौ नलकूवर-मणिग्रीवौ ॥45॥

—o)0(o—

|| 1.2.46-48 ||

हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च—

न धर्मं कामम् अर्थं वा मोक्षं वा वरदेश्वर । प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥

तत्रैव—

पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः । भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं ॥

यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः । नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥

श्री-जीवः : विष्णुर् न याचित इति दुः-आदौ गौण-कर्मण एव विष्णोर् वाच्यत्वात् प्रथमा विभक्तिर् एव, वृतेत्य् अत्र वृणोतेर् अपि तद्-आदित्वे मुख्य-कर्मणो भक्तेर् उक्तत्वम् आर्षम् ॥47॥ मुकुन्दः : विष्णुर् न याचित इति याचतेर् दुः-आदित्वाद् गौण-कर्मण एव विष्णोः प्रत्ययेनोक्तत्वात् प्रथमा । भक्तिर् एव वृता याचिता । अत्र प्रथमार्षी द्विकर्मकस्य विवक्षाभावात् । विष्णोर् भक्तिर् वृतेति वा योज्यम् ॥47॥

Page 63

Page 64: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : : विष्णुर् न याचित इति दुः-आदेर् गौण-कर्मण एव विष्णोर् उक्तत्वात् प्रथमा । भक्तिर् एव, वृतेत्य् अत्र द्वितीय-कर्मणोऽविवक्षितत्वाद् एव मुख्य-कर्मणो भक्तेर् उक्तत्वम् ॥46-48॥

—o)0(o—

|| 1.2.49 ||

अतएव प्रसिद्धम् श्री-हनुमद्-वाक्यम्—

भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : भव-बन्ध-च्छेदिकायै तस्यै मुक्त्यै अहं न स्पृहयामि । यत्र मुक्तौ ॥49॥

—o)0(o—

|| 1.2.50-51 ||

श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे—

धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन । त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम ॥

मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर । इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : जीवितं जीवनम्—तथा च तं विना मम जीवनम् एव मास्तु इत्य् अर्थः ॥50॥

—o)0(o—

|| 1.2.52 ||

अतएव श्री-भागवते षष्ठे (6.14.5)—

मुक्तानाम् अपि सिद्धानां नारायण-परायणः । Page 64

Page 65: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ श्री-जीवः, विश्वनाथः : मुक्तानां प्राकृत-शरीर-स्थत्वेऽपि तद्-अभिमान-शून्यानाम् । सिद्धानां प्राप्त-सालोक्यादीनां च, कोटिष्व् अपि मध्ये नारायण-सेवा-मात्र-काङ्क्षी सुदुर्लभः ॥52॥ मुकुन्दः : यत्र एषां मोक्षेच्छा कदापि नास्त्य् अत एवैते पञ्चविध-मुक्तेषु सुदुर्लभा इत्य् आह अत एव श्री-भागवते षष्ठ इत्य् आदि श्लोक-त्रय्या मुक्तानां देहस्थत्व एव प्राप्त-ब्रह्म-भावानां प्राप्त-सालोक्यादि-चतुर्धा-मुक्तीनाम् अपि कोटिषु मध्ये ॥52॥

—o)0(o—

|| 1.2.53 ||

प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (1.8.20)—

तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥

श्री-जीवः : तद् एवं श्री-कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् [भ.र.सि. 1.2.25] तत्-सेवा-सुखैक-स्पृहिणां यन् मोक्ष-स्पृहा नास्तीत्य् उक्तं तत्र प्रमाणानि विवृतानि । अथ तादृशेषु तस्य च स्व-सेवा-दान एव प्रयत्न इत्य् आह—प्रथमे इत्य् अनन्तरं तथा परमेत्य् अनेन । परमहंसानां भक्ति-योग-विधानार्थम् अर्थो यस्य तं त्वाम् इति शेषः ॥53॥ मुकुन्दः : परमहंसानां जीव-मुक्तानां भक्ति-योग-विधानार्थम् अर्थो यस्य तं त्वाम् इति शेषः ॥53॥ विश्वनाथः : तद् एवं श्री-कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् [भ.र.सि. 1.2.25] तत्-सेवा-सुखैक-स्पृहिणां यन् मोक्ष-स्पृहा नास्तीत्य् उक्तं तत्र प्रमाणानि विवृतानि । इदानीं तादृश-भक्तेषु भगवतश् च स्व-सेवा-दान एवाभिप्राय इत्य् आह—प्रथमे इत्य् आद्य् अनन्तरं तथा परमेत्य् अनेन । परमहंसानां भक्ति-योग-विधानम् एवार्थः प्रयोजनं यस्य तं त्वाम् इति शेषः ॥53॥

—o)0(o—

|| 1.2.54 ||

तत्रैव श्री-सूतोक्तौ (1.7.10)—

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।

Page 65

Page 66: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ श्री-जीवः : निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि ॥54॥ मुकुन्दः : आत्मारामा ब्रह्मानुभविनो निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि । तत्र हेतुम् आह—इत्थम्भूत-गुण इत्थम्भूता आत्मारामादि-कर्षका गुणा यस्य न तथा । आत्मारामाः स्वतो भक्ति-करणायोग्या भगवान् तान् अपि कृपया गुणैर् आकृष्य भक्तिं कारयितुम् एव तरति स्म । अहो भक्तानां दौर्लभ्यम् इति भावः ॥54॥ विश्वनाथः : निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि । इत्थम्भूत आत्मारामाकर्षक-गुणो यस्य सः ॥54॥

—o)0(o—

|| 1.2.55 ||

अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् । सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते ॥55॥

श्री-जीवः : अत्र त्याज्येति । अपि चेद् यद्यपि तथापि सालोक्यादिः सालोक्य-सार्ष्टि-सामीप्य-सारूप्य-रूपा नातिशयेन विरुध्यते, किन्तु केनाप्य् अंशेन विरुध्यन्ते, प्रतिकुलतया भाव्यत इति तत्र तत्र भक्ति-श्रवणात् ॥55॥ मुकुन्दः : अत्रेति । अपि चेद् यद्यपि सालोक्यादिश् चतुर्विधा नातिविरुध्यते, केनाप्य् अंशेन प्रतिकुला भवति केनापि नेत्य् अर्थः । ऐक्य-रूपा तु सर्वांशेनैव ॥55॥ विश्वनाथः : अत्र त्याज्येति । अपि चेद् यद्यपि तथापि सालोक्यादिः सालोक्य-सार्ष्टि-सामीप्य-सारूप्य-रूपा नातिशयेन विरुध्यते तत्र तत्र भक्ति-श्रवणान् नात्यन्त-विरोधश् च ॥55॥

—o)0(o—

|| 1.2.56 ||

सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि । सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता ॥56॥

श्री-जीवः : तत्राति-शब्द-प्रतिपाद्यम् आह—सुखेति । तल्-लोकादि-स्वभावजं सुखम् ऐश्वर्यं च उत्तरं प्राधान्येन वाञ्छनीयं यस्यां सा । प्रेम्णा प्रेम-स्वाभाव्येन सेवैव उत्तरा यस्यां सा, तत्र नाद्या सेवा-जुषां मतेति सालोक्य-सार्ष्टि-सामीप्य- इत्य् आद्य् उक्तत्वात् । तत्र सालोक्यादि-चतुष्टयं सेवनं विनाभूतं चेत् तर्हि न गृह्णन्त्य् एवेत्य् अर्थः

Page 66

Page 67: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

| एकत्वं तु नित्यं तद्-विनाभूतत्वात् न गृह्णन्त्य् एवेत्य् अर्थः । तच् चेश्वरे ब्रह्मणि च सायुज्यं ज्ञेयम् ॥56॥ मुकुन्दः : नातिविरुध्यते इति विविच्य दर्शयति—सुखेति । ऐश्वर्य-प्रधान-गुण-प्रकाशि श्री-पर-व्योमनाथादीनाम् ऐश्वर्य-प्रधानेषु लोकेषु तेषां सेवाम् उपसर्जनीकृत्य सुखैश्वर्य-प्रधानतया सालोक्यादीनां स्थितिः सुखैश्वर्योत्तरा मुक्तिः । सुखैश्वर्ये उपसर्जनीकृत्य तत्-सेवा-प्रधानतया तत्र स्थितिः प्रेम-सेवोत्तरा सा । सेवा-जुषां सेवायाम् प्रीतिमताम् ॥56॥ विश्वनाथः : तत्राति-शब्द-प्रतिपाद्यम् आह—सुखेति । तल्-लोकादि-स्वभावजं सुखम् ऐश्वर्यं चोत्तरं प्राधान्येन वाञ्छनीयं यस्यां सा । प्रेम्णः स्वाभाव्येन सेवोत्तरा प्राधान्येन वाञ्छनीया यस्यां सा । तत्र नाद्या सेवा-जुषां मतेति भगवत्-सुख-तात्पर्येण सेवा-जुषां भक्तानां स्वस्य सुखैश्वर्योत्तरा मुक्तिर् न मता—न संमता । तत्र सालोक्यादि-चतुष्टयं सेवनं विनाभूतं चेत् तर्हि न गृह्णन्ति । एकत्वं तु सर्वथा तद्-विनाभूतत्वात् न गृह्णन्त्य् एवेत्य् अर्थः । एकत्वं त्व् ईश्वरे ब्रह्मणि च सायुज्य-रूपं ज्ञेयम् ॥56॥

—o)0(o—

|| 1.2.57 ||

किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ । नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि ॥

श्री-जीवः : नैवाङ्गीकुर्वत इति प्रेम-सेवोत्तरेत्य् उत्तर-शब्दोपादानाद् अन्यांशस्यापि सद्-भावापत्तेः । तत्रान्यांशं नेच्छन्तीत्य् अर्थः । मत्-सेवया प्रतीतं ते इत्य् आदौ तु प्रथमा सेवा साधन-रूपा, द्वितीया तु तया सिद्ध-रूपा, प्रतीतम् आनुषङ्गिकतया प्राप्तम् अपि सालोक्यादि-चतुष्टयं तद्-गत-सुखैश्वरादिकं तु नेच्छन्तीत्य् अर्थः । ततः साक्षात् तदीय-सेवयैव पूर्णा लब्ध-परमानन्दाः । सेव्य् ह्य् एषा सालोक्यादिकम् अपेक्षत एव । एतच् च न वाञ्छन्ति चेत्, कैमुत्येनैक्यं सालोक्यादिभ्यो यद् अन्यत् तु काल-विप्लुतम् एव । तद् वा कथं वाञ्चन्त्व् इत्य् अर्थः ॥57॥ मुकुन्दः : किन्तु हरौ एकान्तिनस् तद्-एक-निष्ठाः श्रीमद्-उद्धव-पाण्डव-हनुमद्-आदयः । किं-रूपास् ते ? तत्राह प्रेमैकेति । दासादि-सम्बन्धि-प्रेम-सेवा-मात्रास्वादकाः ॥57॥ विश्वनाथः : नैवाङ्गीकुर्वत इति । एकान्तिनो भक्ताः प्रेम-सेवोत्तराम् अपि नैवाङ्गीकुर्वते । प्रेम-सेवोत्तरेत्य् उत्तर-शब्दोपादानेन स्व-सुख-तात्पर्यस्यापि गौणतया सद्-भावापत्तेः । तथा च केवल-प्रेम-सेवार्थम् एव सालोक्यम् अङ्गीकुर्वन्ति, न तु प्रेम-सेवोत्तरार्थम् अपि ॥57॥

Page 67

Page 68: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.58 ||

तत्राप्य् एकान्तिनां श्रेष्था गोविन्द-हृत-मानसाः । येषां श्रीश-प्रसादोऽपि मनो हर्तुं न शक्नुयात् ॥

श्री-जीवः : गोविन्दः श्री-गोकुलेन्द्रः । उपलक्षणत्वेन श्री-द्वारकानाथोऽपि । श्रीशः पर-व्योमाधिपतिः ॥58॥ मुकुन्दः : गोविन्दो नन्द-नन्दनः । श्रीशः श्री-पर-व्योमेश्वरः ॥58॥ विश्वनाथः : तत्राप्य् एकान्तिनां नानावतार-भक्तानां मध्ये गोविन्दः श्री-गोकुलेन्द्रः तेन हृत-मानसाः श्रेष्ठाः । श्रीशः पर-व्योमेशो महा-नारायणस् तस्यापि प्रसादोऽनुग्रहः ॥58॥

—o)0(o—

|| 1.2.59 ||

सिद्धान्ततस् त्व् अभेदेऽपि श्रीश-कृष्ण-स्वरूपयोः । रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः ॥

श्री-जीवः: रसेनेति । सर्वोत्कृष्ट-प्रेम-मय-रसेनेत्य् अर्थः । उत्कृष्यते अन्तर्भूत-ण्य्-अर्थत्वात् उत्कृष्टतया प्रकाश्यते इत्य् अर्थः । यतस् तस्य रसस्य एषैव स्थितिः स्वभावः । यत् कृष्ण-रूपम् एवोत्कृष्टत्वेन दर्शयतीत्य् अर्थः । यथोक्तं कुरुक्षेत्र-यात्रायाम् अष्ट-पट्ट-महिषीतर-महिषीभिः ।

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥ व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा.पु. 10.83.41-43] इति ।

अत्र साम्राज्यं सार्वभौमं पदं स्वाराज्यम् इन्द्र-पदम् । भोज्यं तद्-उभय-भोग-भाक्त्वम् । वैराज्यम् अणिमादि-सिद्ध्या विराजमानत्वम् । पारमेष्ठ्यं प्राजापत्यम् । आनन्त्यं ते ये ते शतम् [taitta.u. 2.8.2] इत्य् आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-

Page 68

Page 69: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [taitta.u. 2.4.1] इत्य् अनेन यदानन्दस्यानन्त्यं दर्शितं तद् अपीत्य् अर्थः । किं बहुना, हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत् तद् एतत् सर्वम् अपि न कामयामहे, नाधीनं कर्तुम् इच्छाम इत्य् अर्थः । ननु, श्रीपतेर् एव पदं श्री-कुच-कुङ्कुम-गन्धाढ्यं तत्-सामीप्यादि-त्यागात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि श्रीर् अत्र रुकुम्ण्य् अभिप्रेयते तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्-विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यम् तत् स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः—व्रज-स्त्रिय इति ।

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥ [भा.पु. 10.21.17]

इति स्व-वाक्याद्य्-अनुसारेण vraja-stry-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान-प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो दूर्वाद्याः । आसां तादृग्-अनुभवश् च तत्-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्-पाद-प्रभावाद् एवेति भावः । आसां वाञ्छा—केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा.पु. 11.12.7] इति दृष्टेः । गावो गाश् चारयन्तो गोपा इत्य् अन्तेन निर्देशस् तु तेषां केषांचित् प्रिय-नर्म-सखादीनां तद्-अनुमोदन-कारित्वेऽपि पुरुषत्वात् तत्रायोग्यत्व-विवक्षया । अयं भावः—स्त्रीत्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः ।

कस्यानुग्रहोऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा.पु. 10.16.36]

इति नाग-पत्नीनाम् उक्तेः । या वै श्रियार्चितम् [भा.पु. 10.47.62] इत्य् उद्धवस्याप्य् उक्तेः । न च रुक्मिणीत्वेन प्रसिद्धायाः श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता— नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा.पु. 10.47.60] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्य-स्कान्दादि-निर्णीत्या रुक्मिण्या सह पठिता शक्तित्व-साधारण्येनैव शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [व्स्. 1.1.30] इति न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहंग्रहोपासना-शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्-लक्ष्मीः । तथा,

Page 69

Page 70: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥

इत्य् आदि बृहद्-गौतमीय-दृष्ट्या च । तथा या तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा श्रीर् विराजते ताम् उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा,

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ [भा.पु. 10.30.28] इति ।

अप्य् एणपत्न्य्-उपगत [भा.पु. 10.30.11] इत्य्-आदि-द्वयं च । ततश् च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति । तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव वाञ्छन्ति, अपि तु तादृश-पाद-स्पर्शम् च वाञ्छन्ति । ततो वयम् अपि च कामयामह इत्य् अर्थः । यद् वा, तद्-रजस एव विशेषणं पाद-स्पर्शम् इति । तद्-अव्यभिचारि-फलत्वाद् अभिन्नम् एवेत्य् अर्थः । एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य । तत्रातिशुशुभे ताभिर् भगवान् [भा.पु. 10.33.6] इति श्री-शुकोक्तेः |1 तस्मात् साधूक्तं तत्राप्य् एकान्तिनां श्रेष्ठा गोविन्द-हृत-मानसाः [भ.र.सिन्. 1.2.58] इत्य् आदिना । कृष्ण-रूपम् इत्य् अनेन च तादृशं तत्-सौन्दर्यम् एवोपलक्षितम् इति । यद्य् अप्य् एतत् प्रकरणं सिद्ध-भक्त-गणाश्रितं, तथाप्य् अन्ये तथा-दृष्ट्या स्युर् इत्य् अत्रानुकीर्तितम् ॥59-60॥ मुकुन्दः : तत्र हेतुम् आह—सिद्धन्तत इति । श्रीश-कृष्णयोर् ये स्वरूपे सच्चिदानन्द-निविडौ श्री-विग्रहौ तयोः सिद्धान्ततोऽभेदे ऐक्येऽपि कृष्ण-रूपं कृष्ण-विग्रहस् तु रसेन वक्ष्यमाणाद्भुत-चतुःषष्ठि-गुणजास्वाद-विशेषेण करणेनोत्कृष्यते, तद्-योग्येषु भक्तेषु श्रीशाद् उत्कर्षतया प्रकाश्यते । कर्म-कर्तरि प्रत्ययः । एषा रस-स्थितिर् एषैवरस-मर्यादा—

यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ [भा.पु. 3.2.12] गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा.पु. 10.44.14]

1 प्रीति-सन्दर्भ 108.

Page 70

Page 71: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा.पु. 10.16.36]

इत्य् आदि श्री-भागवत-पुराणादिषु श्री-जयदेव-बिल्वमङ्गल-लीलाशुक-श्री-चैतन्य-देव-पार्षदाद्य्-अनुभवेषु च दृश्यते इत्य् अर्थः ॥59॥ विश्वनाथः : रसेनेति । सर्वोत्कृष्ट-प्रेम-मय-रसेनेत्य् अर्थः । उत्कृष्यतेऽन्तर्भूत-ण्य्-अर्थत्वाद् उत्कृष्टतया प्रकाश्यते इत्य् अर्थः । यतस् तस्य रसस्य एषैव स्थितिः स्वभावः । यत् कृष्ण-स्वरूपम् एवोत्कृष्टत्वेन दर्शयतीत्य् अर्थः । तथा च नाना-विध-प्रेम-रसस्य महा-भाव-रूप-रसे उत्कर्षस्य परम-काष्ठा तादृश-रसस्यालम्बनः केवलः व्रजेन्द्रनन्दनः श्री-कृष्ण एव, न त्व् अवतारान्तरो महा-नारायणो वा । अत एव महा-नारायणस्य वक्षः-स्थल-स्थितापि लक्ष्मीः तादृश-रसोत्कर्ष-विशिष्टस्य प्राप्त्य्-अर्थं तपश् चकार । तत्र प्रमाणं श्री-दशमे नाग-पत्नी-स्तुतौ—

कस्यानुग्रहोऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा.पु. 10.16.36] इति ।

तत्रैवोद्धवोक्तौ—नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा.पु. 10.47.60] इति । महा-भावस्य प्रमाणं तत्रैव दशमे—कृष्णे क्व चैष परमात्मनि रूढ-भावः [भा.पु. 10.47.59] इति रूढ-भावस्यापर-पर्यायो महा-भावः । एवं सति साधूक्तं रसेनोत्कृष्यते कृष्ण-रूपम् इति भावः ॥59॥

—o)0(o—

|| 1.2.60 ||

शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता । सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः । दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : नन्व् एवं भुक्ति-मुक्ति-स्पृहा-रहिताः श्रद्धालवः शुद्ध-भक्त्य्-अधिकारिण इत्य् आयातम् । तत्र ते त्रैवर्णिका एव, किं वा सर्वे ? तत्राह—किं चेति ॥60॥

—o)0(o—

|| 1.2.61-62 ||

Page 71

Page 72: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यथा पाद्मे— सर्वेऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप ॥

काशी-खण्डे च तथा—

अन्त्यजा अपि तद्-राष्ट्रे शङ्ख-चक्राङ्क-धारिणः । सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥

श्री-जीवः : काशी-खण्डे च भक्तौ नृमात्रस्याधिकारिता श्रूयते, इत्य् एतन्-मात्रांशेनान्वयः । दीक्षिता याज्ञिकाः ॥60॥ मुकुन्दः : माघ-स्नानस्य सर्वाधिकारितां ब्रुवता वशिष्टेन नृपं प्रति हरि-भक्तिर् दृष्टान्तिता । वशिष्ट-वाक्यम् एवाह—यथेति । अत्र माघ-स्नाने ॥60॥ विश्वनाथः : तस्य राज्ञो राष्ट्रे देशे । दीक्षिता याज्ञिका इव सम्बभुर् दीप्तिं चक्रुः ॥60॥

—o)0(o—

|| 1.2.63-64 ||

अपि च— अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते ।

न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम् ॥63॥ निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् ।

इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम् ॥64॥

श्री-जीवः : तद् एवम् अन्याभिलाषिता-शून्यत्वम् इति स्थापितम् । तत्-प्रसङ्ग-सङ्गत्या सर्वेषाम् अप्य् अधिकारित्वं दर्शितम् । तत्र शङ्कते—ननु, भवन्तु सर्व एवाधिकारिणः, किन्तु स्व-स्व-धर्म-युक्ता एवेति युज्यते । तं विना प्रत्यवाय-श्रवणात् । तथा सर्वेषां प्रायो निषिद्ध-कर्म आपतत्य् एव । सति च तेन दुष्टत्वे कथं शुद्धत्वं स्यात् ? कृते च प्रायश्चित्ते कर्मावृतत्वम् आपद्यते ? तत्राह—अपि चेति । भक्त्य्-अङ्गानां नित्यानां इति ज्ञेयम् ॥63॥ दैवाद् इति । यस्य भक्तौ तादृशी रुचिः श्रद्धा वा जाता, तस्य तु विकर्मणि स्वतः प्रवृत्तिर् न सम्भवत्य् एवेति भावः । प्रायश्चित्तं तु नोचितम् इति भक्ति-प्रभाव एव तत्-प्रायश्चित्ताय कल्पत इति भावः ॥64॥ मुकुन्दः: ननु, भवन्तु सर्व एवाधिकारिणः, किन्तु तेषां स्व-स्व-धर्मो निषिद्धाचरणे प्रायश्चित्तं च दोष-निवर्तकत्वात् कर्तव्यम् एव । तत्राह—नोचितम् इति । दैवाद् इति भक्त्य्-अधिकारिणां विकर्मणि स्वतः प्रवृत्तिर् न जायत इति भावः । प्रायश्चित्तं तु नोचितम् इति

Page 72

Page 73: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तेषां भक्ति-प्रभावाद् एव विकर्म-पापास्पर्शश् चेति भावः । यथा इतिहास-समुच्चये—लिप्यते न हि पापेन वैष्णवा विष्णु-तत्पराः इति ॥63-64॥ विश्वनाथः : भक्त्य्-अधिकाराणां जनानां भक्त्य्-अङ्गानाम् एकादशी-व्रत-जन्माष्टम्य्-आदि-नित्याङ्गानां अकरणे दोषः । न कर्मणाम् अकरणात् । दैवात् प्राचीन-वैष्णवापराध-दोष-वशात् । न तु शुद्ध-भक्तानां विकर्मणि स्वतः प्रवृत्तिः सम्भवतीति प्रायश्चित्तं नोचितम् इति भक्ति-स्वभाव एव तत्-प्रायश्चित्ताय कल्पते इति भावः । इति वैष्णव-शास्त्राणां तात्पर्यार्थ-विनिर्णयः ॥63-64॥

—o)0(o—

|| 1.2.65 ||

यथा एकादशे (11.21.2)—

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥

श्री-जीवः: तद् एतद् एव स्व-पाद-मूलं भजतः प्रियस्य [भा.पु. 11.5.42, भ.र.सि. 1.2.71] इत्य् अन्तेन ग्रन्थेन आह स्वे स्वे इति । स्वे स्वे अधिकार इति पूर्वोक्त-केवल-कर्म-ज्ञान-भक्ति-विषयतया पृथक् पृथक् निर्दिष्ट इत्य् अर्थः । उभयोर् गुण-दोषयोः । तत्र शुद्ध-भक्त्य्-अधिकारिण इतर-द्वय-करणे दोष एव । न ज्ञानण् न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.20.31] इति तत्रैवोक्तेः । तावत् कर्माणि कुर्वीत [भा.पु. 11.20.9] इत्य् आदेश् च । कर्म-ज्ञानाधिकारिणोस् तु तादृश-श्रद्धा-रहितयोः सङ्गादि-वशात् तादृश-शुद्ध-भक्तौ प्रवृत्तयोर् अपि अनादर-दोषेण झटिति असिद्धेः दोष-प्राय एवेति ज्ञेयम् । विपर्ययः स्वाधिकारानिष्ठा तद् इतर-निष्ठा च ॥65॥ मुकुन्दः: तत्र भक्त्य्-अधिकारिणां भक्त्य्-अङ्गानुष्ठान-कर्माकरणं चाह स्वे स्व इत्य् आदि पञ्चभिः । स्वे स्वेऽधिकार इति क्रमेण ज्ञाने कर्मणि भक्तौ या निष्ठा ज्ञानि-कर्मि-भक्तानां स्थितिः स गुणः स्वाभीष्ट-प्राप्ति-लक्षणः । विपर्ययः स्वाधिकारानिष्ठा पराधिकार-निष्ठा च दोषः स्वाभीष्ट-प्राप्ति-प्रतिबन्धक-रूपः । भक्त्य्-अधिकार-रहितयोः कर्म-ज्ञानाधिकारिणोः सङ्गादि-वशाच् छुद्ध-भक्तौ प्रवृत्तयोर् अपि कस्यचिद् वचनेन तस्यास् त्यागाज् जातापराधेन स्वाभीष्ट-प्राप्ति-प्रतिबन्धक-रूपो दोष एव ॥65॥ विश्वनाथः: स्वे स्व इति । पूर्वोक्त-केवल-तत्त्व-ज्ञान-योग-भक्ति-विषयतया पृथक् पृथक् निर्दिष्ट इत्य् अर्थः । उभयोर् गुण-दोषयोः । तत्र शुद्ध-भक्त्य्-अधिकारिण इतर-द्वय-करणे दोष एव । न ज्ञानण् न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.20.31] इति तत्रैवोक्तेः । तावत् कर्माणि कुर्वीत [भा.पु. 11.20.9] इत्य् आदेश् च । विपर्ययः स्वाधिकारानिष्ठा तद् इतर-निष्ठा च ॥65॥

Page 73

Page 74: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.66 ||

प्रथमे (1.5.17)— त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर्

भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष्य किं को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥

श्री-जीवः : यत्र क्व वा नीच-योनाव् अपि, अमुष्य भक्तौ प्रवृत्तस्य अभद्रं कम् अभूत् किं स्यात् ? अपि तु वेत्य् अर्थः । भक्ति-वासनाया अपरिच्छेदाद् इति भावः । अभजत्म् अभजद्भिस् तु स्व-धर्मतः को वा अर्थ आप्तः ? न कोऽपीत्य् अर्थः ॥66॥ मुकुन्दः : यद्यपि भक्ति-ज्ञानाधिकारी स्व-धर्मं त्यक्त्वा भजन् वर्तते, तदापि न कापि चिन्ता । यदि भजनात् पूर्वम् एव विषयिणां भजन् भक्तुं स्वधर्मं त्यक्त्वापक्वं कीर्तनादि-लक्षणं किञ्चिन् मात्रम् अपि पाकम् अप्राप्तस् ततो निश्चित-मात्राच् चरणाम्बुज-भजनाद् यदि यत्र क्व वा विषयि-सङ्गे नीच-योनौ वा पतेत्, तदा किम् अमुष्याभद्रम् अभूत् ? अपि तु नेत्य् अर्थः । भक्तौ विश्वासिनो विषय-निष्ठा नीच-योनिर् वा न स्याद् एव, तथापि तवातीवाग्रहो दृश्यते, तस्यां सत्याम् अपीति वा-शब्दार्थः । येन भाग्येन भक्तौ विश्वासस् तस्यापरिच्छेदात् पुनर् भक्तेर् उत्पत्तिर् एवेति भावः ॥66॥ विश्वनाथः : त्यक्त्वा स्वधर्मम् इत्य् अत्र श्री-स्वामि-चरणानां व्याख्या यथा—एवं तावत् काम्य-धर्मादेर् अनर्थ-हेतुत्वात् तं विहाय हरेर् लीलैव वर्णनीयेत्य् उक्तम् । इदानीं तु नित्य-नैमित्तिक-स्वधर्म-निष्टाम् अप्य् अनादृत्य केवलं हरि-भक्तेर् एवोपदेष्टव्येत्य् आशयेनाह—त्यक्त्वेति । ननु स्वधर्म-त्यागेन भजन् भक्ति-परिपाकेन यदि कृतार्थो भवेत् तदा न काचिच् चिन्ता, यदि उनर् अपक्व एव म्रियेत ततो भ्रश्येद् वा तदा स्वधर्म-त्याग-निमित्तोऽनर्थः स्याद् इत्य् आशङ्क्याह । ततो भजनात् कथंचित् pated भ्रश्येन् म्रियेत वा यदि तद् अपि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का । अङ्गीकृत्याप्य् आह—वा-शब्दः कटाक्षे । यत्र क्व वा नीच-यानाव् अप्य् अमुष्य भक्ति-रसिकस्याभद्रम् अभूत् किम् । नाभूद् एवेत्य् अर्थः । भक्ति-वासना-सद्-भावाद् इति भावः । अभजद्भिस् तु केवलं स्व-धर्मतः को वार्थः आप्तः प्राप्तः । नो कोऽपीत्य् अर्थः ॥17॥

—o)0(o—

|| 1.2.67 ||

एकादशे (11.11.37)— आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ Page 74

Page 75: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : कृपालुर् अकृत-द्रोहः [भा.पु. 11.11.29] इत्य् आदौ स्थिरः स्व-धर्मे, कविः सम्यक् ज्ञानीति टीकानुसारेण कर्म-ज्ञान-मिश्रा भगवच्-छ्रवण-लक्षणा भक्तिर् दर्शिता । तद्-अनन्तरं चाह—आज्ञायैवम् इति । यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः, तथाप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन्, दोषान् तद्-विपरीतांश् च आज्ञाय हेओपादेयत्वेन निश्चित्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टान् अपि स्वकान् नित्य-निमित्तिक-लक्षणा । सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षकं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यम् इति बोधयति ॥67॥ मुकुन्दः : स्वधर्म-नित्य-नैमित्तिके कृते गुणान् चित्त-शुद्धि-ज्ञानोत्पत्त्य्-आदीन्, अकृते दोषान् नरक-प्राप्त्य्-आदीन् । एवम् आज्ञाय सम्यग् ज्ञात्वा यो धर्मान् सन्त्यज्य । स चेति च-शब्दस् त्व्-अर्थे । स तु सत्तमः ॥67॥ विश्वनाथः : कृपालुर् अकृत-द्रोहः [भा.पु. 11.11.29] इत्य् आदौ स्थिरः स्व-धर्मे, कविः सम्यक् ज्ञानीति टीकानुसारेण कर्म-ज्ञान-मिश्रा भगवच्-छ्रवण-लक्षणा भक्तिर् दर्शिता । तद्-अनन्तरं त्व् आह—आज्ञायैवम् इति । यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः, तद् अप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन्, दोषान् तद्-विपरीतांश् च हेओपादेयत्वेन निश्चित्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टान् अपि स्वकान् नित्य-निमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षकं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यम् इति बोधयति ॥67॥

—o)0(o—

|| 1.2.68 ||

तत्रैव (11.5.41)—

देवर्षि-भूताप्त-नॄणां पितॄणां न किङ्करो नायम् ऋणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥

श्री-जीवः : परित्यज्य कर्तुम् इति । अयम् इन्द्रः सेव्यः, अयं चन्द्रः सेव्य इत्य् आदि-लक्षणं भेदं, शरणम् अनेन प्रारब्ध-नाशात् वर्णाश्रमित्व-नाशेन न नित्य-कर्माधिकारः । कृत्यम् इति पाठेऽपि स एवार्थः ॥68॥ मुकुन्दः : परित्यज्य कृष्ण एव सेव्यो, भक्तिर् एव साधनं, प्रेमैव पुरुषार्थ इति बुद्ध्या कर्तुम् अन्यद् अप्य् उपास्यादिकम् अस्तीति भेदम् । कृत्यम् इति पाठेऽपि स एवार्थः ॥68॥

Page 75

Page 76: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : परित्यज्य कर्तुम् इति । अयम् इन्द्रः सेव्यः, अयं चन्द्रः सेव्य इत्य् आदि-लक्षणं भेदं । कृत्यम् इति पाठेऽपि स एवार्थः ॥68॥

—o)0(o—

|| 1.2.69 ||

श्री-भगवद्-गीतासु (18.66)—

सर्व-धर्मन् परित्याज्य माम् एकं शरणं व्रज । अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः ॥

श्री-जीवः : सर्व-धर्मान् परित्याज्येति । परि-शब्दः स्वरूपतोऽपि त्यागं बोधयति । सर्व-पापेभ्यः सर्वान्तरायेभ्यः इत्य् एवार्थः । श्री-भगवद्-आज्ञया भक्तौ श्रद्धावतां कर्म-त्यागे पापानुत्पत्तेः ॥69॥ मुकुन्दः : सर्व-पापेभ्यो बहु-जन्म-सञ्चितेभ्योऽपि किम् उतास्मिन् जन्मनि जातेभ्यः । मा शुच इति मय्य् आश्रितेभ्यः शोको नोचित इति भावः ॥69॥ विश्वनाथः : सर्व-पापेभ्यः सर्वान्तरायेभ्यः इत्य् एवार्थः । श्री-भगवद्-आज्ञया भक्तौ श्रद्धावतां कर्म-त्यागे पापानुत्पत्तेः ॥69॥

—o)0(o—

|| 1.2.70 ||

अगस्त्य-संहितायाम्—

यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥

श्री-जीवः : विधि-निषेधौ स्मार्तौ विधि-पूर्वकं वैदिक-तान्त्रिक-पूजा-विधि-सहितम् ॥70॥ मुकुन्दः : दैवान् निषिद्धाचरणे प्रायश्चित्ताभावम् आह—यथेत्यादि द्वाभ्याम् । विधिः प्रायश्चित्त-लक्षणो निषेधः पापाचरण-रूपस् तौ । विधि-पूर्वकः विधि-पुरस्कं वैधी-भक्ति-परं । जीवन्मुक्त-दशा-तुल्यता चास्यायाता ॥70॥ विश्वनाथः : विधि-निषेधौ स्मार्तौ श्रौतौ च । विधि-पूर्वकं वैदिक-तान्त्रिक-पूजा-विधि-सहितम् ॥70॥

Page 76

Page 77: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.71 ||

एकादशे एव (11.5.42)—

स्व-पाद-मुलं भजतः प्रियस्य त्यक्तान्य् अभावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥

श्री-जीवः : त्यक्तोऽन्यत्र भाव उपास्य-बुद्धिर् येन तस्य कथञ्चिद् दैवाद् उत्पतितम् उत्पात-रूपेण जातम् ॥71॥ मुकुन्दः : कथञ्चिद् दैवात् संनिविष्टः श्रवणादिना हृदि स्फुरितः ॥71॥ विश्वनाथः : त्यक्तोऽन्यत्र भाव उपास्य-बुद्धिर् येन तस्य कथञ्चिद् दैवाद् उत्पतितम् उत्पात-रूपेण जातं विकर्म ॥71॥

—o)0(o—

|| 1.2.72 ||

हरि-भक्ति-विलासेऽस्या भक्तेर् अङ्गानि लक्षशः । किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः : लक्षशो बहूनि निर्दिष्टानीति शेषः ॥72॥

—o)0(o—

|| 1.2.73 ||

अत्र अङ्ग-लक्षणम्—

आश्रितावान्तरानेक-भेदं केवलम् एव वा । एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते ॥

Page 77

Page 78: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : आश्रितेति यथार्चनादिकम् । केवलम् अत्रास्पष्ट-स्वगत-भेदं, यथा गुरु-पदाश्रयो, यथा अभ्युत्थानादि च । अत्र भक्तौ ॥73॥ मुकुन्दः : आश्रितेति । यथार्चनादि केवलं यथा गुरु-पदाश्रयादि ॥73॥ विश्वनाथः : आश्रितोऽवान्तरानेक-भेदो येन, यथार्चनादिः । एवं कीर्तनानां भेदो गुण-कीर्तन-नाम-कीर्तनादिः । केवलम् अत्रास्पष्ट-स्वगत-भेदं, यथा गुरु-पदाश्रयो, यथा अभ्युत्थानादिः ॥73॥

—o)0(o—

|| 1.2.74 || अथ अङ्गानि—

गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् । विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम् ॥

श्री-जीवः : गुरु-पदाश्रय इति । अस्मिन् ग्रन्थे अङ्गा द्विविधा औत्पत्तिकाः, टीका-क्रम-लाभार्थः कल्पिताश् च । तत्र पूर्वा द्वि-बिन्दु-मस्तकाः । उत्तरास् तु तच्-छून्या इति भेदो ज्ञेयः । कृष्ण-दीक्षादीति दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । साधु-वर्त्मानुवर्तनं सदाचरित-श्रुत्य्-आदि-विधि-सेवित्वम् ॥74॥ मुकुन्दः : कृष्ण-दीक्षा आदिर् येषां ते कृष्ण-दीक्षादयो भागवत-धर्मास् तेषां शिक्षणम् ॥74॥ विश्वनाथः : दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । कृष्णस्येति कृष्ण-प्राप्तेर् यो हेतुः कृष्णस्य प्रसादस् तद्-अर्थम् इत्य् अर्थः ॥74॥

—o)0(o—

|| 1.2.75 ||

सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे । निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ ॥

श्री-जीवः : कृष्णस्येति कृष्ण-प्राप्तेर् यो हेतुस् तत्-प्रसादस् तद्-अर्थम् इत्य् अर्थः । अतो वैयधिकरण्यात् तादर्थ्ये चतुर्थ्य् एव । अन्नस्य हेतोर् वसति इत्य् अत्र षष्ठी हेतु-प्रयागे इति त्वन्नहेत्वोः सामानाधिकरण्ये एव प्रवृत्तम् । कृष्णार्थे भोगादि-त्याग इत्य् अस्यानुवदिष्यमाणस्यापि कृष्ण-प्रापक-तत्-प्रसादार्थ इत्य् एवार्थः । आदि-ग्रहणात् लोक-वित्त-पुत्रा गृह्यन्ते ॥75॥

Page 78

Page 79: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : सतां धर्मस्य पृच्छा सद्-धर्म-पृच्छा, कृष्णस्य यो हेतुः प्राप्ति-कारणं प्रसादस् तद्-अर्थम् । कृष्णार्थ-भोगादि-त्याग इत्य् अनुवदिष्यमाणस्याप्य् अयम् एवार्थः । आदि-शब्दाद् वित्त-पुत्रादीनाम् अपि ॥75॥

विश्वनाथः : आदि-ग्रहणात् लोक-वित्त-पुत्रा गृह्यन्ते ॥75॥

—o)0(o—

|| 1.2.76-96 ||

व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता ।

हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम् ॥76॥ एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता ॥77॥

सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः । शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः ॥78॥

बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम् ॥79॥ व्यावहारेऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता ॥80॥

अन्य-देवान् अवज्ञा च भूतानुद्वेग-दायिता । सेवा-नामापराधानाम् उद्भवाभाव-कारिता ॥81॥ कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता ।

व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः ॥82॥ अस्यास् तत्र प्रवेशाय द्वारत्वेऽप्य् अङ्ग-विंशतेः ।

त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम् ॥83॥ धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।

निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥84॥ अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः । अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥85॥ विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।

धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥86॥ आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।

स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥87॥ निज-प्रियोपहरणं तद्-अर्थेऽखिल-चेष्टितम् ।

सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥88॥ तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।

यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥89॥ ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।

Page 79

Page 80: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥90॥ श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।

सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥91॥ नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः ॥92॥

अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च । निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम् ॥93॥

इति काय-हृषीकान्तः-करणानाम् उपासनाः ॥94॥ चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमादिनाः ॥95॥

अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते ॥96॥

श्री-जीवः : न व्याख्यातम् । मुकुन्दः : हरि-वासर एकादशी जन्माष्टम्यादिश् च तस्य सम्मानो यथा-शक्ति-करणम् ॥ 76॥ व्यवहारे व्यहारेषु सर्वेष्व् इति पूर्वोक्त-देहावावश्यक-व्यवहारे ॥80॥ वैष्णवानां यानि चिह्नानि तुलसी-काष्ठ-धात्री-फल-नलिनाक्षमालोर्ध्व-पुण्ड्र-शङ्ख-चक्रादीनि तेषाम् ॥84॥ वैष्णवादय इति आदि-शब्दाद् यमुनादिः । यथा-वैभव-सामग्र्यश् च सद्-गोष्ठी च यथा-वैभव-सामग्री-सद्-गोष्ठ्यस् ताभिः ॥89॥ विशेष-पद-स्वारस्यान् माघास्द्या गृहीताः । यात्रा उत्सवः । आदि-शब्दाद् वसन्त-दोलादि-दिनानि ॥90॥ श्रीमद् इति । आस्वाद आसक्त्य्-अनुमोदनम् । स्निग्धे स्नेह-कर्तरि साधौ सद्-आचारे ॥91॥ विश्वनाथः : सेवा-नामापराधानाम् उद्भवः साधकस्य प्रायो भवत्य् एव । किन्तु पश्चात् यत्नेन तेषाम् अभाव-कारिता ॥81॥ अस्याः भक्तेः प्रवेशाय विंशत्य्-अङ्गानां द्वारत्वेऽपि गुरु-पादाश्रयादि-त्रयं प्रधानम् ॥83॥ इति कायेन्द्रियान्तःकरणानाम् इमाः चतुःषष्ठिर् उपासनाः । गुरु-पादाश्रयादीनां पृथक्तत्-तद्-रूपेणैव भेदो ज्ञेयः । अर्चन-कीर्तनादीनां यावन्तो भेदा वर्तन्ते । तेषां संघातिकत्वेन समुदायत्वेन भेदो ज्ञेयः । अतएवार्चनाद्य्-अङ्गानाम् अवान्तर-भेद-विवक्षयानन्तत्वे सति समुदायत्वेन एक-भेद-विवक्षया न तु चतुःषष्ठि-गणनानुपपत्तिर् इति ॥94॥

सिद्धान्त-सरस्वती (अनुभाष्य 2.22.126): सजातीयाशये समजातीय-वासना-विशिष्टे स्निग्धे गाढ-विश्रम्भात्मक-स्नेह-परे स्वतः आत्मनः वरे श्रेष्ठे साधौ सङ्गः कार्यः । रसिकैः कृष्ण-भजन-विज्ञैः सह श्रीमद्-भागवतार्थानाम् आस्वादः कार्यः । तात्पर्यं ग्रहणीयम् इत्य् अर्थः । श्रौत-मार्ग-भक्ति-योग-त्यागी वैयाकरणस्य शाब्दिकस्य योषित्-सङ्गि-गृह-व्रतस्य विष्णु-वैष्णव-विरोधिनो मायावादिनो नामापराधिनो वेषोपजीविनो मन्त्रोपजीविनो भागवत-जीविन इन्द्रिय-तर्पण-रत-विषयिणश् च यस्य देवे परा भक्तिर् इति, भक्त्या भागवतं ग्राह्यं न बुद्ध्या न च टीकया इति श्रुति-स्मृति-वचनात् तेषां पारमहंस्य-शास्त्रार्थ-बोधासम्भवात् ग्रन्थ-तात्पर्यस्यार्थ-ग्रहणेऽनधिकारत्वाच् च तैः सह आस्वादो न कार्यः ॥91॥

Page 80

Page 81: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-मूर्तेर् अङ्घ्रि-सेवने श्रद्धा विशेषतः विशेषेण प्रीतिः बहिः-पूजायाम् अर्चने सामान्यतः, व्रज-दम्पत्योः मानस-सेवायां विशेषतः सार्वकालिक-भजनानुरागः । नाम-सङ्कीर्तनं नाम-भजनं । श्रीमन्-मथुरा-मण्डले स्थितिः कृष्ण-वसति-स्थले अवस्थानम् । श्री-गौड-मण्डले भूमौ चिन्तामणि-ज्ञानं तद् एव मथुरा-वास इति श्रीमन्-नरोत्तम-प्रभु-चरणैः प्रेम-भक्ति-चन्द्रिकायां निर्णीतम् । श्री-गौर्द-विलास-भूमि-श्रीमायापुरादि-धाम-वासः । श्री-क्षेत्र-दाक्षिणात्य-व्रज-मण्डलादि-धाम-वासश् च मथुरा-वासेन सह अभिन्नो ज्ञेयः । तद्-भेद-वादिनां तथा-कथित-मथुरा-वासोऽपि प्राकृत-भोग-मयोऽधो-गति-प्रदश् चेति ॥92॥

—o)0(o—

|| 1.2.97-99 ||

1. तत्र गुरु-पादाश्रयो, यथा एकादशे (11.3.21)—

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥

2. श्री-कृष्ण-दीक्षादि-शिक्षणं, यथा तत्रैव (11.3.22)

तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।

अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥

3. विश्रम्भेण गुरोः सेवा, यथा तत्रैव (11.17.27)-

आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥

न जीवेन मुकुन्देन वा व्याख्यातम्. विश्वनाथः: शाब्दे भक्ति-शास्त्रे । परे ब्रह्मणि भगवद्-अविषयक-श्रवण-कीर्तनादौ निष्णातं पारं गतम् ॥97॥ गुरु एवात्मा आत्मवत् प्रियः । दैवतम् इष्ट-देवतश् च यस्य तथाभूतः । अनुवृत्त्या सेवया । यैर् धर्मैर् वस्तुत आत्मा आत्म-प्रदश् चोपासकानां, यथा—बलि-प्रभृतीनाम् ॥98॥ आचार्यं मां मदीयम् । अत एव गुरु-वरं मुकुन्द-प्रेष्ठत्वेन समेर्त्य् आद्य्-उक्तिर् अपि सङ्गच्छते । सामान्य-मनुष्य-बुद्ध्या नावमन्येत ॥99॥

—o)0(o—

|| 1.2.100 || Page 81

Page 82: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

4. साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे—

स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः । अन्वाप्तश्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥

श्री-जीवः: तच् च साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव ॥100॥ मुकुन्दः: तच् च साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव ॥100॥ विश्वनाथः : अनवाप्त-श्रमं यथा स्यात् तथा तेन पथा सन्तः प्रतस्थिरे ॥100॥

—o)0(o—

|| 1.2.101 ||

ब्रह्म-यामले च— श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना । ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥

श्री-जीवः: ततस् तद्-अकरणे दोषम् आह श्रुतीति । श्रुत्य्-आदयोऽप्य् अत्र वैष्णवानां स्वाधिकार-प्राप्तास् तद्-भागा एव ज्ञेयाः । स्वे स्वेऽधिकार [भा.पु. 11.21.2] इत्य् उक्तेः । श्रुत्य्-आदि-विधिं विनेति नास्तिकतया तं न मत्वेत्य् अर्थः । न त्व् अज्ञानेन आलस्येन वा त्यक्त्वेत्य् अर्थः । धावन् निमील्य वा नेत्रे [भा.पु. 11.2.35] इत्य् आदेर् ऐकान्तिक-निष्ठां प्राप्तापि ॥101॥ मुकुन्दः: ततस् तद्-अकरणे दोषम् आह श्रुति-स्मृतीति ॥101॥ विश्वनाथः: ननु साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव । ततस् तद् अकरणे दोषम् आह श्रुतीति । श्रुत्य्-आदि-विधिं विनेति नास्तिकतया तन् न मत्वेत्य् अर्थः । ऐकान्तिकी निष्ठां प्राप्तापि ॥101॥

—o)0(o—

|| 1.2.102 ||

भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते । वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते ॥

श्री-जीवः : ननु, तर्हि कथम् ऐकान्तिकी स्यात्, तद्-रूपत्वे च कथम् उत्पाताय कल्पते, तत्राह भक्तिर् इति । इयं नास्तिकतामयी बौद्धादीनां बुद्ध-दत्तात्रेयादिषु भक्तिर् यद् ऐकान्तिकीव

Page 82

Page 83: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

प्रतीयते, तद् अप्य् अविचाराद् एवेत्य् अर्थः । तत्र हेतुः यद् यस्माद् अशास्त्रीयता शास्त्रावज्ञा-मयता तत्रेक्ष्यते, शास्त्रम् अत्र वेदस् तद्-अङ्गादि । शास्त्र-योनित्वाद् इति न्यायात् । तदा तत्-तद्-अवतारि-भगवद्-आज्ञा-रूपानादि-सत्-परम्परा-प्राप्त-वेद-वेदाङ्गावज्ञायां सत्यां कथम् ऐकान्तिकी सा स्याद् इति भण्यताम् । किं च, येनैव वेदादि प्रामाण्येन बुद्धादीनाम् अवतारत्वं गम्यते, तेनैव बुद्धस्यासुर-मोहनार्थं पाषण्ड-शास्त्र-प्रपञ्चयितृत्वं च श्रूयते, विष्णु-धर्मादौ त्रियुग-नाम-व्याख्याने । तत्र तु श्री-भगवद्-आवेश-मात्रत्वं चोपाख्यायते । तस्मात् तद्-आज्ञापि न प्रमाणीकर्तव्येति ॥102॥ मुकुन्दः : ननु, श्रुत्य्-आदि-विध्य्-अभावे कथम् ऐकान्तिकी स्यात् तद्-रूपत्वे च कथम् उत्पाताय कल्पते ? तत्र श्लोकाभिप्रायं विवृणुते—भक्तिर् इति । अशास्त्रीयत्वात् तावत् सा भक्तिर् वैधी-रागानुगा-रूपा नास्ति । सन्-मार्गानादरेण कल्पितत्वाद् उत्पातायैव कुमार्ग-गामित्वायैव कल्पत इति भावः ॥102॥ विश्वनाथः : ननु, तर्हि कथम् ऐकान्तिकी स्यात्, तद्-रूपत्वे च कथम् उत्पाताय कल्पते, तत्राह—भक्तिर् इति । इयं नास्तिकतामयी बौद्धादि-पाषण्डानां बुद्धाद्य्-अवतारेषु, एवम् आधुनिक-मतानुवर्तिनां श्री-कृष्णे भक्तिर् यद् ऐकान्तिकीव प्रतीयते, तद् अविचाराद् एवेत्य् अर्थः । तत्र हेतुः—यद् यस्माद् अशास्त्रीयता शास्त्रावज्ञा-मयता तत्रेक्ष्यते ॥102॥

—o)0(o—

|| 1.2.103 ||

5. सद्-धर्म-पृच्छा, यथा नारदीये—

अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः । सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.104||

6. कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे—

हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव । विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते ॥

श्री-जीवः : त्यक्तेति—त्यक्तवन्तं त्वाम् इत्य् अर्थः ॥104॥

Page 83

Page 84: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : हरिम् उद्दिश्येति । त्यक्तवत इति शेषे षष्ठी—भजे शम्भोश् चरणयोः इतिवत् ॥104॥ विश्वनाथः : त्यक्तेति—त्यक्तवन्तं त्वाम् इत्य् अर्थः ॥104॥

—o)0(o—

|| 1.2.105 ||

7. द्वारकादि-निवासो, यथा स्कान्दे—

संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा । द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः : मनोऽशुद्ध्य्-आदिना संवत्सरादि-क्रमः ॥105॥

—o)0(o—

|| 1.2.106 ||

आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे—

अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् । दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥

न कतमेनापि व्याख्यातम् ।

—o)0(o—

|| 1.2.107 ||

गङ्गादि-वासो, यथा प्रथमे (1.19.6)—

या वै लसच्-छ्री-तुलसी-विमिश्र- कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री ।

पुनाति सेशान् उभयत्र लोकान् कस् तां न सेवेत मरिष्यमाणः ॥

Page 84

Page 85: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : या गङ्गा उभयत्र अस्मिन् लोके परत्र च ईश-सहितान् लोकान् पुनाति । कथम्भूता लसन्ती या श्री-युक्ता तुलसी तया विमिश्रो यः कृष्णाङ्घ्रि-रेणुस् तेनैवाभ्यधिकं सर्वतोऽपि श्रेष्ठं यद् अम्बु तस्य नेत्री प्रापयित्री ॥107॥

—o)0(o—

|| 1.2.108 ||

यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् । आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥

श्री-जीवः: स्व-निर्वाह इति । स्वस्य भक्ति-निर्वाह इत्य् अर्थः ॥108॥ मुकुन्दः : यावतेति । स्व-निर्वाहो देहादेर् आवश्यक-निर्वाहः । स्व-भक्ति-निर्वाह इति व्याख्या तद्-अर्थेऽखिल-चेष्टितेऽन्तर्भवेत् ॥108॥ विश्वनाथः: स्व-निर्वाह इति । स्वस्य भक्ति-निर्वाह इत्य् अर्थः ॥108॥

—o)0(o—

|| 1.2.109 ||

9. हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते—

सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा । गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम् ॥

न व्याख्यातं कतमेनापि ।

—o)0(o—

|| 1.2.110 ||

10. धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे—

अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः ।

Page 85

Page 86: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम् ॥ श्री-जीवः : अश्वत्थस्य तद्-विभूति-रूपत्वात् पूज्यत्वम् । भूमि-सुरा ब्राह्मणाः । गो-ब्राह्मणयोर् हितावतारत्वाद् भगवतो भागवतैर् एताव् अपि पूज्याव् इति भावः । सर्वेषाम् एषां तुलसी-वैष्णव-साहित्योक्तिर् विचिकित्सा-निरसनाय । तत्र गवां पूजा तु श्री-गोपालोपासकानां परमाभीष्ट-प्रदा । यथा श्री-गौतमीये—

गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणम् । गोषु नित्यं प्रसन्नासु गोपालोऽपि प्रसीदति ॥ इति ॥110॥

मुकुन्दः : न व्याख्यातम् ॥110॥ विश्वनाथः : अश्वत्थस्य तद्-विभूति-रूपत्वात् पूज्यत्वम् । भूमि-सुरा ब्राह्मणाः । भगवतो गो-ब्राह्मणयोर् हितावतारत्वाद् भागवतैर् एताव् अपि पूज्याव् इति भावः । सर्वेषाम् तुलसी-वैष्णव-साहित्योक्तिर् विचिकित्सा-निरसनाय । अत्र गवां पूजा तु श्री-गोपालोपासकानां परमाभीष्ट-प्रदा । यथा श्री-गौतमीये—

गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणम् । गोषु नित्यं प्रसन्नासु गोपालोऽपि प्रसीदति ॥ इति ॥110॥

—o)0(o—

|| 1.2.111 ||

वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः । न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : वैशसं विपत्तिः ॥111॥ सिद्धन्त-सरस्वती (अनुभाष्य 2.22.88) : हुत-वहज्-ज्वाला-पञ्जर-व्यवस्थितिः प्रज्वलित-वह्नि-शिखायां पिञ्जर-मध्य-निवासोऽपि वरं प्रार्थनीयस् तथापि शौरि-चिन्ता-विमुख-जन-संवास-वैशसं शौरेः कृष्णस्य चिन्ताया विमुखो जनस् तेन सह सम्यक् वासः । स एव वैशसं विपत्-पातः ॥111॥

—o)0(o—

|| 1.2.112 ||

आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् । न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम् ॥

Page 86

Page 87: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, मुकुन्दः, विश्वनाथः : शल्यम् अत्र तत्-तद्-देवतान्तर-सेवा-वासना ॥112॥

—o)0(o—

|| 1.2.113 || शिष्याद्य्-अनुबन्धित्वादि-त्रयं, यथा सप्तमे [भा.पु. 7.13.8]—

न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् । न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥

श्री-जीवः: शिष्यान् नैवानुबध्नीयाद् इत्य् आदिको यद्यपि सन्न्यासि-धर्मस् तथापि निवृत्तानाम् अप्य् अन्येषां भक्तानाम् उपयुज्यत इति भावः । एतच् चानधिकारि-शिष्याद्य्-अपेक्षया । श्री-नारदादौ तच्-छ्रवणात् । तत्-तत्-सम्प्रदाय-नाश-प्रसङ्गाच् च । अन्यथा ज्ञान-शाठ्यापत्तेः । अतएव नानुबध्नीयाद् इति स्व-स्व-सम्प्रदाय-वृद्ध्य्-अर्थम् अनधिकारिणोऽपि न संगृह्णीयाद् इत्य् अर्थः । बहून् इति भगवद्-बहिर्मुखान् अन्यांस् त्व् इत्य् अर्थः । आरम्भान् इत्य् अपि तद्वत् ॥113॥ मुकुन्दः: शिष्यान् इति । नैवानुबध्नीयान् नानुसरेत् । तद्-अनुसरणे लाभ-प्रतिष्ठादिना साधक्स्य साधन-शैथिल्य-प्राप्तेः । शिष्य-करणं तु जात-रतीनाम् एव विहितत्वाच् च । ग्रन्थान् नैवाभ्यसेद् बहून् इति कलानाम् उपलक्षणम् । न व्याख्याम् उपयुञ्जीतेति वादस्योपलक्षणम् ॥113॥ विश्वनाथः: शिष्यान् नैवानुबध्नीयाद् इत्य् आदिको यद्यपि सन्न्यासि-धर्मस् तथापि निवृत्तानाम् अपि भक्तानाम् उपयुज्यत इति भावः । एतच् चानधिकारि-शिष्याद्य्-अपेक्षया श्री-नारदादौ तच्-छ्रवणात् । तत्-तत्-सम्प्रदाय-नाश-प्रसङ्गाच् च । अन्यथा ज्ञान-शाठ्यापत्तेः । अतएव नानुबध्नीयाद् इति स्व-सम्प्रदाय-वृद्ध्य्-अर्थम् अनधिकारिणोऽपि न गृह्णीयाद् इत्य् अर्थः । बहून् इति भगवद्-बहिर्मुखान् अन्यांस् त्व् इत्य् अर्थः । आरम्भान् इत्य् अपि ॥113॥

—o)0(o—

|| 1.2.114 ||

15. व्यवहारेऽप्य् अकार्पण्यम्, यथा पाद्मे—

अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने । अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत् ॥

Page 87

Page 88: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, विश्वनाथः : अलब्ध इति । स्मरणादि-पराणाम् एवेयं रीतिः । सेवादि-परैस् तु यथा-लाभम् एव सेवा कार्या । न तु याच्ञाद्य्-अतिशयेन कार्पण्यं कार्यम् इति ज्ञेयम् ॥114॥ मुकुन्दः : न व्याख्यातम् ॥114॥

—o)0(o—

|| 1.2.115 ||

16. शोकाद्य्-अवशवर्तिता, यथा तत्रैव—

शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् । कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत् ॥

न केनापि व्याख्यातम् ॥115॥

—o)0(o—

|| 1.2.116||

17- अन्य-देवानज्ञा, यथा तत्रैव—

हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन

न व्याख्यातं कतमेन ।

—o)0(o—

|| 1.2.118-120 ||

19. सेवा-नामापराधानां वर्जनं, यथा वाराहे—

ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥

पाद्मे च—

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः । हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥

नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः । Page 88

Page 89: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ श्री-जीवः, मुकुन्दः, विश्वनाथः : सेवानाम् अपराधानां वर्जनम् इत्य् आदि । वाराहे पाद्मे च यथा-क्रमं योज्यम् । तत्र सेवापराधा आगमानुसारेण गण्यते ।

यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे । देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥ उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् । एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥ पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् । शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥ उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥ कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः । अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥ शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् । तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥ विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके । पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥ गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा । अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥ [ह.भ.वि. 8.440-8]

वाराहे च येऽन्येऽपराधास् ते सङ्क्षिप्य लिख्यन्ते—राजान्न-भोजनं, ध्वान्तागारे हरेः स्पर्शः, विधिं विना हर्य्-उपसर्पनं, वाद्यं विना तद्-द्वारोद्घाटनं, कुक्कुर-दृष्ट-भक्ष्य-सङ्ग्रहः, अर्चने मौन-भङ्गः, पूजा-काले विड्-उत्सर्गाय सर्पणम्, गन्ध-माल्यादिकम् अदत्त्वा धूपनं, अनर्ह-पुष्पेण पूजनम् । तथा—

अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा । स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥ रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् । परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥ क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् । भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥ तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च । हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥ [ह.भ.वि. 8.456-9]

तथा तत्रैवान्यत्र—भगवच्-छास्त्रानादरेण तत्-प्रतिपत्तिः, अन्य-शास्त्र-प्रवर्तनं, तद्-अग्रतस् ताम्बूल-चर्वणम्, एरण्ड-पत्रस्थ-पुष्पैर् अर्चनम्, आसुर-काले पूजनम्, पीठे भूमौ वोपविश्य पूजनम्, स्वपन-काले वाम-हस्तेन तत्-स्पर्शः, पर्युषितैर् याचितैर् वा पुष्पैर् अर्चनम्, पूजायां निष्ठीवनम्, तस्यां स्व-गर्व-प्रतिपादनम्, तिर्यक्-पुण्ड्र-

Page 89

Page 90: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

धृतिः, अप्रक्षालित-पादत्वेऽपि तन्-मन्दिरे प्रवेशः, अवैष्णव-पक्व-निवेदनम्, अवैष्णव-दृष्टौ पूजनम्, विघ्नेशम् अपूजयित्वा कपालिनं दृष्ट्वा वा पूजनम्, नखाम्बसा स्नपनम्, घर्माम्बु-लिप्तत्वेऽपि पूजनम् इत्य् आदयः । अन्यत्र—निर्माल्य-लङ्घनम्, भगवच्-छपथादयोऽन्ये च बहव इति । अथ नामापराधाः पाद्मोक्ताः—सतां निन्दा, श्री-विष्णोः सकाशात् शिवस्य नामादेः स्वातन्त्र्य-मननं, गुरोर् अवज्ञा, श्रुति-तद्-अनुगत-शास्त्र-निन्दनं, हरि-नाम-महिम्न्य् अर्थ-वाद-मात्रम् इदम् इति मननम्, तत्र प्रकारान्तरेणार्थ-कल्पनम्, नाम-बलेन पापे प्रवृत्तिः, अन्य-शुभ-क्रियाभिर् नाम-साम्य-मननम्, अश्रद्दधानादौ नामोपदेशः, नाम-माहात्म्ये श्रुतेऽप्य् अप्रीतिर् इति । सर्व एवैते हरि-भक्ति-विलासे प्रमाण-वचनैर् द्रष्टव्याः ॥118-120॥

—o)0(o—

|| 1.2.121 ||

20. तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (10.74.40)—

निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.122 ||

21. अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे—

ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः । ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास् ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥

श्री-जीवः : न व्याख्यातम् । मुकुन्दः : ये कण्ठ-सक्तेत्य् अत्र धात्री-माला-धारणं च ज्ञेयम् । तद् यथा स्कान्दे—

धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि । वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥

Page 90

Page 91: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तत्रैव—

न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः । महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥

इत्य् आदि-वचनेभ्यः श्री-ग्रन्थ-कृद्भिः सदा धारणाच् च ॥122॥ विश्वनाथः : कण्ठासक्त-तुलसीनाम् एवं नलिनानां कमल-कर्णिका-मध्यस्थ-पक्व-बीजानां च । अक्ष-माला a-कारादि-क्ष-कार-पर्यन्त-वर्ण-सङ्खक-माला येषाम् ॥122॥

—o)0(o—

|| 1.2.123 ||

22. नामाक्षर-धृतिः, यथा स्कान्दे—

हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् । तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः ॥

श्री-जीवः : गोपी-मृद्-अङ्कितं गोपी-चन्दनेन तिलकितम् ॥123॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : कण्ठासक्त-तुलसीनाम् एवं नलिनानां कमल-कर्णिका-मध्यस्थ-पक्व-बीजानां च । अक्ष-माला a-कारादि-क्ष-कार-पर्यन्त-वर्ण-सङ्खक-माला येषाम् ॥122॥

—o)0(o—

|| 1.2.124 ||

पाद्मे च—

कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना । स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.125 ||

Page 91

Page 92: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

23. निर्माल्य-धृतिः, यथा एकादशे (11.6.46)—

त्वयोपभुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥

श्री-जीवः: त्वयोपभुक्त इति श्रीमद्-उद्धव-वाक्यम् । परोक्ष-पूजादाव् अपीति भावः । जयेमहि जेतुं शक्नुम इत्य् अर्थः । एतद्-उत्तरम् अस्य पद्य-द्वयं चास्ति—

मुनयो वात-वसनाः श्रमणा ऊर्ध्व-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ [भा.पु. 11.6.47-48] इति ।

तरिष्यामस् तर्तुं शक्नुम इत्य् अर्थः ॥125॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः: त्वयोपभुक्त इति श्रीमद्-उद्धव-वाक्यम् । परोक्ष-पूजादाव् अपीति भावः । जयेमहि जेतुं शक्नुम इत्य् अर्थः । एतद्-उत्तरम् उद्धवस्य पद्य-द्वयं चास्ति—

मुनयो वात-वसनाः श्रमणा ऊर्ध्व-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ [भा.पु. 11.6.47-48] इति ।

—o)0(o—

|| 1.2.126 ||

स्कान्दे च—

कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।

सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद ॥ श्री-जीवः, विश्वनाथः : न व्याख्यातम् । श्री-मुकुन्दः : कृष्णोत्तीर्णम् इत्य् अत्र स इति शेषः ॥126॥

—o)0(o—

Page 92

Page 93: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.127 ||

24. अग्रे ताण्डवं, यथा द्वारका-माहात्म्ये—

यो नृत्यति प्रहृष्टात्मा भावैर् बहुषु भक्तितः ।

स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि ॥ श्री-जीवः, मुकुन्दः, विश्वनाथः : मन्वन्तर-शतेष्व् इत्य् अत्र जातानीति शेषः ॥127॥

—o)0(o—

|| 1.2.128-130 ||

तथा श्री-नारदोक्तौ च—

नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् । उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥

25. दण्डवन्-नतिः, यथा नारदीये—

एकोऽपि कृष्णाय कृतः प्रणामो

दशाश्वमेधावभृथैर् न तुल्यः । दशाश्वमेधी पुनर् एति जन्म

कृष्ण-प्रणामी न पुनर्-भवाय ॥

26. अभ्यूत्थानं, यथा ब्रह्माण्डे—

यान् आरूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् । अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम् ॥

एते त्रयः श्लोका न कतमेनापि व्याख्याताः ॥128-130॥

—o)0(o—

|| 1.2.131 ||

27. अनुव्रज्या, यथा भविष्योत्तरे—

Page 93

Page 94: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः । विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥

श्री-जीवः : रथेनेत्य् उपलक्षणम् । अन्येनापि इत्य् उन्नेयम् इति भावः । एवं पूर्वत्र च यानारूढम् इत्य् अत्र ज्ञेयम् ॥131॥ मुकुन्दः : रथेनेत्य् उपलक्षणम् । अन्य-यानस्योपलक्षणम् ॥131॥ विश्वनाथः : रथेनेत्य् उपलक्षणम् । अन्येनापि इत्य् उन्नेयम् इति भावः ॥131॥

—o)0(o—

|| 1.2.132-135 ||

28. स्थाने गतिः ।

स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा ॥

पुराणान्तरे— संसार-मरु-कान्तार-निस्तार-करण-क्षमौ ।

स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ ॥

आलये च, यथा हरि-भक्ति-सुधोदये—

प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् । न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः ॥

29. परिक्रमो, यथा तत्रैव—

विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः । तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥

एते चत्वारः श्लोका न कतमेनापि व्याख्याताः ॥132-135॥

—o)0(o—

|| 1.2.136 ||

Page 94

Page 95: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

स्कान्दे च चतुर्मास्य-माहात्म्ये— चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम् ॥

श्री-जीवः, विश्वनाथः : चतुर् इत्य् अत्र विष्णुं परितः इति प्रकरण-प्राप्तम् । तीर्थानां गङ्गादीनां गमनाद् अप्य् अधिकं शीघ्रं भगवद्-भक्ति-प्रदत्वाद् इत्य् अर्थः ॥136॥ मुकुन्दः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.137 ||

30. अथ अर्चनम्— शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् । अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम् ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : शुद्धिर् भूत-शुद्धिः । न्यासाः मातृका-न्यासादयः । तद्-आदिकं पूर्वम् अङ्गं यस्य । तादृश-कर्म-निर्वाह-पूर्वकं यन्-मन्त्रेणोपचाराणां समर्पणं तद्-अर्चनम् इत्य् अन्वयः ॥137॥

—o)0(o—

|| 1.2.138 ||

तद्, यथा दशमे (10.81.19)—

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.139 ||

विष्णु-रहस्ये च—

श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥

Page 95

Page 96: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : अन्यत् तु तद्-अभावाद् एव विधीयत इत्य् अर्थः ।

कालेन नष्टा वाणीयं प्रलये वेद-संज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा.पु. 11.14.3] इति ।

अकामः सर्व-कामो वा [भा.पु. 2.3.10] इत्य् आदेश् च । यद् वा तद्-बहिर्मुखानां साधनान्तरस्याप्य् असिद्धेः । तच् च मन्त्र-तन्त्रतश् छिद्रम् [भा.पु. 8.23.17] इत्य् आदेः । मुख-बाहूरु-पादेभ्य [भा.पु. 11.5.2] इत्य् आदेः । तपस्विनो दान-परा [भा.पु. 2.4.16] इत्य् आदेश् च ॥139॥ मुकुन्दः, विश्वनाथः : न किंचित् ।

—o)0(o—

|| 1.2.140 ||

31. परिचर्या— परिचर्या तु सेवोपकरणादि-परिष्क्रिया ।

तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना ॥ श्री-जीवः : परिचर्यात्र राज्ञ इव सेवोच्यते । सा च द्विधा—उपकरणादि-परिष्क्रिया, चामरादिभिर् उपासना चेत्य् अर्थः ॥140॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : परिचर्यात्र राज्ञ इव सेवोच्यते । सा च द्विधा—उपकरणादि-परिष्क्रिया, चामरादिभिर् उपासना च । प्रकीर्णकश् चामरम् ॥140॥

—o)0(o—

|| 1.2.141 ||

यथा नारदीये— मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।

स याति परमं स्थानं किम् उ शुश्रूषणे रताः ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।

Page 96

Page 97: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : शुश्रूषणे परिचर्यायाम् ॥141॥

—o)0(o—

|| 1.2.142-143 ||

यथा चतुर्थे (4.21.31)— यत्-पाद-सेवाभिरुचिस् तपस्विनाम्

अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥

अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः ।

न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥ न व्याख्यातम् ।

—o)0(o—

|| 1.2.144 ||

32. अथ गीतं, यथा लैङ्गे—

ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् । हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत् ॥

श्री-जीवः, विश्वनाथः : ब्राह्मण इति । गान-सामान्यस्य ब्राह्मणे निषिद्धत्वात् ब्राह्मणोऽपीत्य् अर्थः । रुद्र-कर्तृक-गानाद् अपि भगवद्-अग्रे तस्य गानम् अधिकं भवेद् इत्य् अर्थः ॥144॥ मुकुन्दः : ब्राह्मण इत्य् अनेन ब्राह्मण-गानस्य निषेधस् तु भगवतोऽन्य्-g:अन-पर इति सूचितम् ॥144॥

—o)0(o—

|| 1.2.145-146 ||

33. अथ संकीर्तनम्—

Page 97

Page 98: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

नाम-लीला-गुणदीनाम् उच्चैर्-भाषा तु कीर्तनम् ॥ न व्याख्यातम् ।

तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे—

कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥

श्री-जीवः : कृष्णेति मङ्गलं नामेत्य् अर्चनवद् एव व्याख्येयम् । तद् एतत् प्राधान्येन नामान्तर-कीर्तनम् अपि ज्ञेयम् इति । एवम् अन्यत्रापि ॥146॥ मुकुन्दः : कृष्णेति । प्र इत्य् उच्चैः ॥146॥ विश्वनाथः : कृष्णेति प्राधान्येनेनोक्तम् । नामान्तर-कीर्तनम् अपि ज्ञेयम् । एवम् अन्यत्रापि ॥146॥

—o)0(o—

|| 1.2.147 ||

लीला-कीर्तनम्, यथा सप्तमे (7.9.18)—

सोऽहं प्रियस्य सुहृदः पर-देवताया लीला-कथास् तव नृसिंह विरिञ्च-गीताः ।

अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥

श्री-जीवः, विश्वनाथः : तितर्मि तरिष्यामीत्य् अर्थः ॥147॥ मुकुन्दः : सोऽहम् इति । अनुगृणन् कीर्तयन् तितर्म्य् अनायासेन अतिक्रामन्न् अस्मीत्य् अर्थः ॥147॥

—o)0(o—

|| 1.2.148 ||

गुण-कीर्तनम्, यथा प्रथमे (1.5.22)—

इदं हि पुंसस् तपसः श्रुतस्य vä Page 98

Page 99: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतोऽर्थः कविभिर् निरूपितो

यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥

श्रीजीवः : न व्याख्यातम् । मुकुन्दः : अविच्युतोऽर्थोऽखण्ड-पुरुषार्थः । धर्मार्थ-काम-मोक्षास् तु खण्डास् तु खण्डास् ते तप-आदीनां भक्ति-फलत्वाभावेऽपि कर्तृ-स्थान-सम्प्रदानादि-विशेषणानां सम्बन्धाद् भक्तौ श्रद्धोत्पादन-द्वारा तत्-करण-फलत्वं ज्ञेयम् । प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् [भा.पु. 7.7.52] इत्य् आदिभिस् तेषां स्वातन्त्र्येण तत्-फलत्वं निराकृतम् ॥148॥ विश्वनाथः : केषुचित् धर्मेषु यदि स्पृहा स्यात् तदा ते धर्मा अपि भक्त्यैव भवन्तीत्य् आह—इदं हीति । पुंसस् तप-आदीनां अविच्युतोऽव्यभिचारी । अर्थो हेतुः इदं उत्तमः-श्लोक-गुणानुवर्णम् एव निरूपितः ।

अर्थो विषयानर्थयोर् धन-कारण-वस्तुनि । अतिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ इति मेदिनी ।

यत् कर्मभिर् यत् तपसा [भा.पु. 11.20.32] इत्य् आदि भगवद्-वाक्याद् भक्त्या तप-आदि-फलानाम् अपि सिद्धिर् भवेत्, किं पुनस् तेषाम् ?

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥

इत्य् आदि पाद्म-वाक्यतः सर्वेषाम् अपि धर्माणां किं पुनस् तप-आदि-मात्राणाम् इति । यद् वा तपस इति तपः श्रुतादि-विधायक-श्रुति-वाक्यानां भगवद्-भक्ति-विधान एव तात्पर्यात् । हरि-कीर्तनम् एवाविच्युतोऽभिधेयः—धर्मो यस्यां मद्-आत्मक [भा.पु. 11.14.3] इति भगवद्-उक्तेः सर्व-शास्त्र-वाक्यानां श्री-भगवत्य् एव तात्पर्यम् इति श्री-मधुसूदन-सरस्वती-व्याख्यानाच् च । अत एव भक्तौ प्रति कर्मणः कारणत्व-पर-व्याख्यायां तु कर्म-सापेक्षत्वेन स्पष्टैवाव्याप्तिर् इति ज्ञेयम् । बुद्ध-दत्तयोः बुद्धि-दानयोः । तेनैव विज्ञापनेनैव तव मोक्ष-द्वारस्यार्गलाया मोक्षो विहितः ॥22॥

—o)0(o—

|| 1.2.149-151 ||

34. अथ जपः

Page 99

Page 100: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते ॥

यथा पाद्मे—

कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः । भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः ॥

35. अथ विज्ञप्तिः, यथा स्कान्दे—

हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा । मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥

न केनापि व्याख्यातम् ॥149-151॥

—o)0(o—

|| 1.2.152 ||

सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी । इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता ॥152॥

श्री-जीवः: न व्याख्यातम् । मुकुन्दः : सम्प्रार्थना मन आदेर् भगवन्-निष्ठी-करण-प्रार्थना-मात्रम् । लालसा स्वाभीप्सित-सेवादि-प्रार्थनम् ॥152॥ विश्वनाथः : सम्प्रार्थना अनुत्पन्न-भावस्य । लालसा उत्पन्न-भावस्य इति भेदो ज्ञेयः ॥152॥

—o)0(o—

|| 1.2.153 ||

तत्र सम्प्रार्थनात्मिका, यथा पाद्मे—

युवतीनां यथा यूनि यूनां च युवतौ यथा । मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥

न केनापि व्याख्यातम् ।

Page 100

Page 101: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.154 ||

दैन्य-बोधिका, यथा तत्रैव—

मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन । परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥

सिद्धान्त-सरस्वती: हे पुरुषोत्तम पुरुषश्रेष्ठ, मत्-तुल्यः कश्चित् पापात्मा पापी नास्ति । कश्चन अपराधी न वास्ति । परिहारे अपराध-क्षयम् आपण-विषये अपि मे मम लज्जा व्रीडात्मकः सङ्कोचः । अतोऽहं ब्रुवे कथयामि मम प्रार्थनावसरोऽपि नास्तीत्य् अर्थः ॥ (मध्य 1.190) ॥154॥

—o)0(o—

|| 1.2.155 ||

लालसामयी, यथा श्री-नारद-पञ्चरात्रे—

कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते । चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥

न व्याख्यातम् ॥

—o)0(o—

|| 1.2.156 ||

यथा वा— कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।

उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ श्री-जीवः: कदाहं यमुना-तीरे इति दूरतः प्रार्थना कस्यचिद् अजात-भावस्य । यतः सम्प्रार्थना अनुत्पन्न-भावस्य । लालसा तु जात-भावस्येति भेदः । लालसामयत्वात् सम्प्रार्थनाप्य् अत्र लालसेत्य् एव हि भण्यते । अतो लालसामयीयम् । अत्रेदृशे सम्प्रार्थना-लालसे प्रस्तावाद् एव दर्शिते । किन्तु, रागानुगायाम् एव ज्ञेये ॥156॥

Page 101

Page 102: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः, विश्वनाथः : न व्याख्यातम् । सिद्धान्त-सरस्वती: हे पुण्डरीकाक्ष, कदाहं यमुना-तीरे कालिन्दी-तटे तव नामानि कीर्तयन् उद्बाष्पः अश्रु-पूर्ण-नेत्रः सन् ताण्डवं नृत्यं रचयिष्यामि करिष्यामि ? (मध्य 23.33) ॥155॥

—o)0(o—

|| 1.2.157 ||

36. अथ स्तव-पाठः—

प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः ॥ श्री-जीवः : गीतायाः स्तवत्वं भगवन्-महिमात्मकत्वात् । स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥157॥ मुकुन्दः : स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥157॥ विश्वनाथः : मनीषिभिः भगवद्-गीता-स्तवराजादयः स्तवाः प्रोक्ताः । गीतायाः स्तवत्वं भगवन्-महिमात्मकत्वात् । स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥157॥

—o)0(o—

|| 1.2.158 || यथा स्कान्दे—

श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥

न व्याख्यातं केनापि ।

—o)0(o—

|| 1.2.159 ||

नारसिंहे च— स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् ।

Page 102

Page 103: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ श्रीजीवः : स्तोत्र-स्तवयोर् अभेदेऽप्य् अवान्तर-भेदः पूर्व-प्रसिद्ध-स्वकृतत्वाभ्यां ज्ञेयः । स्तोत्रस्य करण-साधनत्वेन पूर्व-सिद्धत्व-प्रतीतेः । स्तवस्य भाव-साधनत्वेन स्वकृतत्व-प्रतीतेः । तथापि प्रोक्ता मनीषिभिर् इत्य् आदौ गीतादीनां स्तवत्वम् उक्तम् । तत्र त्व् अनन्य-गत्या करण-साधनत्वम् एव कर्तव्यम्, देवाग्रे श्रीमद्-अर्चायाः पुरतः ॥159॥ मुकुन्दः: स्तोत्रैः पौरुषैः स्तवैर् आर्षैः । यथाकादशे—स्तवैर् उच्चावचैः स्तोत्रैः पौरुषैः प्राकृतैर् अपि [भा.पु. 11.27.45] इति ॥159॥ विश्वनाथः : देवाग्रे श्रीमद्-अर्चायाः स्तोत्र-स्तवयोर् अभेदेऽप्य् अवान्तर-भेदः पूर्व-प्रसिद्ध-स्वकृतत्वाभ्यां ज्ञेयः ॥159॥

—o)0(o—

|| 1.2.160 ||

37. अथ नैवेद्यास्वादो, यथा पाद्मे—

नैवेद्यम् अन्नं तुलसी-विमिश्रं वीशेषतः पाद-जलेन सिक्तम् ।

योऽश्नाति नित्यं पुरतो मुरारेः प्राप्णोति यज्ञायुत-कोटि-पुण्यम् ॥

श्री-जीवः : मुरारेः पुरत इति ल्यप्-लोपे पञ्चमी । पुरम् अन्तः-पुरं परित्य्ज्येत्य् अर्थः । तद्-अग्रतो भोजन-निषेधात् ॥160॥ मुकुन्दः : पुरत इति पुरम् अन्तः-पुरं परित्य्ज्येत्य् अर्थः । तद्-अग्रतो भोजन-निषेधात् ॥160॥ विश्वनाथः : मुरारेः पुरत इति पूर्वं तु भगवद्-अग्रे ताम्बूल-चर्वणम् एव निषिद्धम्, न तु भोजन-सामान्यम् इति ज्ञेयम् ॥160॥

—o)0(o—

|| 1.2.161-164 ||

38. अथ पाद्यास्वादो, यथा तत्रैव—

Page 103

Page 104: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् । तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥

39. अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये—

आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः । तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम् ॥

अथ माल्य-सौरभ्यं, यथा तन्त्रे—

प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे । सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम् ॥

अगस्त्य-संहितायां च—

आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन । विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते ॥164 ॥

श्री-जीवः : न व्याख्यातम् ॥161-163॥ अर्चितस्यानन्तस्य भगवतः सम्बन्धी यो गन्ध-पुष्पादिस् तस्याघ्राणं घ्राणेन्द्रियस्य इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयत इति ॥164॥ मुकुन्दः : न व्याख्यातम् ॥161-163॥ आघ्राणम् इति । इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयत इत्य् अर्थः ॥164॥ विश्वनाथः : तद्-आग्र्हाणं संसार-व्याल-दष्ट-जनानां विषापहं विष-नाशकं नस्य-कर्म-स्वरूपं भवति । घ्राणेन महौषधीनां गन्ध-ग्रहणं नस्यं कर्म । पञ्जरेति प्रसिद्धेन पाप-पञ्जरेण बन्धनम् ॥162-163॥ अर्चितस्य अनन्तस्य भगवतः सम्बन्धी यो गन्ध-पुष्पादिस् तस्य घ्राणं घ्राणेन्द्रियस्य इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयते ॥161-164॥

—o)0(o—

|| 1.2.165 ||

40. अथ श्री-मूर्तेः स्पर्शनं, यथा विष्णु-धर्मोत्तरे—

Page 104

Page 105: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः । पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात् ॥

श्रीजीवः : अथ श्रीमद्-अर्चा-मात्रस्य स्पर्शाधिकारिणां स्पर्श-माहात्म्यम् आह—स्पृष्ट्वेति ॥165॥ मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.166 ||

41. अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे—

वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥

श्रीजीवः : अथ सर्वान् प्रति दर्शन-माहात्म्यं च सर्वासाम् अर्चानां वदन् भक्त्य्-आवेश-विशेषाद् उपर्य् उपरि परिस्फूर्त्या श्रीमद्-अर्चा-विशेषायमानस्य साक्षाद्-भगवतः श्री-गोविन्द-देवस्य दर्शने माहात्म्य-विशेषम् आह—वृन्दावन इति । यान्ति पूण्य-कृतां गतिम् इति स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा.पु. 1.2.6] इति न्यायेन सुविचारवतां सर्व-सत्-कर्मणाम् एकान्त-गतिं भक्त्य्-आख्य-परम-पुरुषार्थ-सिद्धिम् आप्नुवन्तीत्य् अर्थः ॥166॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : पूण्य-कृतां गतिम् इत्य् आदौ सर्वत्र फल-श्रवणं बहिर्मुख-प्रवृत्त्य्-अर्थम् एव । निष्कामानां तु रतिर् एव मुख्य-फलम् इति ग्रन्थ-कृद् एव पश्चाद् व्याख्यास्यते ॥166॥

—o)0(o—

|| 1.2.167 ||

42. आरात्रिक-दर्शनं, यथा स्कान्दे—

कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः । दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम् ॥167॥

Page 105

Page 106: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्रीजीवः : पुनः श्रीमद्-अर्चामात्रारात्रिक-दर्शन-फलम् आह—कोटयः कोटीर् इति । मुखं कर्तृ ॥167॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : कोटयः कोटीर् इति । मुखं कर्तृ ॥167॥

—o)0(o—

|| 1.2.168 ||

उत्सव-दर्शनं, यथा भविष्योत्तरे—

रथ-स्थं ये निरीक्षन्ते कौतिकेनापि केशवम् । देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥

श्रीजीवः : रथस्थम् इत्य् उत्सवान्तरोपलक्षणं, सर्वे श्वपचादयोऽपि । देवतानां पार्षदानाम् ॥168॥ मुकुन्दः : रथस्थम् इत्य् उत्सवान्तरस्योपलक्षणम् ॥168॥ विश्वनाथः : पूज्यमानं पूजा-समान-कालीनां हरिं योगोऽत्र पञ्चरात्राद्य्-उक्तः परिचर्या-रूप-योगः ॥168॥

—o)0(o—

|| 1.2.169-170 ||

आदि-शब्देन पूजा-दर्शनं, यथाग्नेये— पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ॥

न व्याख्यातम् ।

43. अथ श्रवणम् श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत् ॥

न व्याख्यातम् ।

—o)0(o—

Page 106

Page 107: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.171 ||

तत्र नाम-श्रवणं, यथा गारुडे—

संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.172 ||

चरित्र-श्रवणं, यथा चतुर्थे (4.29.41)—

तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र- पीयूष-शेष-सरितः परितः स्रवन्ति ।

ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥

श्रीजीवः : तस्मिन्न् इति । महतां सदसि महद्भिर् मुखरिताः शब्दायमानीकृताः तान् प्राप्य स्वयम् एव स्व-व्यञ्जक-शब्दं कुर्वत्य इव जाता इत्य् अर्थः । शेषः सारः ॥172॥ मुकुन्दः : शेषः सारः ॥172॥ विश्वनाथः : तस्मिन् महतां सदसि महान्त एव मुखरिता मुखरीकृता अर्थाद् वाचालीकृता याभिस् तथाभूताः कृष्णस्य चरित्र-रूप-पीयूष-सार-सरितो नद्यः परितः स्रवन्ति । ता नदीर् येऽवितृषो जना गाढ-कर्णैर् आसक्त-कर्णैस् तान् एते न स्पृशन्ति, तृट् तृष्णा ॥172॥

—o)0(o—

|| 1.2.173 ||

गुण-श्रवणं, यथा द्वादशे (12.3.15)—

यस् तूत्तमःश्लोक-गुणानुवादः सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं

Page 107

Page 108: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ श्री-जीवः : उत्तमः-श्लोकानां भगवद्-अवताराणां भागवतानां च गुणानुवादो महद्भिः सङ्गीयते । तम् एव नित्यं प्रत्यहं तत्राप्य् अभीक्ष्णं शृणुयात् । तत्र त्व् अतिशयेनाग्रहं कुर्याद् इत्य् अर्थः । श्रवणस्य तस्य परम-फलम् आह कृष्ण इति । कृष्णस् तु भगवान् स्वयम् इत्य् आदि प्रसिद्धेः श्री-गोपाल इत्य् अर्थः ॥173॥ मुकुन्दः : नित्यं प्रत्यहं तत्राप्य् अभीक्ष्णं प्रतिक्षणम् ॥173॥ विश्वनाथः : यो गुणानुवादः सङ्गीयते तम् एव ॥173॥

—o)0(o—

|| 1.2.174 ||

अथ तत्-कृपेक्षणं, यथा दशमे (10.14.8)—

तत् तेऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् ।

हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् ॥

श्री-जीवः : तत् तेऽनुकम्पाम् इत्य् अत्रानुकम्पेक्षणं नमस्कारश् चेति पृथग् एव साधन-द्वयम् । वैशिष्ट्याय त्व् एकत्र पठितम् । तत उभयम् अपि समान-फलम् एव ज्ञेयम् इति भावः । नवम-पदार्थस्य मुक्तेर् अप्य् आश्रये दशम-पदार्थे त्वयि स दाय-भाग् भवति । त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः ॥174॥ मुकुन्दः : मुक्तिः पदे भक्ति-योगाख्ये मार्गे यस्य स मुक्ति-पदस् तस्मिन् त्वयि । अथवा, मुक्तेर् आश्रये त्वयि दाय-भाग् भवति—त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः ॥174॥ विश्वनाथः : तद् एवम् अन्यत् सर्वं साधनं परित्यज्य भक्तिम् एव कुर्वंस् त्वाम् लभते इति प्रकरणार्थोऽवगतस् तत्र कीदृशः सन् कुर्याद् इत्य् अपेक्षायाम् आह—तत् ते इति । यस्माद् एवं तत् तस्माद् आत्म-कृतं विपाकं धर्मस्य ह्य् आपवर्गस्य नार्थोऽर्थायोपकल्पते इत्य् अत्र प्रतिपादयितुं भक्तेर् अप्य् अननुसंहितं फलं सुखं, तद्-अपराध-फलं दुःखं च भुञ्जान एव तं तवानुकम्पां सुष्ठु-सम्यग्-ईक्षमाणः समये प्राप्तं सुखं दुःखं च भगवद्-अनुकम्पाद्-फलम् एवेदम् इति जानन् । पिता यथा स्व-पुत्रं समये समये दुग्धं निम्ब-रसं च कृपयैव पाययति । आश्लिष्य चुम्बति पाणि-तलेन प्रहरति चेत्य् एवं मम हिताहितं पुत्रस्य पितेव मत्-प्रभुर् एव जानाति न त्व् अहं मयि त्वद्-अभक्ते नास्ति काल-कर्मादीनां केषाम् अप्य् अधिकार इति स एव कृपया सुख-दुःखे भोजयति

Page 108

Page 109: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

च स्वं सेवयति चेति विमृश्य, यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् [BhP 4.20.31] इति पृथुर् इव प्रत्यहं भगवन्तं विज्ञापयन् हृदादिभिर् नमस्कुर्वन् नातीव क्लिष्यन् यो जीवेत स मुक्तिश् च पदं च तयोर् द्वन्द्वैक्यं तस्मिन् संसारान् मुक्तौ त्वच्-चरण-सेवायां चेत्य् आनुषङ्गिक-मुख्य-फलयोर् दाय-भाग् भवति, यथा पुत्रस्य दाय-प्राप्तौ जीवनम् एव कारणं तथा भक्तस्य जीवनं तच् चेह भक्ति-मार्गे स्थितिर् एव दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा [BhP 10.87.17] इत्य् उक्तेर् इति भावः ॥174॥

—o)0(o—

|| 1.2.175 ||

अथ स्मृतिः— यथा कथं चिन्-मनसा सम्बन्धः स्मृतिर् उच्यते ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.176 ||

यथा विष्णु-पुराणे (5.17.17)—

स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.177 ||

यथा च पाद्मे— प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् । सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥

श्री-जीवः : प्रयाणे मरण-दशायां, अप्रयाणे जीवन-दशायाम् । प्रयाण-काले मनसाचलेनेति श्री-गीतातः (8.10) ॥177॥ मुकुन्दः : प्रयाणे प्राणानां देहाद् बहिर् निष्क्रमणे सति तन्-निष्क्रमण-मनय इत्य् अर्थः ॥177॥

Page 109

Page 110: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : प्रयाणे मरण-दशायां, अप्रयाणे जीवन-दशायाम् । प्रयाण-काले मनसाचलेनेति श्री-गीतातः (8.10) ॥177॥

—o)0(o—

|| 1.2.178 ||

अथ ध्यानम्—

ध्यानम् रुप-गुण-क्रीडा-सेवादेः सुष्ठु चिन्तनम् ॥ न व्याख्यातम् ।

—o)0(o—

|| 1.2.179 ||

तत्र रूप-ध्यानं, यथा नारसिंहे—

भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् । पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥

श्री-जीवः : निर्द्वन्द्वं शीतोष्णादि-मय-दुःख-परस्परातीतम् । ईरितं शास्त्रे मङ्गलं विहितं, तच् च पापिनोऽपि प्रसङ्गेनापि परम् उत्कृष्टं सुहितं विहितं तत्रैवेत्य् अर्थः ॥179॥ मुकुन्दः : निर्द्वन्द्वं द्वन्द्वातीतं शीतोष्णादि-मय-दुःख-परस्परा-निवर्तकम् इत्य् अर्थः । ईरितं शास्त्रे विहितं, तस्य पापिनोऽपि दुर्वासना-ग्रस्तस्यापि भगवद्-ध्यान-पर-प्रसङ्गेन यथा कथञ्चिद् अनुकूलता-सम्बन्धेन परं सुहितं भगवत्-प्राप्ति-साधनं विहितं तत्रैवेत्य् अर्थः ॥179॥ विश्वनाथः : निर्द्वन्द्वं शीतोष्णादि-मय-दुःख-परस्परातीतम् । ईरितं शास्त्रे विहितं पापिनोऽपि जनस्य प्रसङ्गेनापि जातं तद्-ध्यानं परम् उत्कृष्टं सुहितं विहितं तत्रैव शास्त्र इत्य् अर्थः ॥179॥

—o)0(o—

|| 1.2.180 ||

Page 110

Page 111: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गुण-ध्यानं, यथा विष्णुधर्मे—

ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः । प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.181 ||

क्रीदा-ध्यानं, यथा पद्मे—

सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च । ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.182 ||

सेवा-ध्यानं, यथा पुराणान्तरे—

मानसेनोपचारेन परिचर्य हरिं सदा । परे वाङ्-मनसाऽगम्यं तं साक्षात् प्रतिपेदिरे ॥

श्री-जीवः: मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितुम् आरब्धवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां श्री-हरि-मूर्तिं स्थापयित्वा स्वयं सुकूलादिकं परिधाय तां प्रणम्य दृढं परिकरं बद्ध्वा तत्-सदनं सम्मार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य च दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन् हन्त तद् इदं दुष्टं जातम्

Page 111

Page 112: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेन आनयामासे । तथाविधतया दर्शयामासे स्व-निकटे योग्यतया स्थापयामासेति ॥182॥ मुकुन्दः: मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां हरि-मूर्तिं स्थापयित्वा स्वयं सुकूलादिकं परिधाय दृढं परिकरं बद्ध्वा तत्-सदनं संमार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य दिनं दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन्, “हन्त तद् इदं दुष्टं जातम्” इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेनानिनाय । तथाविधतया दर्शयामास स्व-निकट-योग्यतया स्थापयामास चेति ॥182॥ विश्वनाथः: परे भक्ताः । मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां हरि-मूर्तिं स्थापयित्वा स्वयं सुकूलादिकं परिधाय दृढं परिकरं बद्ध्वा तत्-सदनं संमार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य दिनं दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन्, “हन्त तद् इदं दुष्टं जातम्” इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेनानिनाय । तथाविधतया दर्शयामास स्व-निकट-योग्यतया स्थापयामास चेति ॥182॥

—o)0(o—

Page 112

Page 113: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.183 ||

अथ दास्यम्— दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा ॥

श्री-जीवः: कर्मार्पणम् इत्य् अनूद्य दास्यम् इति विधीयते । तद् एतच् चान्य-मतम् । स्व-मतं तु कैङ्कर्यम् इति । तच् च किङ्करोऽस्मीति अभिमानः । यथोक्तम् इतिहास-समुच्चये—

जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् स उद्धरेत् ॥ इति ।

तथैव व्याख्यातम् तस्यैव मे सौहृद-सख्य-मैत्री-दास्यं पुनर्-जन्मनि स्याद् [भा.पु. 10.81.36] इति श्रीदाम-विप्रस्य वाक्ये स्वामिभिर् अपि दास्यम् इति सेवकत्वम् इति । एतस्य च कार्य-भूतं परिचर्यादिकं ज्ञेयम् । केवल-परिचर्या-रूपत्वे भेदो न स्यात् ॥183॥ मुकुन्दः: कर्मार्पणम् कर्मणां स्वभाव-प्राप्तानां भक्षणादीनां भक्त्य्-अङ्गानां चार्पणं कर्मार्पणम् । कैङ्कर्यं तदीयतया तत्-परत्वम् ॥183॥ विश्वनाथः : कर्मार्पणम् इत्य् अनूद्य दास्यम् इति विधीयते तद् एतच् चान्य-मतम् । स्व-मतं तु कैङ्कर्यम् इति किङ्करोऽस्मीति अभिमानः । यथोक्तम् इतिहास-समुच्चये—

जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् स उद्धरेत् ॥ इति ।

एतस्य च कार्य-भूतं परिचर्यादिकं ज्ञेयम् । केवल-परिचर्या-रूपत्वे भेदो न स्यात् ॥183॥

—o)0(o—

|| 1.2.184 ||

तत्र आद्यं यथा स्कान्दे—

तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे । भवेद् भागवतो धर्मस् तत्-कर्म किम् उतार्पितम् ॥

श्री-जीवः: तत्राद्यं कर्मार्पणम् उदाहरति—तस्मिन्न् इति ॥184॥ मुकुन्दः: भागवतं तत्-प्रापकं दास्य-लक्षणं, तत् कर्म जप-ध्यानादि ॥184॥

Page 113

Page 114: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : तत्र कर्मार्पणम् उदाहरति—तत्रेति । तस्मिन् भगवति स्वाभाविकम् अपि कर्मार्पितं सद् भागवतो धर्मो भवेत् । तस्य भगवतः कर्म-श्रवण-कीर्तनादिकम् अर्पितं सत् किम् उत ॥184॥

—o)0(o—

|| 1.2.185 ||

कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च । इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम् ॥

श्री-जीवः: तत्रैव विधेयं दास्यम् अपि द्विविध्येनाह—कर्म स्वाभाविकम् इति । स्वाभाविकं तत्-तद्-वर्णाश्रमाद्य्-उपाधि-स्वभाव-प्राप्तं, तच् च भद्रम् एव । न त्व् अन्यत् । तथा जपेति । इतीदं द्विविधं कर्म वैष्णवैः कृष्णोऽर्पितं चेद् दास्यम् उच्यते ॥185॥ मुकुन्दः: तस्मिन्न् इति श्लोकं व्याचक्षते—कर्मेति । स्वाभाविकं भक्षणादि भद्रम् उत्तमं न त्व् अभद्रं निन्द्यम् अपि । नित्य-नैमित्तिकान्य् अपि कर्माणि—

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भा.पु. 1.5.12] कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः । गुण-दोष-विधानेन सङ्गानां त्याजेनेच्छया ॥

इत्य् आदि-वचनेभ्योऽभद्राण्य् एव तेषाम् अर्पणं सात्त्विकं कर्मैव, न दास्यम् इत्य् अभिप्रायो यथैकादशे—मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [भा.पु. 11.25.23] इति तस्मात् ज्ञानम् एव भवति, न भक्तिर्, यथा तत्रैव—

अस्मिन् लोके वर्तमानः स्व-धर्म-स्थोऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ [भा.पु. 11.20.11]

मद्-भक्तिं च तु यदृच्छया केनापि भाग्योदयेनैवेत्य् अर्थः । जप-ध्यानादेर् अर्पणं दास्यां, यथा सप्तमे—

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।

Page 114

Page 115: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ [भा.पु. 7.5.24] अनयोर् अर्थः—इति श्रवणादीनि नव लक्षणानि यस्याः सा नव-लक्षणा । तत्र दास्यं जप-ध्यानादि-रूपं दासानां कर्म । भगवत्य् अद्धा साक्षाद् भक्तिर् या पुंसा क्रियेत, सा विष्णौ अर्पिता चेत् तन् नवधा भक्त्य्-अर्पणम् उत्तमम् अधीतम् दास्यं मन्ये दास्यम् एवाधीत-फलं नान्यद् इति सोत्तमाधीता शिक्षेति प्रश्नस्योत्तरम् इति ॥185॥ विश्वनाथः : स्वाभाविकम् एव द्विधा विवृणोति—कर्म स्वाभाविकम् इति स्वाभाविकम् । चतुर् वर्णाश्रमाद्य्-उपाधि-प्राप्तम् । तच् च भद्रम् एव । न त्व् अन्यत् मृत्तिका-शौचादि । तथा जपेति । इतीदं द्विविधं कर्म वैष्णवैः कृष्णोऽर्पितं चेद् दास्यम् उच्यते ॥185॥

—o)0(o—

|| 1.2.186 ||

मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता । तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते ॥

श्री-जीवः: तत्रोत्तरस्यार्पणाभावाद् दास्यत्वाभावेऽपि शुद्ध-भक्त्य्-अङ्गत्वम् अस्ति । पूर्वस्य तु तद् अपि नास्तीति । सुतराम् एव न तत् स्वमतम् इत्य् आह—मृदु-श्रद्धस्येति । तेन तस्यार्पितम् अर्पणं दास्यम् । तद् एवं पूर्वत्राप्य् अर्पण एव तात्पर्यम् । श्रवण-कीर्तनम् इत्य् आदौ तु इति पुंसार्पिता विष्णौ इत्य् अनेन दास्याद् अन्यद् अर्पण्ं प्रतीयते ॥186॥ मुकुन्दः: मृद्व् इति । कैश्चित् श्रीधर-स्वामि-प्रभृतिभिस् तत् स्वल्पं कर्म अर्पितं सत् ॥186॥ विश्वनाथः : तत्रोत्तरस्य जप-ध्यानार्चनादेर् अर्पणाभावेऽपि शुद्ध-भक्तित्वम् अस्ति । पूर्वस्य वर्णाश्रमाचार-कर्मणोऽर्पणेऽपि न शुद्ध-भक्तित्वम् इति सुतराम् एव न तत् स्वमतम् । ज्ञान-कर्माद्य्-अनावृतत्वेनोक्तत्वाद् इत्य् आह—मृदु-श्रद्धेति । श्रद्धाया मृदुत्वं नाम भगवद्-भक्त्यैव सर्वं भविष्यति इति दृढ-विश्वासाभाव-विशिष्टत्वम् ॥186॥

—o)0(o—

|| 1.2.187 ||

द्वितियं, यथा नारदीये—

ईहा यस्य हरेर् दास्ये कर्मणा मनसा गिरा । निखिलास्व् अप्य् अवस्थासु जीवन्-मुक्तः स उच्यते ॥

Page 115

Page 116: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: अथ स्व-मतं महिम्ना दर्शयति—ईहा यस्येति । दास्ये निमित्त ईहा दासो भवामीति स्पृहेत्य् अर्थः ॥187॥ मुकुन्दः: ईहेति दास्ये निमित्ते तदीयोऽहम् इति बुद्ध्या ईहा चेष्टा—स वै मनः [भा.पु. 9.4.18] इत्य् आदि श्लोक-त्रय्योक्ता सा ज्ञेया ॥187॥ विश्वनाथः : अथ स्व-मतं महिम्ना दर्शयति—ईहा यस्येति । दास्ये निमित्ते ईहा दासो भवामीति स्पृहेत्य् अर्थः ॥187॥

—o)0(o—

|| 1.2.188 ||

अथ सख्यम्—

विश्वासो मित्र-वृत्तिश् च सख्यं द्विविधम् ईरितम् ॥ श्री-जीवः: विश्वास इति पूर्ववद् अन्य-मतम् । मित्र-वृत्तिर् इति तु स्व-मतम् । मित्रं बन्धु-मात्रम् । यन्-मित्रं परमानन्दम् [भा.पु. 10.14.32] इतिवत् तद्-वृत्तिस् तत् तयाभिमानः ॥188॥ मुकुन्दः: न व्याख्यातम् ॥188॥ विश्वनाथः : विश्वास इति पूर्ववद् अन्य-मतम् । मित्र-वृत्तिर् इति तु स्व-मतम् । मित्रं बन्धु-मात्रम् । यन्-मित्रं परमानन्दम् [भा.पु. 10.14.32] इतिवत् तद्-वृत्तिस् तत् तयाभिमानः ॥188॥

—o)0(o—

|| 1.2.189 ||

तत्र आद्यं, यथा महाभारते—

प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति । इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम् ॥

श्री-जीवः: प्रतिज्ञेति श्री-द्रौपदी-वाक्यम् । तस्माद् अस्या यद्यपि प्रेम-विशेष-मय-परिकरान्तर्गतत्वेन दर्शयिष्यमाणाया वाक्यम् इदं प्रेम-विशेष-कार्यम् एव, न तु साधनं, तथापि परम-प्रेमातिशयानां साधनम् अपि स्याद् इत्य् एवम् उदाहृतम् । एवम्

Page 116

Page 117: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

उत्तरत्र च श्री-भागवतोत्तम-वर्णन-मय-प्रकरणाद् उद्धृते पद्ये ज्ञेयम् । प्रणय-रसनया धृताङ्घ्रि-पद्म [भा.पु. 11.2.55] इति तद्-उपसंहारात् ॥189॥ मुकुन्दः: प्रतिज्ञेति श्री-द्रौपदी-वाक्यम् । यत्र श्लोके यद्-अंशस्य स्फुटोपलब्धिस् तत्र तद्-अंशस्यैवोदाहृतिर् इति ज्ञापयितुं तस्या वाक्यम् साधने उदाहृतम् । एवम् एव कुत्रापि पूर्वत्राप्य् अग्रेऽपि परीक्षितादयो भावोत्पत्ति-मात्रे तं मोपयातं प्रतियन्तु विप्राः [भा.पु. 1.19.15] इत्य् आदि उदाहरिष्यन्ति ॥189॥ विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.190 ||

तथा एकादशे (11.2.53) च—

त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ- स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।

न चलति भगवत्-पदारविन्दाल् लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥

श्री-जीवः: त्रिभुवन-विभवाय किम् उत तद्-धेतव इत्य् अर्थः । सार्वोऽपि द्वन्द्वो विभाषरैकवद् भवतीति न्यायेन एक-वचनम् ॥190॥ मुकुन्दः: त्रिभुवन-विभव-हेतवे त्रिभुवन-विभवस्य सिद्ध्य्-अर्थम् ॥190॥ विश्वनाथः : प्रतिज्ञेति यद्यपि सिद्ध-भक्ताया द्रौपद्या इदं वाक्यम् एव, न तु साधन-रूपं, एवं त्रिभुवन-विभवेत्य् अपि उत्तम-भक्त-लक्षणत्वेन सिद्ध-तद्-बह्क्तस्यानुभाव-रूपम् एव, न तु साधन-रूपम्, तथापि सख्यात्म-निवेदनयोर् अधिकारी सिद्ध-भक्त एव, न तु साधन-मात्रम् । अत एव वक्ष्यते

दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने । केषांचिद् एव धीराणां लभते साधनार्हताम् ॥ [भ.र.सि. 1.2.198] इति ।

तस्मात् सिद्ध-तुल्यः कश्चिद् विरल-प्रचारः साधक-विशेष एवानयोर् अधिकारी, न तु सर्वे इति ज्ञेयम् । त्रिभुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिर् इति त्वया भगवत्-स्मृतिः क्षणं त्यज्यतां तुभ्यं त्रिभुवन-विभवं दास्यामीटि श्रवणेऽपि योऽकुण्ठ-स्मृतिर् इत्य् अर्थः । अत एव भगवत्-पदारविन्दान् न चलति स वैष्णवाग्र्यः । पदारविन्दात् कथम्भूतात् ? अजितेन्द्रियैः सुरादिभिर् विमृग्याद् एव, न तु प्राप्यात् ॥190॥

Page 117

Page 118: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.191 ||

श्रद्धा-मात्रस्य तद्-भक्ताव् अधिकारित्व-हेतुता । अङ्गत्वम् अस्य विश्वास-विशेषस्य तु केशवे ॥

श्री-जीवः: श्रद्धा-मात्रस्य इति । यद्यपि श्रद्धा-विश्वासयोर् एक-पर्यायत्वम् एव, तथापि तत्-पूर्वोत्तरावस्थयोस् तत्-तच्-छब्द-प्रयोग-प्राचुर्यम् इति पृथक्-शब्द-प्रयोगः । फल-सामान्यावश्यक-सर्वोत्तम-साधनत्वेन प्रतीतिर् अत्र मात्र-पदार्थः । फल-विशेषस्य तादृश-साधनत्वेन स्वतः सर्वोत्तम-फल-रूपत्वेन वा प्रतीतिः विशेष-पदार्थः । तत्र प्रस्तुतत्वात् द्वयं क्रमेण उदाहृतम् इति भावः ॥191॥ मुकुन्दः: ननु पूर्वं तद्-भक्तौ श्रद्धाया अधिकारि-हेतुतोक्ता । अधुना तु श्रद्धा-विश्वासयोर् एकार्थत्वात् कथं तस्या अङ्गत्वम् इत्य् अत्राह—श्रद्धेति तस्य भक्तौ तद्-भक्तौ भजने श्रद्धा-मात्रस्याधिकारित्व-हेतुता । केशवे भक्ति-प्राप्ये श्री-कृष्णे विश्वास-विशेषस्यानुभव-वलित-विश्वासस्य त्व् अङ्गम् । श्रद्धा-विश्वासयोः पूर्वोत्तरावस्थाभ्यां भेदोऽपि ज्ञेयः ॥191॥ विश्वनाथः : श्रद्धा-मात्रस्य इति । यद्यपि श्रद्धा-विश्वासयोर् एक-पर्यायत्वम् एव, तथापि तत्-पूर्वोत्तरावस्थयोस् तत्-तच्-छब्द-प्रयोग-प्राचुर्यम् इति पृथक्-शब्द-प्रयोगः ॥191॥

—o)0(o—

|| 1.2.192 ||

द्वितीयं, यथा अगस्त्य-संहितायाम्—

परिचर्या पराः केचित् प्रासादेषु च शेरते । मनुष्यम् इव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥

न व्याख्यातं केनापि ।

—o)0(o—

|| 1.2.193 ||

रागानुगाङ्गतास्य स्याद् विधि-मार्गानपेक्षत्वात् । मार्ग-द्वयेन चैतेन साध्या सख्य-रतिर् मता ॥

Page 118

Page 119: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: तद् एवं यद्यपि पूर्वम् उदाहरणं वक्ष्यमाण-रागानुगाङ्गत्वम् एव प्रविशति । तथाप्य् एतद्-अनुसारेण वैध्य्-अङ्गोदाहरणम् अपि द्रष्टव्यम् इत्य् अभिप्रायेण आह—रागानुगाङ्गतेति । सख्य-रतिर् बन्धु-भाव-रतिर् इत्य् अर्थः ॥193॥ मुकुन्दः: मार्ग-द्वयेन चैतेनेति । अयं भावः—

तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते । नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥ [भ.र.सि. 1.2.277]

इति लक्षणेन लोभेन कृतस्यास्याङ्गस्य रागानुगाङ्गता स्यात् । शास्त्रस्य शासनेनैव कृतस्य तु वैध्य्-अङ्गता स्यात् । विधि-मार्गानपेक्षणत्वस्य स्वरूपम् एवेति ॥193॥ विश्वनाथः : अस्य मित्र-वृत्ति-रूप-सख्यस्य । यद्यपि विधि-मार्गानपेक्षत्वेन पूर्व-पूर्वोक्त-सर्वेषाम् अपि रागानुगाङ्गत्वम् अस्त्य् एव । तथापि मित्र-वृत्ति-रूप-सख्यस्य विशिष्यात्र कथनं तु राग-मार्गे प्राधान्य-द्योतनायेति ज्ञेयम् । एतेन वैध-राग-मार्ग-द्वयेन साधनी-भूत-सख्य-भक्तेः साध्या सख्य-रतिर् मता ॥193॥

—o)0(o—

|| 1.2.194 ||

अथ आत्म-निवेदनं, यथा एकादशे (11.29.34)—

मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे ।

tadämåtatvaà pratipadyamäno mayätma-bhuüyäyä ca kalpate vai ||

श्री-जीवः: मर्त्य इति । यतो निवेदितात्मा अतस् त्यक्तं समस्तैहिकामुष्मिकं कर्म आत्मात्मीय-पोषणादि-रूपं येन सः । तर्हि मे मया विशिष्टः कर्तुम् इष्टो भवति । अमृतत्वम् इति मृत्यु-परम्पराम् अक्तिक्रामन् इत्य् अर्थः । मया सह मत्-साम्येन आत्म-भूयाय कल्पते । स्वरूपावस्थितिं मत्-सार्ष्टि-लक्षणां मुक्तिं प्राप्नोतीत्य् अर्थः ॥194॥ मुकुन्दः: मर्त्य इति । यतो निवेदितात्मत्वात् त्यक्तानि समस्त-विकर्माण्य् आत्मात्मीय-पोषणोद्यमादि-रूपाणि येन स तथा । अमृतत्वं मर्त्य-धर्म-रहितत्वम् । मया हेतुनात्म-भूयाय मत्-साम्याय कल्पते योग्यो भवति । यथोचित-मद्-गुणाश् चतत्राविर्भवन्तीत्य् अर्थः ॥194॥

Page 119

Page 120: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : मर्त्य इत्य् अस्य समम् । यतो निवेदितात्मा अतस् त्यक्तं समस्तम् ऐहिकामुष्मिकं कर्म आत्मात्मीय-पोषणादि-रूपं येन सः । तर्हि मे मया विशिष्टः सर्वोत्कृष्टः कर्तुम् इष्टो भवति । अमृतत्वम् इति मृत्यु-परम्पराम् अक्तिक्रामन् इत्य् अर्थः । मया सह मत्-साम्येन आत्म-भूयाय कल्पते । स्वरूपावस्थितिं प्राप्नोति मत्-सार्ष्टि-लक्षणां मुक्तिं प्राप्नोतीत्य् अर्थः ॥194॥

—o)0(o—

|| 1.2.195 ||

अर्थो द्विधात्म-शब्दस्य पण्डितैर् उपपायते । देह्य्-अहन्तास्पदं कैश्चिद् देहः कैश्चिन् ममत्व-भाक् ॥

श्री-जीवः: देहः कैश्चित् इत्य् अनुकल्प एव ॥195॥ मुकुन्दः: न व्याख्यातम् । विश्वनाथः: अहन्तास्पदं देही जीवः ॥195॥

—o)0(o—

|| 1.2.196 ||

तत्र देही, यथा यामुनाचार्य-स्तोत्रे (49)—

वपुर्-आदिषु योऽपि कोऽपि वा गुणतोऽसानि यथा तथा-विधः । तद् अयं तव पाद-पद्मयोर्

अहम् अद्यैव मया समर्पितः ॥196॥ श्री-जीवः: योऽपि कोऽपीति । वादि-भेदात् स्वरूपतोऽथवा गुणतो यथा-तथाविधो देव-मनुष्यादि-रूपः असानि भवानि काम-चारे लोट् । तद् अयम् इति चासाव् अयं चेति विग्रहात् सोऽयम् इत्य् अर्थः ॥196॥ मुकुन्दः: योऽपि कोऽपीति । वादि-भेदात् स्वरूपतो गुणतो यथा-तथाविधो देव-मनुष्यादि-रूपो वा असानि भवानि काम-चारे लोट् । तद् अयम् इति चासाव् अयं चेति विग्रहात् सोऽयम् इत्य् अर्थः ॥196॥

Page 120

Page 121: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: वपुर्-आदिषु मनुष्यादिषु गुणतो योऽपि कोऽपि वा पशुः पक्षी वा तत्रापि यथा-तथाविधोऽङ्गादि-हीनो वा असानि भवानि । तद् अयम् इति स चासौ अयं चेति विग्रहात् सोऽयम् अहन्तास्पदं मया समर्पितः ॥196॥

—o)0(o—

|| 1.2.197 ||

देहो, यथा भक्ति-विवेके—

चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः । तथार्पयन् हरौ देहं विरमेद् अस्य रक्षनात् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.198 ||

दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने । केषांचिद् एव धीराणां लभते साधनार्हताम् ॥

श्री-जीवः: दुष्करत्वेनेत्य् अत्रात्म-निवेदनस्य केवलस्य दुष्करत्वेन वैरल्यं, न तु महिमाधिक्येन भाव-शून्यत्वात् । सख्यस्य तु दुष्करत्वेन महिमाधिक्येन च वैरल्यं भावोत्तम-रूपत्वात् । यदि च भाव-मिश्रत्म् आत्म-निवेदनं भवति, तदा तु सुतरां महिमाधिक्येनापि विरलं स्यात् । तत्र केवलम् आत्म-निवेदनं दान-समये श्री-बलि-राजे दृश्यते । शरणापत्तिः खलु रक्षितृत्वेन वरणम् । तद् इदं त्व् स्वात्मनस् तदयत्तता-सम्पादनम् इति भेदः । भाव-मिश्रेषु दास्येनात्म-निवेदनं श्रीमद्-अम्बरीषे । तद्-उक्तम्—स वै मनः कृष्ण-पदारविन्दयोर् [भा.पु. 9.4.20] इत्य् आरभ्य कामं च दास्ये न तु काम-काम्यया इत्य् अन्तेन । तद् एवोक्तं श्री-भगवतैकादशे—दास्येनात्म-निवेदनम् इति । तथा प्रेयसी-भावेन श्री-रुक्मिणी-देव्यां । यथोक्तं तत्राइव—तन् मे भवान् खलु वृतः पतिर् अङ्गजायाम् आत्मार्पितश् च भवतोऽत्र विभो विधेहि [भा.पु. 10.52.39] इति । एवं सख्यादीनाम् अपीति ज्ञेयम् ॥198॥ मुकुन्दः: दुरूहत्वेनेत्य् अत्र सख्यस्य विध्य्-उल्लङ्घनत्वेनात्म-निवेदनस्य क्षुत्-पिपासासहनादितया विरलत्वम् । धीराणां प्रौढ-श्रद्धावताम् ॥198॥ विश्वनाथः: दुष्करत्वेनेत्य् अत्रात्म-निवेदनस्य केवल-दुष्करत्वेनैव वैरल्यं, न तु महिमाधिक्येन भाव-शून्यत्वात् । सख्यस्य दुष्करत्वेन वैरल्यं भावोत्तम-रूपत्वात्

Page 121

Page 122: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

ममताधिक्येन च । यदि च कृष्णस्य सेवार्थं तस्मै अर्पितम् इति भाव-पूर्वकं दीयते । तदा तु सुतरां महिमाधिक्येनापि विरलं स्यात् । तत्र केवल्म् आत्म-निवेदनं दान-समये श्री-बलि-राजे दृश्यते । शरणापत्तिः खलु रक्षितृत्वेन वरणम् । तद् इदं त्व् आत्मना तदीयता-सम्पादनम् इति भेदः । भाव-मिश्रं दास्येनात्म-निवेदनं श्रीमद्-अम्बरीषेणोक्तम् । स वै मनः कृष्ण-पदारविन्दयोर् इत्य् आरभ्य कामं च दास्ये न तु काम-काम्यया इत्य् आद्य्-अन्तेन । तथैवोक्तं श्री-भागवते एकादशे—दास्येनात्म-निवेदनम् इति । तथा प्रेयसी-भावेन श्री-रुक्मिणी-देव्यां । यथोक्तं तयाइव—तन् मे भवान् खलु वृतम् इत्य् आदीति । एवं सख्यादीनाम् अपि ज्ञेयम् ॥198॥

—o)0(o—

|| 1.2.199 ||

अथ निज-प्रियोपहरणं, यथा एकादशे (11.11.41)—

यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥

श्री-जीवः: यद् यद् इति च-कारात् मम प्रियं च ॥199॥ मुकुन्दः: यद् यद् इति च-कारात् मम प्रियं गुञ्जादि शिखि-पिञ्छादिकं च ॥199॥ विश्वनाथः: यद् यद् इति च-कारात् मम प्रियं च यद् वस्तु तद् आनन्त्याय कल्पते अनन्तं भवति ॥199॥

—o)0(o—

|| 1.2.200 ||

अथ तद्-अर्थेऽखिल-चेष्टितं, यथा पञ्चरात्रे—

लौकिकी वैदिकी वापि या क्रिया क्रियते मुने । हरि-सेवानुकूलैव सा कार्या भक्तिम् इच्छता ॥

श्री-जीवः: न व्याख्यातम् । मुकुन्दः: हरि-सेवानुकुलैव, न तु सेवातोऽन्य-परा लौकिकी वैदिकी क्रियापि हरि-सेवा-परा कार्या ॥200॥ विश्वनाथः: न व्याख्यातम् ।

Page 122

Page 123: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.201 ||

अथ शरणापत्तिः, यथा हरि-भक्ति-विलासे (11.677)—

तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥

न कतमेनापि व्याख्यातम् ।

—o)0(o—

|| 1.2.202 ||

श्री-नारसिंहे च— त्वां प्रपन्नोऽस्मि शरणं देव-देव जनार्दन ।

इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥

श्री-जीवः: शरणं प्रपन्नोऽस्मि रक्षितृत्वेन वृतवान् अस्मि । शरणं तद् आश्रयं प्राप्तः । शरण-शब्देन हि तद्-द्वयम् अप्य् उच्यते इति ॥202॥ मुकुन्दः: शरणं प्रपन्नोऽस्मि रक्षितृत्वेन वृतवान् अस्मि । शरणम् आश्रयं प्राप्तः । शरण-शब्देन हि तद्-द्वयम् एवोच्यते ॥202॥ विश्वनाथः: न व्याख्यातम् ।

—o)0(o—

|| 1.2.203-205 ||

53— अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे—

या दृष्टा निखिलाघ-सङ्ग-शमनी स्पृष्टा वपुः-पावनी रोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।

प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥

Page 123

Page 124: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तथा च तत्रैव— दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।

रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।

युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥

श्री-जीवः: या दृष्टेति । वपुः-पावनी कुजन्मत्वादि-शोधनी । रोगाणां क्लेश-मात्राणां, प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिर् विशिष्टा मुक्तिः सा प्रेम-भक्तिर् इत्य् अर्थः ॥203॥ मुकुन्दः: वपुः-पावनी दुर्जात्य्-आदि-शोधनी । प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिः सालोक्यादिः ॥203॥ विश्वनाथः: या तुलसी दृष्टा सती निखिल-पाप-शमनी भवति वपुः-पावनी कुजन्मत्वादि-शोधनी । रोगाणां क्लेश-मात्राणां । प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिर् विशिष्टा मुक्तिः प्रेम-भक्तिर् इत्य् अर्थः । रोपितेति रुह जन्मनि प्रादुर्भावे इत्य् अस्य णिज्-अन्त-रूपम् । तथा च प्रतिदिनं तस्याः पत्र-मञ्जर्य्-आदि-प्रादुर्भाव-प्रयोजको भविष्यतीति तात्पर्यार्थः, न तु प्रत्यहम् उत्पादयिष्यतीत्य् अर्थः ॥203-5॥

—o)0(o—

|| 1.2.206 ||

54— अथ शास्त्रस्य, शास्त्रम् अत्र समाख्यातं यद् भक्ति-प्रतिपादकम् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.2.207-209 ||

यथा स्कान्दे— वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।

धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ वैष्णवानि तु शास्त्राणी येऽर्चयन्ति गृहे नराः ।

सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥ तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।

तत्र नारायणो देवः स्वयं वसति नारद ॥

Page 124

Page 125: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : तिष्ठते इति प्रकाशनार्थे त्व् आत्मनेपदम् । तथा च यस्य मन्दिरे स्वयम् एव प्रकाशितं भवतीत्य् अर्थः ॥209॥

—o)0(o—

|| 1.2.210 ||

तथा श्री-भागवते द्वादशे (12.13.15) च—

सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥

श्री-जीवः : न व्याख्यातम् । मुकुन्दः : न व्याख्यातम् । विश्वनाथः :

—o)0(o—

|| 1.2.211 ||

55— अथ मथुरायाः, यथा आदि-वाराहे—

मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् । मूढो भ्रमति संसारे मोहिता मम मायया ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः : अन्यत्र अन्य-तीर्थे ॥211॥

—o)0(o—

|| 1.2.212 ||

ब्रह्माण्डे च—

Page 125

Page 126: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

त्रैलोक्य-वर्ति-तीर्थानां सेवनाद् दुर्लभा हि या । परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः ॥

श्री-जीवः : परानन्द-मयी प्रेम-लक्षणा ॥212॥ मुकुन्दः : परानन्द-मयी रति-रूपा ॥212॥ विश्वनाथः : परानन्द-मयी प्रेम-लक्षणा ॥212॥

—o)0(o—

|| 1.2.213 ||

श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता । स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् । इति ख्यातं पुराणेषु न विस्तार-भियोच्यते ॥

श्री-जीवः, मुकुन्दः, विश्वनाथः : प्रेक्षिता दूराद् दृष्टा, गता तत्-समीप-प्राप्ता । श्रिता निजाश्रयत्वेन वृता । सेविता तत्-तत्-स्थान-संस्कारादिना परिचिता । अभीष्ट-देत्य् उत्तरोत्तर-वैशिष्ट्येन ज्ञेयम् ॥213॥

—o)0(o—

|| 1.2.214 ||

56—अथ वैष्णवानां सेवनं, यथा पाद्मे (6.253.176)—

आराधनानां सर्वेषां विष्णोर् आराधनं परम् । तस्मात् परतरं देवि तदीयानां समर्चनम् ॥

न व्याख्यातम् कतमेनापि ।

—o)0(o—

|| 1.2.215 ||

तृतीये (3.7.19) च—

यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।

Page 126

Page 127: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ श्री-जीवः: एक-रूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः । मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् ॥215॥ मुकुन्दः : मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् । तीव्रो दृढः ॥215॥ विश्वनाथः: एक-रूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः । मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् । तीव्रो नितान्तः ॥215॥

—o)0(o—

|| 1.2.216-219 ||

स्कान्दे च— शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।

गोपी-चन्दन-लिप्ताङ्गो दृष्तश् चेत् तद्-अघं कुतः ॥

प्रथमे (1.19.33) च— येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।

किं पुनर् दर्शन-स्पर्श-पाद-शौचासनादिभिः ॥

आदी-पुराणे— ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।

मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥

यावन्ति भगवद्-भक्तेर् अङ्गानि कथितानीह । प्रायस् तावन्ति तद्-भक्त-भक्तेर् अपि बुधा विदुः ॥

न व्याख्यातम् कतमेनापि ।

—o)0(o—

|| 1.2.220 ||

57. अथ यथा-वैभव-महोत्सवो, यथा पाद्मे—

यः करोति महीपाल हरेर् गेहे महोत्सवम् । तस्यापि भवति नित्यं हरि-लोके महोत्सव ॥

Page 127

Page 128: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः, मुकुन्दः : न व्याख्यातं । विश्वनाथः: हरेर् मन्दिर-निमित्तं महोत्सवं यः करोति ॥220॥

—o)0(o—

|| 1.2.221 ||

58. अथ ऊर्जादरो, यथा पाद्मे—

यथा दामोदरो भक्त-वत्सलो विदितो जनैः । तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥

श्री-जीवः : यदा दामोदरो जनैर् भक्त-वत्सलो विदितस् तद्-रूपश् च सन् स्वल्पम् अप्य् उरु-कारकः ऋण-निर्यातक इव स्वल्पम् अपि उरु कृत्वा ददातीत्य् अर्थः । तस्य दामोदरस्यायं मासः कार्त्तिकाख्योऽपि तादृशः सन् स्वल्पम् अप्य् उरु-कारक इति पूर्ववत् । अकेनोर् भविष्यद्-आधमर्ण्ययोः [पा. 2.3.70] इति षष्ठी-निषेधः ॥221॥ मुकुन्दः : यथेति तादृशत्वे हेतुः स्वल्पम् इत्य् आदि । स्वल्पम् अप्य् उरु करिष्यतीत्य् अर्थः । अकेनोर् भविष्यद्-आधमर्ण्ययोः [पा. 2.3.70] | अस्यार्थः—भविष्यत्य् अकस्य भविष्यद्-आधमर्ण्यार्थेनश् च योगे षष्ठी न स्यात् । इति भविष्यद्-अक-योगे षष्ठी-निषेधः ॥221॥ विश्वनाथः: यदा दामोदरो भक्त-वत्सलो विदितः । भक्त-वत्सलः सन् स्वल्पम् अप्य् उरु-कारकः । ऋणस्य व्याज इति प्रसिद्ध-निर्यातक इव स्वल्पम् अपि वस्तु उरु कृत्वा ददातीत्य् अर्थः । तत्र कर्म-स्थाने षष्ठ्य्-अभाव आर्षः । यत्र स्वल्पम् अय् उरु कर्तुं समर्थो भवतीति तुम्-अर्थे णमुल् । तथा तस्य दामोदरस्यायं कार्त्तिकाख्यो मासः भक्त-वत्सलः सन् स्वल्पम् अप्य् उरु-कारक इति पूर्ववत् ॥221॥

—o)0(o—

|| 1.2.222 ||

तत्रापि मथुरायां विशेषो, यथा तत्रैव—

भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितोऽन्यत्र सेविनाम् । भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥

सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः । मथुरायां सकृद् अपि श्री-दामोदर-सेवनात् ॥

Page 128

Page 129: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

न व्याख्यातं कतमेनापि ।

—o)0(o—

|| 1.2.224 ||

59— अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे—

यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन । तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् । तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः ॥

न व्याख्यातं कतमेनापि ।

—o)0(o—

|| 1.2.225 ||

60— अथ श्री-मूर्तेर्-अन्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे—

मम नाम-सदाग्राही मम सेवा-प्रियः सदा । भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥

श्री-जीवः, विश्वनाथः : सेवा-प्रियः सेवैक-पुरुषार्थः सन् ॥225॥ मुकुन्दः : न व्याख्यातम् ॥

—o)0(o—

|| 1.2.226 ||

61— अथ श्री-भागवतार्थास्वादो, यथा प्रथमे (1.1.3)—

निगम-कल्प-तरोर्-गलितं फलं शुक-मुखाद् अमृत-द्रव-संयुतम् ।

पिबत भागवतं रसम् आलयं मुहुर् अहो रसिका भुवि भावुकाः ॥

Page 129

Page 130: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : हे भावुकाः ! परम-मङ्गलायनाः ! ये रसिका भगवत्-प्रीति-रसज्ञाः ! इत्य् अर्थः । ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं निगम-कल्प-तरोः सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम् अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं फलं तत् भुव्य् अपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्य् अलभ्य-लाभ-व्यञ्जना भागवताख्यं यच् छास्त्रं तत् खलु रसवद् अपि रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव तस्य रसस्यान्यदीयत्वं च व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् । शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते । स च रसो भगवत्-प्रीति-मय एव । यस्यां वै श्रूयमाणायाम् [भा.पु. 1.7.7] इत्य्-आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ प्रयुज्यते । रसो वै सः [टैत्तू 2.7.1] इति । स एव च प्रशस्यते रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । तत्र रसिका इत्य् अनेन प्राचीनार्वाचीन-संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् । गलितम् इत्य् अनेन तस्य सुपक्त्रिमत्वम् उक्त्वा शास्त्र-पक्षे सुनिष्पन्नार्थत्वम् अधिक-स्वादुत्वं च दर्शितम् । रसम् इत्य् अनेन फल-पक्षे त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्यात्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा निगम-तरोर् परम-फलत्वोक्त्या तस्य परम-पुरुषार्थत्वं दर्शितम् । एवं तस्य रसात्मक-फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष-बोधनार्थं वैशिष्ट्यान्तरम् आह शुकेति । अत्र फल-पक्षे कल्प-तरु-वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-मुखोऽभिप्रेयते । ततस् तन्-मुखं प्राप्य यथा तत् फलं विशेषतः स्वादु भवति तथा परम-भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम-भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति भावः । अतएव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च तृप्तिर् अपि न भविष्यतीत्य् आलयं मोक्षानन्दम् अप्य् अभिव्याप्य पिबतेत्य् उक्तम् । तथा च वक्ष्यते – परिनिष्ठितोऽपि नैर्गुण्ये [भा.पु. 2.1.9] इत्य् आदि । अनेनास्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् । यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्-प्रीत्य्-उपयुक्तत्वं तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे—

कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ यत् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा.पु. 12.3.14-15] इति ।

Page 130

Page 131: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह अमृतेति । अमृतं तल्-लीला-रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् [भा.पु. 12.13.11] इति द्वादशे श्री-भागवत-विशेषणात् । लीला-कथा-रस-निषेवणम् [भा.पु. 12.4.40] इति तस्यैव रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः । इत्थं सताम् [भा.पु. 10.12.11] इत्य् आदिवत् । त एव सुराः । अमृत-मात्र-स्वादित्वात् । अत्र त्व् अमृत-द्रव-पदेन लीला-रसस्य सार एवोच्यते । तस्माद् एवं व्याख्येयम् । यद्यपि प्रीति-मय-रस एव श्रेयान् तथाप्य् अस्त्य् अत्र विवेकः । रसानुभविनो ह्य् अत्र द्विविधाः । पिबतेत्य् उपदेश्याः । स्वतस् तद्-अनुभविनो लीला-परिकराश् च । तत्र लीला-रसानुभविनो ह्य् अत्र परिकरा एव तस्य सारम् अनुभवन्ति अन्तरङ्गत्वात् । परे तु यत् किञ्चिद् एव बहिरङ्गत्वात् । यद्यप्य् एवं तथापि तद्-अनुभव-मयं रस-सारं स्वानुभव-मयेन रसेनैकतया विभाव्य पिबत । यतस् तादृशतया तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण वहन्तम् इत्य् अर्थः । तद् एवं भगवत्-प्रीतेः परम-रसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च सर्व-वेदान्त-सारं हि [भा.पु. 12.13.15] इत्य् आदौ तद्-रसामृत-तृप्तस्य इत्य् आदि । एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका । तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः [भा.पु. 1.5.19] इत्य् आदि ॥226॥ मुकुन्दः : रसिका भावुका इत्य् अनयोर् उपादानं तद्-आस्वाद-विशेषार्थम् । न त्व् अधिकारिणां विशेषणार्थम् । आभ्यां रथितानाम् अपि यस्यां वै श्रूयमाणायाम् इत्य् आदिना श्रवणेनैव भावोत्पत्तेः । रसवद् इति वक्तव्येऽपि रस-तादात्म्य-विवक्षया रसम् इत्य् उक्तम् ॥226॥ विश्वनाथः : एवम् अस्य शास्त्र-शिरोमणेः पूर्व-श्लोके ईश्वरावरोधकत्वादि-मयम् ऐश्वर्यम् उक्त्वा माधुर्यं चाह—निगमेति । निगमो वेदः । स एव कल्प-तरुस् तस्य स्वाश्रितेभ्यो वाञ्छित-विविध-पुरुषार्थ-रूप-फल-दायित्वेऽपि तरुत्वाद् यत् साहजिकं तद् इदं भागवतं फलम् । श्लेषेण भगवत्-स्वामिकम् इदम् । तेनैव स्व-भक्तेभ्यो दत्तम् इति तान् विना न कस्याप्य् अन्यस्यात्र स्वत्वारोग्पे शक्तिर् इति भावः । गलितम् इति वृक्ष-पक्वतया स्वयम् एव पतितं, न तु बलात् पातितम् इति स्वाद-सम्पूर्णत्वम् । न चोच्च-निपातनेन स्फुटितम्, नाप्य् अनतिमधुरं चेत्य् आह—शुकेति । परमोर्ध्व-चूडतः श्री-नारायणात् ब्रह्म-शाखायां, ततोऽधस्तान् नारद-शाख्यायां, ततो व्यास-शाखायां, ततः शुक-मुखं प्राप्यातपात् मध्व् इवामृत-द्रव-संयुतम् । शुकेनैव तेन स्व-चञ्च्व्-अमृत-निष्क्रमणार्थं द्वारम् अपि कृतम् । अथ च तेनास्वादितत्वाद् अतिमधुरं, ततः सूतादि-शाखातः शनैः शनैः पतनाद् अखण्डितम् । तेन गुरु-परम्परां विना स्व-बुद्धि-बलेनास्वादने श्री-भागवतस्याखण्डितत्वे पानाशक्तिः सूचिता । ननु कथं फलम् एव पातव्यम् इत्य् अत आह—रसम् इति । रस-स्वरूपम् एवेदं फलं, नात्र त्वग्-अष्ठ्य्-आदि-हेयांशोऽस्तीति भावः । लयो मोक्षः सालोक्यादिर् जीवन्-मुक्तत्वं वा, तम् अभिव्याप्य तत्र तत्र भगवल्-लीला-गान-प्रसिद्धेः । मुहुर् इति पीतस्यापि पुनः पाने स्वादाधिक्यम् एवेति । अहो इति विस्मये । रसिका हे रसज्ञा इति भक्तानाम् एव जात-रतित्वाद् रतेर् एवे स्थायि-भावत्वात् स्थायिन एव रस्यमानत्वात् नात्र ज्ञानि-कर्मि-योगिनां कोऽपि दाय इति भावः । हे भावुकास् तत एव यूयम् एव कुशलिनोऽन्येऽमङ्गला एवेति भावः ॥226॥

Page 131

Page 132: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.227 ||

तथा द्वितीये (2.1.9) च—

परिनिष्ठितोऽपि नैर्गुण्ये उत्तमःश्लोक-लीलया । गृहित-चेता राजर्षे आख्यानं यद् अधीतवान् ॥

श्री-जीवः : निर्गुणम् एव नैर्गुण्यं स्वार्थे ष्यञ् । तस्मिन् ब्रह्मण्य् अपीत्य् अर्थऊ ॥227॥ मुकुन्दः : न व्याख्यातम् ॥ विश्वनाथः : ननु त्वम् अतिप्रसिद्धः शुको जन्मत एव ब्रह्मानुभवी गृहात् परिव्रज्य गतोऽनुव्रजस् तं पितरम् अपि नैव पर्यचैषीः । सम्प्रति कथम् एवं ब्रूषे इत्य् अत आह—परिनिष्ठित इति । गृहीत-चेता आकृष्ट-चित्तः । ब्रह्मानुभवाद् अपि लीलाया माधुर्याधिक्येऽहम् एव प्रमाणम् इति भावः ॥227॥

—o)0(o—

|| 1.2.228 ||

(62) अथ स-जातीयाशय-स्निग्ध-श्री-भगवद्-भक्त-सङ्गो, यथा प्रथमे

(1.18.13)—

तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥

श्री-जीवः : भगवद् इति । भगवति सङ्ग आसक्तिः । स नित्यं विद्यते यस्य तस्य यः सङ्गस् तस्य लवेनापि स्वर्गादिकं न तुलयामेति । तत्-प्रशंसया स्वस्य तत्-समान-वासनत्वं दर्शितम् । तच् चान्येषाम् अपि शिक्षणाय जायत इति तद् एतद् अत्रोदाहृतम् । एतद् उपलक्षणत्वेन स्निग्धत्वादिकम् अपि दृश्यम् । अत्र क्षणार्धेनापि लुलये न स्वर्गम् [भा.पु. 4.24.57] इत्य् आदिकं चतुर्थस्य पद्यम् अप्य् अनुसन्धेयम् ॥228॥ मुकुन्दः : तुलयाम [भा.पु. 4.30.34] इत्य् आदि चतुर्थ-स्कन्ध-गतं प्रचेतसां च वचनम् । क्ष्णार्धेनापि लुलये न स्वर्गम् [भा.पु. 4.24.57] इत्य् आदि तु रुद्रस्य । भगवति सङ्ग आसक्तिः । स नित्यं विद्यते यस्य तस्य यः सङ्गस् तस्य लवेनापि स्वर्गादिकं न तुलयामेति प्रशंसया स्वस्य तत्-समान-वासनत्वं दर्शितम् । एतद् उपलक्षणत्वेन स्निग्धत्वादिकम् अपि उक्तम् ॥228॥

Page 132

Page 133: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : तस्मात् तादृश-साधु-सङ्ग-महा-निधेर् माहात्म्यम् अस्मद्-अनुभव-गोचरी-कृतं कियद् ब्रुम इत्य् आहुः । भगवत्-सङ्गिनो भक्तास् तेषां सङ्गस्य यो लवोऽत्यल्पः कालस् तेन स्वर्गं कर्म-फलं अपुनर्भवं मोक्षं च ज्ञान-फलं न तुलयाम, मर्त्यानां तुच्छा आशिषो राज्याद्याः किम् उत वक्तव्यं न तुलयामेति । यतः साधु-सङ्गेन परम-दुर्लभाया भक्तेर् अङ्कुरो ह्य् उद्भवतीति भावः । तत्र भक्तेः साधनस्यापि साधु-सङ्गस्य लवेनापि कर्म-ज्ञानादेः फलं सम्पूर्णम् अपि न तुलयाम, किमुत बहु-काल-व्यापिना साधु-सङ्गेन, किमुततरां तत्-फल-भूतया भक्त्या, किमुततमां भक्ति-फलेन प्रेम्नेति च कैमुत्यातिशयो द्योतितो भवति । तथात्र सम्भावनार्ह्त-कलोटातोलने सम्भावनाम् एव न कुर्मः । न हि मेरुणा सर्षपं कश्चित् तुलयतीति द्योत्यते । बहु-वचनेन बहूनां सम्मत्या नैषोऽर्थः केनचिद् अप्रमाणीकर्तुं शक्यत इति व्यज्याते । भगवत्-सङ्गि-सङ्गस्य इत्य् अनेन—

न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसस् तथा तत्-सङ्गि-सङ्गतः ॥

इति योषित्-सङ्गाद् अपि योषित्-सङ्गिनां सङ्गो यथातिनिन्द्य उक्तः, तथैव भगवत्-सङ्गाद् अपि भगवत्-सङ्गिनां सङ्गोऽतिवन्द्योऽतिप्रशस्योऽत्यभिलषणीय इति बोध्यते ॥228॥

—o)0(o—

|| 1.2.229 ||

hari-bhakti-sudhodaye ca—

यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः । स्व-कुल-र्द्ध्यै ततो धीमान् स्व-यूथान् एव संश्रयेत् ॥

श्री-जीवः: तत्र सजातीय-सङ्गस्य प्रभावं दृष्टान्तेन स्पष्टयति यस्येति । प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । तत्र तस्याभिप्रायान्तरेऽपि सामान्य-वचनत्वेन स्वाभिप्रायेऽपि तद् योजयितुं शक्यत इति ग्रन्थ-कृताम् अभिप्रायः । मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे स दृष्टान्तः । न तु तद् अस्थैर्यांशेनापि । स्व-यूथान् सजातीयान् ॥229॥ मुकुन्दः: यस्य यत्-सङ्गतिर् इति श्री-प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे दृष्टान्तः । न तु तद् अस्थैर्यांशेऽपि । स्व-यूथान् सजातीयान् ॥229॥ विश्वनाथः: तत्र सजातीय-सङ्गस्य प्रभावं दृष्टान्तेन स्पष्टयति । यस्य यत्-सङ्गतिर् इति प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । यस्य पुंसो येन सह सङ्गतिः स तद्-गुणः । तद्-

Page 133

Page 134: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गुण-सजातीय-गुणवान् मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे दृष्टान्तः । न तु तद्-अस्थैर्यांशेऽपि । स्व-यूथ्यान् स्व-यूथे भवान् सजातीयान् इति यावत् ॥229॥

—o)0(o—

|| 1.2.230 ||

63. अथ श्री-नाम संकीर्तनं, यथा द्वितीये (2.1.11)—

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् । योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनं ॥

श्री-जीवः : इच्छतां कामिनां, निर्विद्यमानानां मुमुक्षूणां, योगिनां मुक्तानां चैतद् अकुतो-भयं न कुतश्चिद् अपि भयं यत्र तद्-रूपं साधनं साध्यं च निर्णीतम् इत्य् अर्थः ॥230॥ मुकुन्दः : निर्विद्यमानानां मुमुक्षूणां, इच्छतां कामिनां, योगिनां मुक्तानां चैतद् अकुतो-भयं न कुतश्चिद् अपि भयं यत्र तद्-रूपं साधनं साध्यं च निर्णीतम् इत्य् अर्थः ॥230॥ विश्वनाथः : नन्व् अत्र शास्त्रे भक्तिर् अभिधेयेत्य् अवगम्यत एव । तत्रापि भक्त्य्-अङ्गेषु मध्ये महाराज-चक्रवर्तिवत् किम् एकं मुख्यत्वेन निर्णीयते, तत्राह—नामानुकीर्तनम् इति । सर्वेषु भक्त्य्-अङ्गेषु मध्ये श्रवण-कीर्तन-स्मरणानि मुख्यानि तस्माद् भारत सर्वात्मा [भा.पु. 2.1.6] इति श्लोकेनोक्तानि । तेषु त्रिष्व् अपि मध्ये कीर्तनम् । कीर्तनेऽपि नाम-लीला-गुणादि-सम्बन्धिनि तस्मिन् नाम-कीर्तनम् । तत्राप्य् अनुकीर्तनं स्व-भक्त्य्-अनुरूप-नाम-कीर्तनं निरन्तर-कीर्तनं वा । निर्णीतं पूर्वाचार्यैर् अपि, न केवलं मयैवाधुना निर्णीयत इति । तेनात्र प्रमाणं न प्रष्टव्यम् इति भावः । कीदृशम् ? अकुतो-भयम् इति । काल-देश-पात्रोपकरणादि-शुद्ध्य्-अशुद्धि-गत-भयाभावस्य का वार्ता ? भगवत्-सेवादिकम् असहमाना म्लेच्छा अपि यत्र नैव विप्रतिपद्यन्ते इति भावः । किं च, साधकानां सिद्धानां च नातः परम् अधिकं श्रेय इत्य् आह—निर्विद्यमानानाम्, अर्थात् मोक्ष-पर्यन्त-सर्व-कामेभ्य इति । इच्छताम् इति अर्थात् तान् एव कामान् इति लभ्यते, ततश् च निर्विद्यमानानाम् । इच्छतां स्वर्ग-मोक्षादि-कामिनाम् । योगिनाम् आत्मारामाणां च । एतद् एव निर्णीतम् यथा-योग्यं साधनत्वेन फलत्वेन चेति भावः ॥230॥

—o)0(o—

|| 1.2.231-2 ||

आदि-पुराणे च—

Page 134

Page 135: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥

पाद्मे च—

येन जन्म-सहस्राणि वासुदेवो निषेवितः । तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥

श्री-जीवः : येन जन्मेति । एतादृशस्याप्य् अस्य पुनः पुनर् जन्म—समुत्कण्ठा-मय-भक्ति-वर्धनार्थं परमेश्वरेच्छयैव ज्ञेयम् ॥232॥ मुकुन्दः : येनेति । जन्म-सहस्राणि वासुदेवस्य सेवया नामसु परम-श्रद्धावान् यस् तस्य जिह्वायां तानि सदा स्वयं तिष्ठन्तीति ॥232॥ विश्वनाथः : न व्याख्यातम् ।

—o)0(o—

|| 1.2.233 || यतस् तत्रैव—

नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः । पूर्णः शुद्धो नित्य-मुक्तो भिन्नत्वान् नाम-नामिनोः ॥

श्री-जीवः: नामैव चिन्तामणिः सर्वाभीष्ट-दायकं, यतस् तद् एव कृष्णः कृष्णस्य स्वरूपम् इत्य् अर्थः । कृष्णस्य विशेषणानि चैतन्येत्य् आदीनि । तस्य कृष्णत्वे हेतुः अभिन्नत्वाद् इति । एकम् एव सच्-चिद्-आनन्द-रसादि-रूपं तत्त्वं द्विधाविर्भूतम् इत्य् अर्थः । विशेष-जिज्ञासा चेत् श्री-भागवत-सन्दर्भस्य श्री-भगवत्-सन्दर्भो दृश्यः ॥233॥ मुकुन्दः: नामैव कृष्ण-स्वरूपं, तत्र हेतुः अभिन्नत्वाद् इति । चिन्तामणिः सर्वाभीष्ट-दाता, चिन्तामण्य्-आदीनि कृष्णस्य विशेषणानि ॥233॥ विश्वनाथः: नामैव चिन्तामणिः सर्वाभीष्ट-दाता, यतस् तद् एव कृष्णः कृष्ण-स्वरूपम् इत्य् अर्थः । कृष्ण-विशेषणानि चैतन्यादीनि । तस्य कृष्णत्वे हेतुः—अभिन्नत्वाद् इति । एकम् एव सच्-चिद्-आनन्द-रूपं तत्त्वं द्विधाविर्भूतम् इत्य् अर्थः ॥233॥

—o)0(o—

|| 1.2.234 ||

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः । Page 135

Page 136: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥ श्री-जीवः : सेवोन्मुखे हीति । सेवोन्मुखे भगवत्-स्वरूप-तन्-नाम-ग्रहणाय प्रवृत्त इत्य् अर्थः । हि प्रसिद्धौ । यथा मृग-शरीरं त्यजतो भरतस्य वर्णितम् । नारायणाय हरये नम इत्य् उदारं हास्यन् मृगत्वम् अपि यः समुदाजहार [भा.पु. 5.14.45] इति । यथा च गजेन्द्रस्य जजाप परमं जाप्यं प्राग्-जन्मन्य् अनुशिक्षितम् [भा.पु. 8.3.1] इत्य् आदि ॥234॥ मुकुन्दः : यतः कृष्ण-स्वरूपम् अतः । आदि-शब्दाच् छ्रवण-नति-पूजाद्य्-आत्मिका भक्तिर् ग्राह्या । जिह्वादाव् इत्य् अन्येन्द्रियाणां चादि-पदेन ग्रहणम् ॥234॥ विश्वनाथः : सेवोन्मुखे हीति । सेवोन्मुखे भगवत्-स्वरूप-तन्-नाम-ग्रहणाय प्रवृत्त इत्य् अर्थः । अन्यत् समम् ॥234॥

—o)0(o—

|| 1.2.235-237 ||

(64) अथ श्री-मथुरा-मण्डले स्थितिः, यथा पाद्मे—

अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् । मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां तु लभ्यते ॥

त्रि-वर्गदा कामिनां या मुमुक्षूणां च मोक्षदा । भक्तीच्छोर् भक्तिदा कस् तां मथुरां नाश्रयेद् बुधः ॥

अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥

श्री-जीवः : न व्याख्यातम् ॥235-7॥ मुकुन्दः : अन्येष्व् इति भक्तिः रति-रूपा या ॥235॥ वैकुण्ठाद् गोलोकाख्यात् श्री-कृष्णस्य वैकुण्ठात्, गोलोकस्य गोकुल-वैभवत्वं दर्शयद्भिर् एतं श्लोकम् । एवं सप्त-पुरीणां चेति चोदाहृत्य वैकुण्ठाद् गोलोकाद् इति व्याख्या ग्रन्थ-कृद्भिर् एव भागवतामृते दर्शितास्ति । तद् यथा— यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् [ल.भा.1.5.498] इति । स गोलोको यथा ब्रह्म-संहितायां श्रुतः—

गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [Brahmañ 5.43]

Page 136

Page 137: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तथा चाग्रे (ब्रह्मष् 5.56)— श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् । कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥ स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ इति । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥ [ल.भा.1.5.502]

यथा पाताल-खण्डे—

अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् । श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥ इति ।

एषाम् अर्थः । श्रियः कान्ताः कान्तः परम-पुरुष इति विवाहाभावेऽपि स्वकीयात्वम् एव तत्र पर्यवसानम्, न परकीयात्वम् । कल्प-तरवो द्रुमा इत्य् आदिनैश्वर्यस्य च प्रधानता च । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेर् इति तस्य गोलोकस्य तद्-आत्म-वैभवत्वम् ।

आम्नायाध्वर-तीर्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां सिद्धीनां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ठयोः । वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले दीव्यत् तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥ [दा.के.कौ. 77]

इत्य् आदिना स्वयं वर्णितैश्वर्यस्य गोकुलस्यैश्वर्य-स्वरूप-विलासत्वम् । तत्र हेतुः तन्-महिमोन्नतेस् तस्माद् गोलोकान् महिम्नि आधिक्याद् इति । तद् एव प्रमाणम् इति यथा पाताल-खण्डे इत्य् आदिभ्याम् अहो मधुपुरी धन्येति द्वाभ्याम् । वैकुण्ठाद् गोलोकात् । मधुपुरी विंश-योजनात्मिका । माथुरं मथुरा-मण्डलं गोकुल-रूपं पुर-रूपं च । यथा तत्रैव— माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च [ल.भा.1.5.497] इति ।

वैकुण्ठाज् जनितो वरा मधु-पुरी तत्रापि रासोत्सवाद् वृन्दारण्यम् उदार-पाणि-रमणात् तत्रापि गोवर्धनः । राधा-कुण्डम् इहापि गोकुल-पतेः प्रेमामृताप्लावनात् कुर्याद् अस्य विराजतो गिरि-तटे सेवां विवेकी न कः ॥ [उपदेशामृत 9]

Page 137

Page 138: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इत्य् अत्रापि वैकुण्ठाद् गोलोकाद् इत्य् एव युज्यते । कृष्ण-जन्म-प्रसङ्गेऽन्य-वैकुण्ठे तज्-जन्माभाव-कथनस्यानौचित्यात् । तर्हि किं गोलोके रासो नास्ति ? नैव । स्व-स्त्रीभिः रास-करणस्यायोग्यत्वात् । अतो द्वारकायां तद्-अश्रवणाच् च ।

लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ [छन्दोऽष्टादशकम् 29]

इत्य् अत्रापि गोलोकस्य वैकुण्ठ-पदेनोक्तिः । गोलोके श्री-कृष्णेन तत्-परिकरैः रास-दानादि-लीलां विनान्य-तत्-तल्-लीला-करणेऽपि न तथा स्फूर्तिः । तद् यथा च बृहद्-भागवतामृते—

तर्ह्य् एव सर्वज्ञ-शिरोमणिं प्रभुं वैकुण्ठ-नाथं किल नन्द-नन्दनम् । लक्ष्म्य्-आदि-कान्ताः कलयामि राधिका- मुखाश् च दासादि-गणान् व्रजार्भकान् ॥ तथाप्य् अस्यां व्रज-क्षमायां प्रभुः सपरि-वारकम् । विहरन्तं तथा नेक्षे खिद्यते स्मेति मन्-मनः ॥ कदापि तत्रोपवनेषु लीलया तथा लसन्तं निचितेषु गो-गणैः । पश्याम्य् अमुं कर्ह्य् अपि पूर्ववत् स्थितं निजासने स्व-प्रभुवच् च सर्वथा ॥ तथापि तस्मिन् परमेश-बुद्धेर् वैकुण्ठ-लोकागमनं स्मृतेश् च । सञ्जायमानादर-गौरवेण तत्-प्रेम-हान्या स्व-मनो न तृप्येत् ॥ [बृ.भा. 2.4.110-113] इति ।

लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् [ब्र.सं. 5.29] इत्य् आदाव् अपि तथा । श्री-दास-गोस्वाम्य्-अभिप्रेतं यथा—

वैकुण्ठाद् अपि सोदरात्मज-वृता द्वारवती सा प्रिया यत्र श्री-शत-निन्दि-पट्ट-महिषी-वृन्दैः प्रभुः खेलति । प्रेम-क्षेत्रम् असौ ततोऽपि मथुरा श्रेष्ठा हरेर् जन्मतो यत्र श्री-व्रज एव राजतितरां ताम् एव नित्यं भजे ॥ [व्रज-विलास 5] इति ।

श्री-कृष्ण-सर्वेश्वर-बुद्धीनां श्रवण-कीर्तनादि-रूपां वैध-भक्तिं कुर्वतां प्रेम्णा तत्र प्राप्तिः । अत एव तत्रैव—

Page 138

Page 139: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये । व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥ [ल.भा.1.5.39]

इति यथोत्तर-न्यूनत्वे निर्देशः । गोलोकस्यैश्वर्य-प्रधानत्वाद् एव वर्णनम् अत्र न कृतं तैः । अन्यच् च, तत्र पाद्मोक्तिम् उदाहृत्य सिद्धान्तितम् । यथा—

अथ तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दारादि-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूपधरा विमानम् आरूढाः परमं वैकुण्ठ-लोकम् अवापुः [प.पु. 6.279.27] ॥ इति

अत्र कारिके—

व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् । कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥ प्रेष्ठेभ्योऽपि इत्य् अन्या च [ल.भा.1.5.488-9]

परमं वैकुण्ठ-लोकं गोलोकं पूर्वम् अहो मधुपुरी धन्या इत्य् आदिना वैकुण्ठस्य गोलोकतया दर्शितत्वाद् अत्र तन् न व्याख्यातम् । परम-पदेन गोलोकस्य सुतरां प्राप्तिः । पुत्र-दारादि-सहितास् तद्-उचित-श्री-कृष्ण-रूपादि-सहिता इति चार्थो बोध्यः ॥

गूढार्थ-विवृतिं कांचित् कुर्वतश् चापलं मम । सहजां श्री-प्रभोः पारिषदा जलधि-मानसाः ॥237॥

विश्वनाथः : न व्याख्यातम् ॥235-7॥

—o)0(o—

|| 1.2.238 ||

दुरूहाद्भुत-वीर्येऽस्मिन् श्रद्धा दूरेऽस्तु पञ्चके । यत्र स्वल्पोऽपि सम्बन्धः सद्-धियां भाव-जन्मने ॥

श्री-जीवः : सद्-धियां निरपराध-चित्तानाम् ॥238॥ मुकुन्दः : ननु मम नाम-सदा-ग्राही इत्य् आदिकम् अङ्ग-पञ्चकं रतेः प्रेम्णश् च प्रापकम् उक्तम् ।

साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि । हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥ [भ.र.सि. 1.1.35]

Page 139

Page 140: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इति कारिकयोः प्रतीयमानं विरोधं परिहरति दुरूहेति । सद्-धियां निरपराध-चित्तानां स्वल्प-सम्बन्धस् तटस्थेषु जातत्वात् आभास-रूप एक-बार-सम्बन्धः । श्रद्धा-हीना भाग्यवन्तस् तटस्था ज्ञेयाः । यदि श्रद्धा-रहितास् तेष्व् अस्य स्वल्प-सम्बन्धो रतेः प्रापकस् तर्हि यत्र सम्बन्धस् तु श्रद्धावत्सु रतेः प्रेम्णश् च प्रापको भवत्य् एवेत्य् अर्थः ॥238॥ विश्वनाथः : सद्-धियां निरपराध-चित्तानाम् । तेषां तु श्रद्धादि-भूमिका नावश्यम् अपेक्षणीयेति भावः ॥238॥ सिद्धान्त-सरस्वती (अनुभाष्य 1.2.129): अस्मिन् दुरूहाद्भुत-वीर्ये दुःसाध्ये अपूर्वे च प्रभाव-मये पञ्चके साधु-सङ्गाद्य्-अङ्गेषु पञ्चसु श्रद्धा दूरेऽस्तु, यत्र साधन-श्रेष्ठाङ्ग-पञ्चके स्वल्पः सम्बन्धोऽपि सद्-धियां सद्-बुद्धिमतां सुचतुराणां वैष्णवानां भाव-जन्मने भावस्य अभिव्यक्तये समर्थो भवतीति शेषः ॥238॥

—o)0(o—

|| 1.2.239 ||

तत्र श्री-मुर्तिः यथा—

स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण । गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे

मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गेऽस्ति रङ्गः ॥ श्री-जीवः : स्व-वाक्य-माधुरी-द्वारा पूर्वम् एवार्थ-पञ्चकम् अनुभावयन्न् आह—स्मेराम् इत्य् आदि पञ्चभिः । मा प्रेक्षिष्ठा निषेध-व्याजेनावश्यक-विधिर् अयं, तद् एतन्-माधुर्येऽनुभूयमाने सर्वम् एव तुच्छं मंस्यसे । तस्माद् एनाम् एव पश्येर् इत्य् अभिप्रायात् ॥239॥ मुकुन्दः : श्रद्धा-रहितेष्व् अस्य स्वल्प-सम्बन्धेन रतेः प्राप्तिः स्व-वाक्यैर् दर्श्यते—स्मेराम् इत्य् आदि पञ्चभिः । साचि वक्रा, वंश्यां न्यस्तम् अधर-किशलयं यया सा तथा । सख इति प्रीति-सम्बन्धेनैव वशीकरणात् । श्रद्धा-रहितत्वं बोधयति—मा प्रेक्षिष्ठा इति । विरोधि-विलक्षणया तटस्थस्य परम-सुन्दर-दर्शने कौतुकार्थं प्रेरणम् । वृन्दावन-प्राप्तिर् भाग्य-सूचिका । अग्रेऽपि श्री-भागवतादि-सङ्गो भाग्येनैव । बन्धु-सङ्गे प्रीतेर् अभावात् भावो ज्ञेयः ॥239॥ विश्वनाथः : पूर्वोक्तं सर्वेभ्यः प्रधानं नाम-सङ्कीर्तनादि-पञ्चकं स्व-कृत-पद्येन अनुभावयितुम् आह—स्मेराम् इत्य् आदि पञ्चभिः । इतः सकाशाद् गच्छतस् तव यदि बन्धु-सङ्गे रङ्गो वर्तते, तदा हरि-तनुं मा प्रेक्षिष्ठा इति । निषेध-व्याजेनावश्यक-

Page 140

Page 141: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विधिर् अयं, तद् एतन्-माधुर्येऽनुभूयमाने सर्वम् एव तुच्छं मंस्यसे । तस्माद् एनाम् एव पश्येत्य् अभिप्रायात् । हरि-तनुं कीदृशीम् ? स्मेरां पुनश् च वक्रा विस्तीर्णा च दृष्टिर् यस्यास् ताम् ॥239॥ सिद्धान्त-सरस्वती (अनुभाष्य 1.5.224) : हे सखे, यदि तव बन्धु-सङ्गे पुत्र-कलत्रादि-विषयिणां सङ्गे रङ्गः कौतूहलम् अस्ति विद्यते, तदा इतः अस्मिन् केशी-तीर्थोपकण्ठे यामुन-तटस्थ-केशी-तीर्थे स्मेरां स्मितान्वितां भङ्गी-त्रय-परिचितां ग्रीवा-कटि-जानु-भङ्गी-त्रयेण युक्तां साचि-विस्तीर्ण-दृष्टिं तिर्यक्-प्रशस्तावलोकनात् वंशी-नस्ताधर-किशलयां वंश्यां वेणौ न्यस्तः दत्तः अधर एव किशलयः नव-पल्लवः यया तां चन्द्रकेण मयूर-पिच्छेन उज्ज्वलां परम-शोभा-मयीं गोविन्दाख्यां हरि-तनुं नन्द-सूनु-मूर्तिं मा प्रेक्षिष्ठाः अवलोकय । इति निषेध-व्याजेन परम-सौन्दर्य-धार-विग्रहम् अवश्यम् एव द्रष्टव्यम् अभिप्रेतम् । तन्-माधुर्ये अनुभूयमाने सर्वम् एव तुच्छं मंस्यसे, तस्माद् एनाम् एव पश्येत्य् अभिप्रायः ॥239॥

—o)0(o—

|| 1.2.240 ||

श्री-भागवतं यथा—

शङ्के नीताः सपदि दशम-स्कन्ध-पद्यावलीनां वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद् भवद्भिः ।

हंहो दिम्भाः परम-शुभदान् हन्त धर्मार्थ-कामान् यद् गर्हन्तः सुखमयम् अमी मोक्षम् अप्य् आक्षिपन्ति ॥

श्री-जीवः : शङ्के नीता इति उपालम्भ-व्याजेन स्तुतिर् इयम् । श्लोक-द्वयीयम् अप्रस्तुत-प्रशंसालङ्कार-मयी । सा च—

कार्ये निमित्ते सामन्ये विशेषे प्रस्तुते सति । तद् अन्यस्य वचस् तुल्ये तुल्यस्येति च पञ्चधा ॥ [का.प्र. 10.99] इत्य् उक्तत्वात् ।

सामान्ये प्रस्तुते विशेष-प्रस्ताव-मय्य् अपि स्यात् । तद् एवम् अत्र श्री-मूर्ति-श्री-भागवत-मात्रयोः प्रस्तुतयोस् तत्-तद्-विशेषः प्रस्तावः कृतः । स हि तावत् तत्-पर्यन्त-महिम-ज्ञानन-प्रयोजक इति । किं च पूर्व-पद्ये स्मेराम् इत्य् आदिना तस्या हरि-तनोः प्रशंसनात् तत्-प्रेक्षण-निषेधे तात्पर्यं नास्तीति, तद्वत् तद्-उत्तर-पद्ये धर्मादीनां परम-शुभदानां मोक्षस्य च सुखमयस्य दशम-स्कन्ध-श्रवणज-भावेनातिक्रमात् तस्य परम-सुख-रूपत्व-प्राप्त्या । हंहो डिम्भाः इत्य् अत्राधिक्षेपे तात्पर्यं नास्तीति पद्य-द्वयेऽस्मिन्न् अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना स्तुताव् एव नयनात् । स्तुतिश् च सा निन्दा-व्याजेनेति व्याज-स्तुति-नामालङ्कारोऽयं गम्यते ॥240॥

Page 141

Page 142: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : नीताः प्राप्ताः । गत्य्-अर्थत्वात् कर्तरि निष्ठा । डिम्भा इति श्रद्धाया अभावः । कर्णाध्वनि पथिकताम् इति स्वल्प-सम्बन्धः । मोक्षाक्षेपेण भावः ॥240॥ विश्वनाथः : वर्णा एव कर्णाध्वनि पथिकतां नीता, न त्व् अर्थ-ज्ञानम् । हे डिम्भा अज्ञाः ! यद् यस्मात् वर्ण-श्रवणाद् धर्मादीन् गर्हयन्तः सन्तः सुख-मयं मोक्षम् अप्य् आक्षिपन्ति । पद्य-द्वयेऽस्मिन्न् अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना स्तुताव् एव पर्यवसानाद् व्याज-स्तुति-नामालङ्कारोऽयं गम्यते ॥240॥

—o)0(o—

|| 1.2.241 ||

कृष्ण-भक्तो यथा—

दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि । दृशोः कक्षां यावन् मम स पुरुषः कोऽप्य् उपययौ

न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥ श्री-जीवः : इह मदन्तः स्फुरति कस्मिंश्चिद् अप्य् अनिर्वचनीये श्यामसुन्दरे मम मतिर् अभिरमते, गृहे तु नाभिरमते इत्य् अर्थः ॥241॥ मुकुन्दः : इह साक्षाद् वर्तमाने गृहे किं नाभिरमते—आसक्ता न भवति । दृशोः कक्षां यावद् इति स्वल्प-सम्बन्धः, पुरुष-दर्शने हेतौ सत्य् अपि किम् इत्य् उक्तिस् तत्र श्रद्धाभाव-बोधिका । इह गृहे नाभिरमते इति भावोत्पत्तिः ॥241॥ विश्वनाथः : न व्याख्यातम् ॥

—o)0(o—

|| 1.2.242 ||

नाम यथा— यदवधि मम शीता वैणिकेनानुगीता

श्रुति-पथम् अघ-शत्रोर् नामा-गाथा प्रयाता । अनवकलित-पूर्वां हन्त काम् अप्य् अवस्थां तदवधि दधद्-अन्तर्-मानसं शाम्यतीव ॥

Page 142

Page 143: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : शीता कर्णयोस् ताप-शमनी । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । तद्वत् काम् अप्य् अवस्थाम् इति प्रेम्ण एवोद्देशः । इवेति वाक्यालङ्कारे । शाम्यति सर्वं बहिर् उपद्रवं परिहृत्य निर्वृतं भवतीत्य् अर्थः ॥242॥ मुकुन्दः : शीता कर्णयोस् ताप-निवृत्ति-पूर्वक-सुखदेत्य् अर्थः । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । यद् वा, अन्येनैव वीणावादकेन यद् अवधीति स्वल्प-सम्बन्धः । काम् अप्य् अवस्थां दधच् छाम्यतीवेति भावोत्पत्तिः । संसाराद् विरमद् अपि श्यामसुन्दर-विषयेऽभिलाषाद् इवेति नाम-गाथा-श्रवणे हेतौ सत्य् अपि हन्तेति विस्मय-वाचकम् अश्रद्धा-बोधकम् ॥242॥ विश्वनाथः : शीता कर्णयोस् ताप-शमनी । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । तद्वत् काम् अप्य् अवस्थां दधत् सत् अन्तर् मानसं शाम्यति सर्वं बहिर् उपद्रवं परिहृत्य निर्वृतं भवतीत्य् अर्थः । इवेति वाक्यालङ्कारे ॥242॥

—o)0(o—

|| 1.2.243 || श्री मथुरा-मण्डलं यथा—

तट-भुवि कृत-कान्तिः श्यामला यास् तटिन्याः

स्फुटित-नव-कदम्बालम्बि-कूजद्-द्विरेफा । निरवधि-मधुरिम्णा मण्डितेयं कथं मे

मनसि कम् अपि भावं कानन-श्रीस् तनोति ॥

श्री-जीवः : कम् अपि भावं श्यामसुन्दर-विशेष-विषयम् ॥243॥ मुकुन्दः : इयं कानन-श्रीर् भावं दर्शन-मात्रात् तनोतीति स्वल्प-सम्बन्धः । कम् अपि श्यामसुन्दर-विशेष-विषयम् । श्यामलाया यमुनायाः सकृद् यद् अङ्ग-प्रतिमान्तर् आहिता मनोमयी भागवतीं ददौ गतिम् [भा.पु. 10.12.39] इति । किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा.पु. 1.1.2] इति । यत्-सेवया [भा.पु. 3.7.19] इत्य् आदौ रति-रास इति । पद्यावली (24)—

विष्णोर् नामैव पुंसाः शमलम् अपहरत् पुण्यम् उत्पादयच् च ब्रह्मादि-स्थान-भोगाद् विरतिम् अथ गुरोः श्री-पद-द्वन्द्व-भक्तिम् । टत्त्व-ज्ञानं च विष्णोर् इह मृति-जनन-भ्रान्ति-बीजं च दग्ध्वा संपूर्णानन्द-बोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ॥ इति ।

परमानन्द-मयी सिद्धिर् मथुरा-स्पर्श-मात्रतः इत्य् आदि प्रमाणात् स्मेरां भङ्गी इत्य् आदि वचनेषु कुत्रापि श्रद्धा-वृत्त्य्-आदेः श्रवणं तु सापराध इति ज्ञेयम् ॥243॥

Page 143

Page 144: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः : श्यामलायास् तटिन्या यमुनायास् तट-भुवि कृता कान्तिर् यया तथा-भूता कामन-श्रीर् वृन्दावन-श्रीः कम् अपि भावं श्यामसुन्दर-विशेष-विषयकम् ॥243॥

—o)0(o—

|| 1.2.244 ||

अलौकिक-पदार्थानाम् अचिन्त्या शक्तिर् ईदृशी । भावं तद्-विषयं चापि या सहैव प्रकाशयेत् ॥

श्री-जीवः : अलौकिकेति तेषां पञ्चानाम् इति प्रकरणाल् लभ्यते, यथा, सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् [भा.पु. 10.12.39] इति, धर्मः प्रोज्झित इत्य् आदौ, किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा.पु. 1.1.2] इति, भवापवर्गो भ्रमत [भा.पु. 10.51.53] इति, नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा.पु. 6.2.10] इति, परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः [भ.र.सि. 1.2.212] इति पञ्चस्व् अपि दर्शनात् ॥244॥ श्री-मुकुन्दः: ननु श्रवणादिना पूर्वानुभूत एव पश्चात् तद्-गुणानुभवेन भावः सम्भवेत् । स्वेषाम् इत्य् आदि-पञ्चसु यावद् उपययौ तावन् नाभिरमते इत्य् आदिना भाव-तद्-विषययोः सहैव कथम् उदयः । तत्राह—अलौकिक-पदार्थानां पञ्चानाम् अङ्गानाम् ॥244॥ विश्वनाथः: आलौकिकेति तेषां प्रकरणाल् लभ्यते । तथा, सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् [भा.पु. 10.12.39] इति श्री-विग्रहस्य । धर्मः प्रोज्झित इत्य् आदौ, किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा.पु. 1.1.2] इति श्री-भागवतस्य । भवापवर्गो भ्रमत [भा.पु. 10.51.53] इति श्री-कृष्ण-भक्तस्य । नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा.पु. 6.2.10] इति नाम-ग्रहणस्य । परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः [भ.र.सि. 1.2.212] इति मथुरा-मण्डलस्येति पञ्चस्व् अपि दर्शनात् । भावं तस्य भावस्य विषयं कृष्णं च सहैव एकदैव प्रकाशयेत् ॥244॥

—o)0(o—

|| 1.2.245-246 ||

केषांचित् क्वचिद् अङ्गानां यत् क्षुद्रं श्रूयते फलं । बहिर्-मुख-प्रवृत्त्यैतत् किन्तु मुख्यं फलं रतिः ॥

संमतं भक्ति-विज्ञानां भक्त्य्-अङ्गत्वं न कर्मणाम् ॥

Page 144

Page 145: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : मुख्यं फलम् इति अकामः सर्व-कामो वा [भा.पु. 2.3.10] इत्य् आदेः । सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः [भा.पु. 5.19.26] इत्य् आदेः । स वै मनः कृष्ण-पदारविन्दयोर् इत्य् आदौ, कामं च दास्ये न तु काम-काम्यया [भा.पु. 9.4.18] इत्य् अस्माच् च । यद् वा, बहिर्मुख-प्रवृत्त्या इति । अन्तर्मुखानां तु तत्-तद्-अनायास-भजनेऽपि कर्मादि-दुर्लभ-फल-प्रापक-तत्-तद्-गुण-श्रवणेन रत्य्-उत्पादनाद् रतिर् एव मुख्यं फलम् इति । तद् एवं रति-फलत्वेऽप्य् अशांसि-भगवद्-रूप-भेदेन रतेर् अपि भेदो ज्ञेयः ॥245॥ मुकुन्दः : बहिर्मुख-प्रवृत्त्या इति । विषयिणाम् अपि भक्तौ प्रवृत्त्य्-अर्थम् अन्य-कामनयापि कृता भक्तिः कृपा-हेतुः । कृपयान्य-कामना-निवृत्तिर् इति भावः । यथा—स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् [भा.पु. 5.19.26] इत्य् आदि ॥245॥ विश्वनाथः : बहिर्मुख-प्रवृत्त्या इत्य् अन्तर्मुखानां तु तत्-तद्-अनायास-भजनेऽपि कर्मादि-दुर्लभ-फल-प्रापक-तद्-गुण-श्रवणेन रत्य्-उत्पादनाद् रतिर् एव मुख्यं फलम् इति । ननु सर्वासां केवलानाम् एव भक्तीनां माहात्म्यं खलु तादृशम् एव, किन्तु पराशरेण यद् इदम् उक्तं—

वर्णाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ इति ।

तत्-तत्-कर्मणां भक्त्य्-अङ्गत्वं प्रतीयते । वर्णाश्रमाचार-संयोगेनैव विष्णोर् आराधने सम्मति-प्रतीतेः । तत्राह—सम्मतम् इति । भक्ति-विज्ञानां भक्तिं विशेषतो जानतां शुद्ध-भक्तानां श्री-पराशरादीनाम् एवेत्य् अर्थः । तद् उक्तं तैर् एव—

यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् । नान्यद् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ इति ।

वर्णाश्रमेत्य् आदिकं तु शुद्ध-भक्त्य्-अनधिकारिणः प्रत्य् एवोक्तम् इति भावः ॥245॥

—o)0(o—

|| 1.2.247 ||

यथ चैकादशे (11.20.9)—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥

Page 145

Page 146: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: तद् एवोपपादयति यथेति । तस्माद् वर्णाश्रमेत्य् अस्य चायम् एवार्थः । वर्णाश्रमाचारवतापि यद् विष्णुर् आराध्यते, सोऽयं पन्थास् तत्-तोष-कारणं नान्यत् किम् अपि । अतएवोक्तं तेनैव

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन् मुहूर्तं क्षणं वापि वासुदेवं न कीर्तयेत् ॥ इति ॥247॥

मुकुन्दः: न व्याख्यातम् । विश्वनाथः: कर्माणि नित्य-नैमित्तिकादीनि इति टीका च । अत्र—

श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते । आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥

इत्य् उक्त-दोषोऽप्य् अत्र नास्ति । आज्ञा-करणात्, प्रत्युत जातयोर् अपि निर्वेद-श्रद्धयोस् तत्-करण एवाज्ञा-भङ्गः स्यत् ॥247॥

—o)0(o—

|| 1.2.248 ||

ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगिता । ईषत् प्रथमम् एवेति नाङ्गत्वम् उचितं तयोः ॥

श्री-जीवः: ज्ञानम् अत्र त्वम्-पदार्थ-विषयं तत्-पदार्थ-विषयं तयोर् ऐक्य-विषयं चेति त्रिभूमिकं ब्रह्म-ज्ञानम् उच्यते । तत्रेषद् इति ऐक्य-विषयं त्यक्त्वेत्य् अर्थः । वैराग्यं चात्र ब्रह्म-ज्ञानोपयोग्य् एव । तत्र चेषद् इति भक्ति-विरोधित्वं त्यक्त्वेत्य् अर्थः । तच् च तच् च प्रथमम् एवेत्य् अन्यावेश-परित्याग-मात्राय ते उपादीयेते । तत्-परित्यागेन जाते च भक्ति-प्रवेशे तयोर् अकिंचित्करत्वात् । तत्-तद्-भावनाया भक्ति-विच्छेदकत्वाच् च ॥248॥ मुकुन्दः: ज्ञानेति । ज्ञानम् आध्यात्मिकं वैराग्यं सर्वत्रौदासीन्यं तयोः । भक्ति-प्रवेशाय भक्तौ धृतिर् वैष्णव-चिह्नानां हरेर् नामाक्षरस्य चेत्य् आदि चतुश्चत्वारिंशद्-अङ्गिकायां प्रवेशाय प्रथमं, गुरु-पादाश्रय इत्य् आदि-विंशद्-अङ्गिकायां द्वार-भक्तौ एवोपयोगिता । तत्रापीषत् । अन्यावेश-परित्याग-मात्राय ते उपादेये । एतद् एवाधिकार-लक्षणे उक्तं नातिसक्त इत्य् अनेन । न तु ऐक्य-विषयकम् अपि ज्ञानम् । भगवत्-सम्बन्धिन्य् अपि भोगादौ वैराग्यम् अपि ॥248॥ विश्वनाथः: ज्ञानम् अत्र तत्-त्वम्-पदार्थ-विषयं तयोर् ऐक्य-विषयं चेति त्रिभूमिक-ब्रह्म-ज्ञानम् उच्यते । तत्रेषद् इति ऐक्य-विषयं त्यक्त्वेत्य् अर्थः । वैराग्यं चात्र ब्रह्म-ज्ञानोपयोग्य् एव । तत्रेषद् इति भक्ति-विरोधि त्यक्त्वेत्य् अर्थः । तच् च तच् च प्रथमम् एवेत्य्

Page 146

Page 147: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अन्यावेश-परित्याग-मात्राय ते उपादीयेते । तत्-परित्यागेन जाते च भक्ति-प्रवेशे तयोर् अकिंचित्करत्वात् तत्-तद्-भावनाया भक्ति-विच्छेदकत्वाच् च ॥248॥

—o)0(o—

|| 1.2.249 ||

यद् उभे चित्त-काठिन्य-हेतू प्रायः सतां मते । सुकुमार-स्वभावेयं भक्तिस् तद्-धेतुर् ईरिता ॥

श्री-जीवः: उत्तरतस् तु तयोर् अनुगतौ दोषान्तरम् इत्य् आह यद् उभे इति । काठिन्य-हेतुत्वं च नाना-वाद-निरसन-पूर्वक-तत्त्व-विचारस्य दुःख-सहनाभ्यास-पूर्वक-वैराग्यस्य च रुक्ष-स्वरूपत्वात् । तर्हि सहायं विनोत्तरोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तीति । तस्य भक्ति-प्रवेशस्य हेतुर् भक्तिर् ईरिता । उत्तरोत्तर-भक्ति-प्रवेशस्य हेतुः पूर्व-पूर्व-भक्तिर् एवेत्य् अर्थः । ननु भक्तिर् अपि तत्-तद्-आयास-साध्यत्वात् काठिन्ये हेतुः स्यात् तत्राह सुकुमार-स्वभावेयम् इति श्री-भगवन्-मधुर-रूप-गुणादि-भावना-मयत्वाद् इति । तस्माद् भगवति निज-चित्तस्य सार्द्रतां कर्तुम् इच्छुना भक्तिर् एव कार्येति भावः । प्राधान्येन च तथोक्तं श्री-प्रह्लादेन—

नैते गुणा न गुणिनो महद्-आदयो ये सर्वे मनः-प्रभृतयः सह-देव-मर्त्याः । आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः कर्म-स्मृतिश् चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षड्-अङ्गया किं भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा.पु. 7.9.49-50] इति ।

अत्र कर्म परिचर्या, कर्म-स्मृतिः लीला-स्मरणं । चरणयोर् इति भक्ति-व्यञ्जकं तच् च षट्स्व् अप्य् अन्वितम् । तथा संसेवया विनेति वैराग्यादिकम् अपि नादृतम् ॥249॥ मुकुन्दः: अत्र हेतुम् आह यद् उभे इत्य् अर्धकम् । द्वार-भक्तीषद्-औचित्यात् प्राय इति । तर्हि सहायं विनोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तिर् ईरितेति भक्तिर् अङ्ग-विंशति-रूपा । तद्-धेतुश् चत्वारिंशद्-अङ्ग-भक्ति-प्रवेशस्य हेतुः । ईरितास्यास् तत्रेत्य् अत्रोक्तौ । सुकुमारौ विषयौदास्ये जागरूकोऽपि हरि-सम्बन्धि-वस्तुनि कोमलः सादरः स्वभावो यस्याः सा सुकुमार-स्वभावा कठिन-चित्तेऽस्या अप्रवेशोऽपि सूचितः ॥249॥

Page 147

Page 148: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: भक्ति-प्रवेशानन्तरं तयोः करणे दोषम् आह यद् उभे इति । काठिन्य-हेतुत्वं च नाना-वाद-निरसन-पूर्वक-तत्त्व-विचारस्य । एवं दुःख-सहनाभ्यास-पूर्वक-वैराग्यस्य च रुक्ष-स्वरूपत्वात् । तर्हि ज्ञान-वैराग्य-रूप-सहायं विना उत्तरोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तिस् तद्-धेतुर् ईरितेति । तस्य प्रवेशस्य हेतुर् भक्तिर् ईरिता । उत्तरोत्तर-भक्ति-प्रवेशस्य हेतुः पूर्व-पूर्व-भक्तिर् एवेत्य् अर्थः । ननु भक्तिर् अपि तत्-तद्-आयास-साध्यत्वात् काठिन्य-हेतुः स्यात् तत्राह सुकुमारेति । श्री-भगवन्-मधुर-रूप-गुणादि-भावना-मयत्वाद् इति । तथा च भगवति निज-चित्तस्य सार्द्रतां कर्तुम् इच्छुना भक्तिर् एव कार्येति भावः । यथोक्तं प्रह्लादेन—

नैते गुणा न गुणिनो महद्-आदयो ये सर्वे मनः-प्रभृतयः सह-देव-मर्त्याः । आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः कर्म-स्मृतिश् चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षड्-अङ्गया किं भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा.पु. 7.9.49-50] इति ।

अत्र कर्म परिचर्या, कर्म-स्मृतिः लीला-स्मरणं । चरणयोर् इति भक्ति-व्यञ्जकम् । तच् च षट्स्व् अप्य् अन्वितम् । तत् तु संसेवया विनेति वैराग्यादिकम् अपि नादृतम् ॥249॥

—o)0(o—

|| 1.2.250 ||

यथा तत्रैव (11.20.31)—

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥

श्री-जीवः: नास्ति व्याख्यानम् ॥250॥ मुकुन्दः: प्रायः श्रेयो नेत्य् उक्ताभिप्रायम् एव ॥250॥ विश्वनाथः: नास्ति व्याख्यानम् ॥250॥

—o)0(o—

|| 1.2.251 || Page 148

Page 149: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

किन्तु ज्ञान-विरक्त्य्-आदि-साध्यं भक्त्यैव सिध्यति ॥ श्री-जीवः: ज्ञान-साध्यं मुक्ति-लक्षणं । वैराग्य-साध्यं ज्ञानम् । तत् तच् च भक्त्यैव सिध्यति ॥251॥ मुकुन्दः: भक्त्यैवेति न ताभ्यां प्रयोजनम् इत्य् एव-कारार्थः ॥251॥ विश्वनाथः: ज्ञान-साध्यं मुक्ति-लक्षणम् । वैराग्य-साध्यं ज्ञानम् । तत् तच् च भक्त्यैव सिध्यति ॥251॥

—o)0(o—

|| 1.2.252-3 ||

यथा तत्रैव (11.20.32-33)—

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्य तश् च यत् । योगेन दान धर्मेण श्रेयोभिर् इतरैर् अपि ॥

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽन्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥

श्री-जीवः: इतरैः सालोक्यादि-कामनाम्-मय-भक्त्य्-आदिभिः कथंचिद् भक्त्य्-उपयोगित्वेन । यथा चित्रकेतोर् विमान-चारित्वे, गर्भस्थ-शुकदेवस्य माया-त्यागे, प्रह्लादस्य भगवत्-पार्श्व-गमने वाञ्छा । यथोक्तं षष्ठे रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा.पु. 6.17.3] इति । ब्रह्म-वैवर्ते श्री-कृष्णं प्रति शुकदेवस्य प्रार्थना—

त्वं ब्रूहि माधव जगन्-निगडोपमेया मायाखिलस्य न विलङ्घ्यतमा त्वदीया । बध्नाति मां न यदि गर्भम् इमं विहाय तद् यामि सम्प्रति मुहुः प्रतिभूस् त्वम् अत्र ॥ इति ।

सप्तमे श्रि-प्रह्लाद-वाक्यम्—

त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- संसार-चक्र-कदनाद् ग्रसतां प्रणीतः । बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भा.पु. 7.9.16] इति ।

Page 149

Page 150: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

दुःसहं यद् उग्रं संसार-चक्र-कदनं दुःखम् । तस्माद् अहं त्रस्तोऽस्मि । प्रणीतो निक्षिप्तोऽस्मि । तथो हे उशत्तम, प्रीतः सन् ते तवाङ्घ्रि-मूलं चरणाअर्वैन्दयोर् नित्याधिष्ठानं प्रति श्री-वैकुण्ठं प्रति कदा नु ह्वयसे ॥252-3॥ मुकुन्दः: इतरैर् ज्ञान-मिश्र-भक्त्यादिभिः । मद्-धाम वैकुण्ठाख्यं तत्र प्राप्यां सालोक्यादि-चतुर्विधां मुक्तिम् इत्य् अर्थः । अञ्जसा तत्-तत्-साधनं विनाऐव कथंचिद् यदि वाञ्छति इति तल्-लोके भगवत्-सेवां कर्तुं वाञ्छतीत्यर्थः । बृहद्-भागवतामृते यथा गोप-कुमारस्य सा सा वाञ्छा ॥252-3॥ विश्वनाथः: इतरैः सालोक्यादि-कामनाम्-मय-भक्त्य्-आदिभिः कथंचिद् भक्त्य्-उपयोगित्वेन यदि वाज्छति यथा चित्रकेतोर् विमानचारित्वे, गर्भस्थस्य शुकदेवस्य माया-त्यागे, प्रह्लादस्य भगवत्-पार्श्व-गमने वाञ्छा । यथोक्तं षष्ठे रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा.पु. 6.17.3] इति । ब्रह्म-वैवर्ते श्री-कृष्णं प्रति शुकदेव-प्रार्थना—

त्वं ब्रूहि माधव जगन्-निगडोपमेया मायाखिलस्य न विलङ्घ्यतमा त्वदीया । बध्नाति मां न यदि गर्भम् इमं विहाय तद् यामि सम्प्रति मुहुः प्रतिभूस् त्वम् अत्र ॥ इति ।

सप्तमे श्रि-प्रह्लाद-वाक्यम्—

त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- संसार-चक्र-कदनाद् ग्रसतां प्रणीतः । बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भा.पु. 7.9.16] इति ॥252-3॥

—o)0(o—

|| 1.2.254 ||

रुचिम् उद्वहतस् तत्र जनस्य भजने हरेः ।

विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥

श्री-जीवः: ननु पूर्वं भक्ति-प्रविष्टस्य वैराग्यं चित्त-काठिन्य-हेतुतया हेयत्वेनोक्तम् । तर्हि तस्य विषय-भोग एव विहितः । तच् च—

विषयाविष्ट-चित्तस्य कृष्णावेशः सुदूरतः । वारुणी-दिग्-गतं वस्तु व्रजन् नैन्द्रीं किम् आप्नुयात् ॥ इत्य् आदि शास्त्र-विरुद्धम् ।

Page 150

Page 151: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अत्रोच्यते—भक्तौ रुचि-मात्रम् एव तस्य विषय-राग-विलापकं, तस्माद् वैराग्याभ्यास-काठिन्यं न युक्तम् इत्य् आह रुचिम् इति । अत्र रुचिम् उद्वहतः प्रायो विलीयत इति । परिणामतस् तु कार्त्स्न्येनैव विलीयत इत्य् अर्थः । तद् एतद् उपलक्षणम् उक्तं ज्ञानं च भवतीत्य् अस्य—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ [भा.पु. 1.2.7] इत्य् आदेः ॥254॥

मुकुन्दः: भक्ति-स्वभावेन विषय-राग-निवृत्तेर् अवधिम् आह रुचिम् इति । रुचिम् आदौ श्रद्धा ततः साधु-सङ्ग इत्य् अत्र वक्ष्यमाणां निष्ठानन्तरां साधन-निष्ठताम् । प्राय इति हरौ जातासक्तेस् तु कार्त्स्न्येनैव विलीयत इत्य् अर्थः ॥254॥ विश्वनाथः: ननु, पूर्वं भक्ति-प्रविष्टस्य वैराग्यं चित्त-काठिन्य-हेतुतया हेयत्वेनोक्तं, तर्हि तस्य विषय-भोग एव विहितः । तच् च—

विषयाविष्ट-चित्तस्य विष्ण्व्-आवेशः सुदूरतः । वारुणी-दिग्-गतं वस्तु व्रजन् नैन्द्रीं किम् आप्नुयात् ॥ इत्य् आदि शास्त्र-विरुद्धम् ।

अत्रोच्यते—भक्तौ रुचि-मात्रम् एव तस्य विषय-राग-विलापकं, तस्माद् वैराग्याभ्यास-काठिन्यं न युक्तम् इत्य् आह रुचिम् इति । तत्र भजने रुचिम् उद्वहतो जनस्येत्य् अत्र रुचि-पदं भक्ति-प्रवेशोत्तर-कालोत्पन्न-श्रद्धा-विशेष-परम् । प्रायो विलीयत इति भक्तौ प्रवेशानन्तरं विषये किंचिद् राग-सत्त्वेऽपि न दोषः । भक्ते परिपाकात् तद् अपि सामस्त्येन यास्यतीति भावः ॥254॥

—o)0(o—

|| 1.2.255 ||

अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः । निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥

श्री-जीवः: तत् प्राग् उक्तं भक्ति-प्रवेश-योग्यम् एव वैराग्यं व्यनक्ति अनासक्तस्येति । अनासक्तस्य सतः यथार्हं स्व-भक्त्य्-उपयुक्त-मात्रं यथा स्यात् तथा विषयान् उपयुञ्जतो भुञ्जानस्य पुरुषस्य यद् वैराग्यं तद् युक्तम् उच्यते । अत्र कृष्ण-सम्बन्धे निर्बन्धः स्याद् इत्य् अर्थः ॥255॥ मुकुन्दः: भक्ति-स्वभावं वैराग्यं लक्षयति अनासक्तस्येति । यथार्हं स्वाधिकारोपयुक्त-मात्रं यथा स्यात् विषयान् उपयुञ्जतो भुञ्जानस्य जनस्य यः कृष्ण-सम्बन्धे महा-प्रसाद-स्रक्-चन्दनादौ निर्बन्ध आग्रहः स युक्तं वैराग्यं उच्यते । एतत् स्वयं भगवता विवृतं, यथा—

Page 151

Page 152: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः ॥ ततो भजेत मां प्रीतः श्रद्धालुर् दृठ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ [भा.पु. 11.20.28| इति ॥255॥

विश्वनाथः: प्राग् उक्तं भक्ति-प्रवेश-योग्यम् एव वैराग्यं व्यनक्ति । अनासक्तस्य सतः यथार्हं स्व-भक्त्य्-उपयुक्तं यथा स्यात् तथा विषयान् उपयुञ्जतो भुञ्जानस्य पुरुषस्य यद् वैराग्यं तद् युक्तम् उच्यते । यत्र वैराग्ये सति कृष्ण-सम्बन्धे निर्बन्धः स्याद् इत्य् अर्थः ॥255॥

—o)0(o—

|| 1.2.256 ||

प्रापञ्चिकतया बुद्ध्या हरि-सम्बन्धि-वस्तुनः । मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥

श्री-जीवः: अथ फल्गु वैराग्यं तु भक्त्य्-अनुपयुक्तं यत् तद् एव ज्ञेयम् । तच् च भगवद्-बहिर्मुखानाम् अपराध-पर्यन्तं स्याद् इत्य् आह प्रापञ्चिकतयेति । हरि-सम्बन्धि वस्त्व् अत्र तत्-प्रसादादि । तस्य परित्यागो द्विविधः । अप्रार्थना प्राप्तानङ्गीकारश् च । तत्रोत्तरस् तु सुतराम् अपराध एव ज्ञेयः । विष्णु-यामले—प्रसादाग्रहणं विष्णोर् इत्य् आदि-वचनेषु तच्-छ्रवणात् ॥256॥ मुकुन्दः: चित्त-काठिन्य-हेतुकं वैराग्यं दर्शयति प्रापञ्चिकतयेति ॥256॥ विश्वनाथः: फल्गु वैराग्यं तु भक्त्य्-अनुपयुक्तं यत् तद् एव ज्ञेयम् । तच् च भगवद्-बहिर्मुखानाम् अपराध-पर्यन्तं स्याद् इत्य् आह प्रापञ्चिकतयेति । हरि-सम्बन्धि वस्त्व् अत्र तत्-प्रसादादि । तस्य परित्यागो द्विविधः । अप्रार्थना प्राप्तानङ्गीकारश् च । तत्रोत्तरस् तु सुतराम् अपराध एव ज्ञेयः । प्रसादाग्रहणं विष्णोर् इत्य् आदि-वचनेषु तच्-छ्रवणात् ॥256॥

—o)0(o—

|| 1.2.257-8||

प्रोक्तेन लक्षणेनैव भक्तिर् अधिकृतस्य च । अङ्गत्वे सुनिरस्तेऽपि नित्याद्य्-अखिल-कर्मणाम् ॥

ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः । स्पष्टतार्थं पुनर् अपि तद् एवेदं निराकृतम् ॥

Page 152

Page 153: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: प्रोक्तेनेति । द्वयोर् अप्य् अन्वयः । अधिकृतस्य भक्ति-शास्त्राधिकारेण व्याप्तस्य वैराग्यस्य वैराग्य-मात्रस्य । विशेषतः फल्गुन इत्य् अर्थः ॥257-8॥ मुकुन्दः: प्रोक्तेनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् अनेन वैराग्य-भाग् इत्य् अनेन च ॥257-8॥ विश्वनाथः: प्रोक्तेनेति । द्वयोर् अप्य् अन्वयः । तथा च शुद्ध-भक्तेर् एवम् अधिकृतस्य भक्ति-शास्त्राधिकारेण प्राप्तस्य च प्रोक्तेन लक्षणेन ज्ञान-कर्माद्य्-अनावृतत्वादि-विशेषण-घटित-लक्षणेन नित्याद्य्-अखिल-कर्मणाम् असङ्गत्वे निरस्तेऽपि स्पष्टतार्थं पुनर् अप्य् अत्र निराकृतम् । वैराग्यस्य युक्तायुक्त-वैराग्य-सामान्य-विशेषतः फल्गुन इत्य् अर्थः ॥257-8॥

—o)0(o—

|| 1.2.259-264 ||

धन-शिष्यादिभिर् द्वारैर् या भक्तिर् उपपाद्यते । विदूरत्वाद् उत्तमता-हान्या तस्याश् च नाङ्गता ॥

विशेषणत्वम् एवैषां संश्रयन्त्य् अधिकारिणाम् । विवेकादीन्यतोऽमीषाम् अपि नाङ्गत्वम् उच्यते ॥

कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस् तथा । इत्य् एषां च न युक्ता स्याद् भक्त्य्-अङ्गान्तर-पातिता ॥

यथा स्कान्दे—

एते न ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः । हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥

तत्रैव—

अन्तः-शुद्धिर् बहिः-शुद्धिस् तपः-शान्त्य्-अदयस् तथा । अमी गुणाः प्रपद्यन्ते हरि-सेवाभिकामिनाम् ॥

सा भक्तिर् एक-मुख्याण्गाश्रितानैकाङ्गि काथ वा । स्ववासनानुसारेण निष्ठातः सिद्धि-कृद् भवेत् ॥

श्री-जीवः : धनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् आदि-ग्रहणेन शैथिल्यस्यापि ग्रहणाद् इति भावः । नाङ्गतेत्य् अत्रोत्तमायाम् इति शेषः ॥259॥ यमानां शौचादीनां च स्वयं प्राप्तिं सन्दर्श्य भक्त्य्-अङ्गत्वं निराकरोति कृष्णोन्मुखम् इत्य् आदिना हरि-सेवाभिकामिनाम् इत्य् अन्तेन । यमाः—

Page 153

Page 154: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ [भा.पु. 11.19.33] इति द्वादश ।

शान्तादय इत्य् अत्र आदि-पदात् सूनृतत्व-सम-दर्शनादयः ॥261-3॥ मुकुन्दः: लक्षणोपात्तादि-शब्दार्थम् आह ॥259॥ विश्वनाथः: धनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् आदि-ग्रहणेनैव शैथिल्यस्यापि ग्रहणाद् इति भावः । नाङ्गतेत्य् अत्रोत्तमायाम् इति शेषः । भक्त्य्-अङ्गानां मध्ये श्रवण-कीर्तनादेर् धनादि-द्वारत्वम् प्रायो न सम्भवति, किन्तु परिचर्या-घटकी-भूत-यावद्-व्यापारस्य एकदा कर्तुम् असाध्यक्त्वेन यस्य यस्य धन-शिष्यादि-द्वारत्वं, तस्य तस्यैव मुख्यत्व-हानिः । न तु सर्वेषाम् इति बोध्यम् । गीतोक्त-विवेकादीन्य् एषां भक्त्य्-अधिकारिणां दशाविशेषे विशेषणत्वम् एव संश्रयन्ति । न त्व् अमीषां विवेकादीनाम् अङ्गत्वम् उचितम् इत्य् अर्थः । यतो यमादयः कृष्ण्न्मुखं जनं स्वयम् एव प्राप्नुवन्ति, तेषां स्वतः-सिद्धा एव यमादयो भवन्तीत्य् अर्थः ॥259॥ ननु येषां भक्तानां स्वतः-सिद्धा यमादयो न भवन्ति । ते किं कृष्ण-बहिर्मुखा एव । तत्राह उन्मुखं कृष्ण उत्कृष्ट-मुखम् इत्य् अर्थः । हरि-सेवायाम् अभि सर्वतो-भावेन कामिनं जनम् अमी गुणाः प्रपद्यन्ते स्वयम् एव प्रपन्ना भवन्तीत्य् अर्थः । श्रवण-कीर्तनादीनां मध्ये मुख्यतया क्रियमाणम् एकम् अङ्गं यस्याः सा । तथा चान्याङ्गानि तु गौणतया क्रियमानानीति लभ्यन्ते । आश्रितान्य् अनेकाङ्गानि यस्याः सा । अत्र कल्प-द्वयम् एव श्रेष्ठम् इत्य् आह स्व-वासनेति ॥259-264॥

—o)0(o—

|| 1.2.265 ||

तत्र एकाङ्गा, यथा ग्रन्थान्तरे2— श्री विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने

प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने । अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्येऽथ सख्येऽर्जुनः

सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ श्री-जीवः: तद्-अङ्घ्रि-भजन इत्य् अत्र तथाङ्घ्रि-भजन इत्य् एव युक्तम् ॥265॥ मुकुन्दः: तद् इत्य् अव्ययं तस्य प्रसिद्धस्य श्री-विष्णोर् इति ॥265॥

2 Padyävalé, 53. Anonymous.

Page 154

Page 155: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: तद्-अङ्घ्रि-भजन इत्य् अत्र तथाङ्घ्रि-भजन इत्य् एव युक्तम् ॥265॥

—o)0(o—

|| 1.2.266-268 ||

अनेकाङ्गा, यथा नवमे (9.4.18-20)—

स वै मनः कृष्ण-पदारविन्दयोर् वचांसि वैकुण्ठ-गुणानुवर्णने । करौ हरेर् मन्दिर-मार्जनादिषु

श्रुतिं चकाराच्युत-सत्-कथोदये ॥

मुकुन्द-लिङ्गालय-दर्शने दृशौ तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमं ।

घ्राणं च तत्-पाद-सरोज-सौरभे श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥

पादौ हरेः क्षेत्र-पदानुसर्पणे

शिरो हृषीकेश-पदाभिवन्दने । कामं च दास्ये न तु काम-काम्यया यथोत्तमःश्लोक-जनाश्रय रतिः ॥

श्री-जीवः: लिङ्गानि प्रतिमाः । श्रीमत्यास् तुलस्या यस् तस्य पाद-सरोजयोर् अर्पितत्वात् तयोः सौरभ-विशेष-योगः स्यात् तस्मिन्न् इत्य् अर्थः । क्षेत्रं श्री-मथुरादि । पदं तद्-आलयादि । तद् एतच् च सर्वं तथा चकार यथोत्तमः-श्लोक-जनाश्रया रतिः स्यात् तेषाम् अभिरुचिः स्यात् तथैवेत्य् अर्थः ॥266-269॥ मुकुन्दः: लिङ्गानि प्रतिमाः । श्रीमत्यास् तुलस्या यस् तस्य पाद-सरोजयोर् अर्पितत्वात् तयोः सौरभ-विशेष-योगस् तस्मिन्न् इत्य् अर्थः । क्षेत्रं श्री-मथुरादि । पदं तद्-आलयम् । कामं स्रक्-चन्दनादि-सेवां दास्ये निमित्ते तत्-प्रसाद-स्वीकारायेत्य् अर्थः । न तु काम-काम्यया विषयेच्छया । एतत् सर्वं तथा चकार यथोत्तमः-श्लोक-जनाश्रया रतिः स्यात् तेषाम् अभिरुचिः स्यात् तथैवेत्य् अर्थः । अनेन भगवद्-भजनाद् अपि तेषु भक्तेर् आधिक्यं दर्शितम् ॥266-269॥ विश्वनाथः: मुकुन्दस्य लिङ्गानां प्रतिमानां चालयानं मन्दिराणां च मथुरादि-नित्य-सिद्ध-धाम्नां च वैष्णवानां च दर्शने, तुलस्यास् तुलसी-सम्बन्धिनि पाद-सरोज-सौरभे, तथा च चरणारविन्दार्पितायां तुलस्यां घ्राण-संयोगे सति चरणारविन्द-

Page 155

Page 156: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तुलस्योर् द्वयोर् एव साक्षात्कारो भवतीति भावः । तद्-अर्पिते महा-प्रसादान्ने रसनां जिह्वाम् । हरेः क्षेत्रं मथुरादि । पदम् अन्यत्रापि तन्-मन्दिरादि, तद्-अनुसर्पणे तत्र तत्र पुनः पुनर् गमने हृषीकेशस्य पदयोश् चरणयोः पदानां भक्तानां चाभिवन्दने । एतत् सर्वं तथा चकार यथा उत्तम-श्लोक-जनाः प्रह्लादादयस् तत्र तत्र एवाश्रयो यस्यास् तथा-भूता निष्कामैव रतिः स्यात् । न तु काम-काम्यया काम्य-वस्तुनः कामनया तत् सर्वं न चकारेत्य् अर्थः ॥266-268॥

—o)0(o—

|| 1.2.269 ||

शास्त्रोक्तया प्रबलया तत्-तन्-मर्यादयान्विता । वैधि भक्तिर् इयं कैश्चन् मर्यादा-मार्ग उच्यते ॥

श्री-जीवः, मुकुन्दः: न व्याख्यातम् । विश्वनाथः: शास्त्रोक्ता मर्यादा यदि प्रबला भवति, प्रथमतो भक्ति-प्रवृत्तौ प्रयोजिका भवति । तदा तया मर्यादयान्विता इयं वैधी भक्तिः कैश्चिज् जनैर् मर्यादा-मार्ग इति संज्ञयोच्यते ॥269॥

—o)0(o—

अथ रागानुगा

|| 1.2.270-273 ||

विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु । रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥

रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।

तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥

श्री-जीवः: इष्टे स्वानुकूल्य-विषये स्वारसिकी स्वाभाविकी पर्माविष्टता तस्या हेतुः प्रेम-मय-तृष्णेत्य् अर्थः सा रागो भवेत् तद्-आधिक्य-हेतुतया तद्-अभेदोक्तिर् आयुर् घृतम् इतिवत् । एवम् उत्तरत्रापि, तन्-मयी तद्-एक-प्रेरिता । तत्-प्रकृत-वचने मयट् ॥272॥

Page 156

Page 157: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कामेन राग-विशेष-रूपेण रूप्यते क्रियते इति । तथा सम्बन्धेन तद्-धेतुकेन राग-विशेषेण रूप्यते क्रियत इति तत्-तत्-प्रेरितेत्य् अर्थः । यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव तथापि पृथग्-उपादानं सम्बन्ध-प्राधान्य-विवक्षया सर्वे समायान्ति राजा चेतिवत् ॥273॥ मुकुन्दः: अथ रागानुगा—विराजन्तीम् इति आदि-शब्देन गो-मृग-शुकादयो गृहीताः ॥270॥ इष्टे स्वारसिकी स्वभावजा पर्माविष्टता रागो भवेत् । तन्मयी राग-मयी या भक्तिः सा रागात्मिका ॥272॥ विश्वनाथः: व्रज-वासि-जनादिषु अभिव्यक्तिं यथा स्यात् तथा विराजन्तीं रागात्मिकां भक्तिम् अनुसृता या, सा रागानुगोच्यते ॥270॥ रागात्मिका—इष्टे स्वानुकूल्य-विषये स्वारसिकी स्वाभाविकी या पर्माविष्टता आवेशः । अत्र आविष्टतापदं तद्-धेतु-परम् । तथा चावेश-जनकी-भूत-प्रेम-मय-तृष्णेत्य् अर्थः । सा तृष्णा रागो भवेत् । तन्-मयी तद्-एक-प्रचुरा तत्-प्रकृत-वचने मयट् । तथा चेष्टे स्वारसिकावेश-जनकी-भूता या प्रेम-मय-तृष्णा तत्-प्रेरिता या माल्य-गुम्फनादि-परिचर्या, सा रागात्मिकेति समुदायार्थः । एवं सति तृष्णा-रूप-रागस्यानुसरणासम्भवेऽपि न क्षतिर् इति बोध्यम् । सा रागात्मिका काम-रूपा कामेन राग-विशेष-स्वरूपेण रूप्यते क्रियत इति तथा । एवं सम्बन्धेन तद्-धेतुक-राग-विशेषेण रूप्यते क्रियत इति । तथा च काम-प्रेरिता परिचर्या एवं सम्बन्ध-प्रेइर्ता परिचर्येति द्विविधा रागात्मिकेत्य् अर्थः । यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव तथापि पृथग्-उपादानं सम्बन्धानां मध्ये कामस्य प्राधान्य-प्रतिपादनाय । यथा सर्वः समायाति राजा चेत्य् अत्र राज्ञः सर्वान्तः-पातित्वेऽपि पुनस् तस्य कथनं प्राधान्य-प्रत्युपादानार्थम् ॥271-273॥ सिद्धान्त-सरस्वती : या व्रज-वासि-जनादिषु अभिव्यक्तां सुप्रकाशितां यथा स्यात् तथा विराजन्तीं शोभमानां रागात्मिकां नित्य-सिद्ध-व्रज-जन-स्वभाव-गतां भक्तिम् अनुसृता अनुगता सा रागानुगोच्यते (अनुभाष्य 2.22.149) ॥271|| जात-रुचि-महा-भागवत-गुरु-मुखात् श्रीमद्-भागवत-पद्म-पुराणादि-सिद्ध-शास्त्राद् वा तत्-तद्-भावादि-माधुर्ये व्रज-वासिनां शान्त-दास्य-सख्य-वात्सल्य-मधुर-रसाश्रित-भावादीनां माधुर्ये श्रुते श्रवणेन अनुभूते सति यत् यस्य धीः बुद्धिः अत्र इह शास्त्रं विधि-वाक्यं न युक्तिं विचारणं च न अपेक्षते परन्तु स्वतः स्वभावत एव प्रवर्तते, तद् एव लोभोत्पत्ति-लक्षणं रागोदय-लक्षणम् (अनुभाष्य 2.22.150) ॥272||

—o)0(o—

|| 1.2.274-275 ||

तथा हि सप्तमे (7.1.29-30)—

Page 157

Page 158: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।

आवेश्य तद् अघं हित्वा बहवस् तद्-गतिं गताः ॥ गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।

सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ इति ॥ श्री-जीवः: कामाद् इति । अत्र स्वरसत एवोत्पद्यमानानां कामादीनां विधातुम् अशक्यत्वात् तन्-मयीनां कथम् आप न वैधीत्वम् । यश् च—तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् [भा.पु. 7.1.25] इति लिङ्-प्रत्ययः श्रूयते । सोऽपि सम्भावनायां सम्भवति । तस्मात् केनाप्य् उपायेन [भा.पु. 7.1.31] इति तु अभ्यनुज्ञा-मात्रम् । यथा यथावत् तद्-गतिं तद्-रूपं गम्यं प्राप्ताः । तद्-अघम् इति तेषां मध्ये यद्-द्वेष-भययोर् अघं भवति, तद् अपि तद्-आवेश-प्रभावेण हित्वेत्य् अर्थः । न तु कामेऽपीति मन्तव्यम् । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः [भा.पु. 10.29.13] इति तस्य कामस्य द्वेषादि-गण-पातिताम् उल्लङ्घ्य स्तुतत्वात् ॥274॥ गोप्य इति—पूर्व-रागावस्था ज्ञेयाः । एवं वृष्ण्य्-आदयोऽपि ॥275॥ मुकुन्दः: तद्-गतिं तस्य प्रपञ्चागोचरावस्थां गताः प्राप्ता वर्तन्ते । अयम् अर्थः—चैद्य-कंसादीनां पूर्व-जन्मनि भगवद्-धस्त-मृत्यु-प्रभावाद् वेणवद् द्वेष-फल-नरक-भोगो न, किन्तु परम-भोग-प्राप्तिः । जन्म-जन्माभ्यासाद् वर्धमानेन स्व-देहादि-सम्बन्धतया भक्ति-योगाद् अपि तीव्रेण द्वेषेण मनोऽभिनिवेशान् मुक्तिः । एतद् अपि वाचो युक्ति-मात्रम् । श्री-कृष्ण-हस्त-मृत्यु-प्रभाव एव बक्य्-आदिवन् मुक्ति-कारणम् । गोप्य्-आदीनां स्वभाव-सिद्धः परम-प्रेमा जन्म-लीलायां नवीन इव भासमानोऽभिनिवेश-कारणम् अन्तर्धान-लीलापेक्षया तत्-प्रापकश् चोक्त इति ॥274-275॥ विश्वनाथः : कामाद् इति । अत्र स्वयम् एवोत्पद्यमानानां कामानां विधातुम् अशक्त्यत्वात् तन्-मयीनां कथम् अपि न वैधीत्वम् । यश् च तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्याद् इति लिङ्-प्रत्ययः श्रूयते । सोऽपि सम्भावनायां सम्भवति । तथा च कामाद् इत्य् आदिना मनो-योगः सम्भवतीत्य् अर्थः । तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा.पु. 7.1.31] इति वाक्यं तु पूर्वोक्तस्यानुवाद-परम् एव, न तु स्वतन्त्र-विधि-वाक्यम् । यथा यथावद् भक्त्या वैध-भक्ति-साधारण-भक्ति-सामान्येन तद्-गतिं तद्-रूपां गतिं गम्यं प्राप्यम् इति यावत्, गताः प्राप्ताः । तद्-अघम् इति तेषां मध्ये यद् द्वेष-भययोर् अघं तत् तद् आवेश-प्रभावेण हित्वेत्य् अर्थः । न तु कामेऽप्य् अघं मन्तव्यम् । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः [भा.पु. 10.29.13] इति तस्य कामस्य द्वेषादि-गण-पातिताम् उल्लङ्घ्य स्तुतत्वात् ॥274॥ गोप्य इति—न च नित्य-सिद्धानां गोपी-प्रभृतीनां कथं कामादेः प्राप्तिर् इत्य् उच्यते इति वाच्यम् । कृष्णावतार-प्राकट्य-समये पूर्व-रागावतीनां तासां कामाधीनानां प्राप्तिर् इतिविवक्षितत्वात् । एवं वृष्ण्य्-आदयोऽपि ॥275॥

Page 158

Page 159: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.276-277 ||

आनुकूल्य-विपर्यासाद् भीति-द्वेषौ पराहतौ । स्नेहस्य सख्य-वाचित्वाद् वैध-भक्त्य्-अनुवर्तिता ॥ किं वा प्रेमाभिधायित्वान् नोपयोगोऽत्र साधने । भक्त्या वयम् इति व्यक्तं वैधी भक्तिर् उदीरिता ॥

श्री-जीवः: तद् एवं बह्व्-अङ्गत्वे प्राप्ते कामादि-द्वय-मात्रस्योपादाने कारणान्य् आह—आनुकूल्येति द्वाभ्याम् । श्री-नारदेन तु अनयोर् भीति-द्वेषयोर् उपादानं भक्तौ कैमुत्योपपादनायैव । तद् उक्तं—

वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भा.पु. 11.5.48] इति ।

तथा च व्याख्यातम्— सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता [भ.र.सि. 1.2.3] इति । एवम् अपि—

यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् । न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भा.पु. 7.1.26] इत्य् उक्तम् ।

तद् अपि भाव-मय-कामाद्य्-अपेक्षया विनिमयस्य चित्तावेश-हेतुत्वेऽत्यन्त-न्यूनत्वम् इति व्यञ्जनार्थम् एव । येषु भाव-मयेषु उपयेषु निन्दितोऽपि वैरानुबन्धस् तद्-आवेशाय विधि-मय-भक्ति-योगाच् छ्रेष्ठ इति । तन्-मयता ह्य् अत्र तद्-आविष्टता । स्त्री-मयः कामुक इतिवत् । स्नेहस्येति अयम् अर्थः । पाण्डवानां यः स्नेहः स सख्य-मय-रागात्मिकायाम् एव पर्यवस्यति—तादृश-व्यवहार-श्रवणात् । तथाप्य् ऐश्वर्य-ज्ञान-प्रधानत्वात् तेषां विधि-मार्गे प्रधानत्वम् एव स्याद् इति शुद्ध-रागानुगायां नोपयोगः । यद् च स्नेह-शब्देन प्रेम-सामान्यम् उच्यते, तदा तद्-विशेषानभिधानात् तत्-तत्-क्रिया-निर्धारणा-भावेनानुकरणासम्भव इत्य् एवम् अत्र रागानुगाख्ये साधने तस्योपजीव्यत्वाभावेन नोपयोगो विद्यत इति । प्रेम-विशेषे तु वाच्ये सम्बन्ध-रूपायाम् एव पर्यवसानात् पुनरुक्तत्वम् इति च ज्ञेयम् । भक्त्येति पारिशेष्य-प्रामाण्येन वैधत्व एव पर्यवसानात् । वैधी भक्तिश् चास्य पूर्व-जन्मान महद्-उपासना-लक्षणा ज्ञेया । कामाद् द्वेषाद् इति पूर्व-पद्यानुसारेण पञ्चतयत्वे प्राप्तेऽप्य् अत्र षट्तयत्वेन व्याख्या श्री-स्वाम्य्-अनुरोधेनैव । वस्तुतस् तु सम्बन्धाद्यः स्नेहस् तस्माद् वृष्णयो यूयं चेत्य् एकम् इति वोपदेवानुसारेण ज्ञेयम् । उभयत्र सम्बन्ध-स्नेहयोर् अविशेषात् । एवम् एव— कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भा.पु. 7.1.31] इति सुष्ठु सङ्गच्छते । पुरुषं भगवन्तं प्रतीत्य् अस्मिन्न् एवार्थे सार्थकता स्याद् इति ॥276-277॥

Page 159

Page 160: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः: एवं षोडा स्वभावान् मनोऽभिनिवेश-कारणतया सन्दर्श्य काम-सम्बन्धाव् एव द्विधा रागात्मिकयोः स्वरूपे, नान्ये स्वभावा इत्य् आह—आनुकूल्येति द्वाभ्याम् । भयेन निरुद्ध-करणाद् भीतेर् विपर्यासता प्रेमाभिधायित्वाद् इत्य् अत्रापि प्रेम्ण ऐश्य-ज्ञान-मयत्वात् वैध-भक्त्य्-अनुवर्तित्वं बोध्यम् । यदा यदा तु शुद्ध-सम्बन्धात्मकः स उदेति । तदा रागात्मिकायां प्रविशतीति च ज्ञेयम् । अत्र रागानुगाख्ये ॥276-277॥ विश्वनाथः: ननु कामाद् द्वेषाद् इति श्लोके श्री-कृष्ण-प्राप्तौ राग-द्वेषादीनां बहूनाम् अङ्गत्वे प्राप्ते, अन्यत् समम् । तद् अपि भाव-मय-काम-द्वेषादीनां यादृशातिशय-चित्तावेश-हेतुत्वं तद्-अपेक्षया न्यूनावेश-हेतुत्वं वैध-भक्तेर् इति व्यञ्जनार्थम् एव । अन्यत् समम् । किं पुनः सर्वैर् वन्द्यमानो रागात्मिका-भक्ति-योग इति । ननु, भक्ति-द्वेषयोर् निरासेऽपि तच्-छ्लोकस्थ-स्नेहः कथं शुद्ध-रागात्मिका-मध्ये न गणितस् तत्राह—स्नेहस्येति । अन्यत् समम् ॥276॥ भक्त्येति । पारिशेष्य-प्रामाण्येन वैधीत्वे एव पर्यवसानात् । अतो न तस्या अप्य् अत्र उपयोग इति भावः । नारदस्यैश्वर्य-ज्ञान-प्राधान्यात् पूर्व-जन्मनि वैधी-भक्तिर् एव महद्भिर् उपदिष्टेति ज्ञेयम् ॥277॥

—o)0(o—

|| 1.2.278 ||

यद्-अरीणां प्रियाणां च प्राप्यम् एकम् इवोदितम् । तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः ॥

श्री-जीवः: अत्र तद्-गतिं गताः [भ.र.सि. 1.2.274] इत्य् उक्तौ सन्देहान्तरं निरस्यति—यद् अरीणाम् इति । प्रियाणां श्री-गोपी-वृष्ण्य्-आदीनाम् । अनयोः किरणार्कोपमाने ब्रह्म-संहिता, यथा—

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ (5.40)

श्री-भगवद्-गीता च—ब्रह्मणो हि प्रतिष्ठाहम् इति । प्रतिष्ठा आश्रयः । तथैव स्वामि-टीका च दृश्या । तच् च युक्तम् । एकस्यापि तस्याधिकारि-विशेषं प्राप्य स-विशेषाकार-भगवत्त्वेनोदयाद् घनत्वम् । निर्विशेषाकार-ब्रह्मत्वेनोदयाद् अघनत्वम् इति । प्रभा-स्थानीयत्वात् प्रभा इति ज्ञेयम् । अत एवात्मारामाणाम् अपि भगवद्-गुणेनाकर्षणम् उपपद्यते । विशेष-जिज्ञासा चेत् श्री-भगवत्-सन्दर्भो दृश्यः ॥278॥

Page 160

Page 161: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः: प्रियाणां गोप्य्-आदीनां चतुर्विध-भक्तानां प्राप्यम् एकम् इवोदितं बहवस् तद्-गतिं गताः इत्य् अत्र ॥278॥ विश्वनाथः: तत्र बहवस् तद्-गतिं गताः [भ.र.सि. 1.2.274] इत्य् उक्तौ सन्देहान्तरं निरस्यति—यद् अरीणाम् इति । अरीणां प्रियाणां च प्राप्यम् एकम् इव मुनिना यद् उक्तं, तद् ब्रह्म-कृष्णयोर् ऐक्यात् । वस्तुतस् तु स्वरूप-द्वयाभावेन द्वयोर् ऐक्येऽपि रसमयस्य कृष्णस्य माधुर्याधिक्याद् एव ब्रह्मणः सकाशाद् आधिक्यम् अस्त्य् एव । अत एवारेः सकाशाद् अपि प्रियाणाम् आधिक्यं स्वयम् एव सिद्धम् एतद् एवाभिन्नयोर् अपि सूर्य-तत्-किरणयोः किरणार्कोपमाने ब्रह्म-संहिता, यथा—

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ (5.40)

अस्यार्थो, यथा—प्रभवतो यस्य गोविन्दस्य तद् ब्रह्म प्रभा । ब्रह्म कीदृशम् ? ब्रह्माण्ड-कोटि-कोटिषु अशेष-पृथ्वी-जलादि-विभूतेः सकाशाद् भिन्नम् । तद् अपि अशेष-भूतम् अशेष-विभूति-स्वरूपम् । निष्कलं कला अंशस् तद्-रहितम् । श्री-भगवद्-गीता च—ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति । तथैव स्वामि-टीका च दृश्या । प्रभा-स्थानीयत्वात् प्रभेति ज्ञेयम् । अत एवात्मारामाणाम् अपि भगवद्-गुणैर् आकर्षणम् उपपद्यते ॥278॥

—o)0(o—

|| 1.2.279 ||

ब्रह्मण्य् एव लयं यान्ति प्रायेण रिपवो हरेः । केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे ॥

श्री-जीवः: अरीणां ब्रह्म-गतिम् एव विवृणोति—ब्रह्मण्य् एवेति ॥279॥ मुकुन्दः: अरीणां ब्रह्म-गतिम् एव विवृणोति—ब्रह्मण्य् एवेति । प्रायेणेत्य् अस्य विवरणं केचिद् इत्य् अर्धकेन । केचित् पूतनादयः तत्-सुखे ब्रह्म-सुखे ॥279॥ विश्वनाथः: अरीणां ब्रह्म-गतिम् एव विवृणोति—अरीणां मध्ये केचिद् धरेः रिपवः ब्रह्मण्य् एव लयं यान्ति । केचिच् छृगाल-वासुदेवादयः सारूप्याभासं प्राप्यापि तत्-सुखे मज्जन्ति ॥279॥

—o)0(o—

|| 1.2.280 ||

Page 161

Page 162: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तथा च ब्रह्माण्ड पुराणे—

सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि । सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिण हताः ॥

श्री-जीवः: अत्र पूर्वस्य प्रमाणं निभृत-मरुद् इत्य् आद्य्-अर्धं वक्ष्यत इत्य् अभिप्रायेणोत्तरस्याह तथा चेति । तमसः प्रकृतेः ॥280॥ मुकुन्दः: तमसः प्रकृतेः ॥280॥ विश्वनाथः: अत्र ब्रह्मणि लय-प्राप्तानां प्रमाणं निभृत-मरुद् इत्य् अर्ध-श्लोकेन वक्ष्यते इत्य् अभिप्रायेण प्राप्त-सालोक्यानां प्रमाणम् आह— तथा चेति । तमसः प्रकृतेः । सिद्धा मुनयः । तथा दैत्याश् च ब्रह्म-सुखे मग्नाः सन्तस् तत्र वसन्ति ॥280॥

—o)0(o—

|| 1.2.281 ||

राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी । अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥

श्री-जीवः: तत्र प्रियाणां गोपीनां विशेषम् आह—राग-बन्धेनेति ॥281॥ मुकुन्दः: चतुर्णां मध्ये श्री-गोपीनां श्री-कृष्ण-प्राप्तिम् आह—राग-बन्धेनेति ॥281॥ विश्वनाथः: तत्र गोपीनां विशेषम् आह—राग-बन्धेनेति । तस्य प्रिया जनास् तं भजनतः सन्तस् तद्-अङ्घ्रि-पद्म-सुधा व्रजन्ति प्राप्नुवन्ति ॥281॥

—o)0(o—

|| 1.2.282 ||

तथा हि श्री-दशमे (10.87.23)—

निभृत-मरुन्-मनोऽक्ष-दृढ-योग-युजो हृदि यन् मुनय उपासते तद्-अरयोऽपि ययुः स्मरणात् ।

स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥

Page 162

Page 163: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: तत्र ब्रह्मण्य् एवेति पद्यार्धेन राग-बन्धेनेति पद्येन च दशम-स्थ-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तःस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च हृदि यद् ब्रह्माख्यं तत्त्वं मुनय उपासते, तद्-अरयोऽपि स्मरणाद् ययुः । स्त्रियः श्री-गोप-सुन्दर्यः, तासाम् एव तथा प्रसिद्धेः । ता अङ्घ्रि-सरोज-सुधास् तत्-प्रेम-मय-माधुर्याणि ययुर् वयम् अपि सम-दृशस् ताभिः सम-भावाः सत्यः समास् ताभिस् तुल्यतां प्राप्ता व्यूहान्तरेण गोप्यो भूत्वा ते तवाङ्घ्रि-सरोज-सुधा ययिमेत्य् अर्थः । अर्थ-विशेषस् त्व् अस्य दशम-टिप्पन्यां वैष्णव-तोषणी-नाम्न्यां दृश्यः । तथा च बृहद्-वामन-पुराणे श्रुतिभिः प्रार्थ्य-गोपिकात्वं प्राप्तम् इति प्रसिद्धिः । कारिकायां भजन्त इत्य् आदिना जन-सामान्य-निर्देशस् तु एतद्-उपलक्षणतया कृतः । तद् एवं स्त्रिय इत्य् अनेन वक्ष्यमाणा काम-रूपा वयम् इत्य् अनेन कामानुगा च उट्टङ्किता । तद् एतद्-अनुसारेण वृष्ण्य्-आदीनाम् अपि तत्-प्राप्ति-विशेषो ज्ञेयः ॥282॥ मुकुन्दः: निभृतेति । स्त्रियस् तव नित्य-प्रेयस्यः श्री-राधादयः ते तवाङ्घ्रि-सरोज-सुक्धास् तदीय-स्पर्श-माधुर्याणि यान्ति, वयम् अपि सम-दृशः श्रीमन्-नन्द-व्रज-गोपी-भावानुगत-भावाः सत्यः समास् तु तुल्य-रूपाः सत्यो ययिम ॥282॥ विश्वनाथः: तत्र ब्रह्मण्य् एव लयम् इति पद्यार्धेन राग-बन्धेनेति पद्येन च सह दशम-स्कन्ध-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च निभृतैर् नितरां धृतैर् अर्थाद् धारणादिना वशीकृतैर् मरुन्-मनोऽक्षैः करणैर् दृढ-योग-युक्ता मुनयः यद् ब्रह्माख्यं तत्त्वम् उपासतो मात्रं । प्राप्तौ तु सम्भावना एव, तद्-वयोऽपि स्मरणाद् ययुः प्रापुः । उरग-शरीर-तुल्ये कृष्णस्य भुज-दण्डे विषक्त-धियः । अन्यत् समम् ॥282॥

—o)0(o—

|| 1.2.283 ||

तत्र कामरूपा—

सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् । यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥

श्री-जीवः: तत्र काम-रूपेति । कामोऽत्र स्वेष्ट-विषय-रागात्मक-प्रेम-विशेषत्वेनाग्रे निरूपणीयः । तद् एवाह—सेति । सा प्रसिद्धा प्रेम-रूपैवात्र काम-रूपा, न त्व् अन्येत्य् अर्थः । या सम्भोग-तृष्णां प्रसिद्धं कामम् अपि स्व-स्वरूपतां नयति । तत्र प्रेम-रूपत्वे हेतुः—यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यम इति ॥283॥ मुकुन्दः: सम्भोगे अङ्ग-सङ्गादौ तृष्णां स्व-सुखाभिलाषं स्वतां रागात्मिकतां, यत् यतो हेतोः ॥283॥

Page 163

Page 164: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विश्वनाथः: अत्र काम-रूपेति । कामोऽत्र स्वेष्ट-विषयक-रागात्मिक-प्रेम-विशेषत्वेनाग्रे निरूपणीयः । कामस्य व्यक्ष्यमाण-प्रेम-रूपत्वम् एवात्राह—सा प्रसिद्धा प्रेम-रूपैवात्र काम-रूपा, न त्व् अन्य-विधा इति काम-रूपाया लक्षणं ज्ञेयम् । तस्याः कार्यम् आह—या कामत्वेन प्रसिद्धां सम्भोग-तृष्णां स्वतां स्वरूपताम् अर्थात् प्रेम-मयतां नयति । तस्याः प्रेम-रूपत्वे हेतुः—यद् यस्माद् अस्यां सम्भोग-तृष्णायां सत्यां कृष्ण-सौख्यार्थम् एव केवलं व्रज-सुन्दरीणां सर्वत्रोद्यमः ॥283॥

—o)0(o—

|| 1.2.284 ||

इयं तु व्रज-देवीषु सुप्रसिद्धा विराजते । आसां प्रेम-विशेषोऽयं प्राप्तः काम् अपि माधुरीं ।

तत्-तत्-क्रीडा-निदानत्वात् काम इत्य् उच्यते बुधैः ॥

श्री-जीवः: तद् एव दर्शयति—इयं त्व् इति । सुप्रसिद्धत्वं च—यत् ते सुजात-चरणाम्बुरुहं स्तनेषु [भा.पु. 10.31.19] इत्य् आदि तद्-वाक्य-दर्शनात् । नन्व् अत्र काम-रूपा-शब्देन कामात्मिकैवोच्यते, सा च क्रियैव, न तु भावः । ततस् तस्यास् तृष्णायाः स्वरूपता-नयने सामर्थ्यं न स्यात् । उच्यते—क्रियापीयं मानस-क्रिया-रूपेण स्वांशेन तत्र समर्था स्यात्, सा च मत्तोऽस्य सुखं स्याद् इति भावना-रूपेति ज्ञेयम् । एवम् एव च स्वतानयनं सिध्यति ॥284॥ मुकुन्दः: ननु गोप्यः कामादित्यादिभिस् तासां प्रेम-विशेषः काम-शब्देन कथं नारदादिभिर् मृग्यते इत्य् अत्राह आसाम् इति ॥284॥ विश्वनाथः: तद् एव दर्शयति—इयं त्व् इति । ननु तादृश-प्रेमा कथं शास्त्र-कारैः काम-शब्देनोच्यते ? तत्राह तत् तद् इति । काम-जन्य-तत्-तत्-क्रीडाया निदानत्वात् कारणत्वाद् बुधैः काम-शब्देनोच्यते ॥ 284॥

—o)0(o—

|| 1.2.285-287 ||

तथा च तन्त्रे— प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् ॥ इत्य् उद्धवादयोऽप्य् एतं वाञ्छति भगवत्-प्रियाः ॥

काम-प्राया रतिः किन्तु कुब्जायाम् एव सम्मता ॥ श्री-जीवः: एताः परं तनुभृतः [भा.पु. 10.47.58] इत्य् अनुसृत्य तत्र हेतुम् आह इतीति । एतम् एतादृशेन कान्तत्वाभिमान-रूपेण भावेनोपलक्षितो यः प्रेमातिशयस् तम् एवेति ज्ञेयम् ।

Page 164

Page 165: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तादृशेन विशिष्टं तम् इति तु न ज्ञेयम् । मुमुक्षु-मुक्त-भक्तानाम् ऐकमत्ये भाव-भेद-व्यवस्थानुपपत्तेः । तादृश-प्रेमातिशय-प्रापकं तद्-भावं विनैव हि तत्-प्रेमातिशयं वाञ्छतीत्य् एवोक्त्वा तत्-प्राप्तिर् नाभिमतेति ॥286॥ काम-प्रायेति यत् ते सुजात [भा.पु. 10.31.19] इत्य् आदि शुद्ध-प्रेम-रीत्य्-अदर्शनात् । प्रत्युत उत्तरीयान्तम् आकृष्य [भा.पु. 10.42.9] इत्य् आदि-काम-रीति-मात्र-दर्शनात् । तथापि रतिस् तद्-उपाधितयांशेन ज्ञेया ॥287॥ मुकुन्दः: प्रथां ख्यातिम् ॥285॥ इति सम्भोग-तृष्णायाः स्वतानयनाद् धेतोः ॥286॥ काम-प्राया सम्भोगेच्छा-बहुला । साक्षात् कृष्णात् सुखाभिलाषो रत्या न विरुध्येत । अतः काम-प्रायेति रतेर् विशेषणं कुब्जायाम् एव, न तु काम-शब्द-भ्रमात् तास्व् इत्य् अर्थः ॥287॥ विश्वनाथः: एताः परं तनुभृतः [भा.पु. 10.47.58] इति दशमस्थ-पद्यम् अनुसृत्य कामस्य प्रेम-रूपत्वे हेतुम् आह इतीति । इति हेतोर् भगवत्-प्रिया उद्धवादयोऽपि ॥286॥ काम-प्रायेति यत् ते सुजात [भा.पु. 10.31.19] इत्य् आदि शुद्ध-प्रेम-रीत्य्-अदर्शनात् । प्रत्युत उत्तरीयान्तम् आकृष्य [भा.पु. 10.42.9] इत्य् आदि-काम-रीति-मात्र-दर्शनात् । तथापि रतिः कृष्ण-विषयकत्वाद् अंशेन ज्ञेया ॥287॥

—o)0(o—

|| 1.2.288 ||

तत्र सम्बन्ध-रूपा—

सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता । अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ।

यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥ श्री-जीवः: पितृत्वाद्य्-अभिमानितेति तत्-प्रभव-राग-प्रेरितेत्य् अर्थः । सम्बन्धाद् वृष्णयः [भ.र.सि. 1.2.275] इत्य् अत्र । वृष्णीनाम् उपलक्षणतया ये वल्लवाः प्राप्तास् त एव अजहल्-लक्षणया मताः । अट्-कुप्वाङ्-नुम् व्यवायेऽपि [पां 8.4.2] इति सूत्रे यथा नुम उपलक्षणत्वेनानुस्वार-मात्रं गृह्यते, तद्वद् इति भावः । तत्र हेतुम् आह—यद् इति । एषां वल्लवानाम् ॥288॥ मुकुन्दः: पितृत्वाद्य्-अभिमानिता—अहं गोविन्दस्य पिता, आदि-शब्दात् सखा दास इत्य् अभिमानित्वम् । लालनादयस् त्व् अनुभावाः । अत्र सम्बन्धाद् वृष्णयः [भ.र.सि. 1.2.275] इत्य् अत्र वृष्णीनाम् उपलक्षणतया ये वल्लवाः प्राप्तास् त एव अजहल्-लक्षणया मताः । अट्-कुप्वाङ्-नुम् व्यवायेऽपि [पां 8.4.2] इति सूत्रे यथा नुम उपलक्षणत्वेनानुस्वार-मात्रं गृह्यते,

Page 165

Page 166: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

तद्वद् इति भावः । यद् यस्मात् । एषां वल्लवानां रागे प्रधानता वृष्णिभ्यः श्रेष्ठ्यम् । वृष्णीनां सम्बन्धस्यैश्य-ज्ञानेन मध्ये मध्ये आवरणात् ॥288॥ विश्वनाथः: अत्रोपलक्षणतयेति सम्बन्धाद् वृष्णयः [भ.र.सि. 1.2.275] इत्य् अत्र वृष्णीनाम् उपलक्षणतया वल्लवा मताः प्राप्ताः । अत्र वृष्णि-पदस्य वृष्णि-वल्लवोभय-पर-लक्षणायां बीजम् आह—यद् इति । अयं भावः—भक्त्या वयम् इत्य् अत्र पारिशेष्याद् वैधी-भक्तिर् एव व्याख्याता । तद्-व्यतिरिक्त-भक्तौ वक्तुम् उचितायां प्रथमतो यथा राग-विशेष-कामात्मिकानाम् उदाहरणे प्रधानत्वात् गोप्य उक्तास् तथैव राग-विशेषस्य सम्बन्धस्याप्य् उदाहरणे प्रधानत्वाद् वल्लवा निवेशनीयाः । अन्यथा क्रम-भङ्गो न्यूनतापत्तिश् च ॥288॥

—o)0(o—

|| 1.2.289 ||

काम-सम्बन्ध-रूपे ते प्रेम-मात्र-स्वरूपके । नित्य-सिद्धाश्रयतया नात्र सम्यग् विचारिते ॥

श्री-जीवः: प्रेम-मात्रं स्वरूपं काअरणं ययोः । नित्य-सिद्धाः श्री-व्रजेश्वरादय एव आश्रया मूल-स्थानानि ययोस् तयोर् भावस् तत्ता तया हेतुना । अत्र साधन-प्रकरणे, न सम्यग् विचारिते किन्तु तत्-प्रकरण एव विचारयिष्यते इत्य् अर्थः ॥289॥ मुकुन्दः: स्वरूपम् आत्मा नित्य-सिद्धाः श्री-राधादयः श्री-नन्दादयश् च । अत्र साधन-प्रकरणे ॥289॥ विश्वनाथः: ननु, काम-सम्बन्धयोर् बहवो भेदाः सन्ति । तेषां भेदः कथं नोक्तस् तत्राह—कामेति । ते द्वे काम-सम्बन्ध-रूपे प्रेम-मात्र-स्वरूपिके प्रेम-मात्र-स्वरूपं ययोस् तथाभूते । नित्य-सिद्धाः श्री-व्रजेश्वरादय एवाश्रया मूल-स्थानानि ययोस् तयोर् भावस् तत्ता तया हेतुना । अत्र साधन-प्रकरणे न सम्यग् विचारिते, किन्तु तत्-प्रकरण एव विचर्यिष्येते इत्य् अर्थः ॥289॥

—o)0(o—

|| 1.2.290-291 ||

रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा । कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥

तत्र अधिकारी—

Page 166

Page 167: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

रागात्मिकाइक-निष्ठा ये व्रज-वासि-जनादयः । तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥

श्री-जीवः: न व्याख्यातम् । मुकुन्दः: रागात्मिकैक-निष्ठा । अत्र एक-शब्देन मनिम-ज्ञान-भिद्यमान-स्नेहा द्वारकादि-नित्य-सिद्ध-भक्ता निरस्ताः ॥291॥ विश्वनाथः: प्रसङ्गतो रागात्मिकाया लक्षणम् उक्त्वा प्रस्तुताया रागानुगाया लक्षणम् आह—रागात्मिकाया इति । रागात्मिका-भक्तौ एक-निष्ठा येषां तेषां व्रज-वासिनां श्री-कृष्णे यो भावस् तत्-सजातीय-भावाप्तये लुब्ध इत्य् अर्थः ॥291॥

—o)0(o—

|| 1.2.292 ||

तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।

नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥

श्री-जीवः: तत्-तद्-भावादि-माधुर्ये श्री-भागवतादिषु सिद्ध-निर्देश-शास्त्रेषु श्रुते श्रवण-द्वारा यत् किंचिद् अनुभूते सति यच् छास्त्रं विधि-वाक्यं नापेक्षते । युक्तिं च, किन्तु प्रवर्तत एवेत्य् अर्थः । तद् एव लोभोत्पत्तेर् लक्षणम् इति ॥292॥ मुकुन्दः: तत्-तद्-भावस्य आदि-ग्रहणाद् रूप-गुणादेश् च माधुर्ये श्री-कृष्ण-सर्वेन्द्रिय-प्रीति-हेतुत्वे श्रुते श्री-भागवतादिषु तद्-अर्थ-मय-रसिक-भक्त-कृत-तत्-तल्-लीलाद्य्-आत्मक-ग्रन्थेषु च श्रवण-द्वारा यत् किंचिद् अनुभूते सति । श्रुत इति प्राचुर्याद् उक्तिः । सम्भोगेच्छामय्यां कामानुगायां श्री-मूर्ति-माधुरी-दर्शनम् अपि ज्ञेयम् । यद् अपेक्षते अत्रापेक्षणे शास्त्रं विधि-वाक्यं युक्तिम् अनुकूल-तर्कं च नापेक्षते । तच्-छास्त्र-युक्ति-निरपेक्ष-तत्-तद्-भावादि-माधुर्याभिलषणं लोभोत्पत्तेर् लक्षणम् इत्य् अर्थः ॥292॥ विश्वनाथः: तत्-तद्-भावादि-माधुर्ये श्री-भागवतादि-प्रसिद्धावतार-लीला-वर्णन-मय-शास्त्र-सामान्ये श्रुते श्रवण-द्वारा यत् किंचिद् अनुभूते सति यच् छास्त्रं विधि-वाक्यं नापेक्षते । युक्तिं च न, किन्तु प्रवर्तत एवेत्य् अर्थः । तद् एव लोभोत्पत्तेर् लक्षणम् अनुमापकं तादृश-हेतु-ज्ञानाद् एव लोभोत्पत्तिर् अनुमीयते इत्य् अर्थः । न त्व् अत्र लक्षणं लोभोत्पत्तेः स्वरूपम् इति व्याह्यातुं शक्यं शास्त्र-युक्तापेक्षा-भावस्य स्वरूपत्वाभावात् ॥292॥

—o)0(o—

Page 167

Page 168: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.293 ||

वैध-भक्त्य्-अधिकारी तु भावाविर्भवनावधि । अत्र शास्त्रं तथा तर्कम् अनुकूलम् अपेक्षते ॥

श्री-जीवः: ननु, रागानुगाधिकारिणो रागात्मिकानुगामित्वात् निरवधिर् एव तादृशी भक्तिः, वैध-भक्त्य्-अधिकारिणस् तु किम् अवधिर् वैधी भक्तिस् तत्राह वैध-भक्तीति । भावो रतिः । तद् उक्तं श्री-भगवता—न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः [भा.पु. 11.20.36] इति ॥293॥ मुकुन्दः: न व्याख्यातम् । विश्वनाथः: अत्र साधन-प्रकरणे वैध-भक्त्य्-अधिकारी तु भावस्य रतेर् आविर्भाव-पर्यन्तं शास्त्रं तथानुकुल-तर्कं चापेक्षते । रत्य्-उत्तरं तु नापेक्षते । राग-भक्तौ तु प्रथम-प्रवृत्तिम् आरभ्य लोभोत्पत्तौ कदापि नापेक्षते इति महान् उत्कर्षः । किन्तु यत्र लोभो जातस् तत्-प्राप्त्य्-अर्थं शास्त्राद्य्-अनुसन्धानम् । एवं शास्त्रोक्त-साधनानुसन्धानं चावश्य-कर्तव्यम् एव ॥293॥

—o)0(o—

|| 1.2.294-296||

कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् । तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥

सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि । तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥ श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।

यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥ श्री-जीवः: अथ रागानुगायाः परिपाटीम् आह कृष्णम् इत्य् आदिना । सामर्थ्ये सति व्रजे श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥294॥ साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य निजाभीष्टस्य श्री-कृष्ण-प्रेष्ठस्य यो भावो रति-विशेषस् तत्-लिप्सुना । व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च तद्-अनुसारतः ॥295॥ वैध-भक्त्य्-उदितानि स्व-स्व-योग्यानीति ज्ञेयम् ॥296॥ मुकुन्दः: अथ रागानुगाङ्गान्य् आह कृष्णम् इति त्रिभिः । कृष्णस्य विशेषणं प्रेष्ठं, ज्ञानस्य च निज-समीहितम् इति । [निज-समीहितम् इति कृष्ण-तज्-जनयोर् विशेषणम् इति क्वचित्] व्रजे श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ च शरीरेण वासं कुर्यात् साधक-

Page 168

Page 169: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

रूपेण व्रजे, अन्यत्र वा स्थितेन देहेन । सिद्ध-रूपेण मनश्-चिन्तित-स्वाभीष्ट-तत्-सेवोपयोगि-देहेन अत्र हि व्रज एव, न तु यत्र स्थितस् तत्र निज-समीहित-कृष्ण-जनस्य यो भावः काम-सम्बन्ध-रूपः तं लिप्सुना प्राप्तुम् इच्छुना व्रज-लोकानुसारतः व्रज-जन-सेवानुगतेत्य् अर्थः । यानि वैध-भक्त्य्-उदितानि श्रवणोत्कीर्तनादीनि तानि च मनीषिभिर् इति स्व-स्वभाव-पोषकाण्य् एव विचार्य कार्याणीत्य् अर्थः । च-कारोऽन्वाचये ॥294-6॥ विश्वनाथः: अथ रागानुगायाः परिपाटीम् आह कृष्णम् इत्य् आदिना । प्रेष्ठं स्व-प्रियतमं किशोरं नन्द-नन्दनं स्मरन् एवम् अस्य तादृश-कृष्णस्य भक्त-जनम् । अथ च स्वस्य सम्यग्-ईहितं स्व-समान-वासनम् इति यावत् । तथा च तादृशं जनं स्मरन् व्रजे वासं कुर्यात् । सामर्थ्ये सति श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥294॥ साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य निजाभीष्टस्य श्री-कृष्णस्य यो भावो रति-विशेषस् तल्-लिप्सुना । व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जना श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आद्यास् तद्-अनुगताः श्री-रूप-सनातन-गोस्वामि-प्रभृतयश् च तेषाम् अनुसारतः । तथा च, सिद्ध-रूपेण मानसी-सेवा श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आदीनां अनुसारेण कर्तव्या । साधक-रूपेण कायिक्य्-आदि-सेवा तु श्री-रूप-सनातनादि-व्रज-वासि-जनानाम् अनुसारेण कर्तव्येत्य् अर्थः । एतेन व्रज-लोक-पदेन व्रज-स्थ-श्री-राधा-चन्द्रावल्य्-आद्या एव ग्राह्याः । तासाम् अनुसारेणैव साधक-देहेन कायिक्य्-आदि-सेवापि कर्तव्या । एवं सति ताभिर् गुरु-पादाश्रयणैकादशी-व्रत-शालग्राम-तुलसी-सेवादयो न कृताः । तद्-अनुगतैर् अस्माभिर् अपि न कर्तव्या इत्य् आधुनिक-सौरम्य-मतम् अपि निरस्तम् । अतएव श्री-जीव-गोस्वामि-चरणैर् अप्य् अस्य ग्रन्थस्य टीकायां दुर्गम-सङ्गमनी-नाम्न्यां तथैवोक्तम् । तद् यथा— व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च तद्-अनुसारतः ॥295॥ श्रवणोत्कीर्तनादीनि । गुरु-पादाश्रयणादीनि त्व् आक्षेप-लब्धानि । तानि विना व्रज-लोकानुगत्यादिकं किम् अपि न सिद्ध्येद् इत्य् अर्थः । मनीषिभिर् इति मनीषया विमृश्यैव स्वीय-भाव-समुचितान्य् एव तानि कार्याणि । न तु तद्-विरुद्धानि । तानि चार्चन-भक्ताव् अहङ्ग्रहोपासन-मुद्रा-न्यास-द्वारका-ध्यान-रुक्मिण्य्-आदि-पूजनानि आगम-शास्त्र-विहितान्य् अपि नैव कार्याणि । भक्ति-मार्गेऽस्मिन् किञ्चित् किञ्चिद् अङ्ग-वैकल्येऽपि दोषाभाव-श्रवणात् । यद् उक्तम् एकादशे—

यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य vä netre na skhalen na pated iha || [bhä.pu. 11.2.35]

न ह्य् अङ्गोपक्रमे धंसो मद्-धर्मस्य [भा.पु. 11.29.20] इत्य् आदि ॥296॥ सिद्धान्त-सरस्वती : कृष्णं च अस्य कृष्णस्य प्रेष्ठं प्रियतमं निज-समीहितं निजाभीष्टं जनं च स्मरन् असौ साधकः तत्-तत्-कथा-रतः तत्-तद्-रसोचित-कथानुरक्तः सन् सदा नित्य-कालं व्रजे नन्दनन्दन-सेवामय-वृन्दावने वासं कुर्यात् । स्थूल-शरीरे मनसापि वा नित्य-निवासं स्थापयेत् । कृष्ण-भजन-विहीनस्य प्राकृत-विषय-भोग-विमूढस्य धाम-वासः कदापि न भवति, परन्तु नित्य-भजन-शीलस्य लौकिक-

Page 169

Page 170: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

दृष्ट्या अन्यत्रावस्थानेऽपि अहरहः नित्य-धाम-वास एव स्याद् इति भावार्थः (अनुभाष्य 2.22.155) ॥294|| अत्र रागानुगा-भक्ति-साधने तद्-भाव-लिप्सुना तत् तस्य व्रज-स्थितस्य निजाभीष्टस्य कृष्ण-प्रेष्ठस्य गुरोः यः भावः तस्य लिप्सुना तद्-अनुगमनेन निजायत्तीकर्तुम् इच्छुना साधक-रूपेण साधक-शरीरे कीर्तनाख्य-भक्त्य्-आश्रितेन सिद्ध-रूपेण स्वरूप-सिद्धौ नित्य-सेवनोपयोगि-मानस-देहेन च व्रज-लोकानुसारतः तद्-अनुरागि-व्रज-जनानुगत्येन सेवा हि कार्या करणीया (अनुभाष्य 2.22.153) ॥295||

—o)0(o—

|| 1.2.297-298 ||

तत्र कामानुगा—

कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी ॥ सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा ॥

श्री-जीवः: काम-रूपानुगामिनी तृष्णा तद्-आत्मिका भक्तिः कामानुगा भवेत् ॥297-298॥ मुकुन्दः: काम-रूपा या सम्भोग-तृष्णां स्वतां नयतीत्य् उक्ता, तस्या अनुगामिनी तृष्णा कामानुगा भवेत् । सम्भोगः श्री-कृष्णेन सह तं सुखयितुम् अङ्ग-सङ्गाद्य्-अनुभावको राधादि-यूथेश्वरीणां यः प्रेम-विशेषस् तद्-इच्छा-मयी तद्-अभिलाषाया तत्-तद्-भावेच्छात्मा तस्यास् तस्या ललिता-पद्मादि-व्रज-देव्या भावो राधा-चन्द्रावल्य्-आदीनां कृष्णेनाङ्ग-सङ्गादौ साहाय्येन स्व-सुखातिशय-मननात् नायकयोर् आकर्षको यो भाव-विशेषस् तस्मिन्न् अभिलाष-स्वरूपा ॥297-298॥ विश्वनाथः: कामेति । काम-रूपानुगामिनी तृष्णा कामानुगा भवेद् इत्य् अन्वयः । अत्र पूर्व-व्याख्यात-काम-रूपापदस्य काम-प्रेरिताक्रियापरत्वाद् अत्रापि साधक-भक्त-निष्ठ-तृष्टा-पदस्य काम-मय-तृष्णा-प्रेरित-क्रिया-परत्वं वाच्यम् । तथा च व्रज-सुन्दरी-निष्ठ-काम-प्रेरिता या क्रिया तस्या अनुगामिनी अनुसारिणी या साधक-भक्त-निष्ठ-काम-मय-तृष्णा-प्रेरिता परिचर्या-मयी, सा कामानुगा भक्तिः । क्रिया चात्र द्विविधा—भावना-मयी मानसी, परिचर्या-मयी बहिर् इन्द्रिय-व्यापार-रूपा च । न च व्रज-सुन्दरीणां क्रियानुसारेणैव क्रियायाः साधक-भक्तस्य कर्तव्यत्वेन विहिते तत् कथं ताभिः क्रियमाणा सूर्य-पूजा शुद्ध-भक्तैर् न क्रियते ? यदि च क्रियते तदा भक्तेः शुद्धत्व-हानिः ? कथं वा ताभिर् न कृतम् । अथ च महानुभवैः श्री-रूप-गोस्वामि-प्रभृतिभिः कृतं वन्दनैकादश्य्-आदि-व्रतं साधक-भक्तैः क्रियत इति वाच्यम् । अनुगामिनी अनुसारिणीत्य् एवार्थो, न त्व् अनुकारिणीति व्याख्यातत्वात् । तथा च तासां मतस्यानुकूल्येनानुसरण-मात्रं, न तु सामस्त्येन कर्तव्यत्वम् । यथा वेदान्तम् आलम्ब्य युक्त्यादिभिः स्वेनैवाधिकतया

Page 170

Page 171: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

क्रियमाणा व्याख्या वेदान्तानुसारिणीत्य् उच्यते । एतेन पूर्ववद् आधुनिक-सौरम्य-मतम् अपि निरस्तम् इति ज्ञेयम् ॥297॥

—o)0(o—

|| 1.2.299 ||

केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् । तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥

श्री-जीवः: सम्भोगेच्छा-मयी काम-प्रायानुगा ज्ञेया तत्-तद्-भावेच्छात्मेति—तस्यास् तस्या निज-निजाभीष्टाया व्रज-देव्या यो यो भावस् तद्-विशेषस् तत्र या इच्छा सैवात्मा प्रवर्तिक यस्याः सेति मुख्य-कामानुगा ज्ञेया । तथा च दर्शितं स्त्रिय उरुगेन्द्र-भोग [भा.पु. 10.47.23] इत्य् आदि । सम्भोगोऽत्र सम्प्रयोगः । केलिर् अपि स एव, भाव-माधुर्यस्य कामिता यस्यां सा ॥299॥ मुकुन्दः: एते व्याख्यायेते—केलीति । केलि-तात्पर्यम् अस्त्य् अस्यां तृष्णायाम् इति केलि-तात्पर्यवती नायिका-भावाभिलाष-स्वरूपेत्य् अर्थः । एव-कारो निर्धारणे । तत्-तद्-भावेच्छात्मेति—अस्यास् तद्-भावेच्छात्मिकेत्य् अनुवादः । तासां सखी-स्वरूपाणां व्रज-देवीनाम् ॥299॥ विश्वनाथः: सम्भोगेच्छामयी यूथेश्वरीवत् स्वातन्त्र्येण श्री-कृष्णेन सह सम्भोगेच्छा-प्रेरिता पूर्वोक्त-द्विविध-क्रियेत्य् अर्थः । उदाहरणं, याथा शास्त्रे चन्द्रकान्ति-प्रभृतयः । तत्-तद्-भावेच्छात्मिकेति तस्यास् तस्या निजाभीष्टाया व्रज-सुन्दर्या यो भावः श्री-कृष्ण-विषये भाव-विशेषस् तस्यास्वादनेऽत्र या इच्छा सैवात्मा प्रवर्तिका यस्याः सेति । इयं पूर्वतः श्रेष्ठा मुख्य-कामानुगा ज्ञेया । सम्भोगोऽत्र सम्प्रयोगः । केलिर् अपि स एवेत्य् आह—केलि-तात्पर्यवती क्रिया एव सम्भोगेच्छा-मयी भवेद् इत्य् अर्थः । तासां श्री-कृष्णेन सह भाव-माधुर्यस्यास्वादने कामिता कामना यस्याः सा तत्-तद्-भावेच्छात्मिका ॥299॥

—o)0(o—

|| 1.2.300 ||

श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा । तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः । पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥

श्री-जीवः: श्री-मूर्तेः श्री-कृष्ण-प्रतिमायाः माधुरीं तत्-प्रेयसीभिर् अपि प्रतिमा-रूपाभिः सह लीलादि-माधुर्य-विशेषं प्रेक्ष्य, तस्यास् तत्-तद्-भावादि-माधुर्यं निशम्येति श्रुत्वा, केवलं श्रवणं यत् पूर्वम् उक्तं तत्र तु तस्याः प्रेक्षणेऽपि तस्य श्रवणस्य साहाय्यम् अवश्यं मृग्यत इत्य् अभिप्रेतं, यद् विना मूल-तत्-तद्-रूप-लीलाद्य्-अस्फूर्तेः । तत्-तल्-लीला-

Page 171

Page 172: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्रवणं तु तत्-तत्-प्रेक्षणं विनापि कार्य-करम् इत्य् आह—तद् इति । अनयोर् द्विविध-कामानुगयोः । तेषु साधनता । अत एव तयोर् अधिकारिण इत्य् अर्थः ॥300॥ मुकुन्दः: अनयोर् लोभोत्पत्तेर् द्विविधं कारणं दर्शयन्न् अधिकारिण आह—श्री-मूर्तेर् इति । तत्-तल्-लीलां तां तां प्रसिद्धां पूर्वानुराग-रासादिकां लीलाम् । तासां नायिकात्व-सखीत्वाभ्यां द्विविधानां व्रज-देवीनां भावयोः काङ्क्षिणो लोभिनो ये स्युस् तेषु अनयोः सम्भोगेच्छामयी तत्-तद्-भावेच्छात्मेति द्विविध-कामानुगयोः क्रमेण साधनता, ते अनयोः साधनाधिकारिण इत्य् अर्थः । ननु श्री-मूर्तेर् माधुरीं दृष्ट्वा लुब्ध-स्त्रीणां सम्भोगेच्छा-मयी स्यात् । पुंसां तु स्यान् न वेत्य् अत आह—पुराण इति । इयं सम्भोगेच्छा-मयी ॥300॥ विश्वनाथः: श्री-मूर्तेः श्री-कृष्ण-प्रतिमाया माधुरीं प्रेक्ष्य । एवं तत्-प्रेयसीभिर् अपि प्रतिमा-रूपाभिः सह शास्त्रे श्रुत-लीलादि-माधुर्यम् अप्य् अनुभूय च । तस्मात् तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते इति हि पूर्व-ग्रन्थे यत् केवलं श्रवण-मात्रम् उक्तम् । तत्र श्री-मूर्तेर् दर्शनेऽपि श्रवणस्य साहाय्यम् अवश्यं मृग्यत इत्य् अभिप्रेतम् । श्रवणं विना मूल-भूत-तत्-तद्-रूप-लीलाद्य्-अस्फूर्तेः । तत्-तल्-लीला-श्रवणं तु श्री-मूर्ति-प्रेक्षणं विनापि कार्य-करम् इत्य् आह—तत्-तल्-लीलेति । अनयोर् द्विविध-कामानुगयोस् तेषु साधनता । अत एव ते जना द्विविध-कामानुगा-भक्तेर् अधिकारिण इत्य् अर्थः ॥300॥

—o)0(o—

|| 1.2.301-2 ||

यथा— पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।

दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥ ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥

श्री-जीवः: पुरेति । महर्षयोऽत्र श्री-गोकुल-स्थ-श्री-कृष्ण-प्रेयस्य्-अनुगत-वासनाः त एव सर्व इत्य् अर्थः । ते च रामं दृष्ट्वा ततोऽपि सुन्दर-विग्रहं हरिं श्री-कृष्णम् भाव्य्-अवतारम् अपि तत्-प्रतिपादक-शास्त्रे विद्वत्-प्रसिद्धं गोकुले प्रेयस्यो भूत्वा उपभोक्तुम् ऐच्छन् मनसा वरं ववृण्वते स्म । ते च कल्प-वृक्षाद् इव तस्माद् अवचनेनैव वरं लब्ध्वा देशान्तर-गोपीनां गर्भे स्त्रीत्वम् आपन्नाः । सर्वत्र गोकुल-नाम्नाति-विख्याते श्रीमन्-नन्द-गोकुले कथञ्चित् ताभ्य एवागताभ्यः समुत्पन्ना हरिं ततोऽपि मनोहरं श्री-कृष्णम् एव कामेन सङ्कल्प-मात्रेण सम्प्राप्य ततस् तद्-अनन्तरम् एव मुक्ता भवार्णवाद् इति । अन्तर्-गृह-गताः काश्चिद् इत्य् आदि रीत्या ज्ञेयम् ॥301-2॥ मुकुन्दः: रामं दृष्ट्वा ततोऽपि सुविग्रहं हरिं स्वोपास्यं श्री-कृष्णं भोक्तुम् ऐच्छन् । राम-दर्शनात् श्री-कृष्णे उद्बुद्ध-रतित्वात् सुष्ठु रिरंसाम् अकुर्वन्, ते सर्वे स्त्रीत्वं स्त्री-

Page 172

Page 173: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

भावं सम्भोगेच्छात्मकं प्रेमाणम् आपन्नाः साधन-वशात् प्राप्ताः सन्तो गोकुले समुत्पन्ना गोप्यो जाताः । कामेन श्री-राधादि-गोकुल-देवी-सङ्गात् काम् अपि माधुरीं प्राप्तेनानुरागादि-प्रेम-विशेषेण हरिं सम्प्राप्य पूर्व-देहान् त्यक्त्वा श्री-कृष्ण-भोग-योग्य-शरीराः सत्यः प्रपञ्चागोचरे गोकुल-प्रकाशे मनोरथ-पूर्त्या प्राप्य भवार्णवात् भवार्णवं प्रपञ्चा-गोचरत्वं परित्यज्य मुक्ताः परमानन्दं प्राप्ता वर्तन्त इत्य् अर्थः । अत्रेदं प्रतिपद्यते—साधनेन प्रेमैव प्रायो भवति । प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि । अत्र स्नेहादयो भावा विविच्य न हि शंसिताः ॥ [भ.र.सि. 1.4.19] इति वक्ष्यमाणत्वात् । तेन गोकुले जन्मैव, न तु तस्य सम्यक् प्राप्तिः । सा तु श्री-कृष्ण-तत्-प्रियाणां कृपया सङ्गादि-जातानुरागादिनैव । तथैकादशे च—

केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूठ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ [भा.पु. 11.12.8] इति ।

अस्यार्थः—गोप्यो याः प्रेम्णा जातास् ताः केवलेन भावेन कृष्ण-कृपया सङादि-जातानुरागादि-रूपेण प्रेम-विशेषणेन सिद्धा माम् ईयुः प्रपञ्चागोचरे गोकुले मां प्राप्ताः सन्ति । गवादयस् तु यथोचित-प्रेम्णेयुर् इति । दुःसह-प्रेष्ठ [भा.पु. 10.29.10] इत्य् आदि दशम-गत-श्लोक-द्वये चैतद् एव स्पष्टम् ॥301-2॥ विश्वनाथः: पुरेति । महर्षयोऽत्र श्री-गोकुल-स्थ-श्री-कृष्ण-प्रेयस्य्-अनुगत-वासना ज्ञेयाः । ते च रामं दृष्ट्वा ततोऽपि सुन्दर-विग्रहं हरिं श्री-कृष्णम् आगम्य्-अवतारम् अपि तत्-प्रतिपादक-शास्त्रे प्रसिद्धं तं गोकुले प्रेयस्यो भूत्वा उपभोक्तुम् ऐच्छन् । श्री-रघुनाथ-निकटे मनसा तादृशं वरं वृण्वते स्म । ते च मुनयः कल्प-वृक्षाद् इव रघुनाथाद् अवचनेनैव वरं लब्ध्वा देशान्तरे गोपीनां गर्भे स्त्रीत्वम् आपन्नाः । सर्वत्र गोकुल-नाम्नाति-विख्याते श्रीमन्-नन्द-गोकुले कथञ्चित् ताभ्य एवागताभ्यः सम्यग् उत्पन्ना हरिं श्री-कृष्णम् एव कामेन सङ्कल्प-मात्रेण सम्प्राप्य ततस् तद्-अनन्तरम् एव मुक्ता भवार्णवात् प्राकृतत्वांशात् । अत एव रास-क्रीडायाम् अन्तर्-गृह-निरुद्धा निरोध-जन्य-विरहेणैव तेषां प्राकृतत्वांशो गतः । अस्य विशेष-व्याख्या तु दशम-टिप्पन्यां द्रष्टव्या । इदं तु भक्तिर् अननुषङ्गितं फलम् ॥301-2॥

—o)0(o—

|| 1.2.303 ||

रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते । केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥

श्री-जीवः: य इति पुंलिङ्गत्वेन निर्देशो जन-मात्र-विवक्षया, स्त्री वा पुमान् वेत्य् अर्थः । रिरंसां कुर्वन्न् इति, न तु श्री-व्रज-देवी-भावेच्छां कुर्वन्न् इत्य् अर्थः । किन्तु सुष्ठु इति महिषीवद् भाव-स्पृष्टतया कुर्वन् । न तु सैरिन्ध्रीवत् तद्-अस्पृष्टतयेत्य् अर्थः । विधि-मार्गेणेति वल्लवी-कान्तत्व-ध्यान-मयेन मन्त्रादिनापि, किम् उत महिषी-कान्तत्व-ध्यान-

Page 173

Page 174: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मयेनेत्य् अर्थः । केवलेनेति—व्रजादि-सम्बन्ध-लिप्सा-ग्रहं विनेत्य् अर्थः । महिषीत्वं तद्-वर्गानुगामित्वम् इयाद् इति । श्रीमद्-दशाक्षरादाव् अप्य् आवरण-पूजायां तन्-महिषीष्व् एव तस्यात्यादराद् इति भावः । तदेति कदाचिद् विलम्बेनैव, न तु रागानुगवच् छइग्र्येणेत्य् अर्थः ॥303॥ मुकुन्दः: रिरंसां श्री-नन्दनन्दन-सुखार्थं रमणेच्छां सुष्ठु कुर्वन्न् इत्य् अनेन सिद्ध-रूपेण रागानुगया व्रजे सेवा सुष्ठु दर्शिता । विधि-मार्गेणेति—साधक-रूपेण वैध-भक्त्येति । केवलेनेति—रागानुगा-मिश्रेण चेत् तदा मथुरायां महिषीत्वम् इति भावः । अभिलाषे सत्य् अपि यथोचित-साधनेन्नैव तत्-प्राप्तिर् इति दर्शितम् । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता [भा.पु. 10.16.36] इति । वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा.पु. 10.47.58] इत्य् आदिभिस् तद्-वाञ्छायां सत्याम् अपि तद्-अप्राप्तिः साधन-वैषम्याद् एव ॥303॥ विश्वनाथः: य इति पुंलिङ्गत्वेन निर्देशो जन-मात्र-विवक्षया, स्त्री वा पुमान् वेत्य् अर्थः । साक्षात् श्री-कृष्णेन सह रमणेच्छायां लोभस्य प्रवर्तकत्वेऽपि निज-भाव-प्रातिकूल्यानि तानि सर्वाणि शास्त्र-विहितानीति त्यागानौचित्यम् इति बुद्ध्या यदि करोति, तदा द्वारका-पुरे महिषी-परिजनत्वं प्राप्नोतीत्य् आह—रिरंसाम् इति । केवलेनैव साकल्येनैवेति यावत् । न तु निज-भाव-प्रतिकूलान् महिषी-पूजा-द्वारका-ध्यानादीन् कांश्चित् कांश्चित् अंशान् परित्यज्येति । अत्र एव-कारार्थः निर्णीते केवलम् इति त्रि-लिङ्गं त्व् एक-कृत्स्नयोः इत्य् अमरः । येषां तु वृन्दावने राधा-कृष्णयोर् माधुर्यास्वादनेऽभिलाषः, अथ च न्यास-मुद्रादि-वैधी-मार्गानुसारेण भजनं, तेषां द्वारकायां न रुक्मिणी-कान्तस्य प्राप्तिस् तत्राभिलाषाभावात् । न वा वृन्दावने श्री-राधा-कृष्णयोः प्राप्तिः, राग-मार्गेण भजनाभावात् । तस्मात् तेषां विधि-मार्गेण भजन-कार्यस्य ऐश्वर्य-ज्ञानस्य प्राधान्यं यत्र, यथाभूतस्य वृन्दावनस्यांशे गोलोके राधा-कृष्णयोः प्राप्तिः । न तु शुद्ध-माधुर्य-मये वृन्दावने इति ज्ञेयम् । गोलोके श्री-वृन्दावनस्यांशत्वं श्री-प्रभु-वरै रूप-गोस्वामि-चरणैः स्तव-मालायाम् उपश्लोकितम् । स च श्लोको, यथा नन्दापहरणे—

लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ इति ।

अत्र वैकुण्ठ-पदं कृष्ण-वैकुण्ठ-गोलोक-परम् एव । यतो वृन्दावनस्य माधुर्योत्कर्ष-दर्शनार्थं बन्धु-वर्गाणां गोपानां कृष्ण-वैकुण्ठे गोलोके श्री-कृष्ण-प्रेरित-गमनं दशमे वर्णितम् । तद्-वर्णनं, यथा—

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ [भा.पु. 10.28.14] ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।

Page 174

Page 175: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भा.पु. 10.28.16-7] अत्र ब्रह्मणो नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकम् एव । न तु रमा-वैकुण्ठम् । पूर्वत्र स्वं लोकम् इत्य् अत्र स्वस्य श्री-कृष्णस्य लोकम् इति व्याख्यया रमा-वैकुण्ठस्य कृष्ण-लोकत्वाभावात् । तथा कृष्णं च तत्र च्छन्दोभिः स्तूयमानम् इत्य् उक्त्या रमा-वैकुण्ठे कृष्ण-लीलाया असम्भवाच् च । ब्रह्म-लोक-पदेन गोलोक एव व्याख्यातः । वैष्णव-तोषण्याम् अपि तथा व्याख्यातम् । इदम् एव लघु-भागवतामृते यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् [1.5.498] तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः [1.5.502] इति । अस्यार्थः—तु भिन्नोपक्रमे । यद् गोलोक-नाम गोलोक-संज्ञकं तच् च तत् तु गोकुल-वैभवम् । गोकुलस्य महा-माधुर्यत्वेन ख्यातस्य वैभवं वैभव-रूपोऽंशः । अत एव तस्य गोलोकस्य तद्-आत्म-वैभवत्वं गोकुल-स्ववैभव-रूपत्वं भवति । गोलोको गोकुलस्य स्व-वैभव-रूपो भवतीत्य् अर्थः । कुतः ? तन्-महिमोन्नतेः । ततो गोलोकात् सकाशात् महिमाधिक्याद् इति । यथा यथा पाताल-खण्डे—

अहो मधुपुरी धन्या वैकुण्ठाद् अपि गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ इति ।

अत्र वैकुण्ठ-शब्देन गोलोक एव तैर् अभिप्रेतो ज्ञेयः । तस्य तन्-महिमोन्नतेर् इत्य् अनन्तरं यथा पाताल-खण्डे अहो मधुपुरीत्य् आद्य्-उक्तेः । तदेति कदाचिद् अविलम्बेनैव, न तु रागानुगावच् छैघ्रेण इत्य् अर्थः ॥303॥

—o)0(o—

|| 1.2.304 ||

तथा च महा-कौर्मे—

अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।

भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥

श्री-जीवः: तपसा विधि-मार्गेण । अत्र विधि-मार्गोपलक्षणत्वेन वासना-विभेदोऽपि ज्ञेयः ॥304॥ मुकुन्दः: तपसा विधि-मार्गेण । महात्मानो महान् श्री-कृष्ण-सुखार्थ-रिरंसा-करणाद् उत्कृष्ट आत्मा मनो येषां ते तथा ॥304॥ विश्वनाथः: तपसा विधि-मार्गेण । अत्र विधि-मार्गोपलक्षणत्वेन वासना-विभेदोऽपि ज्ञेयः । अत्र भर्तारम् इति पदम् एव तस्य पूर्वे महिषीत्व-प्राप्ति-निश्चयात्मकम् इति ॥304॥

Page 175

Page 176: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.2.305-306 ||

अथ सम्बन्धानुगा—

सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिर् आत्मनि । या पितृत्वादि-सम्बन्ध-मननारोपनात्मिका ॥

लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः । व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया ॥

श्री-जीवः : पितृत्वादि-सम्बन्धस्य यन् मननं विशेष-चिन्तनं, पुनस् तस्यारोपणं स्वस्मिन्न् अभिमननं तद्-आत्मिकेत्य् अर्थः ॥305॥ व्रजेन्द्रेति । न तु व्रजेन्द्रादित्वाभिमानेनापीत्य् अर्थः । पितृत्वाद्य्-अभिमानो हि द्विधा सम्भवति—स्वतन्त्रत्वेन, तत्-पित्रादिभिर् अभेद-भावनया च । तत्रान्त्यम् अनुचितम् । भगवद्-अभेदोपासनावत् तेषु भगवद्वद् एव नित्यत्वेन प्रतिपादयिष्यमाणेषु तद्-अनौचित्यात् । तथा तत्-परिकरेषु तद्-उचित-भावना-विशेषेणापराधापातात् ॥306॥ मुकुन्दः : पितृत्वादि-सम्बन्ध-मननं यन् नन्दादौ तस्यारोपात्मिकाभिमनन-रूपा । व्रजेन्द्र-सुबलादीनां भावश् चेष्टितम् अनुभावाश् च तयोर् मुद्रा पारिपाटी । भक्तिः साधक-सिद्ध-रूपा सेवा ॥305-6॥ विश्वनाथः : पितृत्वादि-सम्बन्धस्य यन् मननं विशेष-चिन्तनं, पुनस् तस्यारोपणं स्वस्मिन्न् अभेद-मननं तद्-आत्मिकेत्य् अर्थः ॥305॥ व्रजेन्द्रेति । न तु व्रजेन्द्रत्वाभिमानेनापीत्य् अर्थः । पितृत्वाद्य्-अभिमानो हि द्विधा सम्भवति—स्वतन्त्रत्वेन, तत्-पित्रादिभिर् अभेद-भावनया च । तत्रान्त्यम् अनुचितम् । भगवद्-अभेदोपासनावत् तेषु तद्-अनौचित्यात् । सुबलादौ सायुज्य-प्राप्तिः सख्यादि-भक्तौ । अहङ्ग्रहोपासना-सत्त्वेऽपि व्रजेन्द्रोऽहम् इत्य् अहङ्ग्रहोपासना तु केवलं नरक-साधिकेति ज्ञेयम् । तस्या व्रजेश्वर्यादौ विरुद्ध-भावना-प्रयोजकत्वात् । भक्तिः सेवा, साधक-रूपेण सिद्ध-रूपेण साधकैः कार्या । अत एव सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि इत्य् अत्रापि तथैव व्याख्यातम् । व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया सेवा कार्येति व्याख्यातुं शक्यम् । सुबलादिभिर् अकृतानां गुरु-पादाश्रयण-दण्डवत्-प्रणामैकादश्य्-आदीनाम् अकरणे गुर्व्-आद्य्-अपराध-प्रसक्त्या तेषां नरक-गमन-प्रसङ्गात् । अत एव ग्रन्थ-कारैर् अपि अनुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते [भ.र.सि. 1.2.63] इत्य् अनेन एकादश्य्-आदि-नित्याङ्गानाम् अकरणे दोष उक्तः । तस्माद् सिद्ध-देहेन मानसी-सेवा-करणार्थं व्रजेन्द्र-सुबलादीनां भाव-चेष्टितं श्री-भागवते प्रसिद्धम् एव ॥306॥

—o)0(o—

Page 176

Page 177: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

|| 1.2.307 ||

तथा हि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।

नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् । नारदस्योपदेशेन सिद्धोऽभूद् वृद्ध-वर्धकिः ॥307॥

श्री-जीवः: अथ पूर्वम् एवोचितम् इति दर्शयति—तथा हीति । अधिष्ठानं प्रतिमाम् । सिद्धोऽभूद् इति । बाल-वत्स-हरण-लीलालायां तत्-पितॄणाम् इव सिद्धिर् ज्ञेया । एवम् एव हि स्कान्दे सनत्-कुमार-प्रोक्त-संहितायां प्रभाकर-राजोपाख्यानम् ।

अपुत्रोऽपि स वै नैच्छत् पुत्रं कर्मानुचिन्तयन् । वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥ अशेषोपनिषद्-वेद्यं पुत्रीकृत्य विधानतः । अभिषेचयितुं राजा स्वराज उपचक्रमे ॥ न पुत्रम् अभ्यर्थितवान् साक्षाद् भूताज् जनार्दनात् ॥ इति ।

ऊर्ध्वं भगवद्-वचश् च—अहं ते भविता पुत्रः इत्य् आदि ॥307॥

मुकुन्दः: सिद्ध इति व्रजेन्द्रनन्दनानुवर्तिनस् तस्य गृहे श्री-कृष्णस्य यथोचित-रूपेण स्थितिर् दर्शिता । बहु-रूपेणानन्त-व्रज-जन-मनोरथ-पूरणवत् ॥307॥ विश्वनाथः: अतः साधक-देहेन साधक-भक्तानुसारि-सेवानां करणे पुराणं प्रमाणयति—तथा हीति । नन्द-सूनोः श्री-कृष्णस्याधिष्ठानं प्रतिमेत्य् अनेन इयं सेवा न व्रजेन्द्रस्य भाव-चेष्टितानुसारिणी ज्ञेया । तेन तु साक्षात् श्री-कृष्णस्यैवेति सेवा कृता । न तु तत्-प्रतिमायाः । तस्मात् साधकेन तु साक्षाद्-दर्शनासम्भवात् तत्-प्रतिमाया एव सेवा कर्तव्या । अत एव वृद्ध-वर्धकिर् अपि साधक-महान्य-भाव-भक्तानुसारेण पुत्रत्वेन प्रतिमा-सेवां चकारेति ज्ञेयम् । वार्धकिर् बाढइ इति प्रसिद्धः । सिद्धोऽभूद् इति वतस-हरण-लीलायां यथा सर्वेषां पुत्रोऽभूत् तथैव सिद्धिर् ज्ञेया ॥307॥

—o)0(o—

|| 1.2.308 ||

अतएव नारायण-व्यूह-स्तवे— पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।

ये ध्यायन्ति सदोद्युक्तास् तेभ्योऽपीह नमो नमः ॥308॥ श्री-जीवः: सुहृन्-निरप्केष-हित-कारी । मित्रं सह-विहारीति तयोर् भेदः । तथा च तृतीये श्री-कपिल-देव-वाक्यं—

Page 177

Page 178: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भा.पु. 3.25.38] ॥308||

मुकुन्दः, विश्वनाथः: सुहृन्-निरुपाधि-हित-कारी । मित्रं सह-विहारीति तयोर् भेदः ॥308॥

—o)0(o—

कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका । पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥

श्री-जीवः: कृष्णेति । मात्र-पदस्य विधि-मार्गे कुत्रचित् कर्मादि-समर्पणम् अपि द्वारं भवतीति तद्-विच्छेदार्थः प्रयोग इति भावः ॥309॥

मुकुन्दः: कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभ एवैकः सर्वोत्तमो हेतुः प्रवृत्ति-कारणं यस्यां सा तथा । तयोः कारुण्य-मात्र एव लोभोत्पत्तेः सर्वोत्तमं कारणम् । अन्यत् किम् अपि स्वल्पम् अपि नेत्य् अर्थः । श्री-मूर्तेर् एक-वार-दर्शनान् निरपराधे सामान्या—या रतिः सद्-धियां भाव-जन्मने इति भाव-जन्मन इत्य् अत्र दर्शिता, ततोऽपि रागानुगायां लोभस् तु दुर्लभः केवल-कृपयैवेति भावः ॥309॥ विश्वनाथः: कृष्णेति मात्र-पदस्य विधि-मार्गे कुत्रचित् कर्मादि-समर्पणम् अपि द्वारं भवतीति तद्-विच्छेदार्थः प्रयोग इति ॥309॥

—o)0(o—

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पुर्व-विभागे साधन-भक्ति-लहरी-द्वितिया ॥

|| 1.2 ||

—o)0(o—

Page 178

Page 179: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

Page 179

|| 1.3 ||

श्री-हरि-भक्ति-रसामृत-सिन्धौ पूर्व-विभागे तृतीया लहरी

अथ भाव-भक्तिः

|| 1.3.1 ||

शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् । रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥

श्री-जीवः : अथ तद् एतद् विविच्यते – पूर्वं तावद् भक्ति-सामान्य-लक्षणे चेष्टा-रूपा भाव-रूपा चेति द्विविधा भक्तिर् दर्शिता । तत्र चेष्टा-रूपा द्विविधा—भाव-भक्तेः साधना-रूपा कार्य-रूपा च । कार्य-रूपा तु रसावस्थायाः अनुभाव-रूपा च । तयोः साधन-रूपा पूर्वा दर्शिता । उत्तरा रस-प्रसङ्गे दर्शयिष्यते । अथ भाव-रूपा च द्विविधा रसावस्थायां स्थायि-नाम्नी, सञ्चारि-रूपा च । तत्र च पूर्वा द्विविधा । क्रोडीकृत-प्रणयादि-प्रेम-नाम्नी । रत्य्-अपर-पर्याय-प्रेमाङ्कुर-रूपा भाव-नाम्नी च । तद् एवं स्तय् उत्तरा सञ्चारि-रूपापि रस-प्रसङ्गे दर्शयिष्यते । सम्प्रति तु स्थायि-भाव-सामान्य-रूपं प्रेम-नाम्ना प्रणयादिकम् अपि क्रोडीकुर्वन्तं रत्य्-अपर-पर्याय-स्थायि-भावाङ्कुरा-रूपं भावं लक्षयति – शुद्ध-सत्त्वेति । सा च महा-भाव-पर्यन्त-तद्-ऊर्ध्वावस्था-व्यक्तये भविष्यतीत्य् अभिप्रेत्य चाह—शुद्ध-सत्त्वेति |3 अत्र शुद्ध-सत्त्वं नाम भगवतः स्व-प्रकाशिका स्वरूप-शक्तेः संविद्-आख्या वृत्तिः, न तु माया-वृत्ति-विशेषः । विवृतं त्व् एतत् श्री-भागवत-सन्दर्भस्य द्वितीय-सन्दर्भे श्री-वैष्णव-तोषण्यां द्वितीयाध्याये च । शुद्ध-सत्त्व-विशेषत्वं नाम चात्र या स्वरूप-शक्ति-वृत्त्य्-अन्तर-लक्षणा—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि.पु. 1.12.69]

इति विष्णु-पुराणानुसारेण ह्लादिनी नाम्नी महा-शक्तिस् तदीय-सार-वृत्ति-समवेत-तत्-सारांशत्वम् एवेत्य् अवगन्तव्यम् । तयोः समवेतयोः सारत्वं च तन्-नित्य-प्रिय-जनाधिष्ठानक-तदीयानुकुल्येच्छामय-परम-वृद्धित्वम् । ह्लादिनी-सार-समवायित्वं चास्यैव भावस्य परम-परिणाम-रूप-मोदनाख्ये महा-भावे श्रीमद्-उज्ज्वल-नीलमणिम् अधिकृत्य व्यक्तीभविष्यति ।

राधिका-यूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्लादिनी-शक्तेः सुविलासः प्रियो वरः ॥ [u.né. 14.176] इति ।

3 In parentheses in Haridas Das’ edition.

Page 180: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

असौ पदेन चानुकूल्येन कृष्णानुशीलन-रूपा सामान्येन लक्षिता भक्तिर् एवाकृष्यत इत्य् अर्थः । सा तु यद्यपि धात्व्-अर्थ-सामान्य-रूपा व्याख्याता । तथाप्य् अत्र चेष्टा-रूपा न गृह्यते, किन्तु भाव-रूपैव । विधेयस्य भावस्य साक्षान् निर्दिष्टत्वात् । वक्ष्यते च स्वयम् एव भाव-मात्रस्य लक्षणम्—

शरीरेन्द्रिय-वर्गस्य विकारणां विधायकाः । भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः ॥ [भ.र.सि. 2.4.251] इति ।

चित्त-वृत्तयश् चात्र प्रकारान्तरेण चित्तस्य स्थितयः । विकारो मानसो भावः इत्य् अमरः । तथापि वक्ष्यमाणानां व्यभिचारिणाम् अत्राप्राप्तिस् तेषां योजयिष्यमाणानां चित्त-मासृण्यमाणानां चित्त-मासृण्य-कृत्त्वाभावात् प्रेमाङ्कुरत्वेन विशेष्यत्वाच् च । ततश् चायम् अर्थः – असौ सामान्यतो लक्षिता या भक्तिः सैव निजांश-विशेषे भाव उच्यते । स च किं-स्वरूपस् तत्राह – कृष्णस्य स्वरूप-शक्ति-रूपः शुद्ध-सत्त्व-विशेषो यः स एवात्मा तन् नित्य-प्रिय-जनाधिष्ठान-कृतया नित्य-सिद्धं स्वरूपं यस्य सः । तथाधिष्ठानम् आत्म-सात्कृत्य तत्-तादात्म्यापन्नत्वेनानुकूल्य-लक्षण-चित्त-वृत्ति-रूपा च । किं च रुचिभिः प्राप्त्य्-अभिलाष-स्व-कर्तृकानुकूल्याभिलाष-सौहार्दाभिलाषैश् चित्तार्द्रता-कृद् इति । एष च वक्ष्यमाण-प्रेम्णोऽङ्कुर-रूप एवेत्य् आह प्रेमेति । सूर्यस् त्व् अत्राचिराद् उदयिष्यमाणावस्थो गृह्यते । ततश् च तद्-अंश-साम्य-भाग् इति प्रेम्णः प्रथम् अच्छ-विरूप इत्य् अर्थः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते [भ.र.सि. 1.4.1]इति हि वक्ष्यते । अस्याप्राकृतत्वं तादृश-शुद्ध-सत्त्व-विशेष-ह्लादिनी-सार-रूपत्वं च मोक्ष-सुखस्यापि तिरस्कारकत्वात् । श्री-भगवतोऽपि प्रकाशकत्वाद् आनन्द-करत्वाच् च । अत्र प्रमाणस्य विशेष-जिज्ञासा चेत् चेत् प्रीति-सन्दर्भो दृश्यः । तद् एवं नित्य-तत्-प्रिय-जनानां भावे लक्षिते प्रपञ्च-गत-भक्तानाम् अपि चित्त-वृत्तिः श्री-कृष्ण-तद्-भक्त-कृपया तादृशी भवतीति तेनैव लक्षितः स्याद् इत्य् अलम् अतिविस्तरेण ॥1॥ मुकुन्दः: श्री-रूप-चरणेभ्यो नमः । असौ साधन-भक्तिः रुचिभिः सपरिकर-श्री-कृष्ण-रूपाद्य्-अनुभवजैर् आस्वाद-विशेषैश् चित्त-मासृण्य-कृत् सती भाव उच्यते इति कार्येण लक्षणम् । स किं-स्वरूपस् तत्राह – शुद्ध-सत्त्वेति शुद्ध-सत्त्व-विशेषो मुक्ति-सुख-तिरस्कारको भजद्भ्योऽपि भगवताश्वदीयमानस् तत्-प्रकाशकत्वात् तत्-स्वरूप-शक्ति-रूपत्वाच् च स्व-प्रकाशः परमानन्दो यः स आत्मा स्वरूपं यस्य स शुद्ध-सत्त्व-विशेषात्मा । सूर्यांशुः सूर्यस्य दर्शनात् पूर्व-प्रकाशः । हरावासक्त्य्-अवधिका साधन-भक्तिः । आप्रेम प्रथम-प्रकाशं भाव उच्यते इत्य् अर्थः ॥1॥ विश्वनाथः: असौ-पदेनाकूल्येन कृष्णानुशीलन-रूपा सामान्येन लक्षिता भक्तिर् एवाकृष्यते । सा तु यद्यपि अनुशीलन-पदेन धात्व्-अर्थ-सामान्य-रूपा पूर्वं व्याख्याता । अथाप्य् अत्र चेष्टा-रूपा न गृह्यते किन्तु भाव-रूपैव । असौ भाव उच्यते इत्य् अत्र विधेयस्य भावस्य साक्षान्-निर्दिष्टत्वात् । स च भावः किं-स्वरूपस् तत्राह – कृष्णस्य स्वरूप-शक्ति-रूप-शुद्ध-सत्त्व-विशेषो यः स एवात्मा तन्-नित्य-प्रिय-जनाधिष्ठानकतया नित्य-सिद्धं स्वरूपं यस्य सः । किं च रुचिभिश् चित्तस्य मासृण्य-कृद् आर्द्रता-कृद् इत्य् अर्थः । एष च

Page 180

Page 181: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

वक्ष्यमाण-प्रेम्णोऽङ्कुर-रूप एवेत्य् आह प्रेमेति । सूर्यस् त्व् अत्राचिराद् उदयिषमाणावस्थो गृह्यते । ततश् च तद्-अंशु-साम्य-भाग् इति प्रेम्णः प्रथम-च्छवि-रूप इत्य् अर्थः । दृष्टान्तोऽयं न सर्वांशेन, तथा चोत्तर-काले किरणस्य स सूर्य-रूपत्वं, भावस्य तु उत्तर-काले प्रेम-रूपत्वेऽपि न क्षतिः । अत एव भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते [भ.र.सि. 1.4.1] इति वक्ष्यते ॥1॥

—o)0(o—

|| 1.3.2 ||

तथा हि तन्त्रे—

प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते । सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥

श्री-जीवः, विश्वनाथः: तच्-छवि-रूपत्वम् प्रेमाङ्कुरत्वं दर्शयति तथा हीति ॥2॥ मुकुन्दः: प्रेम-प्रथमावस्थत्वं दर्शयति तथा हीति ॥2॥

—o)0(o—

|| 1.3.3 ||

स यथा पद्म-पुराणे—

ध्यायं ध्यायं भगवतः पादाम्बुज-युगं तदा । ईषद्-विक्रियमाणात्मा सार्द्र-दृष्तिर् अभूद् असौ ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.3.4-5 ||

आविर्भूय मनो-वृत्तौ व्रजन्ति तत्-स्वरूपतां । स्वयं-प्रकाश-रूपापि भासमाना प्राकाश्यवत् ॥ वस्तुतः स्वयम् आस्वाद-स्वरूपैव रतिस् त्व् असौ । कृष्णादि-कर्मकास्वाद-हेतुत्वं प्रतिपद्यते ॥

Page 181

Page 182: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: पूर्वाख्यानुसारेण तस्यैव रति-पर्यायस्य भावस्य प्रापञ्चिक-तत्-प्रिय-जनेषु कञ्चिद् विशेषं दर्शयति—आविर्भूयेति द्वाभ्याम् । असौ शुद्ध-सत्त्व-विशेष-रूपा रतिर् मूल-रूपत्वेन मुख्य-वृत्त्या तच्-छब्द-वाच्या सा रतिः । श्री-कृष्णादि-सर्व-प्रकाशकत्वेन हेतुना स्वयं-प्रकाश-रूपापि प्रापञ्चिक-तत्-प्रिय-जनानां मनो-वृत्तौ आविर्भूय तत्-स्वरूपतां तत्-तादात्म्यं व्रजन्ती तद्-वृत्त्या प्रकाश्यवद् भासमाना ब्रह्मवत् तस्यां स्फुरन्ती, तथ स्व-सात्कृतेन पूर्वोत्तरावस्थाभ्यां कारण-कार्य-रूपेण श्री-भगवद्-आदि-माधुर्यानुभवेन स्वांशेनास्वाद-रूपाणि यानि कृष्णादि-रूपाणि कर्माणि कर्तुर् ईप्सिततमानि तेषाम् आस्वाद-हेतुतां संविद्-अंशेन साधकतमताम् असौ भावैक-पर्याया रतिः प्रतिपद्यते प्राप्नोतीति । ह्लादिन्य्-अंशेन तु स्वयं ह्लादयन्ती तिष्ठतीत्य् अर्थः । वस्तुत इति—तद् एतद् एव वस्तु-विचारे सिध्यतीत्य् अर्थः । तु-शब्दोऽपि विशेष-प्रतिपत्त्य्-अर्थः । आदि-ग्रहणात् तत्-परिकर-लीलादयो गृह्यन्ते ॥4-5॥ मुकुन्दः: रतेर् अचिन्त्य-शक्तित्वं दर्शयति—आविर् इति द्वाभ्याम् । असौ रतिर् अस्तु-शब्दात् काव्याद् उक्त-रतेर् विशिष्टा । तद् आह—स्वयम् आस्वाद-रूपैव । शुद्ध-सत्त्व-विशेषात्मत्वात् । न तूत्कण्ठिते दुःख-रूपापि । कृष्णादयः कर्ंआणि कारण-कार्य-सहाया यस्य स कृष्णादि-कर्षक आस्वादो विभावनादि-रूपस् तस्य हेतुत्वं स्व-प्रभावेणैव प्रतिपद्यते । तां विना तेषां चमक्ताराभावात् । यथान्य-रतिः काव्यादि-सेवया तद्-धेतुस् तथा न, किम्भूता सती तत्राहाविर् इति उक्त-हेतुत्वात् स्वयं-प्रकाश-रूपापि मनो-वृत्तौ साधनादि-योग्यायाम् आविर्भूय तत्-स्वरूपतां मनो-वृत्ति-स्वरूपतां व्रजन्ती प्रकाश्यवत् स्फुटीक्रियमाणं वस्त्व् इव भासमानानुभवितुर् मनो-वृत्ति-रूपया स्वयम् अनुभूयमाना । वस्तुतो वस्तु-विचारेणेयम् एवेदृशी नान्येत्य् अर्थः ॥4-5॥ विश्वनाथः: पूर्वाख्यानुसारेण तस्यैव रति-पर्यायस्य भावस्य प्रापञ्चिक-तत्-प्रिय-जनेषु कञ्चिद् विशेषं दर्शयति—आविर्भूयेति द्वाभ्याम् । असौ शुद्ध-सत्त्व-विशेष-रूपा रतिः श्री-कृष्णादि-प्रकाशकत्वेन स्वयं-प्रकाश-रूपापि प्रापञ्चान्तर्गत-तत्-प्रिय-जनानां मनो-वृत्तौ आविर्भूय तत्-स्वरूपतां तत्-तादात्म्यं व्रजन्ती, अथ च ब्रह्मवत् स्वयं-प्रकाश-रूपापि चित्त-वृत्त्या प्रकाश्यवद् भासमाना भवति । वस्तुतऊ स्वाद-रूपापि कृष्णस्य रूप-गुण-माधुर्य-कर्मकास्वादस्य हेतुतां प्रतिपद्यते प्राप्नोतीति ॥4-5॥

—o)0(o—

|| 1.3.6-8 ||

साधनाभिनिवेशेन कृष्ण-तद्-भक्तयोस् तथा । प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।

आद्यस् तु प्रायिकस् तत्र द्वितीयो विरलोदयः ॥

तत्र साधनाभिनिवेश-जः— वैधी-रागानुगा-मार्ग-भेदेन परिकीर्तितः ।

द्विविधः खलु भावोऽत्र साधनाभिनिवेशजः ॥

Page 182

Page 183: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् । हराव् आसक्तिम् उत्पाद्य रतिं संजनयत्य् असौ ॥

श्री-जीवः: अथस्याः प्रपञ्च-गत-भक्तेष्व् आविर्भाव-निदानम् आह—साधनेति । अतिधन्यानां प्राथमिक-महत्-सङ्ग-जात-महा-भाग्यानाम्—भवापवर्गो भ्रमतो यदा भवेद् [भा.पु. 10.51.53] इत्य् आदेः, रहूगणैतत् तपसा न याति [भा.पु. 5.11.12] इत्य् आदेश् च । विचार-विशेषस् तु भक्ति-सन्धर्भे दृश्यः ॥6॥ मुकुन्दः: अस्याः साधनादिना भक्त-हृदि प्राकट्यं दर्शयति—साधनेति । अतिधन्यानाम् इति श्लाघा भावे स्व-लालसा-बोधनी । प्रायिको बहुत्र जायते । विरलोदयः कुत्रचिज् जायत इत्य् अर्थः ॥6॥ अभिनिवेशः सन्ततः कर्तृत्वम् । तत्र साधने ॥8॥ विश्वनाथः: तस्य भावस्य आविर्भावे प्रकार-द्वयम् आह—साधनस्याभिनिवेशेनानर्थ-निवृत्त्य्-उत्तर-निष्ठयेत्य् अर्थः । तथा श्री-कृष्ण-तद्-भक्तयोः प्रसादेन धन्यानां प्राथमिक-महत्-सङ्ग-जात-महा-भाग्यानां—भवापवर्गो भ्रमतो यदा भवेद् [भा.पु. 10.51.53] इत्य् आदेः, रहूगणैतत् तपसा न याति [भा.पु. 5.11.12] इत्य् आदेश् च । आद्यः साधनाभिनिवेश-रूपः, द्वितीयो भगवत्-तद्-भक्तयोः कृपा । तत्र साधनाभिन्विशज इति वैधी-मार्ग-भेदेन रागानुगा-मार्ग-भेदेन च जातो यो द्विविधः साधनाभिनिवेशस् तेन जातो यो द्विविधो भावः, स एवात्र परिकीर्तित इत्य् अन्वयः । ननु साधनस्याभिनिवेशो निष्ठा सा च भक्तौ रुचिं तद्-अनन्तरं हराव् आसक्तिम् अनुत्पाद्य कथं भावं जनयिष्यतीत्य् अत आह—साधनाभिनिवेशज इति । तत्राद्यं वैधी-मार्ग-भेदेन साधनाभिनिवेश-जन्य-भावो यथा ॥6-8॥

—o)0(o—

|| 1.3.9 ||

तत्र आद्यो (1.5.26)—

तत्रान्वहं कृष्ण-कथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः ।

ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः ॥ इति ।

श्री-जीवः : अनुग्रहेण श्री-कृष्ण-कथेयं भवतापि श्रोतव्येति शास्त्रानुसारि-तद्-आज्ञा-रूपेण, मनोहराः रुच्य्-उत्पादिकाः, श्रद्धा पुनर्-आनुषङ्गिकीति कारिकायां न दर्शिता ॥9॥ मुकुन्दः : तत्रान्वहम् इति । कृष्ण-कथाः माधुर्यैश्वर्य-प्रकाशकान् प्रबन्धान् । अनुग्रहेणेति—कथासु श्रद्धा-बोधकं अन्वहम् अशृणवम् इति साधनेऽभिनिवेशः ।

Page 183

Page 184: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मनोहरा इति साधने रुचिः । ता अनुपदं विशृण्वतो विशेषेण रुच्या शृण्वतो मम श्रद्धया हर्य्-आसक्त्या रतिः ॥9॥ विश्वनाथः : तत्र प्रत्यहं कृष्ण-कथाः प्रगायतां मुनीनाम् अनुग्रहेण मनोहरास् ताः कथाः शृण्वतो मम प्रिय-श्रवसि श्री-कृष्णे रतिर् अभवत् । अनुग्रहेण कृष्ण-कथेयं भवतापि श्रोतव्येति शास्त्रानुसारि-तद्-आज्ञा-रूपेणेत्य् अर्थः । एतेन वैधीत्वम् आयातम् । मनोहरा रुच्य्-उत्पादिकाः । अत्र यद्यपि श्रद्धाम् आरभ्य सर्वासां भूमिकानां रति-कारणत्वेन वक्तुम् उचितम्, तथाप्य् अनर्थ-निवृत्त्य्-उत्तरोत्पन्नाभिनिवेशाद् अविलम्बेनैव रत्य्-उत्पत्तिर् जायत इत्य् अभिप्रायेण तथोक्तम् इति ॥9॥

—o)0(o—

|| 1.3.10 ||

रत्या तु भाव एवात्र न तु प्रेमाभिधीयते । मम भक्तिः प्रवृत्तेति वक्ष्यते स यद् अग्रतः ॥

श्री-जीवः : मम भक्तिः प्रवृत्तेति—भक्तिः प्रवृत्तात्म-रजस्-तमोऽपहा [भा.पु. 1.5.28] इत्य् उक्त्या भक्ति-शब्देन स प्रेमैवाग्रे वक्ष्यते इत्य् अर्थः । रतेः प्रथमावस्थत्वात् भक्तेस् तत उत्कृष्टत्वात् । अत एव प्रेम-सूर्यांशु-साम्य-भाग् इत्य् अत्र भाव-प्रेम्णोस् तारतम्यम् उक्तम् इति भावः ॥10॥ मुकुन्दः : न व्याख्यातम् । विश्वनाथः : रत्येति । ममाभवद् रतिः इत्य् अत्र रति-पदेन भाव एवाभिधीयते, न तु प्रेमा । मम भक्तिर् इति । तथा च भक्तिः प्रवृत्तात्म-रजस्-तमोऽपहा [भा.पु. 1.5.28] इत्य् उक्त्या भक्ति-शब्देन प्रेमैवाग्रे वक्ष्यत इत्य् अर्थः । ममाभवद् रतिर् इत्य् अत्र रतेः प्रथमावस्थत्वात् तस्मात् सकाशाद् उत्पद्यमानाया भक्ते रति-रूप-कारणाद् उत्कृष्टत्वात् । अत एव प्रेम-सूर्यांशु-साम्य-भाग् इति । अत्र भाव-प्रेम्णोस् तारतम्यम् उक्तम् इति भावः ॥10॥

—o)0(o—

|| 1.3.11 ||

यथा तत्रैव (1.5.28)—

इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर् विशृण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर् महात्मभिर् भक्तिः प्रवृत्तात्म रजस्-तमोपहा ॥

Page 184

Page 185: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

न कतमेन व्याख्यातम् ॥

—o)0(o—

|| 1.3.12 ||

तृतीये च (3.25.25)—

सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः।

तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥

श्री-जीवः : न व्याख्यातम् ॥12॥ मुकुन्दः : सताम् इति । प्रसङ्गाद् इति भक्तौ श्रद्दावद्भिर् यः सतां सङ्गः प्रसङ्गः । वीर्य-संविद इति अभिविनिवेशः । पुनः पुनः श्रवणेनैव वीर्य-संवेदनस्य सम्भवात् । श्रद्धा आसक्तिः । भक्तिः प्रेम-लक्षणा ॥12॥ विश्वनाथः : सतां प्रसङ्गान् मम वीर्य-संविदो जनस्य मम कथा हृत्-कर्ण-रसायणा भवन्ति । अपवर्ग-वर्त्मनि श्री-कृष्णे ॥12॥

—o)0(o—

|| 1.3.13 ||

पुराणे नात्य-शास्त्रे च द्वयोस् तु रति-भावयोः । समानार्थतया ह्य् अत्र द्वयम् ऐक्येन लक्षितम् ॥

न व्याख्यातम् ।

—o)0(o—

|| 1.3.14 ||

द्वितीयो, यथा पाद्मे—

इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका । हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत् ॥

Page 185

Page 186: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: मनोरथ-पूर्वक-नृत्यम् अत्र रागानुगा, तदानीं तच् छ्री-मूर्ति-प्रभावेण तस्यां तादृश-तत्-परिकराणां राग-स्फूर्तेः । तथैवोक्तं तया तत् पूर्वत्र—

बह्वीष्व् अन्यासु नारीषु मय्य् एवाधिक-प्रीतिमन् । नृत्यत्य् असौ मया सार्धं कण्ठाश्लेषादि-भाव-कृत् ॥ इति ।

प्रसङ्गोऽयं मूल-पाद्म-गतश् चेत् तर्हि—

सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल । त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा । प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ॥ इति ।

बृहद्-गौतमीये श्री-कृष्णस्य वचनात् तथा तत्रैव—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।

वचनान्तरान् नित्य-तन्-महा-शक्ति-रूपतया प्रसिद्धायाः श्री-राधाया विभूति-रूपा बाला-शब्देन मन्तव्या । किन्तु स्वयं श्री-राधिका तु तस्याः फलावस्थायां तां सखीं विधाय, तस्याः साधन-सिद्धि-गतं सर्वं कृपया आत्मन एव मेने, इत्य् एवाभेदेन निर्देशे कारणं ज्ञेयम् ॥14॥ मुकुन्दः: इत्थम् इति—

बह्वीष्व् अन्यासु नारीषु मय्य् एवाधिक-प्रीतिमन् । नृत्यत्य् असौ मया सार्धं कण्ठाश्लेषादि-भाव-कृत् ॥ इति पूर्वोक्त-प्रकरणे ।

इत्थं मनोरथं बाला कुर्वतीति साधनाभिनिवेशः । नृत्य उत्सुकेति रुचिः । हरौ प्रीतिर् आसक्तिः । सर्वां रात्रिम् एवात्यवाहयद् इति रतिः । अव्यर्थ-कालत्वं कार्य-दर्शनात् । श्री-मूर्तेर् माधुरी-दर्शनेन जात-लोभत्वाद् अस्याः सम्भोगेच्छा-मयी ॥14॥ विश्वनाथः: द्वितीयो रागानुगीय-साधनाभिनिवेशजो यथा मनोरथ-पुर्वक-नृत्यम् अत्र रागानुगा-बोधकं, तदानीं तच् छ्री-मूर्ति-प्रभावेण तादृश-परिकराणाम् अनुराग-स्फूर्तित एवानुराग-निर्वाहत्वात् ॥14॥

—o)0(o—

|| 1.3.15 ||

अथ श्रि-कृष्ण-तद्-भक्त-प्रसादजः Page 186

Page 187: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

साधनेन विना यस् तु सहसैवाभिजायते । स भावः कृष्ण-तद्-भक्त-प्रसादज इतीयते ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः: साधनेन भावोत्पत्तेः कारणेन । अतः केषूचिज् जनेषु किञ्चित् साधने सत्य् अपि भावस् तु कृपयैवेत्य् अभिप्रायः ॥15॥

—o)0(o—

|| 1.3.16 ||

अथ श्री-कृष्ण-प्रसादजः—

प्रसादा वाचिकालोक-दान-हार्दादयो हरेः ॥

श्री-जीवः: वाचा चरति वाचिकः । स्वालोकस्य दानं यत्र स तद्-द्वाराविर्भूत इत्य् अर्थः । हृदि भावो हार्दम् । यत् तु स्मेरां भङ्गीत्य् आदिना पूर्वम् उक्तं तद् अप्य् अत्र ज्ञेयम् । एवं वृन्दावनादिकम् अपि भक्तेष्व् अन्तर्-भाव्यम् ॥16॥ मुकुन्दः: वाचा चरतीति वाचिकः । स्वालोकस्य स्व-दर्शनस्य दानं यत्र स तद्-द्वाराविर्भूत इत्य् अर्थः । हृदि भावो हार्दः ॥16॥ विश्वनाथः: वाचा चरति वाचिकः । आलोकस्य दानं यत्र सः । हृदि भावो हार्दः ॥16॥

—o)0(o—

|| 1.3.17-19 ||

तत्र वाचिक-प्रसादजः, यथा नारदीये—

सर्व-मण्गल-मूर्धन्या पूर्णानन्द-मयी सदा । द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्याभिचारिणी ॥

आलोक-दानजः, यथा स्कान्दे—

अदृष्ट-पूर्वम् आलोक्य कृष्णं जाङ्गल-वासिनः । विक्लिद्यद्-अन्तरात्मनो दृष्टिं नाक्रष्टुम् ईशिरे ॥

Page 187

Page 188: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

हार्दः— प्रसाद आन्तरो यः स्यात् स हार्द इति कथ्यते ॥

श्री-जीवः, मुकुन्दः : न व्याख्यातम् । विश्वनाथः : कुरु-जाङ्गल-देश-वासिनः ॥18॥

—o)0(o—

|| 1.3.20 ||

यथा शुक-संहितायां—

महाभागवतो जातः पुत्रस् ते बादरायण । विनोपायैर् उपेयाभूद् विष्णु-भक्तिर् इहोदिता ॥

श्री-जीवः, विश्वनाथः : महेति उपेया उपायेनैव लभ्या श्री-विष्णु-भक्तिर् विनोपायैर् उदिताभूत् । अत्र साधनान्तर-निषेधात् महत्-प्रसादस्याकथनाच् च भगवत्-प्रसाद एव लभ्यते । स च हार्द एव । यतो गर्भस्थस्यैव तस्य या तदीया स्मरण-मयी भक्तिर् जाता, सा दर्शनजा न भवति, न च वाचिकजा । ततो हार्दजैवेत्य् अवसीयते तद् एतद् ब्रह्म-वैवर्ताज् ज्ञेयम् ॥20॥ मुकुन्दः : उपेया उपायैर् लभ्या । इह गर्भस्थे तव पुत्रे ॥20॥

—o)0(o—

|| 1.3.21-24 ||

अथ तद्-भक्त-प्रसादजः, यथा सप्तमे (7.4.36)—

गुणैर् अलम् असङ्ख्येयैर् महात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥

नारदस्य प्रसादेन प्रह्लादे शुध-वासना । निसर्गः सैव तेनात्र रतिर् नैसर्गिकी मता ॥

स्कान्दे च—

अहो धन्योऽसि देवर्षे कृपया यस्य तत्-क्षणात् । नीचोऽप्य् उत्पुलको लेभे लुब्धको रतिम् अच्युते ॥

Page 188

Page 189: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

भक्तानां भेदतः सेयं रतिः पञ्च-विधा मता । अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥

एते श्लोका न कतमेन व्याख्याताः ।

—o)0(o—

|| 1.3.25-26 ||

क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शुन्यता । आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥

आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले । इत्य् आदयोऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥

श्री-जीवः: तत्र मुख्यानि लिङ्गान्य् आह क्षान्तिर् इति ॥25॥ मुकुन्दः: तस्य मुख्यानि कार्याण्य् आह क्षान्तिर् इति । भावाङ्कुर इव प्रेमामर-तरोः । प्रथमावस्थैव भावाङ्कुरः ॥ 25॥ विश्वनाथः: तत्र मुख्यानि लिङ्गान्य् आह क्षान्तिर् इति ॥25॥ सरस्वती ठक्कुरः: जात-भावाङ्कुरे जने जात-रुचौ भक्ते क्षान्तिः क्षोभ-हेतौ प्राप्ते सति अक्षुभितात्मता, अव्यर्थ-कालत्वं कृष्ण-सम्बन्ध-वस्तुन्य् एव केवलं काल-क्षेपः, विरक्तिः कृष्णेतर-वस्तुनि एव वीत-स्पृहा, मान-शून्यता उत्कृष्टत्वेऽपि अमानित्वम्, आशा-बन्धः भगवतो दृढ-प्राप्ति-सम्भावना, समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता, नाम-गाने सदा रुचिः, तद्-गुणाख्याने आसक्तिः, तद्-वसति-स्थले प्रीतिः इत्य् आदयोऽनुभावाः स्युः वर्तन्ते ॥ (अनुभाष्य 2.23.18-19)

—o)0(o—

|| 1.3.27-28 ||

तत्र क्षान्तिः— क्षोभ-हेताव् अपि प्राप्ते क्षान्तिर् अक्षुभितात्मता ॥

यथा प्रथमे (1.19.15)—

तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृत-चित्तम् ईशे ।

Page 189

Page 190: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

द्विजोपसृष्टः कुहकस् तक्षको वा दशत्व् अलं गायत विष्णु-गाथाः ॥

श्री-जीवः: तं मेति । प्रतियन्तु अङ्गीकुर्वन्तु । तत एव हेतोर् ईशे धृत-चित्तं सन्तं मां गङ्गा देवी चाङ्गीकरोतु । यस्माद् एवं श्री-परीक्षितो महा-प्रेमित्वात् क्षान्तिर् अपि महती दृश्यते । तस्माद् भाव-रूपे प्रेम्णोऽङ्कुरे जाते तद्-अङ्कुरोऽजायत इति भावः । एवम् अन्यत्रापि ॥28॥ मुकुन्दः: तं मोपयातम् इति । मा माम् उपयान्तं शरणागतं प्रतियन्तु जानन्तु । गङ्गा च प्रत्येतु । वा-शब्दः प्रतिक्रियानादरे । रागवत्य् अपि परीक्षिति भाव-मात्रोदाहरणं तदा तस्यैवोदयात् । एवम् अग्रेऽपि साधक-सिद्ध-नित्य-सिद्धेषु पूर्ण-पूर्णतर-पूर्णतम इति क्रमेण भावो ज्ञेयः ॥28॥ विश्वनाथः: तम् इति । तं मा माम् । उपयातम् उपसन्नम् । विप्राः प्रतियन्तु जानन्त अङ्गीकुर्वन्तु । अत एव हेतोर् ईशे धृत-चित्तं सन्तं मां गङ्गा देवी चाङ्गीकरोतु । अत्र क्षोभ-कारणस्य मरणस्य निश्चयेऽपि क्षोभाभावः ॥28॥ सिद्धान्त-सरस्वती: हे विप्राः ! भवन्तः देवी देवता-रूपा गङ्गा च ईशे धृत-चित्तम् ईश्वरार्पित-चित्तं तं तथाभूतं मा माम् उपयातं शरणागतं प्रतियन्तु जानन्तु । द्विजोपसृष्टो द्विज-प्रेरितः कुहकः तक्षको वा अलं दशतु । विष्णु-गाथा विष्णु-कथाः गायत यूयं कीर्तयत ॥28॥ (अनुभाष्य 2.23.21)

—o)0(o—

|| 1.3.29 ||

अथ अव्यार्थ-कालत्वं, यथा हरि-भक्ति-सुधोदये—

वाग्भिः स्तुवन्तो मनसा स्मरन्तस् तन्वा नमन्तोऽप्य् अनिशं न तृप्ताः । भक्ताः स्रवन्-नेत्र-जलाः समग्रम्

आयुर् हरेर् एव समर्पयन्ति ॥ न व्याख्यातम् ।

—o)0(o—

|| 1.3.30 ||

अथ विरक्तिः—

Page 190

Page 191: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

विरक्तिर् इन्द्रियार्थानां स्याद् अरोचकता स्वयं ॥ श्री-जीवः, विश्वनाथः : विरक्तिर् इति । अत्र कारण-कार्ययोर् विरक्त्य्-अरोचकतयोर् अभेदोक्तिर् अन्योन्याव्यभिचारित्वापेक्षया ॥30॥ मुकुन्दः : न व्याख्यातम् ।

—o)0(o—

|| 1.3.31 ||

यथा पञ्चमे (5.14.43)—

यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः । जहौ युवैव मलवद् उत्तमःश्लोक-लालसः ॥

श्री-जीवः, विश्वनाथः : यः श्री-भरतः ॥30॥ मुकुन्दः : न व्याख्यातम् ।

—o)0(o—

|| 1.3.32-33 ||

अथ मान-शून्यता— उत्कृष्टत्वेऽप्य् अमानित्वं कथिता मान-शून्यता ॥

यथा पाद्मे—

हरौ रतिं वहन्न् एष नरेन्द्राणां शिखा-मणिः । भिक्षाम् अटन्न् अरि-पुरे श्वपाकम् अपि वन्दते ॥

श्री-जीवः, विश्वनाथः : एष भगीरथः ॥33॥ मुकुन्दः : एष भगीरथो भिक्षाम् उद्दिश्य ॥33॥

—o)0(o—

|| 1.3.34 ||

अथ आशा-बन्धः—

Page 191

Page 192: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

आशा-बन्धो भगवतः प्राप्ति-सम्भावना दृढा ॥ न कतमेनापि व्याख्यातम् ॥34॥

—o)0(o—

|| 1.3.35 ||

यथा श्रीमत्-प्रभुपादानां—

न प्रेमा श्रवणादि-भक्तिर् अपि वा योगोऽथवा वैष्णवो ज्ञानं वा शुभ-कर्म वा कियद् अहो सज्-जातिर् अप्य् अस्ति वा । हीनार्थाधिक-साधके त्वयि तथाप्य् अच्छेद्य-मूला सती हे गोपी-जन-वल्लभ व्यथयते हा हा मद्-आशैव माम् ॥

श्री-जीवः : योगोऽष्टाङ्गः । तस्य वैष्णवत्वं विष्णु-ध्यान-मयत्वम् । स एव हि रस-गर्भ उच्यते । ज्ञानं ब्रह्म-निष्ठम् । शुभं कर्म वर्णाश्रमाचारादि-रूपम् । सज्-जातिस् तद्-योग्यता-हेतुः । तत्र योगादीनां तत्-प्राप्ति-हेतुत्वम् भक्त्य्-उक्ततया कृतत्वेन द्रष्टव्यम् । तच् च योगस्य तृतीये कापिलेयानुसारेण, ज्ञानस्य ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.54] इति श्री-गीतानुसारेण, शुभ-कर्मणश् च स वै पुंसां परो धर्मः [भा.पु. 1.2.6] इत्य् अनुसारेण ज्ञेयम् । मद्-आशा मम स्व-सुख-मात्रेच्छया त्वां प्राप्तुं प्रवृत्तस्य याशा, न तु भगवत्-प्रेम्णा प्रवृत्तस्य या आशा कापि तृष्णा सा । यत अच्छेद्य-मूलं स्व-सुख-कामत्वं यस्याः सा । तर्हि किं करवाणि तत्राह—हीनेति । भवता सापि प्रेममयीकर्तुं शक्यत इति विचार्य सैव क्रियत इति भावः । व्यथयत इत्य् अत्र स्वस्याचित्तत्व-मननात्—अणाव् अकर्मकाच् चित्तवत् कर्तृत्वात् [पा. 1.3.88] इत्य् अनेन प्राप्तस्य परस्मैपदस्याभावः । तद् इदं सर्वं दैन्येनैवोक्तम् इति रताव् एवोदाहृतम् ॥35॥ मुकुन्दः : योगोऽष्टाङ्गः । तस्य वैष्णवत्वं विष्णु-ध्यान-मयत्वं यत्र रस-गर्भ उच्यते । ज्ञानं ब्रह्म-निष्ठम् । शुभ-कर्म वर्णाश्रमाचार-लक्षणम् । सज्जातिस् तय्-योग्यता-हेतुः । यद्यपि प्रेमादीनि न सन्ति, तथापि त्वयि मद्-आशा अयोग्योऽप्य् अहं त्वां प्राप्नुयाम् इति ललसैव मां व्यथयते व्यथावन्तं करोति । णाविष्टवत् प्रातिपादिकस्येति मतुब्-आदेर् लोपः । त्वद्-अप्राप्तिस् तद्-अनिर्वर्तनाच् च दुःखम् एवानुभवामीत्य् अर्थः । ननु अयोग्योऽहं कथं तं लभेयम् इति विचारेण तां निर्वर्त्य सुखीभवेति चेत् तत्राह—हीनेत्य् आदि । हीनस्य सर्व-साधन-रहितत्वाद् अयोग्यस्यार्थं प्रयोजनम् अधिकं यथा स्यात् तथा साधयतीति हीनार्थाधिक-साधकस् तस्मिन्, प्रत्युत अच्छेद्य-मूला बद्ध-मूला सती ॥35॥ विश्वनाथः : वैष्णवो योगः । ज्ञानं भगवद्-विषयकम् । शुभ-कर्म भक्त-परिचर्यादि । कियद् अहो परिचर्योपयुक्त-सज्जातिर् अपि नास्ति । येषां सज्जातीनां दर्शन-स्पर्शने शास्त्रे स्नानं विहितम् उक्तं, तज्-जात्य्-अन्तर्-भूतोऽहम् इति अभिप्रायात् । तथापि हीन-जन-सम्बन्ध्य्-अर्थस्याधिकतया साधके त्वयि अच्छेद्य-मूला मद्-आशा मां व्यथयते ।

Page 192

Page 193: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अत्राशा-बन्ध-लक्षणस्योदाहरणत्वाद् एतत्-पद्य-स्थ आशापि ज्ञान-कर्मादि-रहिता शुद्ध-भक्ति-जन्या प्रेम-सेवा-प्रत्याशा ज्ञेया । अतो व्याख्यान्तरस्यासम्भवात् तन् नोक्तम् ॥35॥ सरस्वती ठक्कुरः : मम प्रेमा वा श्रवणादि-भक्तिर् अपि अथवा वैष्णवो विष्णु-ध्यान-मयः योगः शुद्ध-भक्ति-योगः, ज्ञानं ब्रह्म-निष्ठं वा, शुभ-कर्म दैव-वर्णाश्रमादि-रूपं वा, अहो खेदे कियत् सज्जातिः सद्-वंश-जात-सम्मानोऽपि वा नास्ति । हे गोपी-जन-वल्लभ हीनार्थाधिक-साधके योग्यता-परिमाणाधिक-फल-दातरि त्वयि अच्छेद्य-मूला सर्वथैव अविच्छेद्या सती, हा हा मत् मम आशा मां व्यथयते एव (अनुभाष्य 2.23.27) ॥

—o)0(o—

|| 1.3.36-37 ||

अथ समुत्कण्ठा— समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता ॥

अथ कृष्ण-कर्णामृते (54)—

आनम्राम् असित-भ्रुवोर् उपचितम् अक्षीण-पक्ष्माङ्कुरेष्व्

आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते । आताम्राम् अधरामृते मद-कलाम् अम्लान वंशी-स्वनेष्व्

आशास्ते मम लोचनं व्रज-शिशोर्-मूर्तिं जगन्-मोहिनीम् ॥ श्री-जीवः : न व्याख्यातम् । मुकुन्दः : व्रज-शिशोर् व्रज-किशोरस्य । आशास्ते द्रष्टुम् इच्छति । उपचितां समृद्धिमतीं घन-पक्ष्माङ्कुराम् इत्य् अर्थः । आर्द्रां मनो-द्राविकां मद-कलां स्मर-मदोद्गारेण कलां मधुरास्फुट-गुणां गम्भीराम् इत्य् अर्थः ॥37॥ विश्वनाथः : मम लोचनं vraja-pater jagan-मोहिनीं मूर्तिम् आशास्ते दर्शनार्थम् इच्छां करोति । कथम्भूताम् ? असित-भ्रुवोः श्याम-भ्रू-द्वये ईषन्-नम्राम् । पुनः किम्-भूताम् ? अक्षीण-पक्ष्माङ्कुरेषु उपचिताम् अविरलां तथा च नेत्रस्थ-पक्ष्माईकुराणां स्ह्तूलाविरलत्वे प्रशंसनीये इति भावः । अधर-रूपामृते आताम्राम् अतिशय-ताम्र-वर्णाम् अम्लान-वंशी-स्वनेषु मद-कलां मत्ताम् ॥37॥

—o)0(o—

|| 1.3.38 ||

Page 193

Page 194: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अथ नाम-गाने सदा रुचिः, यथा—

रोदन-बिन्दु-मरन्द-स्यन्दि-दृग्-इन्दीवराद्य गोविन्द । तव मधुर-स्वर-कण्ठी गायति नामावलीं बाला ॥

न केनापि व्याख्यातम् ।

—o)0(o—

|| 1.3.39 ||

तद्-गुणाख्याने आसाक्तिः, यथा कृष्ण-कर्णामृते (88)—

माधुर्याद् अपि मधुरं मन्मथता तस्य किम् अपि कैशोरम् ।

चपल्याद् अपि चपलं चेतो बत हरति हन्त किं कुर्मः ॥

श्री-जीवः : माधुर्याद् अपि मधुरम् अतिशयेन मधुरम् इत्य् अर्थः । मन्मथ-तातस्य मन्मथोत्पादकस्येत्य् अर्थः । यद् वा—तस्य कैशोरम् एव मन्मथता मन्मथस्य धर्म इत्य् अर्थः ॥39॥ मुकुन्दः : मधुरस्य धर्मो माधुर्यं तस्माद् अपि मधुरं लक्षणयातिमधुरम् इत्य् अर्थः । मन्मथ-तातस्य मन्मथोत्पादकस्येत्य् अर्थः । यद् वा, तस्य कैशोरम् एव मन्मथता मन्मथस्य धर्म इत्य् अर्थः ॥39॥ विश्वनाथः : मन्मथ-तातस्य मन्मथोत्पादकस्य तस्य कैशोरं माधुर्याद् अपि मधुरं अतिशय-मधुरम् इत्य् अर्थः । यद् वा, किम् अप्य् अनिर्वचनीया मन्मथता मन्मथस्य धर्म इत्य् अर्थः । मम चेतो हरति ॥39॥

—o)0(o—

|| 1.3.40 ||

तद् वसति-स्थले प्रीतिः, यथा पद्यावल्याम्4—

अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं बन्ध-च्छेद-करोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः ।

4 Not found in my edition.

Page 194

Page 195: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

इत्थं माथुर-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्न् आनन्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥

श्री-जीवः, विश्वनाथः : मधु-पुरीं तद्-उपलक्षितं मथुरा-मण्डलम् इत्य् अर्थः । व्रज-भुवम् इति वा पाठः ॥40॥ मुकुन्दः : मधु-पुरीं तद्-उपलक्षित-मथुरा-मण्डलम् इत्य् अर्थः ॥40॥

—o)0(o—

|| 1.3.41 ||

अपि च— व्यक्तं मसृणितेवान्तर् लक्ष्यते रति-लक्षणम् ।

मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् न हि ॥ श्री-जीवः : तद् एवं तद्-एक-स्पृहत्वम् एव रतेर् लक्षणं मुख्यम् इत्य् उक्तम् । यदि त्व् अन्य-स्पृहा स्याद् तदा तल्-लक्षणान्तर-सात्त्विकादेः सद्-भावेऽपि रतिर् न मन्तव्येत्य् आह—अपि चेति । च-शब्दोऽत्र तु-शब्दार्थे । व्यक्तम् इति या अन्तर् मसृणता आर्द्रता सा अन्यत्र व्यक्तं यद् रति-लक्षणं तद् इव मुमुक्षु-प्रभृतीनां यदि लक्ष्यते, तथापि तेषु रतिर् न स्यात् न मन्तव्येत्य् अर्थः । तत्र हेतुः—मुमुक्षु-प्रभृतीनाम् इत्य् एव, न ह्य् अन्यत्र स्पृहा अन्यत्र रतिर् इति युज्यते इति भावः ॥41॥ मुकुन्दः : रुचिभिश् चित्त-मासृण्यकृद् इत्य् अनेन मसृणता रतेर् लक्षणम् उक्तम् । अन्य-कामिष्व् अपि तद् वीक्ष्यते चेत् तदा तेष्व् अपि किं रतिर् मन्तव्येत्य् अत्राह—अपि चेति । भक्तानां व्यक्तं यथा स्यात् तथा सा मसृणता मुमुक्षु-प्रभृतीनां चेत् सैव रति-लक्षणं तदा एषा हि निश्चितं रतिर् न ॥41॥ विश्वनाथः : तद् एवं तद्-एक-स्पृहत्वम् एव रतेर् मुख्यं चिह्नम् इत्य् उक्तम् । यदि त्व् अन्यस्य स्पृहा स्याद् तदा तच्-चिह्नान्तरस्य सात्त्विकादेः सद्-भावेऽपि रतिर् न मन्तव्येत्य् आह—अपि चेति । त्व्-अर्थे च-शब्दः । व्यक्तम् इति या अन्तर् मसृणता आर्द्रता सा अन्यत्र व्यक्तं यद् रति-चिह्नं तद् इव मुमुक्षु-प्रभृतीनां चेद् यदि लक्ष्यते, तद् अपि तेषु रतिर् न स्यात् न मन्तव्येत्य् अर्थः । तत्र हेतुः—मुमुक्षुत्वम् एव, न ह्य् अन्यत्र स्पृहा नान्यत्र रतिर् युज्यत इति भावः ॥41॥

—o)0(o—

|| 1.3.42-43 ||

विमुक्ताखिल-तर्षैर् या मुक्तिर् अपि विमृग्यते ।

Page 195

Page 196: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

या कृष्णेनातिगोप्याशु भजद्भ्योऽपि न दीयते ॥ सा भुक्ति-मुक्ति-कामत्वाच् छुद्धां भक्तिम् अकुर्वताम् ।

हृदये सम्भवत्य् एषां कथं भागवती रतिः ॥

श्री-जीवः, विश्वनाथः : हेतुम् एव विशिष्य दर्शयति—विमुक्तेत्य् आदिना । भुक्ति-मुक्ति-कामत्वात् कथं सा रतिः सम्भवेत् तस्माद् एव हेतोः साधन-गतम् अपि दोषम् आह—शुद्धां भक्तिम् अकुर्वताम् इति । शुद्धां ज्ञान-कर्माद्य्-अमिश्राम् ॥42-43॥ मुकुन्दः : तद् एतत् स-हेतुकम् आह—विमुक्तेति श्लोक-द्वयेन । शुद्धाम् अन्याभिलाषितेत्य् आदि-रूपां किन्तु कर्म-योग-मिश्राम् एव कुर्वताम् ॥42-43॥

—o)0(o—

|| 1.3.44-45 ||

किन्तु बाल-चमत्कार-करी तच्-चिह्न-वीक्षया । अभिज्ञेन सुबोधोऽयं रत्य्-आभासः प्रकीर्तितः ॥

प्रतिबिम्बस् तथा च्छाया रत्य्-आभासो द्विधा मतः ॥

श्री-जीवः, विश्वनाथः : न व्याख्यातम् । मुकुन्दः : तर्हि किम् एतत् तत्राह—किन्त्व् इति । तस्याश् चिह्नं स्वल्पाश्रु-स्वल्प-पुलको वा द्वयं वा ॥44॥ प्रतिबिम्बो यथा पुरुषावयवानां दर्पणे, छाया यथा तेषां सूर्यातपे । प्रतिबिम्ब एव पूर्णत्वापूर्णत्वाभ्यां द्विधा ज्ञापितः ॥45॥

—o)0(o—

|| 1.3.46 ||

तत्र प्रतिबिम्बः—

अश्रमाभीष्ट-निर्वाही रति-लक्षण-लक्षितः । भोगापवर्ग-सौख्यांश-व्यञ्जकः प्रतिबिम्बकः ॥

श्री-जीवः : तस्मिन् निरुपाधित्वम् एव रतेर् मुख्य-स्वरूपत्वं सोपाधित्वं त्व् आभासत्वं, तच् च गौण्या वृत्त्या प्रवर्तमानत्वम् इति प्राप्तेः तस्याभासस्य प्रतिबिम्बत्वादि-द्वैविध्यम् उद्दिश्य प्रतिबिम्बं लक्षयति—अश्रमेति । रति-लक्षण-लक्षित इति, बाष्पाद्य्-एक-द्वय-मात्र-दर्शनात्, तद्-रूपत्वेन प्रतीयमानोऽपि रत्य्-आभासः भोगापवर्ग-सौख्यांश-व्यञ्जकश् चेत् तर्हि प्रतिबिम्बक इत्य् अन्वयः । भोगापवर्ग-दातृत्व-लक्षण-भगवद्-गुण-

Page 196

Page 197: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

द्वयावलम्बनाद् भोगापवर्ग-लिप्सोपाधित्वं तत्-प्रतिबिम्बम् इत्य् अर्थः । तथाप्य् अश्रमाभीष्ट-निर्वाहीति माहात्म्य-कथनम् ॥46॥ मुकुन्दः : अश्रमेति विशेषण-त्रयात्मकः प्रतिबिम्बाख्यो रत्य्-आभासः ॥46॥ विश्वनाथः : अश्रमेति । रति-लक्षण-लक्षित इति, बाष्पाद्य्-एक-द्वय-मात्र-दर्शनात्, तद्-रूपत्वेन प्रतीयमानोऽपि रत्य्-आभासः । भोगापवर्ग-सौख्यांश-व्यञ्जकश् चेत् प्रतिबिम्बक इत्य् अन्वयः । तथाप्य् अश्रमाभीष्ट-निर्वाही अश्रमेण मोक्ष-साधन-शम-दमादि-श्रमं विनैवाभीष्टस्य मोक्षस्य निर्वाहक इत्य् अर्थः । एतेन प्रतिबिम्बस्य माहात्म्य-कथनम् इदं ज्ञेयम् ॥46॥

—o)0(o—

|| 1.3.47-48 ||

दैवात् सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणाम् । प्रायः प्रसन्न-मनसां भोग-मोक्षादि रागिणाम् ॥

केषांचित् हृदि भावेन्दोः प्रतिबिम्ब उदञ्चति । तद्-भक्त-हृन्-नभः-स्थस्य तत्-संसर्ग-प्रभावतः ॥

श्री-जीवः : तत्र प्रक्रियाम् आह—भोग-मोक्षादि-रागिणां दैवात् कदाचिद् एव, न तु मुहुः सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणां तत्-तद्-अर्थान्तर-लिप्सयैव तद्-अनुकर्तॄणां ततः प्रायः-प्रसन्न-मनसां दोष-दर्शित्वाद्य्-अभावेऽपि तत्-तद्-अर्थान्तर-लिप्सा-शवल-चित्तानां कथञ्चिद् हृदि तादृक्-चित्ते तद्-भक्त-हृन्-नभः-स्थस्य तद्-भक्त-हृद् एव नभः वस्त्व्-अन्तरास्पृश्यत्वात् प्रेमेन्दूदय-योग्यत्वाच् च । तत्-स्थ-भावेन्दोः प्रतिबिम्ब उदञ्चति, न तु स्वरूपं । तत्-तल्-लिप्सा-लक्षणोपाधिं विना तत्-प्रतिबिम्बस्याप्य् अनुदयात् । प्रतिबिम्बश् चायं न स्वरूप-सदृशः । तत्-तद्-एकैक-गुण-मात्रावलम्बनत्वात् तत्-तल्-लिप्सायास् तस्यास्वच्छत्वाच् च । शुद्ध-भाव-लिप्सा तु शुद्धं पूर्णं च तम् आकर्षत्य् एव । विचित्र-गुण-गानावलम्बनवात् तद्-अर्थ-प्रयत्नत्वाच् चेत्य् अर्थः । तर्हि कथं तादृश-भक्त-व्यवधाने सति स नापयाति ? तत्राह—तत्-संसर्गेति । तत्-संसर्ग-प्रभावाच् चिरम् उदञ्चत्य् एव संस्कार-रूपेणेति भावः ॥47-48॥ मुकुन्दः : तस्योदयो भाग्येनैवेत्य् आह—दैवाद् इति द्वाभ्याम् । प्रायः प्रसन्न-मनसाम् अन्य-चित्तत्वात् सद्-भक्तानां भावाभिलाषा-भावेऽपि तद्-अनुमोदन-मात्रेण प्रायो-विकशित-चित्तानां हृदि तद्-ग्रहणायोग्येऽपि तत्-संसर्गस्य प्रभावतः माहात्म्यम् ॥47॥ विश्वनाथः : तस्याविर्भावे प्रकारम् आह—दैवाद् इति । सद्-भक्त-सङ्गाद् धेतोः कीर्तनाद्य्-अनुसारिणां केषाञ्चिद् भोग-मोक्षादि-रागिणां हृदि सद्-भक्त-हृदय-रूपाकाश-स्थस्य भाव-रूप-चन्द्रस्य प्रतिबिम्ब उदञ्चति । ननु यथा चन्द्रस्य मेघादि-व्यवधाने जलादौ प्रतिबिम्बो न तिष्ठति । तथाप्य् अत्रापि तादृश-भक्तस्य व्यवधाने सति प्रतिबिम्बः

Page 197

Page 198: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कथं नापयाति—तत्राह तत्-संसर्गेति । तत्-संसर्ग-प्रभावात् संस्कार-रूपेण चिरम् उदञ्चत्य् एवेति भावः ॥47-48॥

—o)0(o—

|| 1.3.49 ||

अथ छाया— क्षुद्र-कौतूहल-मयी चञ्चला दुःख-हारिणी ।

रतेश् छाया भवेत् किंचित् तत्-सादृश्यावलम्बिनी ॥

श्री-जीवः : अथ छायेति । छाया-शब्देनात्र कान्तिर् उच्यते । छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बम् अनातपः इत्य् अमरस्य नानार्थ-वर्गात् । सा चात्र प्रतिच्छविर् एवोच्यते । तस्याश् च कान्तित्वाद् आभास-शब्दस्य तत्र च प्रसिद्धत्वात् । तद् एतद् अभिप्रेत्य छायां लक्षयति—क्षुद्रेति । क्षुद्र-कौतूहलत्वम्—पारमार्थिकेऽपि कौतूहले तस्मिन् लौकिकत्व-मननात् । तथापि परमार्थ-कौतूहल-मय-रतेस् तत्र यत् किञ्चिच् छविर् आभासत एवेति छायात्वम् अत्रेति भावः । रतेश् छाया तु किञ्चिद् यथा स्यात् तथा तस्या रतेः सादृश्यावलम्बिनी भवेद् इति तु योजना । अतश् छायात्वाच् चञ्चलापि, न तु प्रतिबिम्बवत् स्थिरा । भोगादि-रागवल् लौकिक-कौतुकस्य स्थिरत्वाभावात् । तथापि वस्तु-प्रभावाद् दुःख-हारिणी संसार-तापस्य क्रमाच् छमनीति । न चात्र विशेष-लक्षणे भोगादि-सम्बन्धाभावाद् आभास-गतस्य सामान्य-लक्षणस्याव्याप्तिः स्यात्, कौतुहलानुभवस्य च भोग-विशेषत्वात्, न चात्रभोग-सम्बन्धेन प्रतिबिम्बेऽतिव्याप्तिः स्यात्, क्षुद्रेत्य् anenaivaa ततोऽविच्छिन्नत्वात् ॥49॥ मुकुन्दः : रतेश् छाया तु किञ्चित् तस्याः सादृश्यं किञ्चित् तत्-सादृश्यं तद्-अवलम्बिनी भवेद् इति योजना । यथान्यस्याम् अपि छायायां पुरुषावयवानां किञ्चित् सादृश्यं, अद्भुता बालापि दुःख-हारिणी ॥49॥ विश्वनाथः : पारमार्थिके भगवत्-कीर्तन-भक्त-नृत्यादि-कौतूहले तस्मिन् जने सामान्य-लौकिकत्व-मननात् क्षुद्र-कौतूहल-मयी रति-च्छाया तु किञ्चिद् यथा स्यात् तथा तस्याः रतेः सादृश्यावलम्बिनी भवेद् इति योजना । अतश् छायात्वाच् चञ्चलापि, न तु प्रतिबिम्बवत् स्थिरा । तथापि दुःख-हारिणी संसार-तापस्य क्रमाच् च शमनी ॥49॥

—o)0(o—

|| 1.3.50-51 ||

हरि-प्रिय-क्रिया-काल-देश-पात्रादि-सङ्गमात् । अप्य् आनुषङ्गिकाद् एष क्वचिद् अज्ञेष्व् अपीक्ष्यते ॥

किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति ।

Page 198

Page 199: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम् ॥

श्री-जीवः : हरि-प्रिय-क्रियादीनां सङ्गमाद् युगपन् मिलनाद् इत्य् अर्थः ॥50॥ मुकुन्दः : हरि-प्रियानां क्रिया-काल-देश-पात्रादीनां सङ्गमात्, हरि-प्रिय-पात्रं भक्तः, कथम्भूतात् आनुसङ्गिकात् उद्देशं विनैव भाग्येनैव लब्धाद् इत्य् अर्थः । क्वचिद् अज्ञेष्व् अपीक्ष्यत इति भुक्ति-मुक्ति-कामिषु केषुचिद् ईक्ष्यत एवेत्य् अर्थः ॥50॥ विश्वनाथः : हरि-प्रिय-क्रिया-कालादीनाम् आनुषङ्गिक-सङ्गात् क्वचिद् अज्ञेषु मोक्षेच्छा क्षान्त्य्-आदि-रहित-मूढेषु एषा रति-च्छायापीक्ष्यते ॥50-51॥

—o)0(o—

|| 1.3.52-53 ||

हरि-प्रिय-जनस्यैव प्रसाद-भर-लाभतः । भावाभासोऽपि सहसा भावत्वम् उपगच्छति ॥

तस्मिन्न् एवापराधेन भावाभासोऽप्य् अनुत्तमः । क्रमेण क्षयम् आप्नोति ख-स्थः पूर्ण-शशी यथा ॥

श्री-जीवः : न व्याख्यातम् । मुकुन्दः : प्रसाद-भराभासतोऽतिप्रसाद-लाभात् । एव-कारः साधनाभिनिवेशादि-व्यावर्तकः । भावाभासः प्रतिबिम्ब-च्छायात्मकः । सहसा शीघ्रम् । तस्मिन्न् एवापराधेन, न तु विषय-भोगेनेत्य् अर्थः ॥52-53॥ विश्वनाथः : तस्मिन् हरि-प्रिय-जनेऽपराधेनानुत्तमः श्रेष्ठोऽपि रत्य्-आभासः क्षयं प्राप्नोति ॥50॥

—o)0(o—

|| 1.3.54 ||

किं च— भावोऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः ।

आभासतां च शनकैर् न्यून-जातीयताम् अपि ॥

Page 199

Page 200: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः : अभावं द्विविदस्यैवापराधस्याधिक्येन । एवम् आभासतां मध्यमत्वेन न्यून-जातीयताम् अल्पत्वेन तत्र न्यून-जातीयत्वं वक्ष्यमाणानां शान्त्य्-आदि-पञ्च-विधानां रत्य्-आद्य्-अष्ट-विधानां च तारतम्येन ज्ञेयम् ॥54॥ मुकुन्दः : कृष्णस्य स्वयं भगवतः प्रेष्ठाः साधन-सिद्धा भक्ताः । अभावं द्विवि धस्यैवापराधस्याधिक्येन । आभासतां मध्यमत्वेन न्यून-जातीयताम् अल्पत्वेन । तत्राभासता सालोक्यादि-चतुर्धा मुक्तिषु कामना । न्यून-जातीयत्वं वक्ष्यमाणानां शान्तादि-पञ्च-विध-रतीनां यथोत्तर-श्रेष्ठानां यथा-पूर्वत्वेन ॥54॥ विश्वनाथः : कृष्णस्य प्रेष्ठः अतिशय-प्रियस् तस्मिन्न् अपराधतः । यथा रघुनाथस्य पार्षदोऽपि द्विविद-नामा वानरस् तस्य लक्ष्मण-स्थानेऽपराधस्याधिकेन भावोऽभावं प्राप्तः । अपराधस्य मध्यमत्वेनाभासत्वम् । अल्पत्वे न्यून-जातीयत्वम् । तच् चोज्ज्वल-रतिमान् दास्यं, दास्यवान् शान्त्य्-आदिकं प्राप्नोति ॥54॥

—o)0(o—

|| 1.3.55 ||

गाढासङ्गात् सदायाति मुमुक्षौ सुप्रतिष्ठिते । आभासताम् असौ किं वा भजनीयेश-भावताम् ॥

श्री-जीवः : भजनीयो य ईशस् तस्य भावोऽभिमान इव भावोऽभिमानो यस्य तत् तां याति । अहङ्ग्रहोपासनाम् आविशतीत्य् अर्थः ॥55॥ मुकुन्दः : असौ भावः । भजनीयो य ईशस् तस्य भावो ब्रह्मत्वं याति, तद्-अभिमानितां प्राप्नोति ॥55॥ विश्वनाथः : मुमुक्षौ कथम्भूते सुप्रतिष्ठिते मोक्षस्य सर्वोत्कर्ष-व्य्वस्थापक-ज्ञान-शास्त्रे युक्त्यानुकुल-तर्क-रचना-द्वारा प्रतिष्ठां प्राप्ते भजनीयो य ईशस् तस्य भावोऽभिमानो यस्य तत् तां याति । अहङ्ग्रहोपासनाम् आविशतीत्य् अर्थः ॥55॥

—o)0(o—

|| 1.3.56 ||

अत एव क्वचित् तेषु नव्य-भक्तेषु दृश्यते । क्षणम् ईश्वर-भावोऽयं नृत्यादौ मुक्ति-पक्षगः ॥

श्री-जीवः, विश्वनाथः : क्षणम् इत्य् उपलक्षणं क्वचिच् चिरम् अभिव्याप्य । मुक्तिस् त्व् अत्र सारूप्य-सार्ष्टि-सामीप्य-लक्षणा ज्ञेया ॥56॥

Page 200

Page 201: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : .ईश्वरसेव भावश् चेष्टा दृश्यते । आन्तरत्वेन विज्ञैर् एव सर्वता ज्ञातुं शक्योऽपि सर्वैर् एव नृत्यादौ साक्षाद् अनुभूयते । मुक्तिः पञ्च-विधा ॥56॥

—o)0(o—

|| 1.3.57 ||

साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते । विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥

श्री-जीवः : साधनेक्षाम् इति । साधनानि पूर्वोक्त-साधनाभिनिवेश-कृष्ण-प्रसाद-भक्त-प्रसाद-लक्षणानि कारणानि तेषाम् ईक्षां शास्त्रादि-द्वारा ज्ञानं विना यस्मिन् भावो रत्य्-आदिर् ईक्ष्यते निश्चीयते तस्मिन् वृत्रादिष्व् इव प्राग्-भवीयं साधनम् ऊह्यम् ॥57॥ मुकुन्दः : सुष्ठु साधनं सुसाधनं उत्पादित-हर्य्-आसक्तिकं श्रवण-कीर्तनादि । विघ्नेन हरि-भक्ताल्पाराधजैहिक-भोग-लालसादि-लक्षणेन स्थगितम् आवृतम् ॥57॥ विश्वनाथः : साधनेक्षाम् इति । पूर्वोक्त-साधनाभिनिवेश-कृष्ण-प्रसाद-भक्त-प्रसाद-लक्षणानि कारणानि तेषाम् ईक्षां दर्शनं विना यस्मिन् भावो रत्य्-आदिर् वीक्ष्यते तस्मिन् वृत्रासुरादिष्व् इव प्राग्-भवीयं साधनम् ऊह्यम् ॥57॥

—o)0(o—

|| 1.3.58 ||

लोकोत्तर-चमत्कार-कारकः सर्व-शक्तिदः । यः प्रथीयान् भवेद् भावः स तु कृष्ण-प्रसादजः ॥

श्री-जीवः : ननु पूर्वं (1.3.8) साधनाभिनिवेशादि-त्रयेणाधुना च प्राग्भवीय-साधनेन भाव-जन्मोक्तं तेषां मध्ये कतमः श्रेष्ठः ? तत्र पूतनादि-दृष्टान्तम् अभिप्रेत्याह—लोकेति ॥58॥ मुकुन्दः : ननु साधनेक्षाया अभावाच् छुकादिवत् कृष्ण-प्रसादजः कथं नानुमेयोऽयं भावस् तत्राह—लोकेति । साधनज एतादृशो नेति भावः ॥58॥ विश्वनाथः : ननु पूर्वं (1.3.8) साधनाभिनिवेशादि-त्रयेणाधुना च प्राग्भवीय-साधनेन भाव-जन्मोक्तम् । तेषां मध्ये कतमः श्रेष्ठः ? तत्र पूतनादि-दृष्टान्तम् अभिप्रेत्याह—लोकेति ॥58॥

Page 201

Page 202: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.3.59 ||

जने चेज् जात-भावेऽपि वैगुण्यम् इव दृश्यते । कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥

श्री-जीवः, विश्वनाथः : वैगुण्यं बहिर् दुराचारता, तद् इवेति तेन लिप्तत्वाभावात् । तथा चोक्तं—अपवित्रः पवित्रो वा इत्य् आदि । कृतार्थत्वं चात्र जात-भावत्वाद् एव ॥59॥ मुकुन्दः : कस्यचिज् जात-भावस्यापि निषिद्धाचरणादौ प्रवृत्तिः स्वस्मिन् भाव-वृद्धये श्री-कृष्णेच्छया । इत्य् अभिप्रेत्याह—जने चेद् इति । वैगुण्यम् इव कृष्णेच्छया जातत्वाद् अवास्तवम् इत्य् अर्थः । यतः सर्वथा कृतार्थो भगवत्-कृपा-विषयतया कृत-कृत्य एव । तद् यथा श्री-कृष्णः श्री-बिल्वमङ्गलं चिन्तामणि-वेश्यायाम् आसक्तं विधाय तद्-वचन-मात्रेण सर्वं सन्त्याज्य स्व-लीलैक-निष्ठं कृत्वा गुरुणा लीला-शुक इति ख्यातिं प्रापय्य वृन्दावनागतं स्वं दर्शयामासेति । श्री-भरतस्य मृगासक्त्य्-आत्मकं प्रारब्धं कर्म नष्टम् अप्य् उद्बोध्य पश्चान् मृग-शरीरे ब्राह्मण-शरीरे च परम-वैराग्यम् उत्पाद्य भाव-वृद्धिम् एव चकारेति च ॥59॥

—o)0(o—

|| 1.3.60 ||

यथा नारसिंहे— भगवति च हराव् अनन्य-चेता

भृश-मलिनोऽपि विराजते मनुष्यः । न हि शश-कलुष-च्छविः कदाचित्

तिमिर-पराभवताम् उपैति चन्द्रः ॥ श्री-जीवः : भृशं मलिनोऽपि सुदुराचारत्वेन बहिर् दृश्यमानोऽपि विराजते । अन्यापराभूतया अन्तर्गत-भक्त्या शोभत एव । तत्रार्थान्तर-न्यासो—न हीति । लोके च्छाया-मयं लक्ष्म तवाङ्के शश-संज्ञितम् इति श्री-हरि-वंशोक्तेः । शश-कलुष-च्छवित्वेन बहिर् दृश्यमानोऽपीत्य् अर्थः ॥60॥ मुकुन्दः : भृश-मलिनोऽपि दुराचारतया दृश्यमानोऽपि विराजते भगवत्-कृपास्पदतया भृश-मालिन्यं परिभूय शोभत एव । अर्थान्तर-न्यासोऽत्र पद्ये विशेषेण सामान्य-समानत्वात् । मनुष्य इति जाति-बोधकत्वात् सामान्यम् ॥60॥ विश्वनाथः : भृशं मलिनोऽपि सुदुराचारत्वेन बहिर् दृश्यमानोऽपि विराजते । अन्यापराभूतयान्तर्गत-भक्त्या शोभत एव । तत्रार्थान्तर-न्यासम् आह—न हीति । लोक-

Page 202

Page 203: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

च्छाया-मयं लक्ष्म तवाङ्के शश-संज्ञितम् इति हरि-वंशोक्तेः । शश-कलुष-च्छवित्वेन बहिर् दृश्यमानोऽपीत्य् अर्थः ॥60॥

—o)0(o—

|| 1.3.61 ||

रतिर् अनिश-निसर्गोष्ण-प्रबलतरानन्द-पूर-रूपैव । उष्माणम् अपि वमन्ती सुधांशु-कोटेर् अपि स्वाद्वी ॥

श्री-जीवः : उत्तरोत्तराभिलाष-वृद्धेः अशान्त-स्वभावत्वम् उष्णत्वम् उल्लासात्मकत्वाद् आनन्दत्वं अनिशोऽनादित एव यो निसर्गः स्वभावस् तेन उष्मा चासौ प्रबलतरानन्द-रूपा चेति विग्रहः । उष्माणं तद्-विध-नाना-सञ्चारि-भाव-लक्षणम् ॥61॥ मुकुन्दः : अनिशं निरन्तरं निसर्गेण स्वभावेन उष्णा च सा प्रबलतरानन्द-रूपा चेति विग्रहः । एव-कारोऽयोग-व्यवच्छेदकः । अत उष्माणम् अपीत्य् आदि ॥61॥ विश्वनाथः : अनिशं निरन्तरं यो निसर्गः स्वभावस् तेन उष्मा च सा प्रबलतरानन्द-रूपा चेति विग्रहः । रतेर् उष्णत्वं नाम उत्तरोत्तराभिलाष-वृद्ध्याशान्त-स्वभावत्वम् । उल्लासकत्वाद् आनन्द-रूपत्वं चेति ज्ञेयम् । उष्माणं तद्-विध-नाना-सञ्चारि-भाव-लक्षणं वमन्ति अभिव्यक्तं करोतीत्य् अर्थः ॥61॥

—o)0(o—

इति श्री-श्री भक्ति-रसामृत-सिन्धौ पुर्व-विभागे भाव-भक्ति-लहरी तृतीया ॥

Page 203

Page 204: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

Page 204

|| 1.4 ||

श्री-हरि-भक्ति-रसामृत-सिन्धौ पूर्व-विभागे चतुर्था लहरी

अथ प्रेमा

|| 1.4.1 ||

सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥

श्री-जीवः: अथ भावम् अप्य् उक्त्वा—सम्यग् इति । अत्र सान्द्रात्मकत्वं स्वरूप-लक्षणम् । अन्यद् द्वयं तटस्थ-लक्षणम् ॥1॥ मुकुन्दः: श्री-मुकुन्दाय नमः । अथ प्रेमाणम् आह—सम्यग् इति । स भाव एव सान्द्रात्मा सन् प्रेमा । सान्द्रात्मत्वं स्वरूप-लक्षणम् । पूर्वं चित्त-मासृण्य-कृत् । अत्र तत्-सम्यक्त्वम् । पूर्वं रुचिभिर्, अत्र ममत्वेति ॥1॥ विश्वनाथः: अथ भावम् अप्य् उक्त्वा प्रेमाणम् आह—सम्यग् इति । सम्यङ् मसृणितं भावस्य प्रथम-दशापेक्षयातिशयार्द्रं स्वान्तं चित्तं यस्मिन् तथा-भूतो यः सान्द्रात्मा निविड-स्वरूपः प्रथम-दशापेक्षया परमानन्दोत्कर्षं प्राप्त इति यावत् । अत एव kåñëe’ti`caya-ममत्वाङ्कितो भावः स एव प्रेमा निगद्यते । अत्रेयम् आशङ्का—ननु भाव एव चेद् उपादानः सन् साङ्ख्य-मतानुसारेण प्रेमाणम् उत्पाद्य स्वयं प्रेमात्मिको भवति, तदा तन्-मते उपादान-कारणम् एव ॥1॥

—o)0(o—

|| 1.4.2 || यथा पञ्चरात्रे—

अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता । भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥

श्री-जीवः: अत्र स्व-मतम् उदाहरणम् एवं-व्रत [भा.पु. 11.2.38] इत्य् आदि वक्ष्यमाण-प्रकारम् एव ज्ञेयम् । मतान्तरम् अपि योजनान्तरेण सङ्गमयितुम् आह—यथेति । भक्तिर् अत्र भावः ॥2॥ मुकुन्दः: न व्याख्यातम्. विश्वनाथः: नारद-पञ्चरात्र-पद्यस्य योजनाम् आह—भक्तिर् इति । भक्तिर् अत्र भावः । देह-गेहादि-निष्ठ-ममत्वेन वर्जिता । अथ च विष्णौ सङ्गता या ममता, तद्-रूपा भक्तिर् भीष्म-प्रमुखैः प्रेम उच्यते इत्य् अर्थः । भाव इति भावस्यानुभाव-रूप-श्रवण-

Page 205: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

कीर्तनाद्य्-अन्तरङ्गाणाम् अङानाम् अनुसेवया परमोत्कर्षम् आरूढा रतिर् एव भावोत्थः प्रेमा परिकीर्तिता ॥2-5॥

—o)0(o—

|| 1.4.3-4 ||

भक्तिः प्रेमोच्यते भीष्म-मुख्यैर् यत्र तु सङ्गता । ममतान्य-ममत्वेन वर्जितेत्य् अत्र योजना ॥

भावोत्थोऽति-प्रसादोत्थः श्री-हरेर् इति स द्विधा ॥ श्री-जीवः, विश्वनाथः : न व्याख्यातम्. मुकुन्दः: विष्णौ भक्तिः सान्द्र-भाव-लक्षणा, यत्र भक्तौ । अनन्य-ममतेति सम्यङ् मसृणित-स्वान्तत्वम् ॥3॥

—o)0(o—

|| 1.4.5 ||

तत्र भावोत्थः— भाव एवान्तर्-अङ्गाणम्-अङ्गानाम्-अनुसेवया ।

आरूढः परम-उत्कर्षम् भाव-उत्तः परिकीर्तितः ॥

श्री-जीवः: वैध्या निवृत्तो वैधः । स चासौ भावश् चेति तद्-उत्थः ॥5॥ मुकुन्दः, विश्वनाथः: न व्याख्यातम्.

—o)0(o—

|| 1.4.6 ||

तत्र वैध-भावोत्थो, यथा एकादशे ॥ 11.2.40 ॥—

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य्

उन्मादवन् नृत्यति लोक-बाह्यः ॥

Page 205

Page 206: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

श्री-जीवः: अत्रैवंव्रत इति वैधी-सम्बन्धात् तन्-निवृत्तत्वं, प्रियेति भावोत्थत्वम् । स्वेति ममता-युक्तत्वम् । जातानुराग इति तद्-अतिशयित्वं च ज्ञेयम् ॥6॥ मुकुन्दः: वैध्या निर्वृत्तो वैधः स चासौ भावश् चेति, तद्-उत्थः । अत्रैवं-व्रत इति वैध-भावत्वम् । स्व-प्रियानाम् एति antaraaìgäìgänusevanaà, जातानुराग इति भावोत्कर्ष-प्राप्त्या प्रेम्णा भावोत्थत्वम् । उच्चैर् द्रुत-चित्तत्वं सम्यङ्-मसृणित-स्वान्तत्वम् । हसतीत्य् आदि ममतातिशयाङ्कितत्वम् ॥6॥ विश्वनाथः: एवंव्रत इति । एवं पूर्व-वचनोक्त-प्रकारेण साधने व्रत इत्य् अर्थः । अनेन वैधी-सम्बन्धात् वैधी-निष्पाद्यत्वम् अस्योक्तम् । प्रिय-नाम-कीर्त्येत्य् अत्र कृष्णस्य प्रियत्व-कथनेन तन्-नाम-कीर्तनस्य भावोत्थत्वम् उक्तम् । स्वेति—प्रिय-निष्ठ-स्वीयत्व-कथनेन ममता-युक्तत्वम् उक्तम् । जातानुराग इति ममत्वस्यातिशयित्वम् उक्तम् । रौति रोदनाद्तिरिक्तोच्च-शब्दं करोति । लोक-बाह्यः लोकातीतः ॥6॥

—o)0(o—

|| 1.4.7-8 ||

रागानुगीय-भावोत्थो, यथा पाद्मे—

न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा । तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥ श्री-कृष्ण-गाथां गायन्ती रोमाण्चोद्भेद-लक्षणा । अस्मिन्-मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया ॥

श्री-जीवः: ताम् एव मूर्तिं ध्यायन्तीति तस्यां मूर्तौ पूर्वं भावो जात आसीद् इति सूचितम् । कञ्चिद् अन्यं पतिं न कामयेत् । न कामयेतेति गाढ-ममतया प्रेम दर्शितम् । स्निग्धा बभूवेति शेषः ॥7-8॥ मुकुन्दः: न पतिं कामयेत् ब्रह्मचर्य-स्थिता सदेति—इन्द्रियार्थानां स्वयम् अरोचकत्वेन भावस्य सूचनम् । तस्य रागानुगीयत्वं मूर्ति-दर्शन-जातत्वात् । मूर्तिं ध्यायन्तीति श्री-कृष्ण-गाथां गायन्तीति चान्तरङ्गानुसेवनम् । पूर्वं यत्र जातो भावस् ताम् एवेत्य् अनेन ममत्वातिशयाङ्कितत्वम् । रोमाञ्चोद्भेद-लक्षणेति । सम्यङ्-मसृणित-स्वान्तत्वं श्री-कृष्ण-प्रिय-वार्तया स्निग्धा प्रेमवती बभूवेत्य् अर्थः ॥7-8॥ विश्वनाथः: ताम् एव मूर्तिं ध्यायन्तीत्य् अनेन तस्यां मूर्तौ पूर्व-भावो जात आसीद् इति सूचितम् । कञ्चिद् अन्यं पतिं न कामयेत् । न कामयेतेति गाढ-ममतया प्रेम दर्शितम् । रोमाञ्चोद्भेद अतिशय इत्य् अर्थः स एव लक्षणं चिह्नं यस्याः । स्निग्धा स्नेहवती बभूवेति शेषः ॥7-8॥

Page 206

Page 207: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

—o)0(o—

|| 1.4.9 ||

अथ हरेर् अतिप्रसादोत्थः—

हरेर् अतिप्रसादोऽयं सङ्ग-दानादिर् आत्मनः ॥ श्री-जीवः, मुकुन्दः : सङ्ग-दानम् आदिर् यस्य सः ॥9॥ विश्वनाथः: हरेर् इति । आत्मनः सङ्ग-दानादिर् एव हरेर् अतिप्रसादस्य कार्यत्वात् अतिप्रसाद उच्यते ॥9॥

—o)0(o—

|| 1.4.10 ||

यथा एकादशे (11.12.7)—

ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः । अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः ॥10॥

श्री-जीवः: त इति । पूर्वोक्तेषु ते केचिद् बलि-प्रभृतयः । ते च मत्-प्राप्त्य्-अर्थं न अधीताः श्रुति-गणा यैः । तथा अध्ययनार्थं नोपासिता महत्तमाः तत्-पारगा यैः । मत्-सङ्गाद् इति । तेषां सतां मध्ये प्रधानस्य मम सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । किन्तु श्री-भगवतः स्वतन्त्रत्वेऽपि सतां मध्ये स्वयं गणनं विनय-स्वभावाद् एव कृतम् इति श्री-भगवत्-प्रसादोत्थ एवायं ज्ञेयः ॥10॥ मुकुन्दः: ते वृष-पर्वादि-यज्ञ-पत्न्यस् ता मत्-सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । पूर्वोक्तात्वाष्ट्र-कायाधवादयस् तु मत्-सङ्गाद् एव ॥10॥ विश्वनाथः: ते नेति । पूर्वोक्तेषु मध्ये केचिद् बलि-प्रभृतय इत्य् अर्थः । ते च मत्-प्राप्त्य्-अर्थं नाधीताः श्रुति-गणा यैः । तथा अध्ययनार्थं नोपासिता महत्तमा वेद-पारगा यैः । मत्-सङ्गाद् इति । तेषां सतां मध्ये प्रधानस्य मम सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । किन्तु भगवतः स्वतन्त्रत्वेऽपि सतां मध्ये स्वयं गणनं विनय-स्वभावाद् एव कृतम् इति श्री-भगवत्-प्रसादोत्थ एवायं ज्ञेयः ॥10॥

—o)0(o—

|| 1.4.11 ||

Page 207

Page 208: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

माहात्म्य-ज्ञान-युक्तश् च केवलश् चेति स द्विधा ॥ श्री-जीवः, विश्वनाथः : पुनश् च तस्यैव प्रेम्णो भेद-द्वयम् आह—माहात्म्येति । केवलो माधुर्य-मात्र-ज्ञानम् उक्त इत्य् अर्थः ॥11॥ मुकुन्दः: रूप-गुण-लीलादीनां माधुर्य-मात्रानुभव-हेतुत्वं केवलत्वम् ॥11॥

—o)0(o—

|| 1.4.12 ||

अथ आद्यो, यथा पञ्चरात्रे—

माहात्म्य-ज्ञान-युक्तस् तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्यादिनान्यथा ॥

श्री-जीवः: प्रायश इति । वैध्य्-अंश-युक्तत्वेऽपि न केवलः स्याद् इत्य् अर्थः ॥12॥ मुकुन्दः : स्नेहः सान्द्रात्मा भावः । विष्णु-वशाङ्करीति प्रेम । हरौ मनो-गतिर् अविच्छिन्नेति ममतातिशयाङ्कितत्वम् । प्रेम-परिप्लुतेति—सम्यङ्-मसृणित-स्वान्तत्वम् । अभिसन्धिर् ऐश्वर्यानुसन्धानं तेन विमुक्तेति केवलत्वम् ॥12॥ विश्वनाथः : अत्र पाञ्चरात्रिक-पद्य-द्वयं माहात्म्य-ज्ञान-सद्-भावासद्-भावांशे एव ज्ञेयम् । माहात्म्य-ज्ञानं च ईश्वरोऽयम् इति ज्ञान-जन्यः सख्यादि-भाव-सङ्कोचक-सम्भ्रम-विशेषः । अत एव रागानुगानम् ऐश्वर्य-ज्ञान-सत्त्वेऽपि तन् न सख्यादि-भाव-सङ्कोचकम् इति ज्ञेयम् । माहात्म्य-ज्ञान-युक्तोऽथ च सर्वतोऽधिक-स्नेहो भक्तिर् उच्यते । तया भक्त्या ॥12॥

—o)0(o—

|| 1.4.13 ||

केवलो, यथा तत्रैव—

मनो-गतिर् अविच्छिन्ना हरौ प्रेम-परिप्लुता । अभिसन्धि-विनिर्मुक्ता भक्तिर्-विष्णु-वशङ्करी ॥ इति ।

श्री-जीवः: न व्याख्यातम् ।

Page 208

Page 209: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : भक्तिः सान्द्रात्म-भावः । विष्णु-वशङ्करीति प्रेम, हरौ मनो-गतिर् अविच्छिन्नेति ममतातिशयाङ्कितत्वम् । प्रेम-परिप्लुतेति—सम्यङ्-मसृणित-स्वान्तत्वम् । अभिसन्धिर् ऐश्वर्यानुसन्धानं तेन विमुक्तेति केवलत्वम् ॥13॥ विश्वनाथः : तत्र नारद-पञ्चरात्रे । हरौ अविच्छिन्ना मनोगति-रूपा या भक्तिः । सा विष्नू-वशङ्करीत्य् अर्थः । अभिसन्धि-विनिर्मुक्ता फलाभिसन्धि-रहिता ॥13॥

—o)0(o—

|| 1.4.14 ||

महिम-ज्ञान-युक्तः स्याद् विधि-मार्गानुसारिणाम् । रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥

श्री-जीवः: प्रायश इति । वैध्य्-अंश-युक्तत्वेऽपि न केवलः स्याद् इत्य् अर्थः ॥14॥ मुकुन्दः : वेद-र्चानां गोपीत्व-प्राप्तौ महिम-ज्ञानस्यापि श्रवणं प्रायश इत्य् उक्तम् ॥14॥ विश्वनाथः : प्रायश इति । रागानुगतस्यैवार्चन-भक्तौ वैध-भक्त्य्-उदित-रुक्मिण्य्-आदि-साहित्येन भावना-युक्तत्वे सति न केवलः स्याद् इत्य् अर्थः ॥14॥

—o)0(o—

|| 1.4.15-16 ||

आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया ।

ततोऽनर्थनिवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥ तथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।

साधकानाम् अयं प्रेम्णः प्रादुर्भावः भवेत् क्रमः ॥ श्री-जीवः: तत्र बहुष्व् अपि क्रमेषु सत्सु प्रायिकम् एकं क्रमम् आह आदाव् इति द्वयेन । आदौ प्रथमे साधु-सङ्ग-शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः प्रथमानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षा-निबन्धनः । निष्ठा तत्राविक्षेपेण सातत्यम् । रुचिर् अभिलाषः । किन्तु बुद्धि-पूर्विकेयम् । आसक्तिस् तु स्वारसिकी ॥15॥ मुकुन्दः : आदौ प्रथमं केनापि भाग्योदयेन श्री-कृष्णस्य भक्तौ श्रद्धा । साधु-सङ्ग उद्यमेन साधुभिर् मिलनम् । भजन-क्रिया भजनस्य कारणम् । अनर्थस्य

Page 209

Page 210: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

अप्रारब्ध-प्रारब्ध-रूपस्य पापस्य निवृत्तिर् नाशः । निष्ठा आग्रहेण पुनः पुनर् भजन-कारणम् । रुचिः पाप-बीज-नाशाद् भक्तौ माधुर्यानुभवः । आसक्तिर् अविद्या-निवृत्तेर् हरौ मनोऽभिनिवेशः ॥15-16॥ विश्वनाथः : अत्र बहुष्व् अपि क्रमेषु सत्सु प्रायिकम् एकं क्रमम् आह आदाव् इति द्वयेन । आदौ प्रथमे साधु-सङ्गे शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः श्रद्धानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षार्थम् । निष्ठा भजने अविक्षेपेण सातत्यम् । रुचिर् अभिलाषः । किन्तु बुद्धि-पूर्विकेयम् । आसक्तिस् तु स्वारसिकी स्वाभाविकीत्य् अर्थः । एतेन निष्ठासक्त्योर् भेदो ज्ञेयः ॥15-16॥

—o)0(o—

|| 1.4.17 ||

धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि । अन्तर्वाणीभिर् अप्य् अस्य मुद्रा सुष्ठु सुदुर्गमा ॥17॥

श्री-जीवः: अन्तर्-वाणिभिः शास्त्र-विद्भिः । मुद्रा परिपाटी ॥17॥ मुकुन्दः : अन्तर्-वाणिभिः शास्त्रज्ञैः मुद्रा ज्ञान-प्रकारः ॥17॥ विश्वनाथः : यस्य धन्यस्य अयं नव-प्रेमा चेतसि उन्मीलति । अन्तर्वाणीभिः शास्त्रविद्भिर् अपि अस्य भक्तस्य मुद्रा परिपाटी सुदुर्गमा ॥17॥

—o)0(o—

|| 1.4.18 ||

अत एव श्री-नारद-पञ्चरात्रे, यथा—

भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः । दुखं चेति महेशानि परमानन्द आप्लुतः ॥

श्री-जीवः: सुदुर्गमत्वम् एव दर्शयति—अत एवएति । अयं भावः—शास्त्रविद्भिर् हि सुख-प्राप्ति-दुःख-हानी एव पुरुषार्थत्वेन निर्णीते । ते च तादृश-भक्तानां बहिर् एव तैर् ज्ञायेते । तेषाम् अन्तस् तु सुख-दुःखे भगवत्-प्राप्त्य्-अप्राप्ति-कृते एव । यथोक्तं—नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा.पु. 3.15.48] इत्य् आदि, कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् चेतो ऽलिवद् यदि नु ते पद यो रमेत [भा.पु. 3.15.49] इत्य् आदि च ॥18॥

Page 210

Page 211: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

मुकुन्दः : अत एव बाह्य-चेष्टा लोकातीतेत्य् आह—अत एवेति । शास्त्रविद्भिर् अयम् अत्र निष्ठ इति चेष्टयैव ज्ञायते सा चास्य तर्कानुकूला न, अतो ज्ञानाभाव इत्य् अर्थः ॥18॥ विश्वनाथः : सुदुर्गमत्वम् एव दर्शयति—अत एवएति । हे महेशानि दुर्गे ! अयं भावः—शास्त्रविद्भिर् हि सुख-प्राप्ति-दुःख-हानी एव पुरुषार्थत्वेन निर्णीयेते । तादृश-भक्तानां ते सुख-दुःखे शास्त्र-विद्भिर् बहिर् एव ज्ञायेते, नान्तः । तेषाम् अन्तस् तु सुख-दुःखे भगवत्-प्राप्त्य्-अप्राप्ति-कृते एव । यथा—नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा.पु. 3.15.48] इत्य् आदि ध्रुवोक्तौ भगवत्-प्रापक-भक्त्य्-अभावेनात्यन्तिकस्य मोक्षस्याप्य् अनादरात् । एवं, कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् चेतो ऽलिवद् यदि नु ते पदयो रमेत [भा.पु. 3.15.49] इत्य् आदि सनकादीनाम् उक्तौ निरयेषु नारकीषु योनिषु मम भवो जन्म स्याद् इत्य् अनेन यत्र भक्तिः सम्भवति, तस्यां नारकी-योनाव् अपि जन्म समीचीनम् इति तेषाम् अभिप्रायाद् इति ॥18॥

—o)0(o—

|| 1.4.19 ||

प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि । अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥

न कतमेनापि व्याख्यातम् ।

—o)0(o—

|| 1.4.20-21 ||

श्रीमत्-प्रभुपदाम्भोजैः सर्वा भागवतामृते । व्यक्तीकृतास्ति गूढापि भक्ति-सिद्धान्त-माधुरी ॥

गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी । तुष्यतु सनातनात्मा प्रथम-विभागे सुधाम्बु-निधेः ॥

श्री-जीवः : गोपालेति श्लिष्टम् इदम् । तत्र कृष्ण-पक्षे रघुनाथ-भावस्य रघुनाथत्वस्य विस्तारी रघुनाथादीनाम् अप्य् अवतारीत्य् अर्थः । तत्र तद्-उपासकानाम् अभीष्ट-पूरणायेति भावः । अहो कृपा-माहात्म्यम् इति विवक्षितम् । पक्षे स्व-वर्गस्य नाम-चतुष्टयम् उद्दिष्टम् । तत्र द्वितीयं श्रीमद्-ग्रन्थ-कृच्-चरणानां नाम, प्रथम-तृतीये तन्-मित्रयोः । चतुर्थं च श्रीमत्-तद्-अग्रज-चरणानां भावः श्री-कृष्ण-प्रेमा ॥20-21॥ मुकुन्दः : गोपालेति श्लिष्टम् इदम् । सनातनात्मा श्री-कृष्णो गोपाल-रूपेण शोभां कान्तिं दधद् अपि रघुनाथस्य भावः समुद्र-बन्धनादि-क्रिया तस्य विस्तारी । पक्षे सनातनात्मा स्वाग्रजः । गोपालो गोपाल-भट्टो रूपो ग्रन्थकृत् तयोः शोभाम् इच्छां दधत्

Page 211

Page 212: The amazing exchanges between Krishna and His devotees · श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-विभागः This edition is entirely based on Haridas Das's edition. (Nabadwip

श्री-श्री-भक्ति-रसामृत-सिन्धुः पूर्व-लहरी

पुष्णन्न् अपि बिभर्ति भृति-पोषयोः दधाति च इत्य् आख्यात-चन्द्रिकायाम् । रघुनाथस्य तन्-नाम्नोऽस्य बन्धोर् भावः श्री-कृष्ण-प्रेम तस्य विस्तारी वर्धकः । शोभा कान्तीच्छयोर् उक्ता इति विश्वः ॥20-21॥ विश्वनाथः : गोपालेति श्लिष्टम् इदं पद्यम् । तत्र श्री-कृष्ण-पक्षे—सनातनात्मा श्री-कृष्णः भक्ति-सुधाम्बोधं प्रथम-विभागे तुष्यतु । कीदृशः ? गोपालक-स्वरूपेण शोभां दधत् । रघुनाथस्य भावः सेतु-बन्धादि-लीला तं काम्य-वनादौ विस्तारी । सनातन-नामा आत्मा देहो यस्येति व्युत्पत्त्या श्री-सनातन-गोस्वामि-पक्षे गोपाल-भट्ट-गोस्वामी मल्-लक्षण-रूप-नामा चानयोः शोभां दधत् पुष्णन् रघुनाथ-दासस्य भावः प्रेमा तस्य विस्तारी ॥20-21॥

—o)0(o—

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पूर्व-विभागे प्रेम-भक्ति-लहरी-चतुर्थी

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ

रसोपयोगि-स्थायि-भावोपपादनो नाम पूर्व-विभागः समाप्तः

—o)0(o—

Page 212