Top Banner
श्री-जीव-गोस्वामि-रचिता सर्व-संवादिनी तत्त्व-सन्दर्भे [1] कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥1॥ [भा.पु. 11.5.32] सर्व-संवादिनी : श्री-कृष्ण-चैतन्य-चन्द्राय नमः । श्री-कृष्णं नमता नाम सर्व-संवादिनी नाम । श्री-भागवत-सन्दर्भस्यानुव्याख्या विरच्यते ॥ अथ श्री-भागवत-सन्दर्भ-नामानं ग्रन्थम् आरभमाणो महा- भागवत-कोटि-बहिर्-अन्तर्-दृष्टि-निष्टङ्कित-भगवद्-भावं निजावतार-प्रचार-प्रचारित-स्व-स्वरूप-भगवत्-पद- कमलावलम्बि-दुर्लभ-प्रेम-पीयूष-मय-गङ्गा-प्रवाह-सहस्रं स्व-सम्प्रदाय-सहस्राधिदैवं श्री-कृष्ण-चैतन्य-देव-नामानं श्री-भगवन्तं कलि-युगेऽस्मिन् वैष्णव- जनोपास्यतयावतारस्यार्थ-विशेषालिङ्गितेन श्री-भागवत-पद्य- संवादेन स्तौति—कृष्ण-वर्णम् इति । एकादश-स्कन्धे कलि- युगोपास्य-प्रसङ्गे पद्यम् इदम् । अर्थश् च—त्विषा कान्त्या योऽकृष्णो गौरस् तं कलौ सुमेधसो यजन्ति । गौरत्वं चास्य— आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा.पु. 10.8.13] इत्य् अतः पारिशेष्य-प्रमाण-लब्धम् । इदानीम् एतद् अवतारास्पदत्वेनाभिख्याते द्वापरे कृष्णतां गत इत्य् उक्तेः शुक्ल- रक्तयोः सत्य-त्रेता-गतत्वेनैकादश एव वर्णितत्वाच् च । पीतस्यातीतत्वं प्राचीन-तद्-अवतारापेक्षया । उक्तं चैकादशे द्वापरोपास्यत्वं श्री-कृष्णस्य श्यामत्व-महाराजत्व-वासुदेवादि- चतुर्मूर्तित्व-लक्षण-तल्-लिङ्ग-कथनेन— द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः । श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥
151

Sarva-samvadini

Nov 25, 2014

Download

Documents

bkdemian
Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
Page 1: Sarva-samvadini

श्री-जीव-गोस्वामि-रचिता सर्व-संवादिनी

तत्त्व-सन्दर्भे

[1]

- - |कृष्ण वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् - ॥1॥ यज्ञैः सङ्कीर्तन प्रायैर् यजन्ति हि सुमेधसः [भा. . पु

11.5.32]

सर्व-संवादिनी : श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।

श्री-कृष्णं नमता नाम सर्व-संवादिनी नाम |श्री-भागवत-सन्दर्भस्यानुव्याख्या विरच्यते ॥

अथ श्री-भागवत-सन्दर्भ-नामानं ग्रन्थम् आरभमाणो महा-भागवत-कोटि-बहिर्-अन्तर्-दृष्टि-निष्टङ्कित-भगवद्-भावं निजावतार-प्रचार-प्रचारित-स्व-स्वरूप-भगवत्-पद-कमलावलम्बि-दुर्लभ-प्रेम-पीयूष-मय-गङ्गा-प्रवाह-सहस्रं स्व-सम्प्रदाय-सहस्राधिदैवं श्री-कृष्ण-चैतन्य-देव-नामानं श्री-भगवन्तं कलि-युगेऽस्मिन् वैष्णव-जनोपास्यतयावतारस्यार्थ-विशेषालिङ्गितेन श्री-भागवत-पद्य-संवादेन स्तौति—कृष्ण-वर्णम् इति । एकादश-स्कन्धे कलि-युगोपास्य-प्रसङ्गे पद्यम् इदम् । अर्थश् च—त्विषा कान्त्या योऽकृष्णो गौरस् तं कलौ सुमेधसो यजन्ति । गौरत्वं चास्य—

आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः |शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा.पु. 10.8.13]

इत्य् अतः पारिशेष्य-प्रमाण-लब्धम् । इदानीम् एतद् अवतारास्पदत्वेनाभिख्याते द्वापरे कृष्णतां गत इत्य् उक्तेः शुक्ल-रक्तयोः सत्य-त्रेता-गतत्वेनैकादश एव वर्णितत्वाच् च । पीतस्यातीतत्वं प्राचीन-तद्-अवतारापेक्षया । उक्तं चैकादशे द्वापरोपास्यत्वं श्री-कृष्णस्य श्यामत्व-महाराजत्व-वासुदेवादि-चतुर्मूर्तित्व-लक्षण-तल्-लिङ्ग-कथनेन—

द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः |श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥ तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् |यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥नमस् ते वासुदेवाय नमः सङ्कर्षणाय च |प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भा.पु. 11.5.27-29] इति ।

अतो विष्णु-धर्मोत्तरादौ यच् च द्वापरे शुक-पक्ष-वर्णत्वम्, कलौ च नील-घन-वर्णत्वं श्रूयते, तद् अपि यदा श्री-कृष्णावतारो न स्यात्, तद्

Page 2: Sarva-samvadini

द्वापर-विषयम् एव मन्तव्यम् । एवं च यद्-द्वापरे श्री-कृष्णोऽवतरति, तद्-अनन्तर-कलाव् एव श्री-गौरोऽप्य् अवतरतीति स्वारस्य-लब्धेः, साक्षात् स्वयं श्री-कृष्णाविर्भाव-विशेष एवायं श्री-गौर इत्य् आयाति, तद्-अव्यभिचारात् । अत एव यद् विष्णु-धर्मोत्तरे निर्णीतम्—

प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः |कृतादिष्व् एव तेनैव त्रियुगः परिपठ्यते ॥कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् |अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥ [वि.ध. 104]1 इत्य् आदि ।

तद् अप्य् अमर्यादैश्वर्य-कृष्णत्वेनैवातिक्रान्तम्, तस्य [श्री-गौरस्य] कलि-प्रथम-व्याप्ति-[श्री-कृष्ण-श्रीगौरयोर् अवतरणे मिथोऽव्यभिचरित-सम्बन्ध]-दर्शनात् ।

तद् एतद्-आविर्भावत्वं तस्य स्वयम् एव विशेषण-द्वारा व्यनक्ति—कृष्ण-वर्णम् । कृष्णेत्य् एतौ वर्णौ यत्र यस्मिन् श्री-कृष्ण-चैतन्य-देव-नाम्नि श्री-कृष्णत्वाभिव्यञ्जकं कृष्णेति वर्ण-युगलं प्रयुक्तम् अस्तीत्य् अर्थः | तृतीये श्रीमद्-उद्धव-वाक्ये—समाहुताः2 [भा.पु. 3.3.3] इत्य्-आदि-पद्ये, श्रियः सवर्णेन इत्य् अत्र [श्रीधर-स्वामि-पाद-कृतायां] टीकायाम्, “श्रियो रुक्मिण्याः समानं वर्ण-द्वयं वाचकं यस्य स श्रियः स-वर्णो रुक्मी” इत्य् अपि दृश्यते ।

यद् वा, कृष्णं वर्णयति तादृश-स्व-परमानन्द-विलास-स्मरणोल्लास-वशतया स्वयं गायति, परम-कारुणिकतया च सर्वेभ्योऽपि लोकेभ्यस् तम् एवोपदिशति यस् तम् ।

अथवा स्वयम् अकृष्णं गौरं त्विषा स्व-शोभा-विशेषेणैव कृष्ण-वर्णं कृष्णोपदेष्टारं च । यद्-दर्शनेनैव सर्वेषां श्री-कृष्णः स्फुरतीत्य् अर्थः ।

किं वा, सर्व-लोक-दृष्टाव् अकृष्णं गौरम् अपि भक्त-विशेष-दृष्टौ त्विषा प्रकाश-विशेषेण कृष्ण-वर्णं तादृश-श्यामसुन्दरम् एव सन्तम् इत्य् अर्थः । तस्मात् तस्मिन् सर्वथा श्री-कृष्ण-रूपस्यैव प्रकाशात् तस्यैव साक्षाद् आविर्भावः स्वयं स इति भावः ।

तस्य श्री-भगवत्त्वम् एव स्पष्टयति—साङ्गोपाङ्गास्त्र-पार्षदम्, बहुभिर् महानुभावैर् असकृद् एव तथा दृष्टोऽसाव् इति गौड-वरेन्द्र-

1 अत्र कैश्चित् “चतुर्युगावस्था” लिख्यते । तत् तु न मम प्रकाशित-विष्णु-धर्मोत्तर-संस्करणे न कुत्रापि लब्धम् |2 समाहुता भीष्मक-कन्यया येश्रियः सवर्णेन बुभूषयैषाम् |गान्धर्व-वृत्त्या मिषतां स्व-भागंजह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥

Page 3: Sarva-samvadini

बङ्ग-शुह्मोत्कलादि-देशीयानां महा-प्रसिद्धिः3 | तथाङ्गानि, परम-मनोहरत्वात् | उपाङ्गानि भूषणादीनि, महा-प्रभाववत्त्वात्, तान्य् एवास्त्राणि सर्वदैकान्त-वासित्वात् । तान्य् एव पार्षदा । यद् वा, अत्यन्त-प्रेमास्पदत्वात् तत्-तुल्या एव पार्षदाः श्रीमद्-अद्वैताचार्य-महानुभाव-चरण-प्रभृतयः, तैः सह वर्तमानम् इति चार्थान्तरेण व्यक्तम् ।

- ? - | तम् एवं भूतं कैर् यजन्ति यज्ञैः पूजा सम्भारैः -न यत्र यज्ञेश मखा महोत्सवाः [ . . 5.19.23] | भा पु इत्य् उक्तेः तत्र च विशेषणेन तम्

— - - -एवाभिधेयं व्यनक्ति सङ्कीर्तनं बहुभिर् मिलित्वा तद् गान सुखं श्री- , - | - - कृष्ण गानम् तत् प्रधानैः तथा सङ्कीर्तन प्राधान्यस्य तद् आश्रितेष्व् ॥1॥असकृद् एव दर्शनात् स एवात्राभिधेय इति स्पष्टम्

[2]

- |अन्तः कृष्णं बहिर् गौरं दर्शिताङ्गादि वैभवम् - ॥2॥कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण चैतन्यम् आश्रिताः

सर्व-संवादिनी : तद् एतत् सर्वम् अवधार्यापि परमोत्कृष्टेनार्थेन तम् एव स्तौति—अन्तः कृष्णम् इत्य् आदिना । दर्शितं चैतत् परम-विद्वच्-छिरोमणिना श्री-सार्वभौम-भट्टाचार्येण—

कालान् नष्टं भक्ति-योगं निजं यःप्रादुष्कर्तुं कृष्ण-चैतन्य-नामा |आविर्भूतस् तस्य पादारविन्देगाढं गाढं लीयतां चित्त-भृङ्गः ॥ इति ॥2॥

[3]

- - - |जयतां मथुरा भूमौ श्रील रूप सनातनौ ॥3॥यौ विलेखयतस् तत्त्वं ज्ञापकौ पुस्तिकाम् इमाम्

सर्व-संवादिनी : जयताम् इति । ज्ञापकौ ज्ञापयितुम् ॥3॥

[4]

’ - - - |को पि तद् बान्धवो भट्टो दक्षिण द्विज वंशजः - ॥4॥विविच्य व्यलिखद् ग्रन्थं लिखिताद् वृद्ध वैष्णवैः

सर्व-संवादिनी : कोऽपीति । वृद्ध-वैष्णवैः श्री-रामानुज-मध्वाचार्य-श्रीधर-स्वाम्य्-आदिभिर् यल् लिखितम्, तस्माद् उद्धृतस्येत्य् अर्थः । अनेन स्व-कपोल-कल्पितत्वं च निरस्तम् ॥4॥

[6]3 प्रसिद्देः इति पाठः.

Page 4: Sarva-samvadini

- - - |यः श्री कृष्ण पदाम्भोज भजनैकाभिलाषवान् ’ ॥6॥तेनैव दृश्यताम् एतद् अन्यस्मै शपथो र्पितः

सर्व-संवादिनी : य इति । एको मुख्यः । एतत् लिखनम् ॥6॥

[7]

- |अथ नत्वा मन्त्र गुरून् गुरून् भागवतार्थदान्- - ॥7॥श्री भागवत सन्दर्भं सन्दर्भं वश्मि लेखितुम्

सर्व-संवादिनी : अथेति । श्री-भागवत-सन्दर्भ-नामानं सन्दर्भं ग्रन्थम् इत्य् अर्थः । वश्मि कामये ॥7॥

[8]

- -यस्य ब्रह्मेति संज्ञां क्वचिद् अपि निगमे याति चिन् मात्र सत्ताप्य् |अंशो यस्यांशकैः स्वैर् विभवति वशयन्न् एव मायां पुमांश् च

- एकं यस्यैव रूपं विलसति परम व्योम्नि नारायणाख्यं - - -स श्री कृष्णो विधत्तां स्वयम् इह भगवान् प्रेम तत् पाद भाजाम्

||8||

सर्व-संवादिनी : सर्व-ग्रन्थार्थं सङ्क्षेपेण दर्शयन्न् अपि मङ्गलम् आचरति—यस्य इति । क्वचिद् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म [tai.u. 2.1.2] इत्य् आदाव् अपि-शब्देन तत्रैव ब्रह्मत्वं मुख्यम् इत्य् आनीतम् । अंशकैः लीलावतार-रूपैर् गुणावतार-रूपैश् च । पुमान् पुरुषः सर्वान्तर्यामी परमात्माख्यः । एकं श्री-कृष्णाख्याद् अन्यत् । यस्यैव इति तस्य भगवत्त्व-साम्येऽपि श्री-कृष्णस्यैव स्वयं-भगवत्त्वं दर्शितम् । नारायणाख्यं रूपं पाद्मोत्तर-खण्डादि-प्रतिपाद्यः परम-व्योमाख्य-महा-वैकुण्ठाधिपः श्रीपतिः । “स्वयं भगवान्” इति, कृष्णस् तु भगवान् स्वयं [भा.पु. 1.3.28] इति श्री-भागवत-प्रामाण्यम् इहेति सूचितम् । श्रीर् इति तद्-अव्यभिचारिणी स्वरूप-शक्तिर् अपि दर्शिता । इह जगति । तत्-पाद-भाजां तच्-चरणारविन्दं भजताम् । प्रेम प्रीत्य्-अतिशयम् । विधत्तां कुरुतां प्रादुर्भावयत्व् इत्य् अर्थः ॥8॥

[9]

- - - - - -अथैवं सूचितानां श्री कृष्ण तद् वाच्य वाचकता लक्षण- - - - - - -सम्बन्ध तद् भजन लक्षण विधेय सपर्यायाभिधेय तत्

- - प्रेम लक्षण प्रयोजनाख्यानाम् अर्थानां निर्णयाय तावत् । - - -प्रमाणं निर्णीयते तत्र पुरुषस्य भ्रमादि दोष चतुष्टय - - - दुष्टत्वात् सुतराम् अलौकिकाचिन्त्य स्वभाव वस्तु स्पर्शायोग्यत्वाच्

- च तत् प्रत्यक्षादीन्य् अपि स- ॥9॥दोषाणि

सर्व-संवादिनी : अत्र पुरुषस्य इति । अत्रैतद् उक्तं भवति—यद्यपि प्रत्यक्षानुमान-शब्दार्षोपमाणार्थापत्त्य्-अभाव-सम्भवैतिह्य-चेष्टाख्यानि दश प्रमाणानि विदितानि, तथापि भ्रम-प्रमाद-विप्रलिप्सा-करणापाटव-दोष-रहित-वचनात्मकः शब्द एव मूलं प्रमाणम् । अन्येषां प्रायः पुरुष-भ्रमादि-दोषमयतयान्यथा-प्रतीति-दर्शनेन प्रमाणं वा तद्-आभासं वेति पुरुषैर् निर्णेतुम् अशक्यत्वात्, तस्य तु तद्-अभावात् । अतो राज्ञा भृत्यानाम् इव तेनैवान्येषां बद्ध-मूलत्वात्, तस्य तु नैरपेक्ष्यात्,

Page 5: Sarva-samvadini

यथा-शक्ति क्वचिद् एव तस्य तैः साचिव्य-करणात्, स्वाधीनस्य तस्य तु तान्य् उपमर्द्यापि प्रवृत्ति-दर्शनात्, तेन प्रतिपादिते वस्तुनि तैर् विरोद्धुम् अशक्यत्वात्, तेषां शक्तिभिर् अस्पृश्ये वस्तुनि तस्यैव तु साधकतमत्वात् ।

तथा हि, प्रत्यक्षं तावन् मनो-बुद्धीन्द्रिय-पञ्चक-जन्यतया षड्-विधं भवेत् । प्रत्येकं पुनः सविकल्पक-निर्विकल्पक-भेदेन द्वादश-विधं भवति । तद् एव च पुनः वैदुषम् अवैदुषं चेति द्विविधम् । तत्र वैदुषे च विप्रतिपत्ति-भ्रमादि-नृ-दोष-राहित्यात्, शब्दस्यापि तन्-मूलत्वाच् च । अवैदुष एव संशयः । तदीयं ज्ञानं हि व्यभिचरति, यथा—माया-मुण्डावलोकने देवदत्तस्यैव मुण्डम् इदं विलोक्यते इत्य् आदौ । न तु शब्दः, यथा—“हिमालये हिमम्, रत्नाकरे रत्नम्” इत्य् आदौ तच्-छब्देनैव बद्ध-मूलम् । यथा दृष्ट-चर-माया-मुण्डकेन केनचिद् भ्रमात् सत्येऽप्य् अश्रद्धीयमाने सत्यम् एवेदम् इति नभो-वाण्यादौ जानन्न् अपि वृद्धोपासनं विना न किञ्चिद् अपि तत्त्वेन निर्णेतुं शक्नोतीति हि सर्वेषां न्याय-विदां स्थितिः ।

शब्दस्य तु नैरपेक्ष्यम्, यथा—“दशमस् त्वम् असि” इत्य् आदौ । स एष शब्दो दशमोऽहम् अस्मीति प्रमायास् तिरस्कारिणं मोहं श्रवण-पथ-प्रवेश-मात्राद् विनिवर्तयत्य् एवेति स्पष्टम् एव नैरपेक्ष्यम् । आत्म-शक्त्य्-अनुरूपम् एव प्रत्यक्षेण शब्दस्य साचिव्य-कृतिः, यथा—“अग्निर् हिमस्य भेषजम्” इत्य् आदाव् एव । न तु भवान् बभूव गर्भे मे मथुरा-नगरे सुतः इत्य् आदौ ।

शब्दस्य तु तद्-उपमर्दकम्, यथा “सर्प-दष्टे त्वयि विषं नास्ति” इति मन्त्र इत्य् आदौ । तेन [शब्देन] प्रतिपादिते प्रत्यक्षाविरोधत्वम्, यथा “सौवर्णं भसितं स्निग्धं” इत्य् आदौ । तस्यैव तु साधकतमत्वम्, यथा [क्वचिन् नर-देहे] ग्रह-चेष्तादाव् इति । सर्व-प्रत्यक्ष-सिद्धं यत् तत् सत्यम् इत्य् एष पक्षः सर्वस्यैकत्र मिलनासम्भवात् पराहतः । अथ बहूनां प्रत्यक्ष-सिद्धम् इत्य् एषोऽपि क्वचिद् देशे पौरुषेय-शास्त्रे वा कस्यापि वस्तुनोऽन्यथा-ज्ञान-दर्शनात् पराहतः ।

अथ प्रतिज्ञा-हेतूदाहरणोपनय-निगमनाभिध-पञ्चाङ्गम् अनुमानं यत् तद् अपि व्यभिचरति । तत्र विषम-व्याप्तौ यथा वृष्ट्या तत्-काल-निर्वापित-वह्नौ चिरम् अधिकोदित्वर-धूमे पर्वते “पर्वतोऽयं वह्निमान्” इत्य् आदौ, वर्षासु धूमायमान-स्वभावे पर्वते वा, न तु शब्दः—“सूर्यकान्तात् सौर-मरीचि-योगेनाग्निर् उत्तिष्ठते” इत्य् अत्र ।

तत् [अनुमानं] शब्देनैव बद्ध-मूलम्, यथा—“अरे शीतातुराः पथिकाः ! मास्मिन् धूमाद् वह्नि-सम्भावनां कृढ्वम्, दृष्टम् अस्माभिर् अत्रासौ वृष्ट्याधुनैव निर्वाणः |” “किन्त्व् अमुत्रैव धूमोद्गारिणि गिरौ दृश्यते वह्निः,” इत्य् आदौ, “धूमाभास एवायम्, न त्व् अत्र वह्निः, किन्तु अमुत्रैव” इत्य् आदि वाक्यादौ च ।

यदि वक्तव्यं—एवम् आभासत्वेन पूर्वत्र स्वरूपासिद्धो हेतुः, इत्य् अतो न सद्-अनुमान-व्यभिचारितेति, समानाकारत्वात्, विष-पर्वत-बाष्पादिषु नेत्र-ज्वालादीनाम् अपि दर्शनात्, [उच्यते]—अलं धूमादीनाम् असार्वत्रिकत्वात् तद्-बाष्पातीत-काल-गत-धूम-जातत्वादि-सम्भवाच् च, न धूम-धूमाभासयोर् अग्नि-सद्भावासद्भाव-मात्र-प्रतिपत्तेर् अग्नि-ज्ञानाद् एव धूम-ज्ञाने साध्य-साधन-समभिव्याहारात् परस्पराश्रयः प्रसज्येत ।

तद् एवं तादृश-प्रत्यक्षस्यैव प्रमां प्रति व्यभिचारे सम-व्याप्ताव् अपि तद्-व्यभिचारः । शब्दस्य नैरपेक्ष्यम्, यथा “दशमस् त्वम् असि” इत्य् आदाव् एव । आत्म-शक्त्य्-अनुरूपम् एव च तस्य तेन साचिव्य-करणम्, यथा हीरक-गुण-विशेषम् अदृष्टवद्भिः पार्थिवत्वेन सर्वम् एवाश्मादिकं द्रव्यं लौह-च्छेद्यम् इत्य् अनुमातुं शक्यते, न तु श्रुत-तादृश-गुणकं हीरकं तच्-छेद्यम् इतीत्य् आदौ ।

शब्दस्य तद्-उपमर्दकत्वम्, यथा—“वह्नि-तप्तम् अङ्गं वह्नि-तापेन शाम्यति । शुण्ठ्यादि-द्रव्यं जाठराग्नि-पाकादौ माधुर्यादि-भाग् भवति” इत्य् आदौ । तेन प्रतिपादितेऽनुमानेनाविरोध्यत्वम्, यथा—“एकेवेयम् ओषधिस् त्रिदोषघ्नी” इत्य् आदौ । तच्-छक्तिभिर् अस्पृश्येऽर्थे शब्दस्यैव साधकतमत्वम्, यथा—ग्रह-चेष्टादाव् एवेति । तद्

Page 6: Sarva-samvadini

एवं मुख्ययोर् एव तयोर् आभासीकृतौ, पराणि तु स्वयम् एवानपेक्ष्याणि भवन्ति, तस्य [शब्दस्य] तयोश् च [प्रत्यक्षानुमानयोश् च] अनुगतत्वात् ।

अथ तथात्व-ज्ञानार्थं तानि च दर्श्यन्ते । तत्र देवानाम् ऋषीणां च वचनम् आर्षम् । गो-सदृशो गवय इति ज्ञानम् उपमानम् । पीनत्वम् अह्न्य्-अभोजिनि नक्तं भोजित्वं गमयति, तद् अन्यथा न भवतीत्य् अर्थ-गिरोः कल्पनं यस्य फलम् असाव् अर्थापत्तिः । सन्निकर्षं विना नेन्द्रियाणि गृह्णन्ति, तस्मात् घटाभावे प्रमाणं तद्-अनुपलब्धि-रूपोऽभाव एव । सहस्रे शतं सम्भवतीति बुद्धौ सम्भावनं सम्भवः । अज्ञात-वक्तृ-क्र्टागत पारम्पर्य-प्रसिद्धम् ऐतिह्यम् । अङ्गुल्य्-उत्तोलनतो घट-दशकादि-ज्ञान-कृच् चेष्टेति ।

किं च, पश्व्-आदिभिश् चाविशेषान् न प्रत्यक्षादिकं ज्ञानं परमार्थ-प्रमापकम् । दृश्येते चामीषाम् इष्टानिष्टयोर् दर्शन-घ्राणादिना प्रवृत्ति-निवृत्ती । न च तेषां काचित् परमार्थ-सिद्धिः । दृश्यते चातिबालानां मातर-पित्र्-आद्य्-आप्त-शब्दाद् एव सर्व-ज्ञान-प्रवृत्तिः, तं विना चैकाकितया रक्षितानां जड-मूकतेति । न च व्यवहार-सिद्धिर् इति ॥9॥

[10]

ततस् तानि न प्रमाणान् - - - -ईत्य् अनादि सिद्ध सर्व पुरुष परम्परासु - - -सर्व लौकिकालौकिक ज्ञान निदानत्वाद् - - अप्राकृत वचन लक्षणो वेद

- - - एवास्माकं सर्वातीत सर्वाश्रय सर्वाचिन्त्याश्चर्य स्वभावं वस्तु ॥10॥विविदिषतां प्रमाणम्

सर्व-संवादिनी : अथैवं शब्दस्य प्रमाणत्वे पर्यवसिते कोऽसौ शब्द इति विवेचनीयम् । तत्र “भ्रमादि-रहितं वचः शब्दः” इत्य् अनेनैव पर्याप्तिर् न स्यात् । यथा स्व-मति-गृहीते पक्षे भ्रमादि-रहितोऽयम् अयम् एवेति प्रतिस्वं मत-भेदे निर्णयाभावापत्तेस् तथा तस्यापि शब्दस्य प्रत्यक्षावगम्यत्वेन परानुगतत्वाद् अप्रामाण्यापत्तेः । तस्माद् यो [शब्दः] निज-निज-विद्वत्तायै सर्वैर् एवाभ्यस्यते, यस्याधिगमेन सर्वेषाम् अपि सर्वैव विद्वत्ता भवति, यत् कृतयैव परम-विद्वत्तया प्रत्यक्षादिकम् अपि शुद्धं स्यात्, यश् चानादित्वात् स्वयम् एव सिद्धः, स एव निखिलैतिह्य-मूल-रूपो महा-वाक्य-समुदयः शब्दोऽत्र गृह्यते । स च शास्त्रम् एव । तच् च वेद एव । य एवानादि-सिद्धः सर्व-कारणस्य भगवतोऽनादि-सिद्धं पुनः पुनः सृष्ट्य्-आदौ तस्माद् एवाविर्भूतम् अपौरुषेयं वाक्यम् । तद् एव भ्रमादि-रहितं सम्भावितम् । तच् च सर्व-जनकस्य तस्य च स-दोष-देशायावश्यकं मन्तव्यम् । तद् एव चाव्यभिचारि प्रमाणम् । तच् च तत्-कृपया कोऽपि कोऽपि गृह्णाति । कुतर्क-कर्कशा मूढा वा तन् न गृह्णन्तु नाम, तेषाम् अप्रमा-पदं कथम् अपयातु ? न चेश्वर-विहित-वैद्यकादि-शास्त्रम् अमतम् । प्रमाणाभावाद् इतरवद् यातीति चेन्, न । परेषां तद्-अनुगतत्वाद् एव शास्त्रत्व-व्यवहारः । न च बुद्धस्यापीश्वरत्वे सति तद्-वाक्यं च प्रमाणं स्याद् इति वाच्यम् । येन शास्त्रेण तस्य ईश्वरत्वं मन्यामहे, तेनैव तस्य दैत्य-मोहन-शास्त्र-कारित्वेनोक्तत्वात् ।

अत्र [वेदस्य प्रामाण्य-विषये] वाचस्पतिश् चैवम् आह [शङ्कर-भाष्य-भामती-टीकायाम् उपोद्घाते]—“न च ज्येष्ठ-[अग्रजात]-प्रमाण-प्रत्यक्ष-virodhämnäyaasaiva तद्-अपेक्षस्याप्रामान्यम् उपचरितार्थत्वं वेति युक्तम् । अस्यापौरुषेयतया निरन्त-समन्त-दोषाशङ्कस्य बोधकतया च स्वतः-सिद्ध-प्रमाण-भावस्य स्व-कार्य-प्रमितौ परानपेक्षत्वात् । प्रमिताव् अनपेक्षत्वेऽप्य् उत्पत्तौ प्रत्यक्षापेक्षत्वात् । तद्-विरोधाद् अनुत्पत्ति-लक्षणम् अस्याप्रामाण्यम् इति चेत्, न । उत्पादकाप्रतिद्वन्द्वित्वात् । न ह्य् आगम-ज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यम् उपहन्ति, येन कारणाभावान् न भवेत्, अपि तु तात्त्विकम् । न च तत् तस्योत्पादकम् अतात्त्विक-प्रमाण-भावेभ्योऽपि सांव्यवहारिकेभ्यः [प्रमाणेभ्यः] तत्त्व-ज्ञानोत्पत्ति-दर्शनात् । यथा वर्णे ह्रस्व-दीर्घत्वादयोऽन्य-धर्मा अपि समारोपितास् तत्त्व-प्रतिपत्ति-हेतवः । न हि लौकिका नाग इति वा, नगः इति वा पदात् कुञ्जरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न

Page 7: Sarva-samvadini

चामन्य-परं वाक्यं स्वार्थे उपचरितार्थं कर्तुं युक्तम् । उक्तं हि—न विधौ परः शब्दार्थः [पू.मी. 1.2.19, शङ्कर-भाष्ये] इति । ज्येष्ठत्वं [अग्र-जातत्वं] चानपेक्षितस्य वाध्यत्वे हेतुर् न तु बाधकत्वे, रजत-ज्ञानस्य ज्यायसः शुक्ति-ज्ञानेन कनीयसा बाधक-दर्शनात् । तद्-अनपवाधने यद् अपबाधात्मनस् तस्योत्पत्तेर् अनुपपत्तिः । दर्शितं च तात्त्विक-प्रमाण-भावस्यानपेक्षितत्वम् । तथा च पारमर्शं सूत्रं—पूर्वं दौर्बल्यं प्रकृतिवत् [पू.मी. 6.5.54] इति । तथा—

पौर्वापर्य-बलीयस्त्वं तत्र नाम प्रतीयते |अन्योन्य-निरपेक्षाणां यत्र जन्म धियां भवेत् ॥ [त.वा. 3.3.2]4 इति ॥

अत्र सांव्यवहारिकम् इति सार्वत्रिकम् एव व्यवहारिकम् इति ज्ञेयम् । क्वचिद् उपमर्दस्य [अर्वाचीन-ज्ञानस्य] दर्शितत्वाद् एव शास्त्रत्व-व्यवहारः । दृश्यते चान्यत्र—सूर्यादि-मण्डलस्य सूक्ष्मतस्या प्रत्यक्षीकृतिर् अप्य् अनुमान-शब्दाभ्यां बाधिता भवतीति दूरस्थ-वस्तुनस् तादृशतया [स्थूलस्य सूक्ष्मतया] दृष्टत्वाच् छास्त्र-प्रसिद्धत्वाच् च । तद् एवं स्थिते श्री-वैष्णवास् त्व् एव वदन्ति । वेदस्य न प्राकृत-प्रत्यक्षादिवद् अविद्यावद् विषय-मात्रत्वेन यावद् एवाविद्या तावद् एव तद्-व्यवहारः । सति व्यवहारे प्रामाण्यं चेति मन्तव्यम् । अपौरुषेयत्वान् नित्यत्वात्, सर्व-मुक्त्य्-एक-कालाभावेन [सर्वेषां जीवन्मुक्तानां यावत् सद्यो-विदेह-मुक्तिः प्रपञ्चे अवस्थाने] तद्-अधिकारिणां सततास्तित्वात्, परमेश्वर-प्रसादेन परमेश्वरवद् एवाविद्यातीतानां चिच्-छक्त्य्-एक-विभवानाम् आत्मारामाणां पार्षदानाम् अपि ब्रह्मानन्दोपरिचय-भक्ति-परमानन्देन सामादि-पारायणादेर् दर्शयिष्यमाणत्वात्, श्रीमत्-परमेश्वरस्य स्व-वेद-मर्यादाम् अवलम्ब्यैव मुहुः सृष्ट्य्-आदि-प्रवर्तकत्वाच् च । येषां तु पुरुष-ज्ञान-कल्पितम् एव वेदादिकं सर्वं द्वैतम्, तेषाम् अपौरुषेयत्वाभावात् तत एव भ्रमादि-सम्भवात् स्वप्न-प्रलापवद्-व्यवहार-सिद्धाव् अपि प्रामाण्यं नोपपाद्यत इति तन्-मतम् अवैदिक-विशेष इति ।

नन्व् अर्वाग्-जन-संवादादि-दर्शनात् कथं तस्यानादित्वादि ? उच्यते—अत एव च नित्यत्वं [वे.सू. 1.3.29] इत्य् अत्र सूत्रे शाङ्कर-शारीरक-भाष्य-प्रमाणितायां श्रुतौ श्रूयते—यज्ञेन वाचः पदवीयम् आयन् ताम् अन्वविन्द्य् ऋषिषु प्रविष्टां [å.ve. 10.71.3] इति । स्मृतौ च—

युगान्ते ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः |लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयम्भुवा ॥ [म.भा. 12.203.17] इति ।

तस्मान् नित्य-सिद्धस्यैव वेद-शब्दस्य तत्र तत्र प्रवेश एव, न तु तत्-कर्तृकता । तथा चानादि-सिद्ध-वेदानुरूपैव प्रतिकल्पं तत्-तन्-नामादि-प्रवृत्तिः । तथा हि—समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च [वे.सू. 1.3.30] इत्य् अत्र तत्त्व-वाद-भाष्य-कृद्भिः श्री-मध्वाचार्यैर् उदाहृता श्रुतिः । सूर्याचन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् [å.ve. 10.190],

तथैव नियमः काले स्वरादि-नियमस् तथा |तस्मान् नानीदृशं क्वापि विश्वम् एतद् भविष्यति ॥ इति ।

स्मृतिश् च—अनादि निधनं चाहुर् अक्षरं परम् एव च |आदौ वेद-मयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ऋषीणां नामधेयानि याश् च वेदेषु सृष्टयः |वेद-शब्देभ्य एवादौ निर्ममे स मएश्वरः ॥ [म.भा. 12.217.49]

- - - - - अत्र शब्द पूर्वक सृष्टि प्रक्रमे श्रुतिश् चाद्वैत शारीरक भाष्ये दर्शिता— , एता इति वै प्रजापतिर् देवानुसृजत असृग्रान् इति मनुष्यान् इन्दव इति पितॄन्[ . .] | छा ब्रा इत्य् आदिका तथा स भूर् इति व्याहरत् स भूमि m अ सृजत [ . . तै brä2.2.4.2] | - - (1.3.27) — इत्य् आदिका च तथा श्री रामानुज शारीरिके दर्शिता च वेदेन

4 कुमारिल-भट्ट-कृत-तन्त्र-वार्तिके.

Page 8: Sarva-samvadini

- नाम रूपे व्याकरोत् । सतासती प्रजापतिः इति अत एवउत्पत्तिके शब्दस्यार्थेन । सम्बन्धे समाश्रिते निरपेक्षम् एव वेदस्य प्रामाण्यं मतम् शब्द इति

- -चेन् नातः प्रभवात् प्रयक्षानुमानाभ्याम् इत्य् अत्र संवादादि रूप - - | प्रक्रिया तु श्रोतृ बोध सौकर्यकरीति सामञ्जस्यम् एव भजते तस्माद्

- - - - वेदाख्यं शास्त्रं प्रमाणं तत् तल् लक्षण हीनत्वात् तद् विरुद्धत्वाच् ॥10॥चावैदिक तु शास्त्रं न प्रमाणम्

[11]

तच् चानुमतं— तर्काप्रतिष्ठानात् [ . . 2.1.11] , ब्र सू इत्य् आदौ अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् [ . . 6.5.12] म भा इत्य् आदौ, -शास्त्र योनित्वात् [ . . 1.1.3] ब्र सू इत्य् आदौ, -श्रुतेस् तु शब्द मूलत्वात्

[ . . 2.1.27] | ब्र सू इत्य् आदौ

- - | पितृ देव मनुष्याणां वेदश् चक्षुस् तवेश्वर ’ श्रेयस् त्व् अनुपलब्धे र्थे साध्य् - ॥ अ साधनयोर् अपि [भा.

11.20.4] इत्य् आदौ ॥11॥

सर्व-संवादिनी : येषां वेश्वर-कल्पना नास्ति, तेषाम् अपि शास्त्रस्यात्य्-अर्वाग्-जन-कृतत्वेन प्रसिद्धत्वाद् अनाद्य् अविच्छिन्न-वेद-प्रलोपन-भूयिष्ठ-वृत्तित्वेनानादि-सिद्ध-वर्णाश्रम-लोपि-चरित्रेण वर्णं च तं तं निजान्नादिना विलुप्यैव स्व-गोष्ठीषु सम्पादनेन चार्वाचीनत्वेनैवावगतत्वात् तत् [शास्त्रं] केनाप्य् अधुनैवोत्थापितम् इत्य् एव स्फुटम् आयाति ।

ननु वेदेऽपि ग्रावाणः प्लवन्ते, मृद् अब्रवीद् आपोऽब्रुवन् इत्य्-आदि-दर्शनाद् अनाप्तत्वम् इव [असत्य-वक्तृत्वम् इव] प्रतीयते? उच्यते—कर्म-विशेषाङ्ग-भूतानां ग्रावणां [कर्म-फल-दाने] वीर्य-वर्धनाय स्तुतिर् इयम् । सा च श्री-राम-कल्पित-सेतु-बन्धादौ प्रसिद्धत्वेन यथावद् एवेति न दोषः । तथा मृद् अब्रवीद् आपोऽब्रुवन् इत्य् आदौ तत्-तद्-अभिमानि-देवतैव व्यपदिश्यत इति ज्ञेयम् ।

तद् एवं सर्वत्रैव सर्वथैवाप्त एव वेदः । किन्तु सर्वज्ञेश्वर-वचनत्वेनासर्वज्ञ-जीवैर् दुरूहत्वात् तत्-प्रभाव-लब्ध-प्रत्यक्ष-विशेषवद्भिर् एव सर्वत्र तद्-अनुभवे शक्यते, न तु तार्किकैः । तद् उक्तं पुरुषोत्तम-तन्त्रे—

शास्त्रार्थ-युक्तोऽनुभवः प्रमाणं तूत्तमं मतम् । अनुमाद्या न स्वतन्त्राः प्रमाण-पदवीं ययुः ॥ इति ।

तथैव मतं ब्रह्म-सूत्र-कारैः—तर्काप्रतिष्ठानात् [ब्र.सू. 2.1.11], श्रुतेस् तु शब्द-मूलत्वात् [ब्र.सू. 2.1.27] इत्य् आदौ । तथा च श्रुतिः—नैषा तर्केण मतिर् आपनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ [ka.u. 1.2.9], नीहारेण प्रावृता जल्प्याश् च [ऋक् सं 10.82.7] इत्य् आद्याः । जल्प-प्रवृत्तास् तार्किका इति श्रुति-पदार्थः । अत एव वराह-पुराणे—

सर्वत्र शक्यते कर्तुम् आगमं हि विनानुमा । तस्मान् न सा शक्तिमती विनागमम् उदीक्षितुम् ॥ इति ।

अद्वैत-वादिभिश् चोक्तम्—

यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः ।

Page 9: Sarva-samvadini

अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ [वापुरुषार्थ.5 1.34] इति ।

अद्वैत-शारीरकेऽपि—“न च शक्यन्ते अतीतान् आगत-वर्तमानास् तार्किका एकस्मिन् देशे काले च समाहर्तुं येन तदीयं मतं सम्यग्-ज्ञानम् इति प्रतिपद्येमहि । वेदस्य च नित्यत्वे विज्ञानोत्पत्ति-हेतुत्वे च सति व्यवस्थित-विषयार्थत्वोपपत्तेः । तज्-जनितस्य ज्ञानस्य च सम्यक्त्वम् अतीतान् आगत-वर्तमानैः सर्वैर् अपि तार्किकैर् अपह्नोतुम् अशक्यम्” [ब्र.सू. 2.1.11, शा.भा.] इति ।

यत् त्व् आगमे क्वचित् तर्केण बोधना दृश्यते, तत् तत्रैव शोभनम्, आगम-रूपत्वात्, बोधन-सौकर्यार्थ-मात्रोद्दिष्ट-तर्कत्वात् । यदि च यत् तर्केण सिध्यति, तद् एव वेद-वचनं प्रमाणम् इति स्यात्, तदा तर्क एवास्ताम्, किं वेदेनेति वैदिक-मन्या अपि ते बाह्या एवेत्य् अयम् अभिप्रायः सर्वत्र । अत एव तेषां शृगालत्वम् एव गतिर् इत्य् उक्तं भारते [म.भा.6 12.180.47-49] |

यत् तु श्रोतव्यो मन्तव्य [bå.ä.u. 2.4.5] इत्य् आदिषु मननं नाम तर्कोऽङ्गीकृतः, तत्रैवम् उक्तं यथा कूर्म-पुराणे—

पूर्वापराविरोधेन को न्वर्थोऽभिमतो भवेत् । इत्य्-आद्यम् ऊहनं तर्कः शुष्क-तर्कं च वर्जयेत् ॥ इति ।

अथैवं सर्वेषां वेद-वक्यानां प्रामाण्य एव स्थिते केचिद् एवम् आहुः, कार्य एवार्थे वेदस्य प्रामाण्यम्, न सिद्धे तत्रैव [क्रियान्वित-वेदे] शक्ति-तात्पर्ययोर् अवधारितत्वात् । तत्र शक्तिर् यथा—उत्तम-वृद्धेन मध्यम-वृद्धम् उद्दिश्य गामानय [सा.द. 2.7] इत्य् उक्ते तं गवानयन-प्रवृत्तम् उपलभ्य बालोऽस्य वचसः सास्नादिमत्-पिण्डानयनम् अर्थः इति प्रतिपद्यते । अनन्तरं गां चारय, अश्वम् आनय इत्य् आदाव् आवापोद्वापाभ्यां [गोश्चारणानयाभ्याम्] गो-शब्दस्य सास्नादिमान् अर्थः, आनयन-शब्दस्य च आहरणम् अर्थः इति सङ्केतम् अवधारयति । ततः प्रथमत एव कार्यान्वित एव प्रवृत्तेस् तत्रैव शक्ति-ग्रहः । तथा च तात्पर्यम् अपि तत्रैव भवेत् ।

अत्रोच्यते—सिद्धे शक्त्य्-अभावः कुतः? किं सङ्गति-ग्राहक-व्यवहारस्य सिद्धे ‘भावात्? तत्रापि [अर्थ-सम्बन्धात्] कार्य-संसर्गित्वाद् वा? नाद्यः, पुत्रस् ते जातः इत्य् आदि-वाक्य-जन्यस्य पित्रादि-श्रोतृ-व्यवहार-मुख-विकाशादेर् दर्शनात् । नापि द्वितीयः, कार्य-संसर्गित्वस्य पुत्र-जन्मादाव् अभावात् । न चात्रापि तं [तव जात-पुत्रं] पश्य इत्य् आदिकं कार्यं कल्प्यम्, तत्-कल्पकाभावात् । प्राथमिक-कार्यान्वित-शक्ति-ग्रहानुपपत्तिर् एव तत्-कल्पिकेति चेत्? न । कार्यान्विते वाक्ये शक्ति-ग्रहासिद्धेः, कार्य-पद एव कार्यान्वितत्वाभावेन व्यभिचारात्, योग्येतरान्वितत्व-मात्रेण सङ्गति-ग्रहोपपत्तौ विशेषण-वैयर्थ्याच् च । न च कार्ये कार्यान्तरान्वितत्वम् अस्तीति वाच्यम्, तद्-अन्वितत्वायोगाद् अनवस्थापत्तेश् च । न च कार्यान्वितत्व एव प्राथमिक-शक्ति-ग्रह-नियमः । [कार्यान्वित-व्यतिरिक्त]-सिद्ध-[पद]-निर्देशेऽपि बालक-व्युत्पत्तिर् दृश्यते इदं वस्त्रम् इत्य् आदौ । तस्मात् सिद्धे सिद्धायां शक्तौ दृष्टे च श्रोतृ-प्रतीति-विरोधाभावे वक्तुस् तात्पर्यम् अपि तत्र सेत्स्यतीति सिद्धवन्-निर्दिष्टानाम् उपनिषदादीनाम् अपि स्वार्थे प्रामाण्यम् अस्त्य् एव ।

तद् उक्तम्—“तस्मान् मन्त्रार्थ-वादयोर् अन्य-परत्वेऽपि स्वार्थे प्रामाण्यं भवत्य् एव । तद् यदि स्व-रसत एव निष्प्रतिबन्धम् अवधारित-रूपम् अनधिगत-विषयं च विज्ञानम् उत्पद्यते शब्दात्, तद्-अन्तरेणापि तात्पर्यं तस्य प्रामाण्यं किं न स्यात्? तत्-सङ्गान-विगानयोः [वन्दन-निन्दनयोः] पुनर् अनुवाद-गुण-वादत्वे, उपनिषदां पुनर् अनन्य-शेषत्वाद् अपास्त-समस्तानर्थम् अनन्तानन्दैक-रसम् अनधिगतम् आत्म-तत्त्वं गमयन्तीनां प्रमानान्तर-विरोधेऽपि [विरुद्धस्य प्रत्यक्षादि-प्रमाणस्य] तस्यैवाभासी-करणेन च स्वार्थ एव प्रामाण्यम्” [भगवन्-नाम-कौमुदी 1.13] इति ।

5 भर्तृहरि-कृत-वाक्यपदीये.6 शान्ति-पर्वणि कश्यप-शृगाल-संवादे.

Page 10: Sarva-samvadini

तद् एवं सर्वस्मिन्न् अपि वेदात्मके शब्दे स्वार्थं प्रति प्रामाण्यम् उपलब्धे, स कथम् अर्थं प्रसूत ? इति विव्रियते—तत्र वर्णानाम् आशु विनाशित्वान् नार्थं जनयितुं शक्तिः सम्भवति । ततश् च पूर्व-पूर्वाक्षर-जन्य-संस्कारवद् अन्त्याक्षरस्यैवार्थ-प्रत्यायकत्वं मन्यन्ते । ते च संस्काराः कार्य-मात्र-प्रत्यायिताः, अप्रत्यक्षत्वात् । संस्कार-कार्यस्य स्मरणस्य क्रम-वर्तित्वात् समुदाय-प्रत्ययाभावान् नान्त्य-वर्णस्याप्य् अर्थ-प्रत्यायकत्वम् इत्य् अभिप्रेत्यापरे तु स्फोटम् एव तत्-प्रत्यायकम् आहुः—“स च वर्णानाम् अनेकत्वेनैक-प्रत्ययानुपपत्तेर् एकैक-वर्ण-प्रत्ययाहित-संस्कार-बीजेऽन्त्य-वर्ण-प्रत्यय-जनित-परिपाके प्रत्ययिन्य् एक-प्रत्यय-विषयतया झटिति प्रत्यवभासते |” [ब्र.सू. 1.3.28, शा.भा.]

अत एव स्फोट-रूपत्वाद् वेदस्य नित्यत्वं “तस्य प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्” [ब्र.सू. 1.3.28, शा.भा.] | वेदान्तिनस् तु, “वर्णा एव तु शब्द इति भगवान् उपवर्ष” [जैमिनी-कृतायां द्वादश-लक्षण्यां 1.5.5., शबर-कृत-भाष्ये] इत्य् एतं न्यायम् अनुसृत्य “द्विर्-गो”-शब्दोऽयम् उच्चारितः । न तु द्वौ गो-शब्दाव् इत्य् एकतैव सर्वैः प्रत्यभिज्ञायमानत्वाद् वर्णात्मकानाम् एव शब्दानां नित्यत्वम् अङ्गीकृत्य ते च वर्णाः पिपीलिका-पङ्क्तिवत् क्रमाद्य्-अनुगृहीतार्थ-विशेष-सम्बद्धाः सन्तः स्व-व्यवहारेऽप्य् एकैक-वर्ण-ग्रहणानन्तरं समस्त-वर्ण-प्रत्यय-दर्शिन्यां बुद्धौ तादृशम् एव प्रत्यवभासमानास् तं तम् अर्थम् अव्यभिचारेण प्रत्यायिष्यन्तीत्य् अतो वर्ण-वादिनां लघायसी कल्पना स्यात् । स्फोट-वादिनां तु दृष्ट-हानिर् अदृष्ट-कल्पना च । तथा वर्णाश् चेमे क्रमेण गृह्यमानाः स्फोटं व्यञ्जयन्ति । स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्याद् इति मन्यन्ते ।

तद् एवं वर्ण-रूपाणाम् एव वेद-शब्दानां नित्यत्वम् अर्थ-प्रत्यायकत्वं चाङ्गीकृतम् । तत्र मुख्या-लक्षणा-गुण-भेदेन त्रिधा शब्द-वृत्तिः । मुख्यापि रूढि-योग-भेदेन द्विधा । रूढिः स्वरूपेण जात्या गुणेन वा निर्देशार्हे वस्तुनि संज्ञा-संज्ञि-सङ्केतेन प्रवर्तते । यथा—“डित्थः [काष्ठ-मयो हस्ती] गौः शुक्लः” |

लक्षणा तेनैव सङ्केतेनाभिहितार्थसम्बन्धिनी । यथा “गङ्गायां घोषः” | इयं पुनस् त्रिधा—अजहत्-स्वार्था, जहत्-स्वार्था, जहद्-अजहत्-स्वार्था च । यथा [क्रमेण] “श्वेतो धावति”, “गङ्गायां घोषः”, “सोऽयं देवदत्तः” इति । श्री-रामानुजादिभिस् त्व् अन्त्या न मन्यते, तत् तु तद्-ग्रन्थेष्व् एवान्वेष्टव्यम् । [सोऽयं देवदत्त इति दृष्टान्ते] स इति पदेन तत्-कालानुभूत उच्यते । अयम् इतीदानीम् अनुभूयमान उच्यते । अत्र द्वयोर् अन्वये विरोध एव नास्ति, कथं लक्षणा स्याद् इति संक्षेपः ।

गौणी चाभिहितार्थ-लक्षित-गुण-युक्ते तत्-सदृशे । यथा “सिंहो देवदत्तः” |

यथाहुः—अभिधेयाविना-भूत-प्रवृत्तिर् लक्षणेष्यते । लक्ष्यमाण-गुणैर् योगाद् वृत्तेर् इष्टा तु गौणता ॥ [त.वा. 1.4.22] इति ।

इह “लक्षणा” च “रूढिं” प्रयोजनं वापेक्ष्यैव भवति । आद्ये यथा “कलिङ्गः साहसिकः” | अन्ते यथा “गङ्गायां घोषः” [घोष-निवासः] | अत्र तटस्य शीतलत्व-पावनत्वादेर् बोधनं प्रयोजनम् । गौण्यां तु प्रयोजनम् एवापेक्ष्यम् । यथा “गौर् वाहीकः”, अज्ञत्वाद्य्-अतिशयबोधनम् अत्र प्रयोजनम् । योगस् तु एतत् त्रिविध-वृत्ति-प्रतिपादित-पदार्थयोः प्रकृति-प्रत्ययार्थयोर् योगेन । यथा “पङ्कजम्”, “औपगवः”, “पाचकः” |

व्यञ्जनाभिधा च वृत्तिर् मन्यते । यथा “गङ्गायां घोषः” इत्य् उक्ते तन्-निवास-भूतस्य तटस्य शीतलत्व-पावनत्वादिकं गम्यम् इत्य् आदि । तद् उक्तम्—“शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभाव इति नयेनाभिधा-लक्षणा-तात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वम् अर्थं बोधयित्वोपक्षीणासु ययान्योऽर्थो बोध्यते, सा शब्दस्यार्थस्य प्रकृति-प्रत्ययादेश् च शक्तिर् व्यञ्जन-निगमन-ध्वनन-प्रत्यायन-भावाभिप्रायादि-व्यपदेश-विषया व्यञ्जना नाम” [सा.द. 2.19, वृत्ति] इति ।

अथैताश् च वृत्तयः पद-वाक्यत्वम् आपन्नेष्व् एव शब्देषु तत्-तद्-अर्थं बोधयितुम् उदयन्ते । तस्य पदत्वं च विभक्त्य्-अर्थालिङ्गनेन जायते । तानि च पुनर्-वाक्यताम्

Page 11: Sarva-samvadini

आपद्य विशेषार्थं बोधयन्ति—वाक्यं स्याद् योग्यताकाङ्क्षासत्ति-युक्तः पदोच्चयः [सा.द. 2.1] | तत्र, “योग्यता—पदार्थानां परस्पर-सम्बन्धे बाधाभवः । अन्यथा “वह्निना सिञ्चति” इत्य् अपि वाक्यं स्यात्” | प्रजापतिर् आत्मनो वपाम् उपाखिदत् [तै.स. 2.5.1] इत्य् आदौ तु तद्-विधानाम् अचिन्त्य-प्रभावत्वाद् योग्यताऽस्त्य् एव ।

“आकाङ्क्षा प्रतीति-पर्यवसान-विरहः श्रोतृ-जिज्ञासा-रूपः । अन्यथा ‘गौर् अश्वः’, ‘पुरुषो हस्ती’ इत्य् आदीनाम् अपि वाक्यत्वं स्यात् । [तत्रैव] आसत्तिः—बुद्ध्य्-अविच्छेदः । अन्यथेदानीम् उच्चारितस्य देवदत्त-पदस्य दिनान्तरोच्चारितेन गच्छतीति-पदेन सङ्गतिः स्यात् । अत्राकाङ्क्षा-योग्यतयोर् आत्मार्थ-धर्मत्वेऽपि पदोच्चय-धर्मत्वम् उपचारात्” [सा.द. 2.1 वृत्तिः] इति ।

तच् च वाक्यं महा-वाक्यानुगतम् । महा-वाक्यं च वाक्य-समुदायः । अस्यार्थस् तूपक्रमोपसंहारादिभिर् एवावधार्यते । तथा हि [ब्र.सू. 1.1.47 माध्व-भाष्य-धृत-बृहत्-संहिता-वाक्यम्]—

उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥

(1) उपक्रमोपसंहारयोर् एक-रूपत्वम्, (2) [अभ्यासः] पौनःपुन्यम्, (3) [अपूर्वता] अनधिगतत्वम्, (4) फलं प्रयोजनम्, (5) [अर्थ-वादः] प्रशंसा, (6) [उपपत्तिः] युक्तिमत्त्वं चेति षड्-विधानि तात्पर्य-लिङ्गानि | एवम् अन्वय-व्यतिरेकाभ्यां गति-सामान्येनापि महा-वाक्यार्थोऽवगन्तव्यः । अत्र युक्तिमत्त्वं नाम न शुष्क-तर्कानुगृहीतत्वम्, किन्तु तच्-छास्त्रोदितं कथञ्चित् तत्-सम्भावना-मात्रं लक्षणं शास्त्र-वैयर्थ्य-प्रसङ्गाद् एव ।

यत्र तु वाक्यान्तरेणैव विरोधः स्यात् तत्र बलाबलत्वं विवेचनीयम् । तच् च (1) शास्त्र-गतम्, (2) वचन-गतं च । (1) पूर्वं [शास्त्र-गतं] यथा, श्रुति-स्मृति-विरोधे तु श्रुतिर् एव बलीयसी इत्य् आदि । उत्तरं च [वचन-गतं च] यथा, श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पार-दौर्बल्यम् अर्थ-विप्रकर्षात् [पू.मी.सू. 3.3.14] इत्य् आदि । निरुक्तानि चैतानि—

श्रुतिश् च शब्दः क्षमता लिङ्गम्वाक्यं पदान्य् एव तु संहितानि । सा प्रक्रिया यत् करणं स-काङ्क्षम्, स्थानं क्रमो योग-बलं समाख्या ॥ इति ।

तच् च विरोधित्वं परोक्ष-वादादि-निबन्धनं चिन्तयत्वेतर-वाक्यस्य बलवद्-वाक्यानुगतोऽर्थश् चिन्तनीयः ।

इदं प्रतिपाद्यस्याचिन्त्यत्वे एव युक्ति-दूरत्वं व्याख्यातम्—अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् [म.भा. 6.6.11, स्कन्दे च] इत्य्-आदि-दर्शनेन । चिन्त्यत्वे तु युक्तिर् अप्य् अवकाशं लभते, चेल् लभताम्, न तत्रास्माकम् आग्रह इति सर्वथा वेदस्यैव प्रामाण्यम् । तद् उक्तं शङ्कर-शारीरकेऽपि—“आगम-बलेन ब्रह्म-वादी कारणादि-स्वरूपं निरूपयति, नावश्यं तस्य [अनुमानस्य] यथा-दृष्टं सर्वम् अभ्युपगतं मन्तव्यम्” [ब्र.सू. 2.2.38] इति ।

तद् एवं वेदो नामालौकिकः शब्दस् तस्य परमं प्रतिपद्यं यत् तद् अलौकिकत्वाद् अचिन्त्यम् एव भविष्यति । तस्मिंस् त्व् अन्वेष्टव्ये तद्-उपक्रमादिभिः सर्वेषाम् अप्य् उपरि यद् उपपद्यते, तद् एवोपास्यम् इति ॥11॥

[12]

Page 12: Sarva-samvadini

- तत्र च वेद शब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच् - - - -च तद् अर्थ निर्णायकानां मुनीनाम् अपि परस्पर विरोधाद् वेद

- - रूपो वेदार्थ निर्णायकश् चेतिहास पुराणात्मकः शब्द एव । - - ’ -विचारणीयः तत्र च यो वा वेद शब्दो नात्म विदितः सो पि तद्

| दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम् तथा हि महाभारते मानवीये7 —च - इतिहास पुराणाभ्यां वेदं

समुपबृंहयेत् [ . . 1.1.267] | | म भा इति पूरणात् पुराणम् इति चान्यत्र । न चावेदेन वेदस्य बृंहणं सम्भवति न ह्य् अपरिपूर्णस्य

- | कनक वलयस्य त्रपुणा पूरणं युज्यते

ननु, - यदि वेद शब्दः पुराणम् इतिहासं चोपादत्ते, तर्हि पुराणमन्यद्8 ? , - अन्वेषणीयम् यदि तु न न तर्हीतिहास पुराणयोर् अभेदो

वेदेन ? — - - -उच्यते विशिष्टैकार्थ प्रतिपादक पद ’ कदम्बस्यापौरुषेयत्वाद् अभेदे पि स्वर-क्रम- -भेदाद् भेद

’ | - निर्देशो प्य् उपपद्यते ऋग् आदिभिः समम् अनयोर् - अपौरुषेयत्वेनाभेदो माध्यन्दिन श्रुताव् एव व्यज्यते एवं वा

’ - - अरे स्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग् वेदो यजुर् वेदः- ’ साम वेदो थर्वाङ्गिरस इतिहासः पुराणं [ . . . 2.4.10] बृ आ उ इ त्य् ॥आदिना

12||

सर्व-संवादिनी : अथैवं प्रमाण-निर्णये स्थितेऽपि पुनर् आशङ्क्योत्तर-पक्षं दर्शयति—“तत्र च वेद-शब्दस्य” इति । “सम्प्रति” कलौ । अप्रचरद्-रूपत्वेन दुर्मेधस्त्वेन च “दुष्पारत्वात्” ॥12॥

[15]

-तथैव दर्शितं वेद सह- भावेन - -शिव पुराणस्य वायवीयसंहितायाम्—

|सङ्क्षिप्य चतुरो वेदांश् चतुर्धा व्यभजत् प्रभुः- - ॥व्यस्त वेदतया ख्यातो वेद व्यास इति स्मृतः

- |पुराणम् अपि सङ्क्षिप्तं चतुर्लक्ष प्रमाणतः - - - ॥ अद्याप्य् अमर्त्य लोके तु शत कोटि प्रविस्तरम् [शि.पु. 1.33-34]

| सङ्क्षिप्तम् इत्य् अत्र तेनेति शेषः स्कान्दम् आग्नेयम् इत्य् आदि - | समाख्यास् तु प्रवचन निबन्धनाः काठकादिवत् आनुपूर्वीर्

- | - निर्माण निबन्धना वा तस्मात् क्वचिद् अनित्यत्व श्रवणं त्व्- | - आविर्भाव तिरोभावापेक्षया तद् एवम् इतिहास पुराणयोर् वेदत्वं

7 अयं श्लोको मानवीये8 अन्यवद् इति क्वचित् पठ्यते.

Page 13: Sarva-samvadini

| | - - - -सिद्धम् तथापि सूतादीनाम् अधिकारः सकल निगम वल्ली सत्- - - | फल श्री कृष्ण नामवत् यथोक्तं - —प्रभास खण्डे

- मधुर मधुरम् एतन् मङ्गलं मङ्गलानां- - - - - |सकल निगम वल्ली सत् फलं चित् स्वरूपम्

सकृद् अपि परिगीतं श्रद्धया हेलया वा- - - ॥भृगु वर नर मात्रं तारयेत् कृष्ण नाम ॥इति

यथा चोक्तं - —विष्णु धर्मे- ’ - - ’ |ऋग् वेदो थ यजुर् वेदः साम वेदो प्य् अथर्वणः

- || अधीतास् तेन येनोक्तं हैर् इत्य् अक्षर द्वयम् |इति

- अथ वेदार्थ निर्णायकत्वं च वैष्णवे—

- |भारत व्यपदेशेन ह्य् आम्नायार्थः प्रदर्शितः ॥ वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः |इत्य् आदौ

- - ’ किं च वेदार्थ दीपकानां शास्त्राणां मध्य पातिताभ्युपगमे प्य्- | आविर्भावक वैशिष्ट्यात् तयोर् एव वैशिष्ट्यम् यथा —पाद्मे

द्वैपायनेन यद् बुद्धं |ब्रह्माद्यैस् तन् न बुध्यते

- सर्व बुद्धं स वै वेद -तद् बुद्धं नान्य गोचरः ॥15॥

सर्व-संवादिनी : उपसंहरति—तद् एवं वेदत्वं सिद्धम् इति । अत एव स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात् [ब्र.सू. 2.1.1] इत्य् अनेन न्यायेनाप्य् अन्यत्र स्मृतिवत् स्मृत्य्-अन्तर-विरोध-दृष्टत्वं च नात्रापतति ।

ननु, न च स्मार्तम् अतद्-धर्माभिलापात् [ब्र.सू. 1.2.20] इत्य् अत्र प्रधानं स्मृत्य्-उक्तम् एव | न च श्रौतम् इति प्रतिपादयता श्री-बादरायणेन पुराणानाम् अपि प्राधानिक-प्रक्रियत्वात् स्मृतित्वं बोध्यते? न । तत्र स्वतन्त्रं यत् प्रधानम्, तद् एव निषेधयता तेन प्रधान-स्वातन्त्र्य-प्रतिपादकं सांख्य-दर्शनम् एव स्मृतित्वेन मन्यते । तद्-अधीनत्वाद् अर्थवद् [ब्र.सू. 1.4.3] इति सूत्रान्तरेण हि परमेश्वराधीनतया विश्रुतम् अव्याकृताद्य्-अपर-पर्यायं-मन्यतयेव प्रधानम् । तथा च पुराणे दृष्टम् इति न स्मृति-साधारण्यं तस्येति वेदत्वम् एव स्थितम् ॥15॥

[18]

- - - तद् एवं सति तत् तत् कल्प कथामयत्वेनैव मात्स्य एव - - | प्रसिद्धानां तत् तत् पुराणानां व्यवस्था ज्ञापिता तारतम्यं तु

- | - कथं स्यात् येनेतर निर्णयः क्रियेत सत्त्वादि तारतम्येनैवेति, चेत् सत्त्वात् सञ्जायते ज्ञानं [ 14.17] गीता इति -सत्त्वं यद् ब्रह्म

Page 14: Sarva-samvadini

दर्शनम् इ - ति च न्यायात् सात्त्विकम् एव पुराणादिक परमार्थ ज्ञानाय । ’ - प्रब्लम इत्य् आयातम् तथापि परमार्थे पि नाना भङ्ग्या

| विप्रतिपद्यमानानां समाधानाय किं स्यात् यदि सर्वस्यापि - - वेदस्य पुराणस्य चार्थ निर्णयाय तेनैव श्री भगवता व्यासेन

- ब्रह्म सूत्रं - ’ कृतं तद् अवलोकनेनैव सर्वो र्थो निर्णये इत्य् । - - - | उच्यते तर्हि नान्य सूत्रकार मुन्य् अनुगतैर् मन्येत किं

- - चात्यन्त गूढार्थानाम् अल्पाक्षराणां तत् सूत्राणाम् अन्यार्थत्वं । | कश्चिद् आचक्षीत ततः कतरद् इवात्र समाधानम् तद् एव

- समाधेयं यद्य् एकतमम् एव पुराण लक्षणम् अपौरुषेयं - - - -शास्त्रं सर्व वेदेतिहास पुराणानाम् अर्थ सारं ब्रह्म

- | सूत्रोपजीव्यं च भवद् भुवि सम्पूर्णं प्रचरद् रूपं स्यात् , - - सत्यम् उक्तम् यत एव च सर्व प्रमाणानां चक्रवर्ति भूतम्

- अस्मद् अभिमतं - श्रीमद् भागवतम् ए ॥18॥वोद्भावितं भवता

सर्व-संवादिनी : ननु ब्रह्म-सूत्रस्यापि वेदान्तर्-भूतत्वं श्रूयते इत्य् आशङ्क्याह—किं चात्यन्त- [मू. 1] इति ॥18॥

[20]

एवं -स्कान्दे प्रभास खण्डे च यत्राधिकृत्य गायत्रीम् इ । त्य् आदि

| सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः- ॥सद् वृत्तानोद्भवं लोके तच् च भागवतं स्मृतम्

लिखित्वा तच् च । इत्य् आदि - अष्टादश सहस्राणि पुराणं तत् प्रकीर्तितम् इति —पुराणान्तरं च

’ - - - |ग्रन्थो ष्टादश साहस्रो द्वादश स्कन्ध सम्मितः- - - |हयग्रीव ब्रह्म विद्या यत्र वृत्र वधस् तथा

|| गायत्र्या च समारम्भस् तद् वै भागवतं विदुः |इति

- - - - -अत्र हयग्रीव ब्रह्म विद्या इति वृत्र वध साहचर्येण नारायण । - | वर्मैवोच्यते हयग्रीव शब्देनात्राश्वशिरा दधीचिर् एवोच्यते

- - | -तेनैव च प्रवर्तिता नारायण वर्माख्या ब्रह्म विद्या तस्याश्व शिरस्त्वं च षष्ठे - यद् वा अश्व शिरो नाम [भा.पु. 6.9.52] इत्य् अत्र

- - —प्रसिद्धं नारायण वर्मणो ब्रह्म विद्यात्वं च

|एतच् छ्रुत्वा तथोवाच दध्यङ् आथर्वणस् तयोः - - ’ - ॥ प्रवर्ग्यं ब्रह्म विद्यां च सत् कृतो सत्य शङ्कितः इति

Page 15: Sarva-samvadini

- | - -टीकोत्थापित वचनेन चेति श्रीमद् भागवतस्य भगवत् - | प्रियत्वेन भागवताभीष्टत्वेन च परम सात्त्विकत्वम् यथा

पाद्मे - —अम्बरीषं प्रति गौतम प्रश्नः

|पुराणं त्वं भागवतं पठसे पुरतो हरेः - चरितं दैत्य राजस्य प्रह्लादस्य च भूपते ॥ [प.पु.]

तत्रैव -वञ्जुली माहात्म्ये —तस्य तस्मिन्न् उपदेशः

|रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा - |गीतानाम् असहस्रं च पुराणं शुक भाषितम्

- |पठितव्यं प्रयत्नेन हरेः सन्तोष कारणम् । [प.पु.]

—तत्रैवान्यत्र

- |अम्बरीष शुक प्रोक्तं नित्यं भागवतं शृणु - - ॥ पठस्व स्व मुखेनैव यदीच्छसि भव क्षयम् [प.पु.]

स्कान्दे - - —प्रह्लाद संहितायां द्वारका माहात्म्ये

- - |श्रीमद् भागवतं भक्त्या पठते हरि सन्निधौ - - -जागरे तत् पदं याति कुल वृन्द समन्वितः ॥20॥

सर्व-संवादिनी : श्री-भागवत-स्वरूप-ज्ञाने प्रमाणान्तरम् आह—एवं स्कान्द इति । “यत्र” इत्य् आदिकं च पद्यं यथा मात्स्यम् एव ज्ञेयम् । सारस्वतस्य इति तत्-कल्प-मध्ये या भगवल्-लीलास् तत्-सम्बन्धिनः ।

“ये स्युर् नरामराः” [स्कान्धे प्रभास-खण्डे] इति कल्पान्तर-भगवत्-कथा तु तत्र प्रायिक्य् एवेत्य् अर्थः । सा च पाद्म-कल्पम् अथो शृणु इत्य् आद्या । यत्र विशेष-वाक्यम्, तत्रान्यत्र क्वचिद् एवेति ज्ञेयम् । अत्र प्रभास-खण्डे यद् अष्टादश-पुराणाविर्भावानन्तरम् एव भारतं प्रकाशितम् इति श्रूयते, तद् भागवत-विरोधात्, भारतार्थ-विनिर्णयः [गारुडोक्तौ] इति श्री-भागवत-माहात्म्य-विरोधाच् च । पूर्वं कृतम् अपि भारतं तत्-पश्चाज् जनमेजयादिषु प्रचारितम् इत्य् अपेक्ष्यैव ज्ञेयम् । तद् एवं प्रमाण-प्रकरणं व्याख्यातम् ॥20॥

अथ प्रमेय-प्रकरणम्

[1]

Page 16: Sarva-samvadini

अथ नमस्कुर्वन्न्9 एव तथाभूतस्य - श्रीमद् भागवतस्य- - - - तात्पर्य तद् वक्तुर् हृदय निष्ठा पर्यालोचनया सङ्क्षेपतस् तावन्

—निर्धारयति

- - - - ’ स्व सुख निभृत चेतास् तद् व्युदस्तान्य् अभावो प्य्-अजित रुचिर- - |लीलाकृष्ट सारस् तदीयम्

- व्यतनुत कृपया यस् तत्त्व दीपं पुराणं - - - ’ ॥ तम् अखिल वृजिन घ्नं व्यास सूनुं नतो स्मि

[भा. .पु 12.12.69]

- - —टीका च श्रीधर स्वामि विरचिता - | -श्री गुरुं नमस्करोति स्व । सुखेनैव निभृतं पूर्णं चेतो यस्य सः तेनैव

’ ’ व्युदस्तो न्यस्मिन् भावो भावना यस्य तथाभूतो प्य् अजितस्य - - रुचिराभिर् लीलाभिर् आकृष्टः सारः स्व सुख गतं धैर्यं यस्य

| - - - सः तत्त्व दीपं परमार्थ प्रकाशकं श्री भागवतं यो ’ व्यतनुत तं नतो स्मि । इत्य् एषा

- एवम् एव द्वितीये तद् वाक्यम् एव प्रायेण मुनयो राजन् [भा.पु. 2.1.7] - - | - -इत्य् आदि पद्य त्रयम् अनुसन्धेयम् अत्राखिल वृजिनं तादृश

| -भावस्य प्रत्कूलम् उदासीनं च ज्ञेयम् तद् एवम् इह सम्बन्धि - तत्त्वं ब्रह्मानन्दाद् अपि प्रकृष्टो रुचिर लीलावशिष्टः श्रीमान् अजित

| - - -एव स च पूर्णत्वेन मुख्यतया श्री कृष्ण संज्ञ एवेति श्री- | बादरायण समाधौ व्यक्तीभविष्यति तथा प्रयोजनाख्यः - - - - - पुरुषार्थश् च तादृश तद् आसक्ति जनकं तल् लीलाश्रवणादि लक्षणं

- | - -तद् भजनम् एवेत्य् आयातम् अत्र व्यास सूनुम् इति ब्रह्म - - वैवर्तानुसारेण श्री कृष्ण वराज् जन्मत एव मायया ॥ तस्यास्पृष्टत्वं सूचितम्

|| 12.12 || - - ||श्री सूतः श्री शौनकम् 1॥

सर्व-संवादिनी : अथ [मूले] प्रमेय-प्रकरणारम्भेऽथ नमस्कुर्वन्न् एवेति सूत्र-स्थानीयस्याभास-वाक्यस्य विषय-स्थानीय-श्री-भागवत-वाक्य-समाप्ताव् अङ्क-विन्यासस् तद्-वाक्य-सङ्गति-गणना-परः । स च श्री-क्रम-सन्दर्भानुकुलो भविष्यति । तत्र तत्र व्याख्या-समाप्तौ त्व् अङ्क-विन्यास-विशेषस्यायम् अर्थः । [“स्व-सुख-निभृत-” इति पद्यस्य वक्ता] द्वादश-स्कन्धे द्वादशाध्याये श्री-सूतः ॥29॥

[2]

9 अत्र श्री-गुरु-सद्-भक्त-भगवत्-स्मरणं शुभम् । ग्रन्थरम्भे तु कर्तव्यं मङ्गलं शिष्ट-सम्मतम् ॥ इति युक्तम् उक्तं एकस्मिन् संस्करणे सम्पादकैः कानाइ-लाल-अधिकारि-महोदयैः । अत्र-प्रभृति समुदयो षट्-सन्दर्भ एव प्रमेय-प्रकरणं मन्तव्यम् ॥ तस्मात् ग्रन्थोऽत्रैवारभ्यते ॥

Page 17: Sarva-samvadini

- - - - -तादृशम् एव तात्पर्यं करिस्यमाण तद् ग्रन्थ प्रतिपाद्य तत्त्व- - - - - निर्णय कृते तत् प्रवक्तृ श्री बादरायण कृते समाधाव् अपि

—सङ्क्षेपत एव निर्धारयति

- ’ |भक्ति योगेन मनसि सम्यक् प्रणिहिते मले - ॥अपश्यत् पुरुषं पूर्णं मायां च तद् अपाश्रयम्

- |यया सम्मोहितो जीव आत्मानं त्रि गुणात्मकम्’ ’ - ॥परो पि मनुते नर्थं तत् कृतं चाभिपद्यते

- |अनर्थोपशमं साक्षाद् भक्ति योगम् अधोक्षजे - ॥लोकस्याजानतो विद्वांश् चक्रे सात्वत संहिताम्

- |यस्यां वै श्रूयमाणायां कृष्णे परम पूरुषे - - ॥भक्तिर् उत्पद्यते पुंसः शोक मोह भयापहा

- |स संहितां भागवतीं कृत्वानुक्रम्य चात्म जम् - ॥ शुकम् अध्यापयाम् आस निवृत्ति निरतं मुनिः

[भा.पु. 1.7.4-8]

—तत्र - |स वै निवृत्ति निरतः सर्वत्रोपेक्षको मुनिः

|| कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् [भा.पु. 1.7.9]

- —इति शौनक प्रश्नानन्तरं च

|आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे - - ॥कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम् भूत गुणो हरिः

- |हरेर् गुणाक्षिप्त मतिर् भगवान् बादरायणिः - - ॥अध्यगान् महद् आख्यानं नित्यं विष्णु जन प्रियः [भा.पु.

1.7.10-11]

- | भक्ति योगेन प्रेम्णा

अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो - |मुक्तिं ददाति कर्हिचित् स्म न भक्ति योगम् । [भा.पु. 5.6.18]

| इत्य् अत्र प्रसिद्धेः प्रणिहिते समाहिते -समाधिनानुस्मर तद् विचेष्टितं [भा.पु. 1.5.13] - | -इति तं प्रति श्री नारदोपदेशात् पूर्ण

- —पदस्य मुक्त प्रग्रहया वृत्त्या

Page 18: Sarva-samvadini

’ |भगवान् इति शब्दो यं तथा पुरुष इत्य् अपि ’ ॥वर्तते निरुपाधिश् च वासुदेवे खिलात्मनि

इति -पाद्मोत्तर खण्ड- , —वचनावष्टम्भेन तथा

- ||काम कामो यजेत् सोमम् अकामः पुरुषं परम् - - - |अकामः सर्व कामो वा मोक्ष काम उदार धीः - ॥ तीव्रेण भक्ति योगेन यजेत पुरुषं परम् [भा.पु. 2.3.9-10]

- - इत्य् अस्य वाक्य द्वयस्य पूर्व वाक्ये पुरुषं परमात्मानं- - प्रकृत्य् एकोपाधिम् उत्तर वाक्ये पुरुषं पूर्णं निरुपाधिम् इ ति

’ ||टीकानुसारेण च पूर्णः पुरुषो त्र स्वयं भगवान् उच्यते 2a॥10

सर्व-संवादिनी : “भक्ति-योगेन” [भा.पु. 1.7.4] इत्य् आदि शौनकं प्रति निर्धारयतीति चूर्णिका-वाक्यस्यान्वयात् । एवम् उत्तरत्रापि ज्ञेयम् ॥2a॥ (30)

[2*]

- - -यर्ह्य् एव यद् एकं चिद् रूपं ब्रह्म मायाश्रयता वलितं विद्या - - - मयं तर्ह्य् एव तन् माया विषयतापन्नम् अविद्या परिभूतं चेत्य् - ’ | - -उक्तम् इति जीवेश्वर विभागो वगतः ततश् च स्वरूप सामर्थ्य

- वैलक्षण्येन तद् द्वितयं मिथो विलक्षण स्वरूपम् एवेत्य् आगतम्॥2अं॥ (35)

सर्व-संवादिनी : एतद्-व्याख्यान्ते [मू. 2] यर्ह्य् एव यद् एकम् इत्य् आदिकं श्री-परमात्म-सन्दर्भे [71] विवरणीयम् ॥2अं॥ (35)

[2l]

, किं च यद्य् अत्राभेद एव तात्पर्यम् अभविष्यत् तर्ह्य् एकम् एव , ब्रह्माज्ञानेन भिन्नम् ज्ञानेन तु तस्य भेदमयं दुःखं

| - - विलीयत इत्य् अपश्यद् इत्य् एवावक्ष्यत् तथा श्री भगवल् लीलादीनां - - - ॥वास्तवत्वाभावे सति श्री शुक हृदय विरोधश् च जायते 2l॥ (41)

सर्व-संवादिनी : अत्र श्री-शुक-हृदय-विरोधश् चैवम्—यदि भगवतोऽप्य् अविद्या-मयम् एव वैभवं स्यात् तदा श्री-शुकस्य तल्-लीलाकृष्टत्वं न स्याद् इति मूले चैवम् अग्रतो श्री-भगवत्-सन्दर्भे [84] सुष्ठु विचारयिष्यति ॥2l॥ (41)

10 31 , 1.7.4. 32 I would join section here as it is all commentary on Section starts commentary on 1.7.5.

Page 19: Sarva-samvadini

[14]

- - - - अस्य श्री भागवतस्य महा पुराणत्व व्यञ्जक लक्षणं —प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन

’ |सर्गो स्याथ विसर्गश् च वृत्ती रक्षान्तराणि च ॥वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः

- |दशभिर् लक्षणैर् युक्तं पुराणं तद् विदो विदुः - - - केचित् पञ्च विधं ब्रह्मन् महद् अल्प व्यवस्थया

|| [भा.पु. 12.7.9-10]

| - —अन्तराणि मन्वन्तराणि पञ्च विधम्

|सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च - ॥ वंशानुचरितं चेति पुराणं पञ्च लक्षणम् इति केचिद् वदन्ति

|

’ - [सर्गो स्येत्य् आदिकं द्वितीय स्कन्ध भा.पु. 2.10.1-7] एव व्याख्यातम् । - - - - अस्य श्री भागवतस्य महा पुराणत्व व्यञ्जक लक्षणं

—प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन । | - —सर्ग इति अन्तराणि मन्वन्तराणि पञ्च विधम्

|सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च - ॥वंशानुचरितं चेति पुराणं पञ्च लक्षणम् इति केचिद् वदन्ति

||

- - - - -स च मत भेदो महद् अल्प व्यवस्थया महा पुराणम् अल्प । पुराणम् इति भिन्नाधिकरणत्वेन यद्यपि - विष्णु पुराणादाव् अपि

, दशापि तानि लक्ष्यन्ते तथापि पञ्चानाम् एव प्राधान्येनोक्तत्वाद् । - अल्पत्वम् अत्र दशानाम् अर्थानां स्कन्धेषु यथा क्रमं प्रवेशो

, - | - न विवक्षितः तेषां द्वादश सङ्ख्यत्वात् द्वितीय स्कन्धोक्तानां - | तेषां तृतीयादिषु यथा सङ्ख्यं न समावेशः निरोधादीनां

- | -दशमादिष्व् अष्टम वर्जम् अन्येषाम् अप्य् अन्येषु यथोक्त । - लक्षणतया समावेशनाशक्यत्वाद् एव तद् उक्तं श्री स्वामिभिर् एव

- - - |दशमे कृष्ण सत् कीर्ति वितानायोपवर्ण्यते- - - |धर्म ग्लानि निमित्तस् तु निरोधो दुष्ट भूभुजाम्

- || प्राकृतादि चतुर्धा यो निरोधः स तु वर्णितः ॥इति

Page 20: Sarva-samvadini

’ - - - अतो त्र स्कन्धे श्री कृष्ण रूपस्याश्रयस्यैव वर्णन प्राधान्यं । —तैर् विवक्षितम् उक्तं च स्वयम् एव दशमे दशमं लक्ष्यम्

- आश्रिताश्रय विग्रहम् इ । | ति एवम् अन्यत्राप्य् उन्नेयम् अतः प्रायशः’ सर्वे र्थाः सर्वेष्व् एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा

| निरूप्यन्त इत्य् एव तेषाम् अभिमतम् श्रुतेनार्थेन चाञ्जसा [भा.पु. 2.10.2] - - | इत्य् अत्र च तथैव प्रतिपन्नं सर्वत्र तत् तत् सम्भवात्

- - | ततश् च प्रथम द्वितीययोर् अपि महा पुराणतायां प्रवेशः स्यात् ॥तस्मात् क्रमो न गृहीतः 14॥ (61)

सर्व-संवादिनी : सर्गोऽस्येत्य् आदि । अतः प्रायशः सर्वेऽर्थाः इति । तत्र मुख्यत्वेन (1) सर्गः—द्वितीय-तृतीय-स्कन्धयोः, (2) विसर्गः—द्वितीय-तृतीय-चतुर्थ-स्कन्धयोः, (3) कामाद् वृत्तिः—जगृहुर् यक्ष-रक्षांसि रात्रि-क्षुत्-तृट्-समुद्भवां [भा.पु. 3.20.19] इत्य् आदि वाक्यतः तृतीय-स्कन्धेऽपि । चोदना-वृत्तिस् तु सप्तमैकादशयोः स्कन्धयोर् वर्णाश्रमाचार-कथने [भा.पु. 7.11, 11.17-18] | (4) रक्षा—सर्वत्रैव, (5) मन्वन्तर—अष्टम-स्कन्धादिषु, (6) वंशो (7) वंशानुचरितं—चतुर्थ-नवम-स्कन्धादिषु, (8) संस्था—एकादश-द्वादश-स्कन्धयोः, (9) हेतुः—श्री-कपिल-देवादि-वाक्यतः तृतीयैकादश-स्कन्धादिषु, (10) अपाश्रयः—दशम-स्कन्धादिषु ज्ञेयः ॥61॥

|नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः

|| [भा. .पु 12.7.17]

| | अस्य परमेश्वरस्य स्वभावतः शक्तितः आत्यन्तिक इत्य् अनेन |मुक्तिर् अप्य् अत्र प्रवेशिता

’ - - |हेतुर् जीवो स्य सर्गादेर् अविद्या कर्म कारकः ॥ यं चानुशयिनं प्राहुर् अव्याकृतम् उतापरे [भा.पु.

12.7.18]

| | ’ - | हेतुर् निमित्तम् अस्य विश्वस्य यतो यम् अविद्यया कर्म कारकः - | यम् एव हेतुं केचिच् चैतन्य प्राधानेनानुशयिनं प्राहुः अपर

- |उपाधि प्राधान्येनाव्याकृतम् इति

- - |व्यतिरेकान्वयो यस्य जाग्रत् स्वप्न सुषुप्तिषु - ॥ मायामयेषु तद् ब्रह्म जीव वृत्तिष्व् अपाश्रयः

[भा. .पु 12.7.19]

- - - - - -श्री बादरायण समाधि लब्धार्थ विरोधाद् अत्र च जीव शुद्ध । स्वरूपम् एवाश्रयत्वेन न व्याख्यायते किन्त्व् अयम् एवार्थः

- , - - -जाग्रद् आदिष्व् अवस्थासु मायामयेषु माया शक्ति कल्पितेषु महद्- | - -आदि द्रव्येषु च केवल स्वरूपेण व्यतिरेकः परम

Page 21: Sarva-samvadini

-साक्षितयान्वयश् च यस्य तद् ब्रह्म जीवानां वृत्तिषु शुद्द । स्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्व् अपाश्रयः सर्वम्

| , अत्य् अतिक्रम्याश्रय इत्य् अर्थः अप इत्य् एतत् खलु वर्जने वर्जनं । चातिक्रमे पर्यवस्यतीति

- - - -तद् एवम् अपाश्रयाभिव्यक्ति द्वार भूतं हेतु शब्द - - | व्यपदिष्टस्य जीवस्य शुद्ध स्वरूप ज्ञानम् आह द्वाभ्याम्

- - |पदार्थेषु यथा द्रव्यं तन् मात्रं रूप नामसु- ॥ बीजादि पञ्चतां तासु ह्य् अवस्थासु युतायुतम्

- |विरमेत यदा चित्तं हित्वा वृत्ति त्रयं स्वयम् - ॥ योगेन वा तद् आत्मानं वेदेहाया निवर्तते [भा. .पु

12.7.20-21]

- रूप नामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्य्-आदि- | - | युतम् अयुतं च भवति कार्य दृष्टिं विनाप्य् उपलम्भात्

- - - तथा तन् मात्रं शुद्धं जीव चैतन्य मात्रं वस्तु- गर्भाधानादि पञ्चतान्तासु नवस्व् अप्य् अवस्थास्व् अविद्यया युतं

स्वतस् त्व् अयुतम् इति शुद्धम् आत्मानम् इत्थं ज्ञात्वा निर्विण्णः सन्न्- | - अपाश्रयानुसन्धान योग्यो भवतीत्य् आह विरमेतेति वृत्ति त्रयं

- - - | | जाग्रत् स्वप्न सुषुप्ति रूपम् आत्मानं परमात्मानम् स्वयं वासुदेवादेर् इव मायामयत्वानुसन्धानेन देवहूत्य्- आदेर् । - - -इवानिष्ठितेन योगेन वा ततश् चेहायास् तद् अनुशीलन व्यतिरिक्त

|| चेष्टायाः

|| 12.7 || - || ||श्री सूतः उद्दिष्टः सम्बन्धः 15-24॥

सर्व-संवादिनी : प्रलय-लक्षणम् आह—नैमित्तिक [भा.पु. 12.7.17] इति । एषां [प्रलयानां] लक्षणं द्वादशे चतुर्थाध्यायेऽनुसन्धेयं [भा.पु. 12.4.3-38] | प्रलयस् तु मन्वन्तरान्तेऽपि भवति । यथा श्री-विष्णु-धर्मोत्तरे प्रथम-काण्डे,

वज्र उवाच—मन्वन्तरे परिक्षीणे यादृशी द्विज जायते । समवस्था महाभाग तादृशी वक्तुमर्हसि ॥मार्कण्डेय उवाच—मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः । महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥मनुश् च सह शक्रेण देवाश् च यदुनन्दन । ब्रह्म-लोकं प्रपद्यन्ते पुनर्-आवृत्ति-दुर्लभम् ॥ ऋषयश् च तथा सप्त तत्र तिष्ठन्ति ते सदा । अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥भू-तलं सकलं वज्र तोय-रूपी महेश्वरः । ऊर्मि-माली महावेगः सर्वम् आवृत्य तिष्ठति ॥भूर्-लोकम् आश्रितं सर्वं तदा नश्यति यादव । न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ॥

Page 22: Sarva-samvadini

अत्र कुल-पर्वता महेन्द्र-मलयेत्य्-आदयः ।

शेषं विनश्यति जगत् स्थावरं जङ्गमं च यत् । नौर् भूत्वा तु मही देवी तदा यदु-कुलोद्भव ॥धारयत्य् अथ बीजानि सर्वाण्य् एवाविशेषतः । आकर्षति तु तां नावं स्थानात् स्थानं तु लीलया ॥कर्षमाणं तु तां नावं देव-देवं जगत्-पतिम् । स्तुवन्ति ऋषयः सर्व दिव्यैः कर्मभिर् अच्युतम् ॥ घूर्णमानस् तदा मत्स्यो जल-वेगोर्मि-सङ्कुले । घूर्णमानां तु तां नावं नयत्य् अमित-विक्रमः ॥ हिमाद्रि-शिखरे नावं बद्ध्वा देवो जगत्-पतिः । मत्स्यस् त्व् अदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ कृत-तुल्यं तदा कालं तावत् प्रक्षालनं स्मृतम् । आपः शमम् अथो यान्ति यथा-पूर्वं नराधिप । ऋषयः मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥

मन्वन्तरान्ते जगताम् अवस्था मयेरिता ते यदु-वृन्द-नाथ । अतः परं किं तव कीर्तनीयं समासतस् तद् वद भूमि-पाल ॥ इति ।

एवं सर्व-मन्वन्तरेषु संहार इत्य्-आदि-प्रकरणं श्री-हरिवंशे तदीय-टीकासु च स्पष्टम् एव । अत एव पञ्चम-षष्ठ-मन्वन्तरान्ते श्री-भागवतेऽपि प्रलयो वर्ण्यते—

चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते । य ससर्जे प्रजा इष्टाः स दक्षो दैवचोदितः ॥ [4.30.49] इत्य् आदौ ॥

रूपं स जगृहे मात्स्यं चाक्षुषान्तर-सम्प्लवे । नाव्यारोप्य महीमय्याम् अपाद् वैवस्वतं मनुम् ॥ [भा.पु. 1.3.15] इत्य् आदौ च ।

तथा च भारत-तात्पर्ये श्री-मध्वाचार्याः—मन्वन्तर-प्रलये मत्स्य-रूपो विद्या-मदान् मनवे देव-देव [3.43] इति । द्वादशे शौनक-वाक्ये—

स वा अस्मत्-कुलोत्पन्नः कल्पेऽस्मिन् भार्गवोत्तमः । नैवाधुनापि भूतानां संप्लवः कोऽपि जायते ॥ [भा.पु. 12.8.3]

इत्य् अत्र तद्-अस्वीकारस् तु कल्पान्त-प्रलय-विषय एव, येन ग्रस्तम् इदं जगद् [भा.पु. 12.8.2] इत्य् उक्तत्वात्, मन्वन्तर-प्रलये भावि-मन्वादीनाम् अपि स्थितेश् च । सष्ठे तु प्रलयोऽन्यस्मान् मन्वन्तराद् विलक्षणः, त्रैलोक्यस्यैव मज्जनात् । तथा चाष्टमे श्री-मत्स्य-देवेनोक्तम्—

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ [भा.पु. 8.24.33] इति ।

एतद् अपेक्षयैव तत्र शुकेनापि योऽसाव् अस्मिन् महा-कल्पे [भा.पु. 8.24.11] इत्य् उक्तम् । कल्प-शब्दस्य प्रलय-मात्र-वाचित्वात् । महच्-छब्दस्य मन्वन्तरान्तर-प्रलयापेक्षत्वात्, सम्वर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्य् अपि इत्य् अमरः । अतस् त्रैलोक्य-मज्जन-हेतोर् एव दैनन्दिन-प्रलयवद् ब्रह्मापि तदा सत्य-युग-समान-काले प्रलये श्री-नारायण-नाभि-कमले विश्राम्यति । यत एव तत्र विश्रमण-साम्यात्, यावद् ब्राह्मी निशा [भा.पु. 8.24.37] इति निशा-शब्दः प्रयुक्तः । तत्र च त्रैलोक्य-मज्जनेऽपि केषाञ्चिद् देवासुरादीनाम् असमाप्त-भोगानां स्थितिस् तां नावम् आलम्ब्यैव । यद् उक्तं श्री-मत्स्य-देवेनैव सत्यव्रतं प्रति—

Page 23: Sarva-samvadini

त्वं तावद् ओषधीः सर्वा बीजान्य् उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्व-सत्त्वोपबृंहितः ॥ [भा.पु. 8.24.34] इति ।

तस्मात् सिद्धे मन्वन्तर-प्रलये, तस्यापि नैमित्तिकत्वाच् चतुष्टयानतिरिक्तत्वम् । अन्योऽप्य् अकस्मात् प्रलयः श्रूयते यथा स्वायम्भुव-मन्वन्तर-सृष्ट्य्-आरम्भे, यथा सष्ठ-मन्वन्तर-मध्ये प्राचेतस-दक्ष-दौहित्र-हिरण्याक्ष-वधे । उभयोर् ऐक्येन कथनं तु तृतीये लीला-साजात्येनैव ज्ञेयम् । यथा पाद्म-ब्राह्म-कल्पयोः क्वचित् क्वचित् साङ्कर्यम्, तद्वत् । तस्मात्—निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः [भा.पु. 2.10.6] इत्य् एतल्-लक्षणम् अप्य् उपलक्षणम् एव नित्य-प्रलयेऽपि तद्-अव्याप्तेः ॥15-24॥ (63)

भगवत्-सन्दर्भे

[1] | - - - - ताव् इति तौ पूर्वोक्त रीत्या प्रसिद्धौ श्री भगवत् पार्षद प्रवरौ- - - ॥1॥श्रील रूप सनातनौ गुरु वरौ

[3] | ||3||अथैवम् इति सत्ता प्रकाशः

[7] - तस्मै स्व लोकं [ . . भा पु 2.9.9] | - - , इत्य् आदि अत्र शुद्ध सत्त्व विचारे

सत्त्वं रजस् तमः [ . .भा पु 12.8.45] - - - इत्य् आदि मार्कण्डेय वाक्य द्वये — | केचिद् अन्यथा व्याचक्षत इत्य् अत्र प्राह अर्थान्तरे इति तद् यथा11—

ननु ब्रह्म-रुद्राव् अपि ममैव मूर्ती । अतो माम् एव किम् अत्यन्तम् आद्रियसे ? तत्राह—सत्त्वम् इति । यद् अपि यद्यपि तवैव मायया कृट एता लीलास् त्वयैव धृतास् तथापि या सत्त्व-मयी, सैव प्रशान्त्यै मोक्षाय…

तद् एव सद्-आचारेण द्रढयति—तस्माद् इति । हे भगवन् ! तव शुक्लां तनुं श्री-नारायणाख्याम् । अथ तावकानां च शुक्लां तनुं नराख्याम् । यद् यस्मात् सात्वताः सत्त्वम् एव पुरुषस्येश्वरस्य रूपम् उशन्ति मन्यन्ते, न त्व् अन्यद् रजस् तमश् चेति । अत्र हेतुः, यतः सत्त्वाल् लोको वैकुण्ट्ःआख्यो लोकत्वे सत्य् अप्य् अभयं च भोगे सत्य् अप्य् आत्म-सुखं च । [भा.दी. 12.8.45-46] इत्य् एषा ॥

11 — .इत्य् अत्र प्राह ग

Page 24: Sarva-samvadini

—तद् एतत् तेषाम् एव स्वारस्यान्तरादिना त्यजति - भगवद् विग्रहम् इ |ति 12

- - - - - अथ श्री भगवद् आविर्भावे द्वितीय स्कन्ध प्रकरण समाप्ताव् अस्य । - —वाक्यस्य चूर्णिकातः प्राग् इदं विचार्यम् तत्राद्वैत वादिन एवं वदन्ति

- - - - | सजातीय विजातीय स्वगत भेद रहितं ज्ञानम् एव परं तत्त्वम् इतिवदन्ति [ . . 1.2.11] - , -भा पु इत्य् आदाव् अद्वय पदेन लभ्यते तच् च भाव

| - - - -साधनम् तर्ह्य् एव तस्याद्वय विशेष लब्धेन सजातीयादि भेद । - -राहित्येनानन्तत्वं सत्यम् उपपद्यते अन्यथा कारक साधने ज्ञेय

- - | - ज्ञान तत् साधनैः प्रविभागे सान्तत्वम् एव स्यात् तथा कर्तृ साधने - ज्ञानस्य कर्तृतया विक्रियमाणस्य करणादि साधने च वास्यादिवद् जडतया

| - - प्रतिपन्नस्यासत्यत्वम् एव च स्यात् तस्माज् ज्ञप्त्य् अवबोध पर्यायं तज् । ज्ञानं नाम तत्त्वं शक्तिमद् इति न युज्यते

- - ? स्वरूप भूतयैव शक्त्या युज्यते इति चेत् क स्वित् स्वरूप शक्तिः सा च किं- ? ? तद् अतिरिक्तानतिर्क्ता वा आद्ये कथं स्वरूपत्वं अन्त्ये च कथं

? शक्तित्वं

- -अथ साधितायां च भेदेन स्वरूप शक्त्यां तस्याः कथं षड्गुणात्मक- , ? -भग मयत्वं येन तद् भगवान् इति शब्द्यते तस्य तत्त्वस्य ज्ञान- - | -मात्र स्वरूपत्वात् सापि ज्ञानैक स्वरूपैव भवितुम् अर्हति ततश् च तद्

| - -विलासस्य नानात्वं न सम्भवति कथम् अपि नानात्वे च ईशितादि लक्षण- |क्रिया गुणत्वं तस्या न युज्यत एव

- - | किं च नील पीताद्य् आकारत्वं परिच्छिन्नत्वं च तस्य निषिद्धम् सम्प्रति - - - - - - तु तत् तद् वर्ण ताप विच्छिन्न चतुर्भुजाद्य् आकारता च कथम्

? - - , अस्याङ्गीकृता अपि च तत् परिच्छदानां द्रव्य विशेषणत्वात् वैकुण्ठस्य- , - - - लोक विशेषत्वात् तत्रत्य जनानां च जीव विशेषत्वात् कथं तद् आदीनां

? - - तादृशत्वं तद् एवं तस्य तत्त्वस्य पुनर् अपि तत् तद् अवस्था स्वीकारे- | हस्ति स्नानम् इव सर्वं जातम् तस्माद् या शक्तिः कार्यान्यथानुपपत्त्या

, , -प्रतीयते सा तत्त्वातत्त्वाभ्याम् अनिर्वचनीयत्वेन मिथ्यैव न तु स्वरूप । - | - -भूता तन् मयं च भगादिकम् अत्रोपलक्षणम् एवेति जहद् अजहल्

- |लक्षणैव तेनाद्वय ज्ञानेन भगवतः सामानाधिकरण्यं युक्तम् इति

12 - - , -तत् सत्त्वं श्री भगवद् विग्रहे प्रतिषिद्धम् तथाप्य् अत्र सत्त्वम् इति या माया रजस् । - -तमश् चेति च या माया ताभ्यां मायाभ्यां कृता इति योज्यम् तत्र सत्त्व शब्देन स्व

| - , - - सत्ताभासकं सत्त्वम् गुण सत्त्वाद् विलक्षणम् इत्य् उक्तं शुद्ध सत्त्व मयं- - - ॥ त्रिगुणात्मक प्रकृति द्रव्य विलक्षणं विवक्षितम् इत्थं योजनार्थम् एव इत्य् आदि

12.8.45 - . भागवत वीर राघवाचार्यः

Page 25: Sarva-samvadini

- — - -श्री वैष्णवास् त्व् एवं वदन्ति भाव स्वरूपस्यैव तस्य तत्त्वस्य गले-गृहीत न्यायेन13 -स्वरूप शक्तिस्14 , तावद् अवश्यम् एव तैर् अप्य् अङ्गीकार्या

- - - | जगद् आदि कार्य दर्शनेन तस्या अवश्यम्भावात् कैवल्ये च दोषापत्तेर् इति

, - - तथा हि शक्तिर् नाम कार्यान्यथानुपपत्ति सिद्धौ वस्तुनो धर्म विशेषः। 7 - , -सा तु सर्व् n उपादाने निमित्ते च कारणे स्वरूप भूतैव मन्तव्या कार्य

- - - - | विशेषोत्पत्तौ तत् कारणत्वेन वस्तु विशेष स्वीकारानर्थक्य प्रसङ्गात्’ - - , विवर्ते पि रजतादि स्फूर्ताव् अधिष्ठानं शुक्त्य् आदिकम् एवाङ्गीक्रियते न । ’ - , , चाङारादि प्रस्तुते पि ब्रह्मण एव जगद् अधिष्ठानत्वं न त्व् अन्यस्येति - |तथैव स्वरूप शक्तित्वं विदितम्

, - - ? , किं च तद् रूपे विवर्ते ब्रह्मणः किञ्चित् करत्वम् अस्ति नास्ति वा नास्ति चेत् , - - ? , अज्ञानेनैव विवर्ततां किं तद् अतिरिक्त तद् अङ्गीकारेण अस्ति चेत् आयाता तस्य

| - - —ज्ञानाश्रयस्य शुद्धस्यैव शक्तिः एवं चाद्वैत शारीरक कृताप्य् उक्तं

शक्तिश् च कारणस्य कार्य-नियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत्, असत्त्वाविशेषाद् अन्यत्वाविशेषाच् च । तस्मात् कारणस्यात्म-भूता शक्तिः, शक्तेश् चात्म-भूतं कार्यम् |15 [शङ्कर-भाष्य 2.3.18] इति ।

, - - किं च यत्र चैतन्यं तत्रैवाज्ञानम् इति नियम दर्शनेन तत् सत्तापि तत - - - ॥एवेति पर्यवसानात् तस्याः स्फोरकता लिङ्गेन स्वरूप शक्ति रूपो लभ्यते

“ ” | अत एव कस्माद् उच्यते ब्रह्म बृंहति बृंहयति च इति बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः - इति विष्णु पुराणं च

13 - - - - | गले गृहीत न्यायः शृङ्ग ग्राहिका न्यायस्य नामान्तरम् शृङ्गस्य ग्रहणं यस्यां - | 3.3.19 - क्रियाणां सा शृङ्ग ग्राहिका संज्ञायां इति सूत्रेण न्यूनं यत्रैकाङ्ग लक्षणेनैव अङ्गी । — - लक्ष्यते तत्रायं प्रवर्तते यथा गो व्रजे का मदीया गौर् इति गोपः पृष्टः शृङ्गं ॥गृहीत्वा गां प्रदर्शयति इयं ते गौर् इति

14 — - - - | शक्तिः कारण निष्ठः कार्योत्पादन योग्या धर्म विशेषः स च धर्मः- - |पतिबन्धकाभावादि रूप कारणात्मकः

15 — - - | व्याख्यानम् अस्य कार्य कारणाभ्याम् अन्या कार्यवद् असती वा शक्तिर् न कार्य नियामिका - - यस्य कस्यचिद् अन्यस्य नर शृङ्गस्य वा नियामकत्व प्रसङ्गाद् आत्मासत्त्वयोः शक्ताव्

| - अन्यत्र चाविशेषात् तस्मात् कारणात्मना लीनं कार्यम् एवाभिव्यक्ति नियामकतया शक्तिर् । - - | - |इतेष्टव्यम् ततः सत् कार्य सिद्धिर् इत्य् अर्थः इति रत्न प्रभा

| अतिशयो हि धर्मो नासत्य् अतिशयः सति कार्ये भवितुम् अर्हतीति न तु कार्यस्यातिशयो- , - - नियम हेतुः अपि तु कारणस्य स शक्ति भेदः स चासत्य् अपि कार्ये कारणस्य सत्त्वात् सन्न्

— | - , , | एवेत्य् अत आह शक्तिश् चेति नान्या कार्य कारणाभ्यां नाप्य् असती कार्यात्मनेति योजना इति- |भामती व्याख्या

- - कारणस्य हि धर्मः शक्तिर् अतिशय शब्दिता नियामकत्वेनेष्टा कार्य कारणाभ्याम् अन्या । — कार्यात्मना चासती कार्यं न नियच्छेद् इति अत्र हेतुम् आह असत्त्वेति कार्यात्मना शक्तेर्

- | असत्त्वे ततहिअवानियामकत्वम् असत्त्वस्योभय तुल्यत्वात् द्वाभ्याम् अन्यत्वे च तस्या न । | नियामकत्वम् तयोर् इवान्योन्यं शक्तेस् ताभ्याम् अन्यत्वस्येष्टत्वाद् इत्य् अर्थः शक्तेर्

’ - || - - || असत्त्वे न्यत्वे च नियामकत्व सम्भवे फलितम् आहेत्य् आदि आनन्द गिरीय व्याख्या

Page 26: Sarva-samvadini

| - - -बृंहणत्वेन शक्तिमत्त्वं दर्शयति तत् सन्निधान बलेनैव तथातथा’ ’ |भावे न्येषाम् अङ्गीकृते पि शक्तिर् एव पर्यवस्यतीति

प्रवृत्तेश् च [ . . 2.2.2] - - —वे सू इत्य् अत्राद्वैत शारीरक कृतापि

ननु तव देहादि-संयुक्तस्याप्य् आत्मनो विज्ञान-स्वरूप-मात्रव्यतिरेकेण प्रवृत्त्य्-अनुपपत्तेर् अनुपपन्नं प्रवर्तकत्वम् इति चेत्, न । अयस्कान्तवद् रूपादिवच् च प्रवृत्ति-रहितस्यापि प्रवर्तकत्वोपपत्तेः ॥ इति |16

- , ननु येन जगद् रूपेण कार्येण यद् अज्ञानम् अङ्गीक्रियते वस्तुतस् तयोर् - - द्वयोर् अप्य् असत्त्वात् तत् प्रवर्तकादि लक्षिता शक्तिर् अपि ब्रह्मणो नास्त्य् एवेति

? , - - - | चेत् न तथा च सति जगज् जन्मादि लक्षितस्य तस्याप्य् असत्त्व प्रसङ्गः - - - -सति च तस्मिन्न् अज्ञान तत् कार्यातिरिक्तत्वेन स्वरूप भूतायास् तथा स्थिति

’ | - - दुर्निवारैव विरोधिनो सत्त्वात् स हि सवितृ प्रकाशः प्रकाश्य नाशे नश्यति। , - सवितैव तिष्ठतीति युक्तं तथार्ध कुक्कुटीवद् उपहास्यं चेदं स्याद् इति ।

- - —तद् उक्तम् अद्वैत शारीरके

असत्य् अपि कर्मणि सविता प्रकाशते इति कर्तृत्व-व्यपदेश-दर्शनात्, एवम् असत्य् अपि ज्ञान-कर्मणि ब्रह्मणः तद् ऐक्षत इति कर्तृत्व-व्यपदेशोपपत्तेर् न वैषम्यम् ॥ [शाङ्कर-भाष्य 1.1.5] इति ।

- - - —तथा तदीय सहस्र नाम भाष्ये - स्वरूप सामर्थ्येन न च्युतो न । च्यवते न च्यविष्यत इत्य् अच्युतः शाश्वतं शिवम् अच्युतम् इ |ति श्रुतेर् इति

- - ’ , -तस्माद् वस्तुनः शक्तिः कार्य पूर्वोत्तर काले पि मन्त्रादेर् इवास्त्य् एव कार्य । ’ | कालं प्राप्य तु व्यक्तीभवतीत्य् एव विशेषः तद् ब्रह्मणो पि भविष्यति - ’ —एवम् अद्वैत शारीरके प्य् उक्तम् विषयाभावाद् इय m अ , चेतयमानता न

चैतन्याभावाद् इति [ - 2.3.18] |शाङ्कर भाष्य इति

, - , किं च शक्तेर् अप्य् उत्पत्ति नाशाभ्युपगमे कार्यत्वम् एव स्यात् न तु । - | , कारणत्वम् ततस् तस्याः स्वरूप हानिश् च किं च ज्ञानवद् आश्रयम्

, - | - -अज्ञानं सम्भवति न ज्ञान मात्राश्रयम् इति तेनैवाज्ञानेन तद् विलक्षण ’ |ज्ञानम् अपि तत्रावश्यं भवेत् इत्य् अतो पि तत्र भवेच् छक्तिः

, - - - - - - - ’ अपि च चिन् मात्र ब्रह्म व्यतिरिक्त कृत्स्न निषेध विषय ज्ञानस्य को यं ? - , , - -ज्ञानी अध्यास स्वरूप एवेति चेत् न तस्य निषेध्यतया निवर्तक ज्ञान

16 - - - -ननु तव देहादि संयुक्तस्याप्य् आत्मनो विज्ञानं स्वरूप मात्र व्यतिरेकेण प्रवृत्त्य् ॥अनुपपत्तेर् उपपन्नम् इत्य् आदि

Page 27: Sarva-samvadini

| - , कर्मत्वात् कर्तृत्वानुपपत्तेः ब्रह्म स्वरूपम् एवेति चेत् ब्रह्मणो- ? , निवर्तक ज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यास्तं अध्यस्तं चेत्

- - , अयम् अध्यासस् तन् मूलाविद्यान्तरं च निवर्तक ज्ञानापेक्षया तिष्ठत्य् एव- - निवर्तक ज्ञानान्तराभ्युपगमे तस्यापि निरूपत्वात् ज्ञात्र् अपेक्षयानवस्था

, - स्यात् ज्ञातृत्वस्य ब्रह्म स्वरूपत्वे अस्मदीय एव पक्षः परिगृहीतः स्यात्।

, - — - किं च नित्यं ज्ञानम् एव सर्व स्फूर्तौ कारणम् इति तथा भूतस्य ज्ञानस्य , ’ - - केनाप्य् अप्रमेयत्वात् प्रमाणैर् अन्यापोहत्वे पि निकृष्ट वस्त्व् अस्पर्शेन

- - शून्य प्रतीति मात्रस्यानर्हत्वात् विवेकावस्थायां यत् तस्यास्तित्वेन - प्रत्ययनं तत् पारिशेष्य प्रमाणेन स्वयम् एव भवेद् इति चास्त्य् एव

| | तादृशी शक्तिः कैवल्ये तु सा निरावरणा भविष्यतीति युक्त्या लभ्यते

- - - अत एव तादृश शक्तितया विलक्षण वस्तुत्वेन वस्त्व् अन्तरवत् स्वात्मनि- , - - |क्रिया विरोधश् च नाशङ्कनीयः प्रकाश वस्तुनः स्व प्रकाशनवत्

’ — - - अथ कैवल्ये पि दोषो यथा तत्रानन्द सत्तैव केवलानन्तानन्द स्फूर्तिः। ततश् च तदा तस्य स्वस्मिन्न् अस्फूर्तेर् विषयेन्द्रियवज् जडत्वम् एव तत्र

| पर्यवसति तथा तदापराभावात् स्वस्मिन् परस्मिंश् चास्फूर्तेः । - |शून्यत्वं वा अतः कस्यचित् तथा पुरुषार्थ साधने प्रवृत्तिर् अपि न स्यात्

- |तस्मात् युष्माभिर् अपि स्वरूपावस्थान लक्षणस्य पुरुषार्थत्वं श्रूयते - | इति श्रुतार्थन्यथानुपपत्त्या च स्वरूप शक्तिर् मन्तव्यैव

- , ननु स्व प्रकाशत्वाद् एव तद् भासिष्यते कुतः शक्त्येति चेत् एवम् अपि’ - | - निगृहीतो सि वाग् वागुरया यस्मात् स्व प्रकाशकत्वात् स भासिष्यते तद्

- | -एवास्माकं स्वरूप शक्तिर् इति स्वयम् एव् कण्ठे प्रतिबद्धत्वात् न च स्व - | प्रकाशत्वं विना स्व प्रकाशं नाम वस्त्व् अस्ति

- - , - अथ स्व प्रकाशत्वं नाम परान् अपेक्षा सिद्धिर् एव न तु वस्त्व् अन्तरम् इत्य् - ’ - ’ |आदि पक्षे पि सिद्धि प्रभूतयो पि सैवेति

, - - - - किं च निर्विशेष प्रकाश मात्र ब्रह्म वादे अस्य प्रकाशत्वम् अपि । ’ , - दुरुपपादम् प्रकाशो पि नाम स्वस्य परस्य च व्यवहार योग्यताम्

— - | - - - आपादयन् वस्तु विशेषः निर्विशेष वस्तुनस् तद् उभय रूपत्वाभावात् । - - ’ - घटादिवद् अचित्त्वम् एव तद् उभय रूपत्वाभावे पि तत् क्षमत्वम् अपि

? , - - | - - चेत् तन् न तत् क्षमत्वं हि तत् सामर्थ्यम् एव सामर्थ्य गुण योगे हि- | - निर्विशेष वादः परित्यक्तः स्याद् इति तथा निर्विशेष वादे

|स्वाभ्युपगमानित्यत्वादयश् च निषिद्धाः स्युर् इति

, api ca

Page 28: Sarva-samvadini

निर्विशेष-वस्तु-वादिभिर् निर्विशेष-वस्तुनीदं प्रमाणम् इति न शक्यते वक्तुम् । स-विशेष-वस्तु-विषयत्वात् सर्व-प्रमाणानां [श्री-भाष्यः]

- -तेषां निर्विशेष विषयत्वे च प्रमेयत्वापातेन नश्वरत्वम् एव भवन् |मतं ब्रह्मण्य् अपि स्यात्

यस् तु स्वानुभव-सिद्धं निर्विशेषत्वम् इति स्व-गोष्ठी-निष्ठ-समयः, सोऽप्य् आत्म-साक्षिक-स-विशेषानुभवाद् एव निरस्तः ॥ [श्री-भाष्यः]

, , किं च विवादाध्यासितं ब्रह्म सविशेषं वस्तुत्वात् घटादिवत् अविशेषं यत् - |तद् असत् प्रमाणासिद्धत्वात् शश विषाणादिवत्

शब्दस्य तु विशेषेण स-विशेष एव वस्तुन्य् अभिधान-सामर्थ्यं, पद-वाक्य-रूपेण प्रवृत्तेः । प्रकृति-प्रत्यय-योगेन हि पदत्वम् । प्रकृति-प्रत्यययोर् अर्थ-भेदेन पदस्यैव विशिष्टार्थ-प्रतिपादनम् अवर्जनीयम् । पद-भेदश् चार्थ-भेद-निबन्धनः । पद-सङ्घात-रूपस्य वाक्यस्यानेक-पदार्थ-संसर्ग-विशेषाभिधायित्वेन निर्विशेष-वस्तु-प्रतिपादनासामर्थ्यात् न निर्विशेष-वस्तुनि शब्दः प्रमाणम् ॥ [श्री-भाष्यः] इति ॥

- , | -तस्मात् स विशेषत्वम् एव सिद्धम् स च विशेषः शक्तिर् एव ततश् च शक्ति - - | लेशं विना न क्वचिद् अवगम्यते वस्तु तत्त्वम् इति सर्वानुभव सिद्धम् —श्रुतिश् च केवलस्यैव तस्य स्वानुभवम् अभिदधाति ब्रह्म वा इदम्

अग्र आसीत् तद् आत्मानम् अवैदहं ब्रह्मास्मि [ . . . 1.4.10] | बृ आ उ इति

न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यतेऽविनाशित्वान्, न तु तद् द्वितीयम् अस्ति । ततोऽन्यद् विभक्तं यत् पश्येत् ॥ [bå.ä.u. 4.3.23] इति ।

- —अत्र श्री मध्वाचार्यानुसृतं व्याख्यानम् उभय-व्यपदेशात् त्व् अहि-कुण्डलवत् [ . . 3.2.27] , वे सू इति सत्यं ज्ञानम् अनन्तं ब्रह्म [ . . 2.1.2], तै उ यः सर्वज्ञः [ . . 1.1.9], मु उ एष एवात्मा परमानन्दः [ . . ], बृ छा मैत्रेयःआनन्दं ब्रह्मणो विद्वान् [ . . 2.4] - - तै उ इत्य् आदाव् उभय व्यपदेशात् युज्यते

| - ब्रह्मणो ज्ञानादित्वं ज्ञानादिमत्त्वं च तु शब्दः श्रुतिर् एवात्र प्रमाणम् । - - - -इति निर्धारयति अतः स्वस्मिन्न् एवाभेद भेद निर्देश लक्षणोभय

- , , व्यपदेशाद् अहि कुण्डलवत् त्वं भवितुम् अर्हति यथा अहिर् इत्य् अभेदः- |कुण्डलाभोग प्रांशुत्वादिभिर् भेद एवम् इहापि

प्रकाशाश्रवद् वा तेजस्त्वात् [ . . 3.2.28] , वे सू इत्य् अत्र

Page 29: Sarva-samvadini

अथवा प्रकाशाश्रयवद् एव तत्-प्रतिपत्तव्यम् । यथा, प्रकाशः सावित्रस् तद्-आश्रयः सविता च नात्यन्त-भिन्नौ, उभयोर् अपि तेजस्त्वाविशेषात् । अथ च भेद-व्यपदेश-भाजौ भवतः—एवम् इहापीति ॥ [शाङ्कर-भाष्य]

पूर्ववद् वा [ . . 3.2.29] , [ . . 2.3.20] वे सू इति अथवा स्वात्मना चोत्तरयोः वे सू इत्य्- , अत्रोत्तर शब्दवद् अनन्तरम् एवोत्तरयोः प्रकाशाश्रययोः पूर्वो यः । - ’ प्रकाशः तद्वद् व मन्तव्यम् ततश् च तस्य यथा प्रकाशैक रूपत्वे पि

- - - - स्व पर प्रकाशन शक्तित्वम् उपलभ्यते एवं ज्ञानानन्द स्वरूपस्य’ - - - - - |ब्रह्मणो पि स्व पर ज्ञानानन्द हेतु रूप शक्तित्वम्

-अत्र स्वयं स्वं जानातीति स्वार्था च स्फूर्तिर् इति न प्रकाशवत् पारार्थ्य । - -मात्रम् इति विवेक्तव्यम् तद् एवम् उभय व्यपदेशात् साधयित्वा श्रुत्य्

—अन्तरतश् च साधयति प्रतिषेधाच् च [ . . 3.2.30] |वे सू इति

- - , न च वक्तव्यं तत्र सर्वज्ञत्वादि वस्त्व् अन्तरम् यतो नेह नानास्ति किञ्चन [ . . . 4.4.19] , —बृ आ उ इति तथा

न तस्य कार्यं करणं च विद्यतेन तत्-समश् चाभ्यधिकश् च दृश्यते |परास्य शक्तिर् विविधैव श्रूयतेस्वाभाविकी ज्ञान-बल-क्रिया च ॥ [çve.u. 6.8] इति ।

- - - च कारेण त्व् अज्ञानादिकं प्रतिषिध्य स्वरूप ज्ञानादि शक्तित्वम् एव स्थाप्यते । - - , इत्थं श्री स्वामि चरणैर् अपि त्वम् अर्क-दृक् सर्व-दृशां समीक्षणः [ . . 8.24.50] - - - —भा पु इत्य् अत्र श्री मत्स्य देव स्तुतौ व्याख्यातम्

अर्क-प्रकाशवत् स्वत एव दृग् ज्ञानं यस्य सोऽर्क-दृक् । अतः सर्व-दृशां सर्वेन्द्रियाणां समीक्षणः प्रकाशकः ॥ इति ।

- - —एवं च श्री रामानुज चरणैर् उक्तम् - -ज्ञान स्वरूपस्य च तस्य ज्ञातृ - - ॥ स्वरूपत्वं मणि द्युमणि दीपादिवद् युक्तम् एवेत्य् उक्तम् [ - ]श्री भाष्य

- , अद्वैत गुरुणापि ईक्षतेर् आशब्दं [ . . 1.1.5] - -वे सू इत्य् अत्र साङ्ख्य पूर्व , —पक्षम् आक्षिपतैवं व्याख्यम् यथा

यद् अप्य् उक्तं प्राग्-उत्पत्तेर् ब्रह्मणः शरीरादि-सम्बन्धम् अन्तरेणेक्षितृत्वम् अनुपपन्नम् इति । न तच्-चोद्यम् अवतरति सवितृ-प्रकाशवद् ब्रह्मणो ज्ञान-स्वरूप-नित्यत्वे ज्ञान-साधनापेक्षानुपपत्तेः । अपि च, अविद्यादिमतः संसारिणः शरीराद्य्-अपेक्षा-ज्ञानोत्पत्तिः स्यात्, न ज्ञान-प्रतिबन्ध-कारण-शून्यस्येश्वरस्य । मन्त्रौ चेमौ ईश्वरस्य शरीराद्य्-अनपेक्षताम् अनावरण-ज्ञानतां च दर्शयतः—न तस्य

Page 30: Sarva-samvadini

कार्यं [çve.u. 6.8] इत्य् आदि, अपाणि-पादः [çve.u. 3.19] इत्य्-आदीनि ॥ इति ।

- - - - ? , ज्ञान नित्यत्वे ज्ञान विषय स्वातन्त्र्य व्यपदेशो नोपपद्यत इति चेत् न- ’ , — - -प्रततोष्ण प्रकाशो पि सवितरि दहति प्रकाशयतीति स्वातन्त्र्य व्यपदेश

| - - - - , दर्शनाद् इति च इत्थम् एवाद्वैत शारीरक एक विज्ञान वाद निराकरणेनाभाव उपलब्धेः [ . . 2.1.18] वे सू इत्य् अस्य व्याख्याने साक्षित्वं चैतन्यस्य

| , दृश्यते तस्माद् एकस्यैव तत्त्वस्य स्वरूपत्वं |स्वरूपत्वापरित्यागेनैव शक्तित्वं च सिद्धम्

—तथा चोक्तम्

तच् छक्तिः परमेश्वरस्य विमला चैतन्यम् एवोच्यते, सा सत्यैव परा जडा भगवतः शक्तिस् त्व् अविद्योच्यते । संसर्गाच् च मिथस् तयोर् भगवतः शक्त्योर् जगज् जायते तच्-छक्त्या स-विकारया भगवतश् चिच्-छक्तिर् उद्रिच्यते ॥ इति ।

- - ’ - —इत्थम् एव व्याख्यातं श्री विष्णु पुराणे पि स्वामि पादैः

विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा |अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि.पु. 6.7.61] इति ।

अत्र विष्णु-शक्तिः विष्णोः स्वरूप-भूता परा चित्-स्वरूपा शक्तिः परम-पद-पर-ब्रह्म-पर-तत्त्वाद्य्-आख्या प्रोक्ता । प्रत्यस्तमित-भेदं यत् तत् सत्ता-मात्रं [वि.पु. 6.7.53] इत्य् अत्र प्राग्-उक्तं स्वरूपम् एव कार्योन्मुखं शक्ति-शब्देनोक्तम् इति ॥

, |अतः स्वरूपस्य कार्योन्मुखत्वेनैव शक्तित्वं न स्वत इत्य् आयातम्

- - - , ततश् च विशेष्य रूपं तद् एव स्वयं शक्तिमद् विशेषण रूपं , - - | -कार्योन्मुखत्वं तु शक्तिः जगच् च कार्य क्षमत्व मूलम् इति तत्

- |क्षमत्वादि रूपा नित्यैव सा शक्तिर् इत्य् अवगम्यते

’ - तथापि वस्तुतो त्यन्त व्यतिरेकेण तस्या निरूप्यत्वाभावान् न ततः । पृथक्त्वम् अस्तीत्य् अभिप्रायेणैव तथोक्तम् इति ज्ञेयम् वस्त्व् एवास्तु का

| तत्र शक्तिर् नाम इति मतं तु न वेदान्तिनां मतम् सत्य् अपि वस्तुनि - - - |मन्त्रादिना शक्ति स्तम्भादि दर्शनात् युक्ति विरुद्धं चैतत्

| तस्मात् स्वरूपाद् अभिन्नत्वेन चिन्तयितुम् अशक्यत्वाद् भेदः भिन्नत्वेन - चिन्तयितुम् अशक्यत्वाद् अभेदश् च प्रतीयते इति शक्ति शक्तिमतोर्

| ||भेदाभेदाव् एवाङ्गीकृतौ तौ चाचिन्त्यौ इति

Page 31: Sarva-samvadini

- —kevala bhede

ज्ञातश् चतुर्विधो राशिः शक्तिश् च त्रिविधा गुरो |विज्ञाता चैव कार्त्स्न्येन त्रिविधा भाव-भावना ॥ [वि.पु. 6.8.7] इति |17

- ’ - - - -श्री मैत्रेयस्यानुवादे पि पौनरुक्त्य दोष हानायासन्निहित सन्निधापन- - | - - लक्षण कष्ट कल्पना प्रसज्ज्येत चतुर्विध राशि कथनेनैव

|स्वरूपस्योक्तत्वात्

- - , नाग पत्नी स्तुतौ चैवं तैर् व्याख्यातम् ज्ञान-विज्ञान-निधये [ . . भा pu10.16.40] —इत्य् आदौ

ज्ञानं ज्ञप्तिः, विज्ञानं चिच्-छक्तिः, उभयोर् निधये ताभ्यां पूर्णाय । कथं तथात्वं ? अत उक्तं ब्रह्मणेऽनन्त-शक्तये । कथं-भूताय ब्रह्मणे ? अगुणायाविकाराय । कथं-भूताय ? अनन्त-शक्तये । प्राकृताय प्रकृति-प्रवर्तकाय, अप्राकृतायेति वा, अप्राकृतानन्त-शक्ति-युक्ताय ।

अयम् अर्थः—अगुणत्वाद् अविकारं ब्रह्म-ज्ञप्ति-मात्रत्वात् कारणातीतं प्रकृति-प्रवर्तकोऽनन्त-शक्तिर् विज्ञान-निधित्वाद् ईश्वरः कारणं तद् उभयात्मने नम इति ॥ [भावार्थ-दीपिका]

- - — -श्री रामानुजीयास् तु शक्ति शक्तिमतोर् भेदम् एव वर्णयन्ति तथा हि तथा - भूतायास् तस्याः स्वरूपान्तरङ्गत्वात् स्वरूप भूतत्वम् एव

| प्रतिपादयन्तीति समानः पन्थाः

- — विशिष्टस्यैव चाव्यभिचार रूपत्वेन स्वरूपत्वं न केवलं विशेष्यम् - | एवाव्यभिचारितया सम्प्रतिपाद्यन्ते इति तस्माद् अस्त्य् एव स्वरूप शक्तिः

- - | - -न चेत्थं स्वगतेन भेदेनाद्वयता प्रतिज्ञा विरोधादि दोषः षड् भाव- ’ | विकार निषेधे प्य् अस्तित्ववत् सर्वथैवापरिहार्यत्वात् दृश्यते चान्यत्रापि - ’ - - , क्वचित् तन् मात्रत्वे पि स्वगत भेद याथार्थ्यं यथा गन्धात्मनि

- — - - - -पृथिवी गुणे तत्र हि गन्ध लक्षण गुण मात्रात्मस्यापि अङ्गुलि - , निक्षेपाक्षमस् तद् अनुभवितुर् अनुभवैक गम्यो यो यो विशेषो यो यो वा

, , ||भेदः स स न गन्धाद् व्यतिरिक्तं घ्राणैकानुभवनीयत्वात्

, - ’ - - -किं च ब्रह्मणो लक्षण विचारे प्य् अभेद वादिभिर् अपि तादृश स्वगत- | —भेद वृत्तिर् अपरिहार्या दृश्यते तथा हि विज्ञानम् आनन्दं ब्रह्म

[ . . . 3.9.28]बृ आ उ । - ? इति किम् इह विज्ञानानन्द शब्दाव् एकार्थौ भिन्नार्थौ वा

17 - | चतुर् विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ प्रलयं च करोत्य् अन्ते ॥ [ . . 1.22.21] - - - - - ||चतुर्भेदो जनार्दनः वि पु इति स्वामी टीका धृत विष्णु पुराणीय प्रमाणम्

Page 32: Sarva-samvadini

, | , नाद्यः पौनरुक्त्यात् अन्त्यश् चेत् विज्ञानत्वम् आनन्दत्वं च तत्रैकस्मिन्न् - - | - - - एवेति तादृश स्वगत भेदापत्तिः अथ तौ जाड्य दुःख प्रतियोगि परौ

- तौ व्यावर्त्य त्वत् प्रतियोगि यद् एकं वस्तु तद् एव ब्रह्मेति प्रतिपादयतः । - - - [ -तद् अप्य् अयुक्तम् तद् द्वय व्यावृत्तिर् यथा स्वं अत्र पक्षे स्वरूप

- ] | विशेषण मात्रं द्वयम् एवोपस्थापयितुं युक्ता अनुपस्थापने वा- - | शून्य वाद प्रसङ्ग इति

, , किं च यद् एकम् उपस्थाप्यते तत् किं तयोर् एकतरं ताभ्याम् अन्यद् एव ? वा एकतरद् इति cet18 - ? -अन्यतर परित्यागे को हेतुः एकतरस्य वा कथं द्वि

? - | प्रतियोगिता अथानन्द मात्रे द्वयोर् अपि प्रतियोगितोपलभ्यते इति तद् एव ? | -लाघवेनावशिष्टम् इति चेत् आनन्दे विज्ञानत्वम् अप्य् अस्तीत्य् आयातम् तत्

- | - प्रतियोगित्वेन तत् प्रतीतेः ततो विज्ञानं पुनर् उक्तम् एवेति दोषान्तरं चतेनैव19 - - - | , ’तत् तद् व्यावृत्ति सिद्धेः किं वा विज्ञानस्य विज्ञाने स्मिंश्20

चानुगतत्वेनाव्यभिचारात् तद् एवावशिष्टम् अस्तु ततश् चानन्दताहान्या |पुरुषार्थत्वाभावश् च

— , यद्य् एवम् उच्यते अनुकूलं विज्ञानम् एव ह्य् आनन्दः ततश् चानन्दाकारं , - यद् विज्ञानं तद् ब्रह्मेति तथाप्य् आनुकूल लक्षणो धर्मस् तत्र

| ? , |दुष्परिहरः ताभ्याम् अन्यद् इति चेत् न प्रतियोगित्वासिद्धेः

| - अथैक एवम् आचक्षीत यत् तयोः प्रतियोगि ब्रह्मेति किन्तु जड प्रतियोगि । - विद्योपहितं चेद् ब्रह्म ज्ञानम् इत्य् आचक्ष्महे दुःख प्रतियोगि तद्

| - - उपहितं चेद् आनन्द इति तस्माद् विद्या द्वारोभय व्यावृत्तौ सत्यां यद्, - ॥अवसीयते तद् एकम् एक रूपं ब्रह्मेति

— - - - | अत्रोच्यते विद्या नाम भवतां तद् अनुभवि बुद्धि वृत्तिः ततश् च - - तस्यैव प्रतियोगित्वे सति तद् अनुभवि बुद्धि वृत्तेर् अपि प्रतियोगित्वं । सिद्ध्यति

- - -नहि सूर्यस्य घटादेर् इव तमसः प्रतियोगित्वं विना तद् अनुभवि चक्षुर्- - - - -वृत्ति मात्रस्य सूर्य च्छटोद्दीपित मुकुर च्छाताया वा तमः

| - -प्रतियोगित्वं घटते तस्मान् नूनं तस्यैव तत् प्रतियोगित्वं योग्योपाधि |विशेषे तूपलभ्यते

नित्य-बोध-परिपीडित-जगद्-विभ्रमं तुदति वाक्यजा मतिः |वासुदेव-निहतं धनञ्जयोहन्ति कौरव-कुलं यथा पुनः ॥21

18 ,व्यावृत्तम् एव यदि स्यात्19 -आनन्द पदेनैव20 आनन्दे च

Page 33: Sarva-samvadini

| -इति च दृष्टान्तितं भवद्भिर् एव ततः पूर्ववद् एव तस्मिन्न् उभय |धर्मापातः

— , अतो यद् एवम् आचक्षीत शब्दो हि व्यवहार्य एव वस्तुनि प्रवर्तते, - - | -नाव्यवहार्ये जाति गुणादि निर्देशेनैव तस्य प्रवृत्तेः ततश् च नील

- - - - - - - पीताद्य् आकार रूपा प्रिय दर्शनादि जनितोल्लास रूपा च ये अन्तः करण वृत्ती , - |तयोर् एव तौ प्रवर्तते न तु ब्रह्म स्वरूपे

, -तथा च ताभ्यां शब्दाभ्यां स्वतस् तत्र प्रवेशासामर्थ्ये सति ब्रह्म - - , शब्दस्य बृहत्त्व निरुक्ति बलात् सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदाव्

- अनन्तत्वेन च श्रुतत्वाज् जहल् लक्षणया ते अतितुच्छे परित्याज्ये तयोस्- - - - तिर्गुण मयत्वेन च जड दुःखैक रूपयोर् अपि स्व सान्निध्येन

तत्ता22 - | स्फोरकम् अनिर्देशय्म् एक रूपम् एव वस्तूपस्थाप्यते येन चेतयते विश्वम्, एष ह्य् एवानन्दयति [ . . 2.7.1] तै उ शब्दश् च तथा तस्मात्

- - - - , - -तत् तद् उपाधि परित्यागायैव शब्द द्वयोपन्यासो न तु द्वि धर्मता । - - - - - विवक्षया तथा तत् तद् उपाधाव् एव तत् तद् भेद व्यवहारो न तूपहिते

|तत्रेत्य् एतद् अपि परिहृतं भवति

यदि च तत्र तत्रासम्भूतापि तत्ता23 - , तत् सान्निध्ये स्फुरतीति मतम् तर्हि - - | - तस्मिन्न् अपि तत् तद् धर्मास्तिता एव स्वीकृता दर्पण प्राङ्गनादिषु- - - - - सञ्चारित स्व दीप्तता शुभ्रतादि चन्द्रिका सन्दोहवत् तत्र दीप्तिः

- - , शुभ्रत्वम् अप्य् अस्तीत्य् एव सञ्चारितं तत् तद् धर्मत्वम् उपलभ्यते - |अन्यत्र दीप प्रभादौ न तु शुभ्रत्वम् इति

’ - - - - -दार्ष्टान्तिके पि नीलाद्य् आकारायाम् उल्लास रूपायां चान्तर् वृत्तौ जड प्रतियोग - - - गम्यतया दुःख प्रतियोग गम्यतया चान्योन्यं भेद वृत्तिं जनयन् यो

- , - -यो भाव विशेष उपलभ्यते स स उपाधि भूतयोस् तयोस् त्रिगुण- - -मयत्वेनातद् धर्मत्वाद् अतद् अपोहे तस्य तस्यावशिष्यमानत्वेन स्व

- |प्रकाशत्वेन च शुद्धत्वाद् उपहित रूपम् एवेत्य् अवसीयते

- - | ततश् च तत्र तत्र पार्थक्येनोदयाद् अस्त्य् एव स्वरूप धर्म भेदः - - | -तत्रापि नीलाद्य् आकार वृत्तौ पार्थक्यम् अतिस्फुटम् एव यदि तत्र जड

- - , प्रतियोगिता दुःख प्रतियोगितयोर् भेदो न स्यात् तदा तस्याम् अपि वृत्तौ - - - सुखम् उपलभ्यतैव स्वगतैक देशानङ्गीकृतेतरेक देशोदय विरोधात्

| अत एव आनन्दादयः प्रधानस्य [ . . 3.3.11] वे सू इति भेदेनाप्य् |उपक्रान्तवन्तः सूत्रकाराः

21 - - , पद्यम् इदं धनञ्जय न्याय नाम्नाभिहितं यत्र क्रिया निष्फला तत्रैवास्य प्रवृत्तिर् इति|22 - - - - - |जड दुःख प्रतियोगि रूपा विज्ञानानन्द रूपता द्वि धर्मता23 विज्ञानानन्दता

Page 34: Sarva-samvadini

, - - - - यदि चैवम् उच्यते न तज् ज्ञानानन्द रूपं न च जड दुःख प्रतियोगि - - , - -यथा च जड दुःख विलक्षणं तद् इति तदा न किञ्चिद् अपि स्याद् इति शून्य वाद

|प्रसक्तिः

- - किं बहुना परम प्रमाण भूतस्य वेदस्य स्वारस्यम् एव केवलैक्ये, - | नास्ति सर्वस्यैव वाक्यस्य लक्षणयान्यर्थी क्रियमाणत्वात् ततश् च

- , - | परमाप्तता विरहात् अत्र तु तत्रापि स्वरूप लक्षणत्वम् एव ततो विज्ञानम् - -इतीदं वाक्यं न किञ्चिद् अपि व्यवधानं सहत इति साक्षाद् एव तत् तद्

- ?अभिधाने पर्यवसिते कथम् इवान्या गति क्रियोपपद्यतां

- - - न च जाति गुणादि हीनतया तत्र शब्दः साक्षान् न प्रवर्तेत इति यद् वाक्यं- - स्वरूप शब्दवत् तस्य स्वरूपालम्बन सङ्केतेन च प्रवर्तयितुं

| शक्यत्वात् यत् तु यतो वाचो निवर्तन्ते [ . . 2.4.1] , तै उ इत्य् आदिकं श्रूयते तद् - इदम् ईदृशम् इयं परिमाणं वेति निर्देशासामर्थ्य परम् एव अलौकिकत्वाद्

|अनन्तत्वात्

’ - - अग्रे पि सयुक्तिक विचारणं स्वयम् एव भवता तत्ता शब्देन परामृष्टायाः सुखतायाः स्फोरकम् अनिर्देश्यम् अव्यवहार्यं वस्त्व्

- - - | एकम् इत्य् उक्त्वा तत् तच् छब्द प्रवर्तनात् एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [ . . . 4.3.32] - -बृ आ उ इत्य् आदिषु श्रुतिष्व् अपि तत्रैव मुख्य वृत्त्य्

- - - | आनन्द शब्द प्रवृत्ति दर्शनात् अदृष्टम् अव्यवहार्यम् अव्यपदेश्यं सुखम् इ - ’ - - | त्य् आदिष्व् अपि तथा भूतत्वे पि सुख शब्द प्रयोगात् आनन्द-मयोऽभ्यासात् [ . . 1.1.12] - - |वे सू इत्य् आदि न्याय प्रसिद्धाच् च

, - ? , किं चेदं पृच्छामः तद् आनन्द रूपं भवति न वा भवति चेत् आयाता - - , | अस्य तत् संज्ञा दुःख प्रतियोगित्वं च नेति चेत् अपुरुषार्थत्वम् तस्मात्द्

- | - - आनन्द रूपं भवति किन्तु न लोक प्रसिद्धानन्द रूपं तद् इत्य् एव । वाच्यम् इति स्थिते त्व् अस्माकम् एव समीचीनः पन्थाः एवं सत्यं ज्ञानम्

अनन्तं [ . . 2.1.1] - - | तै उ इत्य् अत्रापि सत्यत्वादि धर्म भेदस् तत्र विवेचनीयः - - - - ॥अत्राप्य् असत्य जड परिच्छिन्न व्यावर्तम् अपि धर्म विशेष एव

, — - -यद्य् एवम् उच्यते यथा शौक्ल्यादिकस्य कार्ष्णादि व्यावर्तनम् अपि तत्- , - -पदार्थ स्वरूपम् एव न धर्मान्तरं तथेति तदा तद् व्यावृत्ति

| — योग्यतास्तीत्य् अवश्यं मन्तव्यम् योग्यता च शक्तिर् एवेति “ -घट्ट कुट्याम् एव प्रभातम्” | - - - , -घट्ट कुटी प्रभात न्यायः घट्टो नदी

- , - -तीरादि स्थानं घाट इति भाषायां प्रसिद्धस् तत्र कुटी वणिग् आदिभ्यो राज- - - - - - - | ग्राह्य भाग ग्राहक राज भृत्य निवासार्थ स्थान विशेषः यथा- - - घट्ट कुटी स्थेभ्यः कर ग्राहिभ्यो भीत्या रात्रौ पलायितानां

- - पथित्यतां वणिजां दूरे गत्वापि यथा भ्रान्ति वशात् तत्र घट्ट कुट्याम् ’ | एव प्रभातोदयस् तथा प्रकृते पि

Page 35: Sarva-samvadini

- - - (1.1.1)—एवम् एवोक्तं श्री रामानुज शारीरक भाष्ये

स-विशेषोऽप्य् अनुभूयमानोऽनुभवः केनचिद् युक्ताभासेन निर्विशेष इति निष्कृष्यमान-सत्तातिरेकिभिः स्वासाधरणैः स्वभाव-विशेषैः निष्क्रष्टव्य इति निष्कर्ष-हेतु-भूतैः सत्त्वातिरेकिभिः स्वासाधरणैः स्वभाव-विशेषैः स-विशेष एव अवतिष्ठते । अतः कश्चिद् विशेषैर् विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्ते इति न क्वचिन् निर्विशेष-वस्तु-सिद्धिर् इति ॥

तत्रैवान्यत्रोक्तं—सत्यं ज्ञानम् अनन्तं ब्रह्म [tai.u. 2.1.1] इत्य् अत्रापि सामानाधिकरण्यस्यानेक-विशेषण-विशिष्टैकार्थ्भिधान-व्युत्पत्त्या न निर्विशेष-वस्तु-सिद्धिः । प्रवृत्ति-निमित्त-भेदेनैकार्थ-वृत्तित्वं हि सामानाधिकरण्यम् । तत्र सत्य-ज्ञानादि-पद-मुख्यार्थैर् गुणैस् तत्-तद्-गुण-विरोध्य्-आकार-प्रत्यनीकाकारैर् वा एकस्मिन्न् एवार्थे पदानां प्रवृत्तौ निमित्त-भेदोऽवश्याश्रयणीयः । इयांश् च विशेषः—एकस्मिन् पक्षे पदानां मुख्यार्थता, अपरस्मिंश् च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनीकता वस्तु-स्वरूपम् एव । एकेनैव पदेन स्वरूपं प्रतिपन्नम् इति पदान्तर-प्रयोग-वैयर्थ्यात् । तथा सति सामानाधिकरण्यासिद्धिश् च, एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्त-भेदानाश्रयणात् । न चैकस्यैवार्थस्य विशेषण-भेदेन विशिष्टता-भेदाद् अनेकार्थत्वं पदानां सामानाधिकरण्य-विरोधि । एकस्यैव वस्तुन अनेक-विशेषण-विशिष्टता-प्रतिपादन-परत्वात् सामानाधिकरणस्य । भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि शाब्दिकाः ।

| तस्माद् एवम् एवात्र वक्तव्यम् भिन्नत्वेनोपलभ्यमानाभ्याम् अपि- - , विज्ञानानन्द शब्दाभ्यां न तस्य द्व्य् आत्मकता किन्त्व् एकम् एव वस्तु

- - | स्वरूप प्रकाश वैशिष्ट्येन भिन्नतया निरूप्यते केनापि ज्ञानम् इति केनापि , - - - ’ त्व् आनन्दम् इति यथा चन्द्र चन्द्रिका सन्दोह शुक्लो यम् इति ज्योतिर् इदम् इति च

|

- - -न च सत्यत्वानन्दत्वाभ्यां तद् भेदं भजते तयोस् तद् धर्म, ’ रूपत्वात् यथा प्रचुरो यं प्रकाशश् चन्द्र इत्य् अत्र प्रचुरत्वेन चन्द्रमा

| - - - - | —इति तथा स विशेष ब्रह्म ज्ञानम् अविद्या निवृत्तये उपदिश्यते यथा

वेदाहम् एतं पुरुषं महान्तमादित्य-वर्णं तमसः परस्तात् |तम् एव विदित्वातिमृत्युम् एतिनान्यः पन्था विद्यतेऽयनाय ॥ [çve.u. 3.8]

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि ।

Page 36: Sarva-samvadini

न तस्यैशे कश्चन यस्य नाम महद् यशः |य एनं विदुर् अमृतास् ते भवन्ति ॥ [म.nä.u. 1.8]

- - ’ - एवं सूत्र कारम् अत एव तस्यानन्दैक रूपतया प्रकाशे प्य् उदय भेदा- ’ , आनन्द मयो भ्यासाद् इति दृश्यते यथा हि आनन्द-मयोऽभ्यासात् [ . . वे सू

1.1.12] - | — - - -इत्य् आदि प्रकरणम् तैत्तिरीयके अन्न मयं प्राण मयं मनो - - - | मयं विज्ञान मयं च शिरः पक्षादि रूपकेणानुक्रम्याम्नायते तस्माद्

- ’ - —वा एतस्माद् विज्ञान मयाद् अन्यो न्तरान्ता आनन्द मयः तस्य प्रियम् एव, शिरो मोदो दक्षिणः पक्ष, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥ | इति

— - - ? तत्र संशयः किम् इदम् आनन्द मय शब्देन परम् एव ब्रह्मोच्यते - ’ ? किं वान्न मयादिवद् ब्रह्मणो र्थान्तरम् इति तत्र ब्रह्म पुच्छं

, - - - - - प्रतिष्ठेति ब्रह्म शब्द योग बलेन पुच्छ शब्द व्यपदिष्टस्यैव —ब्रह्मत्वे लब्ध इत्य् उच्यते आनन्द-मयोऽभ्यासात् [ . . 1.1.12] -वे सू ब्रह्म

’ - | - - शब्दो त्राधिकार लब्धः स चानन्द मय इति प्रथमान्त पाठात् । प्रथमान्त एव अनुस्मर्यते आकाशस् तल्-लिङ्गात् [ . . 1.1.23] |वे सू इत्य् आदिवत्

— - —ततश् चायम् अर्थः आनन्दमय सन्निधाने सोऽकामयत बहु स्यां प्रजायेय [ . . 2.6.2] | - - तै उ इति तत् प्रभृत्यन्ते चैतम् आनन्द मयम्

| - —उपसङ्क्रामतीति तथा चतुर्वेद शिखायाम् अपि स शिरः स दक्षिणः पक्षः, स उतंरः पक्षः, स आत्मा, स पुच्छः इति चाभ्यास श्रवणाद्

- - | आनन्द मय आत्मैव पर ब्रह्म असन्न् एव स भवति [ . . 2.6.1] तै उ इत्य् - - , - -आदिकं त्व् अर्थ वादः प्रशंसा वाक्यम् एव नाभ्यास वाक्यं श्लोक

- |शब्देनोक्तत्वात् प्रशंसा गर्भत्वाच् च

- - - -पुच्छ एव ब्रह्म शब्द योगस् तु तत्रानन्दस्य सम्यग् उदयोत्कर्ष । , व्यञ्जकः अतः प्रतिष्ठात्वं च अतः पुच्छत्वोपरि सर्वोत्तरोदयित्वाद् एव

| - रूप्यते ततश् च तद् एव पुच्छं स एव प्रियादीनां निजोदय विशेषाणाम् - | - अवयवी सन्न् आनन्द मय इत्य् आयातम् किन्तु पुच्छ संज्ञे तस्मिन्

- |निर्विशेषतया आविर्भावाद् अवयवत्व निरूपणम्

- - -आनन्द मये तु प्रियादिभिः स विशेषतयैव प्रकटोपलम्भाद् अवयव्तिव । - -निरूपणम् इत्य् एव विशेषः तस्माद् अनेनानन्द मयाधिकरणेन पर

- , - ब्रह्मण एव शुद्धोदय विशेषत्वं साध्यं प्रियादिषु तद् व्यतिरिक्तत्वं - |तु अन्न मयादिषु

- - - - |न च प्रियादीनाम् इष्ट पुत्र दर्शनजादि लक्षण लौकिकानन्दत्वम् उचितम् - - -पारमार्थिक पथारोहानुक्रम प्रक्रियाया एव पूर्व

| , पूर्वात्मसूपक्रान्तत्वात् यथा तस्य यजुर् एव शिरः [ . . 2.3] |तै उ इत्य् आदि

Page 37: Sarva-samvadini

- , अत एवालौकिक विशेषवत्त्वे सति तस्य यतो वाचो निवर्तन्ते - इत्य् आदि महिमा । - -च सङ्गतः स्यात् अत्रानन्दस्यैकस्यैवोदयापचयोपचय मात्र

- - ||विवक्षितत्वेन प्रियादि भेदान् न विज्ञान मयादिवत् पृथग् गुणत्वम्

- - , अत एव तृतीये अध्याये तृतीय पादे सूत्र कारैर् अपि आनन्दादयः प्रधानस्य24 [ . . 3.3.11] वे सू इत्य् अनेनानन्दादीनाम् एकत्रोक्तानाम् अपि

सर्वत्रोपासनायां समाहृतिश्25 | | चिन्तिता प्रियादीनां तु सा परिहृता प्रिय-शिरस् त्व् आद्य-प्राप्तिर् उपचयापचयौ हि भेदे [ . . 3.3.12] वे सू इत्य् अनेन

- - -तत्रैकस्यैवान्नमयादि क्रमोपासकस्य उपासना भूमिकारोह स्थान - - भेदे हि प्रियादि शब्दस् तस्यैव आनन्द मयस्य ब्रह्मणः

| उदयोपचयापचयौ विवक्षितौ ततो नान्यत्रोपासनायां तेषाम् । आनन्दामयः प्रधानस्य इति न्यायेन प्राप्तिर् इत्य् अर्थः

- - -ननु एतम् आनन्द मयम् उपसङ्क्रामति इत्य् अस्याः श्रुतेः पर ब्रह्म , - -विषयत्वं नास्ति अन्न मयादीनाम् उपसङ्क्रमितव्यानां प्रवाह

? , - - ’ -पतितत्वात् नैवं तत् प्रवाह पतितत्वे पि सर्वान्तरत्वात् अरुन्धती - | दर्शनवत् प्रतिपाद्य रूपत्वम् एव प्रसज्येत न चोपसङ्क्रमार्थत्वेन

, - - , तस्य परत्वं प्रतिहन्यते तद् आविर्भाव मात्रार्थत्वात् यथा ब्रह्म-विद् आप्नोति परं [ . . 2.1.2] |तै उ इति

, - - - - किं च उपसङ्क्रम वचन एव विदुषा ब्रह्मत्व प्राप्ति फल निर्देशात् । - - -तस्यान्यथात्वं न युज्यते आनन्द मयोपसङ्क्रम निर्देशेनैव पुच्छ

- - - , |प्रतिष्ठा भूत ब्रह्म प्राप्तिर् निर्दिष्टेति चेत् श्रुतिः कदर्थिता स्यात्

- - - ’ पुच्छ वादिनाम् अपि पुच्छ प्रवाह पतितत्वेन ब्रह्मणो पि पूर्ववत् । - , पुच्छत्वम् एवापतेत तत्र यदि वचनान्तर स्वारस्येनावयवता स्यात्

- | , तर्हि इहापि पूर्व दर्शितत्वेन भविष्यति तथा तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद् वा एतस्मात् -इत्य् अनेआत्मत्वेनोपक्रान्तस्यानन्द

| - - - -मयस्यैव सर्वत्र शारीरत्वं प्रतिपद्यते श्रुति निर्दिष्ट पृथिव्य् आदि- - | लक्षण शरीरान्तर्यामित्वापेक्षयेति शरीरत्व श्रवणम् अपि न दोषाय

- ’ यद् वानन्द मयत्वे पि तस्यैव एव शारीर आत्मा इत्य् अनेन तस्याप्य् , , - आत्मान्यः श्रूयते तत् तु तस्यात्मान्तरं नास्तीति विवक्षया शिला पुत्रस्य तु

- | - -शिला पुत्र एव शरीरम् इतिवत् यथान्येषाम् अन्न मयस्य प्रसिद्ध

24 - - | - -गुणानां स्वरूप भूतत्वेन तद् अभेदात् आनन्दादि गुणेषु उपासनोपायेषु सत्सु प्रिय , - | - -शिरस्त्वादीनाम् अप्राप्तिः तेषाम् अब्रह्म गुणत्वाद् किन्तु पुरुष विधव

- ’ रूपकान्तर्गतत्वम् अन्यथावयव भेदे ब्रह्मणो प्य् उपचयापचयौ प्रसज्येताम् इति । सूत्रार्थः अभेदाद् इति अनुवर्तनीयं प्रधानस्य गुणिनो ब्रह्मण आनन्दादयो गुणाः

- - |सर्वेषूपासनेषूपादेयाः गुणानां स्वरूप भूतत्वेन तद् अभेदात्25 - , , -प्रियाद्य् अवयवत्वेन सर्वत्र समाहृतिः सा पुनर् अभेदे परिहृतः यतो भेदे प्रिय

- |शिरस् त्व् आद्य प्राप्तिः

Page 38: Sarva-samvadini

- —शारीरत्व निषेधस् तु नेतरोऽनुपपत्तेः [ . . 1.1.17] - वे सू इत्य् आदौ स्वयम् एव - |सूत्र कारैः करिष्यते

- - - | तस्माद् आनन्द मय शब्देन पर ब्रह्मेवोच्यते तथा सोऽकामयत [ . .] , तै उ इति रसो वै सः [ . . 2.6.1] - , तै उ इति पुं लिङ्गेनैव निर्देशाद् अपि स एव न तु

| - - - पुच्छम् तत एतम् आनन्द मयम् इत्य् अत्रान्तिम वाक्ये च तन् निर्देशः । संवदते तस्माद् वा एतस्माद् आत्मनः - - शब्दाकर्षेण तन् निर्देश गतिश् च

|विप्रकर्षातिशय एव पराहतः

, किं च सत्यं ज्ञानम् अनन्तं ब्रह्म इति यल् लक्षितं तद् एव तस्माद् वा एतस्माद् आत्मनः । इत्य् अनेन निर्दिश्यते तस्य च सर्वान्तरत्वेनात्मत्वं

, व्यञ्जयद् वाक्यं तं तम् अतिक्रम्य अन्योऽन्तर आत्मानन्द-मयः [ . . 5.2]तै आ - | - इत्य् आनन्द मय एवात्मत्वं समापयति तत आत्मा शब्द कर्षणेनापि स

| एवाद्यतः स्यात् न चात्मत्वेनानिर्दिष्टं पुच्छम्26 |इति

- ’ ’ ’ - , एवं श्रुतिभिर् अपि पुरुष विधो न्वयो त्र चरमो न्न मयादिषु यः सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतं [ . . 10.87.17] भा पु इत्य्

- - ’ - - अत्रान्न मयादि साहचर्यात् चरमो यम् इति पुंलिङ्ग निर्देशाच् चानन्द मय |एव परं ब्रह्मेत्य् अङ्गीक्रियते

- चतुर्वेद शिखा तु स्पष्टम् एव व्याचष्टे स-शिर । -इत्य् आदिना तस्माद् आनन्द - |मय आत्मा पर ब्रह्मैवेति स्थितम्

—अथ तत्राप्य् आशङ्का सूत्रयति विकार-शब्दान् नेति चेन् न प्राचुर्यात् [ . . वे sü1.1.13] | - , | -अत्र प्राचुर्य एव मयड् विहितः न विकार इत्य् अर्थः तद् एक

| - वस्तुन्य् अपि प्राचुर्यं युज्यते प्रचुर प्रकाशो रविः इतिवत् प्राचुर्यं ह्य् - | अत्र प्रकाशस्य चन्द्राद्य् अपेक्षया ततश् च प्रकाशः प्राचुर्येण

’ |प्रस्तुतो त्रेति विवरुया प्रकाशमयो रविः इत्य् अपि स्यात्

तत् प्रकृत-वचने मयट् [ . 5.4.27] | पा इति स्मृतेर् विषयत्वं दृश्यते इति अत्रेति - , —भेद विवक्षा च प्रतिमायाः शरीरम् इतिवत् प्रयुज्यते च ब्रह्म-तेजो-

मयं दिव्यम् इ - - | ति श्री हरि वंशे आत्मा ज्ञान-मयः शुद्धः |इति

- - - —तद् एतत् विवृतं श्री रामानुज श्री पादैः

तत्-प्रचुरत्वं हि तत्-प्रभूतत्वं तच् चेतरस्य सत्तां नावगमयति, अपि तु तस्याल्पत्वं निवरयति । इतर-सद्-भावासद्-भावौ तु प्रमाणान्तरावसेयौ । इह च

26 - - - - -भूमिका पुच्छम् इति पर्यन्तं पाठो श्री वृन्दावन मुद्रित ग्रन्थे अपर कतिपय । ग्रन्थेषु च न दृश्यते

Page 39: Sarva-samvadini

प्रमाणान्तरेण तद्-अभावोऽवगम्यते । अपहत-पाप्मा [chä.u. 8.1.5] इत्य् आदिना तावद् एव वक्तव्यम् ।

ब्रह्मानन्दस्य प्रभूतत्वम् अन्यानन्दस्याल्पत्वम् अपेक्षत इति । उच्यते च तत्—स एको मानुष आनन्दः [tai.ä. 8] इत्य् आदिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशय-दशापन्नः प्रस्तुत इतीति ॥

- —अत एवानन्द मयं प्रस्तुत्य रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति । को ह्य् एवान्यात्, कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् । एष ह्य् एवानन्दयति [ . . 2.7], तै उ सैषानन्दस्य मीमांसा भवति [ . . 2.8] , तै उ एतम् आनन्दमयम् उपसङ्क्रामयति आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन [ . . 2.9] - -तै उ इत्य् आनन्दानन्द मययोर् एकार्थता

| विन्यासेनाभ्यासो दृश्यते

आनन्दो ब्रह्मेति व्यजानात् [ . . 3.6] तै उ इत्य् आदिवत् तत्त्वम् एव स्फुटम् । - ’ - - -अभ्यस्यति तद् एक स्वरूपे प्य् आनन्द मये प्रियादि भेदश् च प्रातस्त्य

- - | साङ्गवीय माध्याह्निक भेदवद् भावानुप्रकाशे

- - —अत एवैतस्मिन्न् आनन्द मये वस्त्व् अन्तराभाव व्वक्षयैवोक्तम् यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते । अथ तस्य भयं भवति [ . . तै u2.6] | , इति किं वा यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति [ . . 2.6] - | तै उ इति पूर्वोक्तेः सर्वथा तन् निष्ठैव कर्तव्या तत्र

- | - —व्यवधान कर्तुर् भयं भवतीत्य् अर्थः तद् उक्तं श्री पराशरेण

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः |यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥27 इति ।

- | - - तस्मात् प्रभूतानन्द एवानन्द मयः अथवा अत्रानन्द मय शब्देन , | प्रियादिषु य आत्मा प्रोच्यते स एव गृह्यते ततश् च तस्य प्रियादिभ्यो

- - - - भेद विवक्षया चात्मतया च तत् प्राचुर्यम् अन्न मय योग्य इतिवद् एव, - | सङ्गृह्यते अभेद विवक्षया

- - -ननु विकारार्थ मयट् प्रवाहान्तः पतितत्वाद् अकस्माद् अर्ध जरतीवत्28 ? , - | प्राचूर्यार्थो न युज्यते नैवं पूर्वोदाहृताभ्यास बलात् युज्यत एव

27 - 1.2.2.22.गरुड पुराणे28 - - — - अर्ध जरती न्यायः यत्र सर्व त्यागे ग्रहणे वा प्रसक्ते निर्युक्तकम् एकां शोपादानम्

; - , ’ | - | अ चान्तर त्यागश् च क्रियते तत्रायं न्यायो वतरतीति यथा जरती वृद्ध स्त्री तस्याः - - , - , पतिः तद् अर्धं मुख मात्रं गृह्णाति ह्य् अवयवान्तरं त्यजतीति युक्ति शून्यं तथा ये

- - , - -ईश्वर वचनत्वेनागम प्रमाणम् उपगच्छन्ति तेषां बुद्ध वचसाम् अपि प्रामाण्य - ’ प्रसङ्गः वेदस्यापिप् वा अप्रामाण्यापत्तिः यदि वा ईश्वरवचनत्व साम्ये पि वेदस्य

- , - |प्रामाण्यंच बुद्ध वचसाम् अङ्गीक्रियते तद् एतद् अपि युक्ति शून्यम् इति भावः

Page 40: Sarva-samvadini

- - - ’ प्रवाह प्रवेशे तु ब्रह्म पुच्छम् इत्य् अत्र पुच्छ शब्दो पि दुष्येद् इत्य्— | अवोचामः किं वान्नमयादिष्व् अपि न सर्वत्र विकारार्थताधिगम्यते

- ’ - | -तन् मते पि प्राण मय एव त्यक्तत्वात् तत्र हि प्राणापानादिषु प्राण वृत्तेः । प्राचुर्याद् एव मयट् पृथिवी पुच्छं प्रतिष्ठा29 [ . . 2.2.1] तै उ इत्य् अत्र च

- -पृथिव्य् अभिमानि देवतायां30 - |प्राण विकारत्वाभावः

- - - | -स्व मते त्व् अन्न रस मयस्यापि प्राचुर्यार्थता अन्नो रसो ह्य् अन्न विकारस् - ’ - | - - ,तद् उपलक्षितत्वेनान्ये पि तद् विकारो लभ्यते स च जलादि विकार प्रचुर इति

| [ . 4.3.150] -न द्व्यचश् छन्दसि पा इति छन्दसि बह्वचो विकारार्थे मयट् |निषेधात्

, - - किं च आनन्द शब्देन तत्र शुद्ध ब्रह्मैव मतं तस्य च विकारो न । - | - —सम्भवति तस्मान् न विकारार्थता प्राप्तिः हेत्व् अन्तरेण सूत्रयति तद्-

धेतु-व्यपदेशाच् च [ . . 1.1.15] | , वे सू इति इतश् च प्राचुर्यार्थे मयट् न तु । - — विकारार्थे यस्माद् आनन्द हेतुत्वं तस्यैवोपदिशति श्रुतिः एष ह्य्

[ . . 2.7] | , -एवानन्दयति तै उ इति आनन्दयतीत्य् अर्थः यथा लोके प्रचुर- , - -प्रकाश लक्षणः सूर्यादिर् एव सर्वं प्रकाशयति न तुच्छ प्रकाश- - |लक्षण क्षुद्र तारकादिः

- - ’ | ’ -न च प्रकाश विकार प्रचुरो पि जलादिः तथा सर्वतो पि प्रचुरानन्द । - लक्षणं ब्रह्मैव सर्वम् आनन्दयेत् अनेन हेतु व्यपदेशेन

- | - प्राचुर्यस्य स्वरूपातिशय परत्वेन व्यज्यते प्रकाश युक्तेन च - , - , रत्नादिना यत् प्रकाशनम् तद् अपि तत्र स्थितेन प्रकाशेनैव भवति न तु

| , - पार्थिवांशेन तस्माद् आनन्द एवानन्दयति तद् एतत् व्यञ्जितम् एव कारेण। —श्रुत्या एष ह्य् एव [ . . 2.6] |तै उ इति

- - | ननु पुच्छे ब्रह्म शब्द संयोगात् तस्य ब्रह्मेति संज्ञा युक्ता कथं- - ? —नामानन्द मयस्य तत् संज्ञा तत्रापि सूत्रयति मान्त्र-वर्णिकम् एव च

गीयते [ . . 1.1.15] | वे सू इति सत्यं ज्ञानम् अनन्तं ब्रह्म [ . . 2.1] -तै उ इति मन्त्र - - - |वर्णोदितं ब्रह्मैवान्न मयादित्वेन गीयते तद् अधिकार पतितत्वात्

, तथा हि ब्रह्म-विद् आप्नोति परम् इ । ति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम्तद् एषाभ्युक्ता इति तद् ब्रह्माभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य ऋग्

| एषा अधोतृभिर् उक्तेत्य् अर्थः तस्य च तस्माद् वा एतस्माद् आत्मनः [ . . तै ä5] - - इत्य् अत्रात्म शब्देनापि निर्दिष्टस्य ब्रह्मण आत्म तात्पर्यावसानम्

- | - | आनन्द मय एव दर्शितम् तत्रैवान्तरतमत्व समाप्तेः तस्मात्

29 |पुच्छं प्रतिष्ठेति पुच्छे आनन्दातिशयत्वात् प्राचुर्यार्थता30 ’ |वायोः पृथिवीत्वेन निर्देशे पि न विकार इत्य् अर्थः

Page 41: Sarva-samvadini

- - - - -तत्रैव तात्पर्य वसानात् तद् आनन्द विशेषोपलब्धि युतोदयस्यानन्द - मयस्य पर ब्रह्मत्वं तेन मन्त्रेण31 |सिध्यति

’ - आनन्दस्यापि ज्ञानाकारत्वात् तस्य चानन्तत्वादिभिर् मिश्रत्वे पि तद् रूपत्वान्- | — - - नार्थ भेदश् च श्रुतिश् च प्रज्ञान घन एवानन्द मयः [ . . 5] | म उ इति

- - - ’ तद् एव च ब्रह्मत्वं तत् तद् विशेषोपलब्धि रहितोदये पुच्छे पि’ - - प्रियादिभ्यो धिकत्व विवक्षया ब्रह्म पुच्छं प्रतिष्ठेत्य् अनेन पुनर्

, | —व्यपदिश्यते न तु तस्यैव प्रधानत्वेन अत एव

असन्न् एव स भवति असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः ॥ इति ।

’ - - - इत्य् एष श्लोको प्य् आनन्द मय पर एव स विशेषस्यैव मुख्यत्वात् मुख्य । ’ — एव सम्प्रत्ययाच् च न चास्मिन् वाक्ये पि निर्विशेषं प्रतिपाद्यते अस्तीति

| सत्ता समवायितया निर्देशात्

— - - , | यद्य् एवं मन्यते प्रकाश मात्रत्वम् एव हि चिद् आत्मनः सत्ता नान्येति - | तथापि स विशेषत्व एव पर्यवस्यति किं चेदं पुच्छं प्रतिष्ठा इत्य् , आदिकम् उक्त्वा तत्र तत्रोदाहृताः अन्नाद् वै प्रजाः प्रजायन्ते इत्य् आदयः

, - - - - |श्लोकाः यथा न पुच्छ मात्र परा अपि त्व् अन्न मयादि पराः   एवम् अन्नम् - - |अप्य् आनन्द मय परत्वेनैव श्लिष्यते

एवं नेतरोऽनुपपत्तेः [ . . 1.1.16] - - वे सू इत्य् आदि सूत्राण्य् अपि आनन्द मयस्य- - | - जीवत्व निषेध पराणीति तस्य पर ब्रह्मत्वम् एव तैः साध्यते इत्य्

||अलम् अतिविस्तरेण

- -यदि च सूत्र कारस्य वेदान्तार्थानभिज्ञतां निगूढम् अभिप्रायता तत्- - - - - - - - प्रमाद मार्जन स्व चातुरी व्यङ्ग भङ्ग्या तद् आनन्द मय सूत्रम् एवं

— - व्याख्येयम् आनन्द मय इत्य् अत्र ब्रह्म पुच्छं प्रतिष्ठा -इति स्व । - -प्रधानम् एव ब्रह्मोपदिश्यत इति तथा विकार सूत्रे च विकार

, - , | -शब्देनावयवः प्राचुर्य शब्देन सादृश्यं व्याख्येयम् तदा सूत्र , - - - -कारस्याशाब्दिकतैव च प्रसज्येत तत् तच् छब्दादिभिस् तत् तद्

| - - - - -अर्थानभिधानात् मयट् प्रत्यय विकार प्राचुर्य शब्दानाम् अनन्तर |निर्दिष्टानाम् अन्यार्थत्वं न वा बालकस्यापि हृदयम् आरोहति

—उक्तं तु स्कान्दे वायव्ये च

अल्पाक्षरम् असन्दिग्धं सारवद् विश्वतोमुखम् |अस्तोभम् अनवद्यं च सूत्रं सूत्र-विदो विदुः ॥ इति ।

31 |सत्यं ज्ञानम् अनन्तं ब्रह्मेति मन्त्रेण

Page 42: Sarva-samvadini

, - - किं च प्रथम सूत्रार्थे प्रिय शिरस् त्व् आद्य प्राप्तिर् इति च व्यर्थम् एव स्यात्। , | पुरैवैषां लौकिकत्वेनैव निर्धारणात् न तु विज्ञानादिवद् ब्रह्मत्वेन

- - - तस्माद् आनन्द मयस्यैव पर ब्रह्मत्वे सति प्रियादयस् तद् विशेषा इत्य् - - |अस्यैव स्वरूप प्रकाश वैशिष्ट्यम्

- - - - ततश् च पूर्ववत् स्व गतैक देशानङ्गीकृतेर् एक देशोदय विरोधाद् अस्त्य्— - |एव स्वांश वैशिष्ट्यम्

एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [ . . 3.3.32] तै आ इति श्रुतिश् च— -तथैवाह निरवयव शब्द32- - व्याक्पश् च प्राकृतावय्व राहित्यादिना

| - परिहृतः इत्थम् एव तस्य निरुपाधेर् एव स्वत आनन्द प्रकाशानन्त्यं - - —व्यञ्जयन् सन्दोह शब्दम् आहैकादशे श्री दत्तात्रेयः

केवलानुभवानन्द-सन्दोहो निरुपाधिकः [ . . 11.9.18] | भा पु इति अत |एवाप्राकृतावयवत्वेन तस्यानश्वरत्वं च युक्तम्

तथा जन्माद्य् अस्य [ . . 1.1.2] - , वे सू इत्य् आदेः श्रुतत्वाच् च [ . . 1.1.12] -वे सू इत्य् |अन्तस्य ग्रन्थस्य तात्पर्यं तथैवं व्याख्यम्

- - - , —श्री रामानुज शारीरक भाष्ये यथा

अत एव निर्विशेष-चिन्-मात्र-ब्रह्म-वादोऽपि सूत्र-कारेणाभिः श्रुतिभिर् निरस्तो वेदितव्यः । पारमार्थिक-मुख्येक्षणादि-गुण-योगि-जिज्ञास्यं ब्रह्मेति, गौणश् चेन् नात्म-शब्दात् [वे.सू. 1.1.6] इत्य् आदौ स्थापनात् निर्विशेष-वादे हि साक्षित्वम् अप्य् अपारमार्थिकम् । वेदान्त-वेद्यं ब्रह्म च जिज्ञास्यतया प्रतिज्ञातम् । तच् च चेतनम् इति, ईक्षतेर् नाशब्दं [वे.सू. 1.1.5] इत्य् आदिभिः सूत्रैः प्रतिपाद्यते । चेतनत्वं नाम चैतन्य-गुण-योगः । अत ईक्षण-गुण-विरहिणः, प्रधान-तुल्यत्वम् एव ॥ [श्री-भाष्यं 1.1.2] इति ।

- , तद् वादे दोष एव प्रत्यावर्तत इति किं बहुना न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र hi33 [ . . 3.2.11] -वे सू इत्य् अधिकरणे सर्वेषाम् एव वाक्यानां स

- | - —विशेष परत्वम् एव दर्शितम् अस्ति तथा हि तद् अर्थः सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [ . . 3.14.3] - - छा उ इत्य् एवम् आदिकं परस्य

- - | ब्रह्मणः स विशेषत्व चिह्नम् अस्थूलम् अनण्व्-अह्रसम् अदीर्घं [ . . . 3.8.8] - - - | बृ आ उ इत्य् एवम् आदिकं निर्विशेषत्व चिह्नम् तद् एतद् उभयं चिह्नं

, |परमस्य न सम्भवति विरोधात्

32 - |अपाणि पाद इत्य् ädi33 - - ’ - पृथिव्य् आदि स्थानतो पि अन्तर्यामिणः परस्य ब्रह्मणः अपुरुषार्थ सम्बन्धो न

| भवति कुतः ? - - - -हि यतः सर्वत्र श्रुति स्मृतिषु परं ब्रह्म उभय लिङ्गं निरस्त निखिल- - - |दोषत्व कल्याण गुणाकरत्वोभय लक्षणम् अभिधीयते इत्य् अर्थः

Page 43: Sarva-samvadini

- | - -नापि स्थानम् उपाधिम् अङ्गीकृत्य तत् सम्भावनीयम् उपाधि योगेन स , , -विशेषत्वं स्वतो निर्विशेषत्वम् एवेति हि यस्मात् सर्वत्रैवोपाधि - | - सम्बन्धे च तस्य स विशेषत्वम् एवोपलभ्यते तत्रोपाधि सम्बन्धे

- | - -तावद् उभयथापि स विशेषत्वम् तेनोपाधिना तत्रैव स्वरूप शक्ति - , प्रकाशनेन च यदि तत्र स्वरूप शक्तिर् न स्यात् तदा जडस्य तयोपाधेः

- | |प्रवृत्त्य् आदिकम् अपि न स्यात् न च स उपाधिर् आगन्तुकः

सद् एव सौम्येदम् अग्र आसीत् [ . . 6.2.1] - छा उ इत्य् अत्रेदं शब्देन तस्यापि सत्ता तादात्म्येनाग्रे स्थितेर् आम्नातत्वात्34, - - - | न च तद् उपाधि दोषेण तल् लिप्तम्

- | तस्मिन् सतापि तेन तद् अस्पर्शात् अपहत-पाप्मा [ . . 8.1.5] - - |छा उ इत्य् आदि श्रुतेः - - - - - तद् अनन्तरम् एक विज्ञानेन सर्व विज्ञान प्रतिज्ञा च स विशेषत्वम् एव

|बोधयति

- - - - - | एवं जगद् उपादानत्वादि वाक्यं जगज् जीव तादात्म्य वाक्यं च अत्र—निर्विशेषत्वे सद् एव सोम्येदं [ . . 6.2.1] - | -छा उ इत्य् उपक्रम विरोधः तद्

- अविरोधस् तु सद् इदमोर् इव तयोस् तादात्म्येनैव सामानाधिकरणाद् भवति। , - | -तथा च स विशेषत्वे एव सामानाधिकरणम् तथाग्रे परमात्म

- सन्दर्भाख्ये तृतीय सन्दर्भे वक्ष्यामः |

सद् एवेदम् इ - , त्य् उपक्रम विरोधाद् एव च निरुपाधिवत् प्रतीयमाने एकम् एवाद्वितीयं ब्रह्म [ . . 6.2.2] - - छा उ इत्य् अत्रापि नेदं शब्द वाच्यस्याभावंबोधयति | - - - | किं तर्हि इदं शब्द वाच्यस्यापि तच् छक्तित्वम् एव बोधयति

- , तत्रैकम् इत्य् अनेन जगद् उपादानस्य ब्रह्मणः एकत्वम् एव न तु । परमाणुवद् बाहुल्यम्

अद्वितीयम् इ - - - , त्य् अनेन तस्य स्व शक्त्य् एक सहायत्वं न तु कुलालवन्- - - - | -मृत्तिकादि लक्षण वस्त्व् अन्तर साहाय्यम् इति गम्यते एव

’ - - | - ’ कारो त्रासम्भावना निवृत्त्य् अर्थः तस्याव्यक्तस्य तच् छक्तित्वे प्य्- | - -उपाधित्व प्रत्ययो बहिरङ्गत्वाद् एवेति ज्ञेयम् तथोपाधि प्रतिषेध

—वाक्ये अथ परा यया तद्-अक्षरम् अधिगम्यते, यत् तद् दृश्यम् अग्राह्यं [ . . 1.1.5] , - - - -मु उ इत्य् आदौ प्राकृत हेय गुणान् प्रतिषिध्य नित्यत्व विभुत्वादि

- - —कल्याण गुण योगो ब्रह्मणः प्रतिपाद्यते नित्यं विभुं सर्व-गतं [ . . 1.1.6] | मु उ इत्य् आदिना एवं निर्गुणं निरञ्जनम् इ - -त्य् आदीनाम् अपि प्राकृत

- - - - | - हेय गुण विषय निषेध परत्वम् एव सर्वतो निषेधे स्वाभ्युपगताः । - - -सिसाधयिषिता नित्यतादयश् च निषिद्धाः स्युः ज्ञान मात्र स्वरूप

’ - | - वादिन्यो पि ब्रह्मणो ज्ञान स्वरूपताम् अभिदधति तथापि तत् स्वरूपत्व - - | एव तस्य ज्ञातृत्वम् अस्तीति न निर्विशेषत्वं तत् तत् प्रतिपादितम् एवम्

|आनन्दो ब्रह्मेत्य् अत्रापि ज्ञेयम्

34 - ’ |तस्यापि सत्ता तादात्म्येनाग्रे पि स्थितेर् इति पाठान्तरम्

Page 44: Sarva-samvadini

, - - - , किं च तत्र तत्र ब्रह्म शब्देनैव स विशेषत्वं स्पष्टी कृतं । बृंहणार्थत्वात् अत एव ःअं ब्रह्मणो विद्वान् [ . . 2.4.1] -तै उ इत्य् आदौ भेद

| निर्देशश् च यतो वाचो निवर्तन्ते [ . . 2.6] - तै उ इत्य् आदि वाक्यं चालौकिकत्वाद् । आनन्त्याच् च सङ्गच्छते अत एव ब्रह्म ते ब्रुवाणि, ब्रह्म-विद् आप्नोति

param i | ti na virudhyate

यत्र हि द्वैतम् इव भवति, तद्-इतर इतरं पश्यति, यत्र त्व् अस्य सर्वम् आत्मैवाभूत्, तत् केन कं पश्येत् इत्य् आदौ, नेह नानास्ति किञ्चन, मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति इत्य् आदौ च जीव-माययोस् तच्-छक्तितया कृत्स्नस्य जगतो ब्रह्म-कार्यतया सर्वेषां तद्-अन्तर्यामिकतया च तद्-आत्मकत्वेनैक्यात् । तत्-प्रत्यानीक-नानात्वं प्रतिषिध्यते । न तत् सर्वथा अस्य सर्वम् इति स्वरूप-भेदाङ्गीकारात् । बहु स्यां प्रजायेय [tai.u. 2.6.1] इति निर्विकारस्यैव सतोऽचिन्त्याशक्त्या कार्य-भाव-भेदाङ्गीकाराच् च । प्रत्यक्षादि-सकल-प्रमाणान् अवगतं ब्रह्मणो नानात्वं प्रतिपाद्य तद् एव प्रतिषेध-वाक्येन बाध्यत इत्य् उपहास्यम् इदम् । [श्री-भाष्य 1.1.1]

नेह । , , इत्य् आदौ इह ब्रह्मणि यत् किञ्चनास्ति तन् नाना नास्ति किन्तु , - - | स्वरूपात्मकेवेत्य् अर्थः नाना शब्द वैयर्थ्यात्

यत्र नान्यत् पश्यति, नान्यच् छृणोति, नान्यद् विजानाति स भूमा । अथ यत्रान्यत् पश्यति, अन्यच् छृणोति, अन्यद् विजानाति, तद् अल्पम् । यो वै भूमा, तद् अमृतं [ . . 7.24.1], छा उ अथ यद् अल्पं तन् मर्त्यम् इ । त्य् आदौ च अयम्

— - - , अर्थः नान्यं पश्य्तीति तन् मात्र दर्शनाद् अवगम्यते रूपवत्त्वम् । तथा नान्यच् छृणोतीति शब्दवत्त्वं च तस्य दर्शितम् एतद् अप्य्

, | उपलक्षणं स्पर्शादिमत्त्वं च ज्ञेयम् सर्व-गन्धः सर्व-रसः [ . .छा उ 3.14.4] - - | - | इत्य् आदि श्रुतेः एवं बहिर् इन्द्रियेषु स्फूर्तिर् दर्शिता नान्यद्

— - -विजानातीति तथैवान्तःकरणेषु स्फुरतीत्य् आह तत्रान्य दर्शनादि - , ’ - -निषेधस् तस्यानन्त विवक्षया कृत्स्नस्य जगतो पि तद् विभूत्य्

- , ’ - - अन्तर्गतत्व विवक्षया च शुद्धे चित्ते जगतो पि तद् विभूति रूपत्वेन । —यथार्थायां स्फूर्तौ न दुःखदत्वम् तद् उक्तं मया सन्तुष्ट-

मनसः सर्वाः सुख-मया दिशः । इति

- —तथैव वाक्य शेषः स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्म-रतिर् आत्म-क्रीड आत्म-मिथुन आत्मानन्दः, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति । अथ येऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति तेषां सर्वेषु लोकेष्व् अकाम-चारो भवति [ . . छा उ 7.25.2] | - | इति तस्माद् अत्रापि स विशेषम् एव प्रतिपाद्यते एवम्

| —अन्यत्राप्य् उन्नेयम् तस्मात् साध्व् एव व्याख्यम् न स्थानतोऽपि [ . . वे sü3.2.11] | - - इति न च स विशेषं ब्रह्म निर्विशेष ब्रह्मणो भिन्नम् इति

| वक्तव्यं प्रतिशाखम् एकम् एव ब्रह्म सर्वत्र गीयत इति

Page 45: Sarva-samvadini

सर्वे वेदा यत्-पदम् आमनन्ति [ . . 1.2.15] | —क उ इति श्रुतेः तद् एतद् अप्य् आहन भेदाद् इति चेन्, न, प्रत्येकम् अतद्-वचनात्35 [ . . 3.2.12] | , वे सू अत एवएकम् एवाद्वितीयं ब्रह्म । —इत्य् एके पठन्ति तद् एतद् अप्य् आह अपि चैवम् एके [ . . 3.2.13] | वे सू इति

,न चश्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् |प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ [भा.पु. 11.19.17]

- - - इत्य् अत्र श्री भागवत एव भेद मात्रं श्रुत्य् असम्मतम् इत्य् उच्यत इति । - -वाच्यम् विकल्प शब्दस्य संशयार्थत्वात् तत्र विरागश् च वस्तु

| - निष्ठापेक्षयेति मूल एव वक्ष्यते तद् एवं स्वगत भेदे त्व् अपरिहार्ये- - - - - स्वर्ण रत्नादि घटितैक कुण्डलवद् वस्त्व् अन्तर प्रवेशेनैव स

|प्रतिषेध्यत इति स्थितम्

- - - - - ’ त्वत् स्वरूप वस्त्व् अन्तराणां च तच् छक्ति रूपत्वान् न तैः सजातीयो पि । - - - , भेदः न चाव्यक्त गत जाड्य दुःखादिभिर् विजातीयो भेदः अव्यक्तस्यापि

- - | तच् छक्ति रूपत्वात्

, -अथवा नैयायिकानां ज्योतिर् अभाव एव यथा तमः तथाङ्गीकृत्य तादृश- - - - - - - - -चिन्तानुभाव माया कृत चिद् आनन्द शक्ति तिरोभाव लक्षणाभाव मात्र

| | ’ शरीरत्वेन निर्णेतव्यत्वाद् इति न चाभावेनैव तर्हि विजातीयो सौ भेद । - - | आपतित इति वक्तव्यम् केवलाद्वैत वादिनाम् अपि तद् अपरिहार्यत्वात्

- एवं च निषेध श्रुतिभिर् युक्तिभिश् च ब्रह्मणि यो द्वैताभावः साध्यते स । - - चावृत्त्याप्य् अपरिहार्य इति पुनस् तद् आपात भिया भावेनैवाद्वैतं

- | -मन्यामहे इति वदतां भाव द्वैतम् अप्य् अवसीयते तेनाभावेन भाव- , - रूप ब्रह्मणो यद् द्वैतम् अस्ति तस्य भाव रूपस्यैव साक्षाद्

, - ’ अवशिष्टत्वात् मिथ्या प्रपञ्चस्याभावो पि मिथ्येत्य् अत्रापि तद्वत् तत्रापि । - ’ मिथ्यैवावशिष्यते अभावस् तु न वस्त्व् अतिरिक्त इति पक्षो पि न सम्यग्

|अवगम्यते

, यदि च भूतले एव घटाभावं स्यात् तदा तत्र पुनर् घटस्य संसर्गो । - - न स्याद् एव तद् एवं पूर्व युक्तिभिर् इत्थं चापरिहार्यायां भेद वृत्तौ

- - |स्वगत भेद वृत्तिस् तस्मिन्न् अस्त्य् एव

35 - - ’ - - - यथा जीवस्य प्रजापति वाक्येनोभय लिङ्गत्वे पि देह योग रूपावस्था भेदाद्- ’ ’ , , अपुरुषार्थ योगं तथान्तर्यामिणो पि सो वर्जनीय इति चेन् न प्रत्येकं प्रति पर्यायं सत्

- ’ - |आत्मान्तर्याम्य् अमृत इत्य् अन्तर्यामिणो मृतत्व वचनाद् इत्य् अर्थः

Page 46: Sarva-samvadini

’ - - - , ननु निर्भेदे पि तस्मिन् नित्यं स्व गत भेद प्रतीतिर् अपि निथ्यैवास्तु- , - - - -शुक्ति रजतवद् अनिर्वचनीयत्वात् अविद्या तत् कार्यापोहावशिष्ट तादृश

’ - - | स्वरूपे प्य् अनिर्वचनीयत्वे सर्व मूल नाशापत्तेः न च यत्र यत्र , , निर्वक्तुम् अशक्यत्वं तत्र तत्र मिथ्यात्वम् इति व्याप्तिर् अस्ति ब्रह्मण्य्

| अव्याप्तेः अनिरुक्तेऽनिलयने [ . . 2.7.1] - | ’ -तै उ इत्य् आदि श्रुतेः लोके पि मिथो- - - - - -विरोध गुण धारित्वेनैव युक्त्य् असिद्धत्वाद् अनिर्वचनीय त्रिदोष घ्नैक

- - | -व्यक्तौषधि द्रव्यादि दर्शनेन व्यभिचारः अत एव अचिन्त्यो हि मणि- मन्त्र महौषधीनां प्रभाव इति अचिन्त्याः खलु ये भावा न तांस्

तर्केण योजयेत् [ . .] | - म भा इत्य् उक्तम् तस्मात् तद्वद् अचिन्त्य स्वभावतया- - | मिथो विरोधि धर्मवद् एव तत् तत्त्वम् इत्य् उच्यताम् तत्र तस्य

- - - | तादृशत्वाज्ञाने वैद्यक विद्यानुगत तन् निषेधकानुभवः प्रमाणम् - - | प्रस्तुतस्यापि वेदैकानुगत विद्वद् अनुभव एव प्रमाणम् तथा च

—पैङ्गी श्रुतिः यो विरुद्धोऽविरुद्धो मनुर् अमनुर् वाग् अवाग् इन्द्रोऽनिन्द्रः प्रवृत्तिर् अप्रवृत्तिः स परमात्मा । - —इति अत एव श्रुत्य् अन्तरम् नैषा तर्केण मतिर् अपनेया [ . . 1.2.9] | - - , क उ इति एवं श्री विष्णु पुराणे यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां निष्ठायै प्रभवन्ति [ . . 6.8.5]वि पु |इति

- , नारद पञ्चरात्रे च

विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् |दीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥ इति ।

- - तद् एवम् अतर्क्यत्वात् तर्क मूला खण्डन विद्या नास्मिन् प्रयोक्तव्येत्य् । - - —अभिहितम् अत एवोक्तं हंस गुह्य स्तवे

यच्-छक्तयो वदतां वादिनां वैविवाद-संवाद-भुवो भवन्ति |कुर्वन्ति चैषां मुहुर् आत्म-मोहंतस्मै नमोऽनन्त-गुणाय भूम्ने ॥ [भा.पु. 6.4.31] इति ॥

- - - , - युक्तं च परस्पर विरोधि शक्ति गणाश्रयत्वं जगति दृष्ट श्रीआनां- | परस्पर विरोधिनां सर्वेषाम् एव धर्माणां युगपद् एकाश्रयत्वात्

- | - विद्वद् अनुभवश् चाग्रे बहुशो दर्शनीयः अतस् तस्मिन् तादृश शक्तयः , - -सन्त्य् एव किन्तु तस्मिंस् तासाम् अभिव्यक्त्य् उपलब्धौ प्राचुर्येण भगवत् । - - | -संज्ञा तद् अनुपलब्धौ प्राचुर्येण ब्रह्म संज्ञेति विशेषः अत एव श्री- —विष्णु पुराणे

प्रत्यस्तमित-भेदं यत् सत्ता-मात्रम् अगोचरम् |वचसाम् आत्म-संवेद्यं तज् ज्ञानं ब्रह्म-संज्ञितम् ॥ [वि.पु. 6.7.53] ॥

— - - | इत्य् अत्र प्रत्यस्तमितेत्य् एवोक्तम् अस्त्रम् शब्दस्यादर्शन मात्रार्थत्वात्

Page 47: Sarva-samvadini

- - - | तस्माद् द्वैताद्वैतादि श्रीईनां तस्मिंस् तत् तत् प्राधान्येन प्रवृत्तिर् इति - तथा स च शक्ति रूपो धर्माधर्मातिरिक्ते तस्मिन् वर्तत इत्य् अनेन किं

? , - ? - -निर्धर्मे धर्मो वर्तते किं वा स धर्मे वर्तते इति विकल्प कल्पना । - ’ प्रकारा अपि निरसनीयाः तथा भवन् मते पि किं साविद्ये ब्रह्मण्य्

? ? | अविद्ये निरविद्ये वा इत्य् आदिकं प्रष्टव्यं चेति कृतम् अतिविस्तरेण

- - - - तद् एवं घट्ट पालेष्व् इव निरस्तेषु निर्धर्म वादेषु स धर्म वादानां- - - - - - -श्री वैष्णवानां श्री श्री पुरुषोत्तम पाद पीथ परिसरं प्रति राज

| - - — - —पथेनैव गतिः तथा हि श्री विष्णु पुराणे श्री मैत्रेय उवाच

निर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः |कथं सर्गादि-कर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ [वि.पु. 1.3.1] ॥

, - —इत्य् अनन्तरं श्री पराशर उवाच

शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः |यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः |भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता ॥ [वि.पु. 1.3.2] ॥16॥ इति ।

- — -व्याख्यं च श्रीधर् स्वामिभिः लोके हि सर्वेषां भावानां मणि ’ -मन्त्रादीनां शक्तयो चिन्त्यं तर्कासहं कार्यान्यथानुपपत्ति प्रमाणकं

| , - यज् ज्ञानं तस्य गोचराः सन्ति यद् वा अचिन्त्याः भिन्नाभिन्नत्वादि विकल्पैश् - - | चिन्तयितुम् अशक्याः केवलम् अर्थापत्ति ज्ञान गोचराः सन्ति यत एवम् अतो’ - - - ब्रह्मणो पि तास् तथाविधाः सर्गाद्याः सर्गादि हेतु भूता भाव शक्तयः

- , - | स्वभाव सिद्धा शक्तयः सन्त्य् एव पावकस्य दाहकत्वादि शक्तिवत् अतो- - - गुणादि हीनस्याप्य् अचिन्त्य शक्तिमत्त्वात् ब्रह्मणः सर्गादि कर्तृत्वं

| —घटत इत्य् अर्थः श्रुतिश् च न तस्य कार्यं करणं च विद्यते [ . . 6.8]श्वे उ , इत्य् आदिः मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरं [ . . 4.10] श्वे उ इत्य्

|आदिश् च

, — ( - ) यद् वा एवं योजना सर्वेषां भावानां मणि मन्त्रादीनां- - - | पावकस्योष्णता शक्तिवद् अचिन्त्य ज्ञान गोचराः शक्तयः सन्त्य् एव

- —ब्रह्मणः पुनस् ताः स्वभाव भूताः स्वरूपाद् अभिन्ना शक्तयः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [ . . 6.8] श्वे उ इत्य् आदि

| - - श्रुतेः अतो मणि मन्त्रादिभिर् अग्न्य् औष्ण्यवन् न केनचिद् विहन्तुं । —शक्यन्ते अत एव तस्य निरङ्कुशम् ऐश्वर्यं स वा अयम् अस्य सर्वस्य

वशी सर्वस्येशानः सर्वस्याधिपतिः [ . . . 4.4.22] | बृ आ उ इत्य् आदि श्रुतेः

Page 48: Sarva-samvadini

“ ”तपसा श्रेष्ठ - इति सम्बोधनं या काचिद् अपि तपः शक्तिः सा तस्यैवेति । , सूचयति यत एवम् अतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति नात्र काचिद्

|अनुपपत्तिर् इत्य् अर्थः इति

अत्र मायां तु प्रकृतिं विद्यात् [ . . 4.10] श्वे उ इत्य् अत्र मायाया अपि स्वभावत्वम्, - | उत्कम् प्रकृतेस् तत् पर्यायत्वात् अत एव “ ” - -मायिनं इति नित्य योग एव मत्व्

| अर्थीयः महेश्वरे मायास्तीति महेश्वरत्वं तु तस्य मायातः परम् इति । , व्यक्तम् उत्तरस्यां योजनायां मायायाः स्वरूपाद् अभिन्नत्वं

’ - | -बहिरङ्गत्वे पि तद् एकाश्रयत्वात् ततः सुतराम् एव सा महेश्वरत्व - | व्यञ्जिकान्या शक्तिः स्वरूप भूतेति तथा प्रथमायां योजनायां

“ ” “ ”- - - - सर्गाद्याः इत्य् अत्र आद्याः ग्रहणेन स्थिति प्रलय मय्यो जगत् कार्याः । - - - ’ शक्तयो गृह्यन्ते स्वरूपैश्वर्यादि प्रकाश वृत्तिक शक्तयो पि

’ - - - - - |शक्तित्वेनैक्ये पि बहुत्व निर्देशस् तत् तद् वृत्ति भेद विवक्षया

- - ’ —अत्र श्री रामानुज शारीरके पीत्थं लिखितं

यदि निर्विशेष-ज्ञान-रूप-ब्रह्माधिष्ठान-भ्रम-प्रतिपादन-परं शास्त्रं, तर्हि निर्गुणस्य इत्य् आदि चोद्यम्, शक्तयः इत्य् आदि-परिहारश् च न घटते । तथा हि सति निर्गुणस्य ब्रह्मणः पारमार्थिकः सर्गः, अपि तु भ्रम-कल्पित इति चोद्य-परिहारौ स्याताम् । उत्पत्त्य्-आदि-कार्यं सत्त्वादि-गुण-युक्तापरिपूर्णं कर्म-वश्येषु दृष्टम् इति तत्-तद्-भाव-रहितस्य कथं सम्भवतीति चोद्यम् । दृष्ट-सकल-विसजातीयस्य ब्रह्मणो यथोदित-स्वभावस्यैव जलादि-विजातीयस्याग्न्य्-आदेर् औष्ण्यादि-शक्ति-योगवत् सर्व-शक्ति-योगो न विरुध्यत इति परिहारः ॥ [वे.सू. 1.1.1 श्री-भाष्ये, 88 अनुच्छेदे] इति ॥

- - , श्री भगवद् उपनिषत्सु - - —न स्वभाव शक्ति मत्त्वेनैवोपदिष्टं

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते |अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् |सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् |असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च |सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥ अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् |भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते |ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥ [गीता 13.12-17] इति ।

Page 49: Sarva-samvadini

- —एवं ब्रह्म सूत्रे च श्रुतेस् तु शब्द-मूलत्वात् [ . . 2.1.27] | वे सू इति अतः - शक्तेः स्वाभाविकाचिन्त्यत्वे सति तस्य शक्तित्वम् अप्य् अज्ञान कल्पितम् इति

| - नाङ्गीकुर्वन्ति यत्रासम्भव सम्भावयित्री दुस्तर्का स्वाभाविकी शक्तिर्, - , |नास्ति तत्रैव तद् अङ्गीकारोपपत्तेः गौरवापत्तेश् च

— - -अत्र चेदं विचार्यते द्वैत मात्रान्यत्रनुपपत्त्या केवले ब्रह्मणि मणि- - , -मन्त्र महौषधादि यत् तर्कागोचराः शक्तयः सन्तीत्य् एके तद्

- अन्यथानुअपप्त्त्या तथा भूत एव तस्मिन्न् अज्ञानेनैव तद् उपपद्यत इत्य् । - , अन्ये तत्र ब्रह्मणि ज्ञान मात्रे त्व् अज्ञानं न सम्भवतीति अज्ञानं च

, | - -साश्रयम् एव न तु स्वतन्त्रम् इति जीवत्वं चाज्ञान कृतम् एवेति शुक्ति- - , | रजतादि दृष्टान्त मूलम् तद् उपेक्षणीयम् अत्र जीवः स्वाज्ञानेनैव । जीवत्वं कल्पयतीति स्वाश्रयः परस्पराश्रयश् च प्रसज्येत यो जीवो

, - - येनाज्ञानेन यज् जीवत्वं कल्पयति स तयोर् अज्ञान तत् कार्ययोर् अतिरिक्त एव । - | भवेद् इति तस्य शुद्धत्वे तद् एव ज्ञान मात्रत्वम् आगतम् ततश् च

- कथं नाम तस्याज्ञानं स्याद् येन स्व जीवत्वं कल्पयेद् इत्य् असम्भवश् च |कल्प्यते

- —अथ प्रयोगश् च दर्शितः श्री भाष्ये

विवादाध्यासित्रम् अज्ञानं न ज्ञान-मात्र-ब्रह्माश्रयम् । अज्ञानत्वाच् छुक्तिकाद्य्-अज्ञानवत्, ज्ञात्र्-आश्रयं हि तत् इति ॥ ब्रह्म नाज्ञानाश्रयः, ज्ञातृत्व-विरहाद् घटादिवत् [वे.सू. 1.1.1 श्री-भाष्ये, 102 अनुच्छेदे] ॥

- ततश् च परिशेष्य प्रमाणेन तर्कागोचराः शक्तय एव ब्रह्मणि - | - पर्यवस्यन्तीत्य् एव साधु सम्मतम् सम्भवति चालौकिक वस्तुत्वात्

- | - | ’ -तस्य तादृश शक्तित्वम् प्रसिद्धं च श्रुति पुराणादौ तत् ततो तर्क्य- ’ - - |शक्ति विलासे द्वैत खण्डन विद्यापि नात्रावतार्येत्य् उक्तम् इति

- — , , तद् एवं सिद्धायां भाव शक्तौ सा च त्रिविधा अन्तरङ्गा तटस्था । , बहिरङ्गा चेति मूल एव दर्शयिष्यते अत्रोत्तरोर् अनन्तरङ्गत्वं ताभ्यां

- - - परमेश्वरस्यालिप्ततया शक्तित्वं च नित्य तद् आश्रिततया तद् व्यतिरेकेण’ - | -स्वतो सिद्धतया तत् कार्योपयोगितया च तत्र तटस्थाख्या शक्तिः श्री

- - ( 19-47 परमात्म सन्दर्भाख्ये तृतीय सन्दर्भे मूले अनुच्छेदे) | अनुव्याख्यायां एव दर्शयिष्यते

, - , - - अन्ये तु विव्रियेते ये परापरा शब्दाभ्यां भण्येते यथा श्री विष्णु पुराणे—एव

सर्व-भूतेषु सर्वात्मन् या शक्तिर् अपरा तव |गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥यातीत-गोचरा वाचां मनसां चाविशेषणा ।

Page 50: Sarva-samvadini

ज्ञानि-ज्ञान-परिच्छेद्या वन्दे ताम् ईश्वरीं पराम् ॥ [वि.पु. 1.19.76-7] इति ।

— ! - - - ! !अनयोर् अर्थः हे सुरेश्वर सुरादि पालन शक्ति प्रकाशक हे सर्वात्मन् - - - ! - सर्वादि कारणत्वेन सज्जननादि शक्ति निधान तवापरा पर स्वरूपायाश्

- - - -चिच्छक्तेर् इतरा बहिरङ्गा जीव माया गुण मायेत्य् आख्या या शक्तिः सर्व , | भूतेषु सर्वेषु जीवेष्व् अधिकृत्य वर्तते तस्यै नमः तस्याः सकाशाद् । - ? — आत्मानं विदायं कर्तुम् इति भावः कथं भूता गुणाश्रया गुणाः

- - - स्वयं गुण साम्य रूपाया जडायाः प्रकृतेर् वृत्ति विशेषाः सत्त्वादयस् त । - - एवाश्रयो यस्या सा माया शक्तिस् तूर्ण नाभिर् इव हि गुणासाम्यावस्थात्

- - - स्वैकदेशस्थ कोश विशेषाद् गुण जालं प्रकाश्य तद् आश्रित्य च तच्- - | चाकचिक्य मुख बद्धान् कीटान् इव जीवान् अधिकरोति शाश्वताया इति

| - - स्वाभाविकत्वं व्यक्तम् अस्याः प्राक् कथनम् एतद् द्वारैव प्रथमत । ’ सानुमेयेत्य् अभिप्रायेण अथ वाचां मनसां चातीतो तिक्रान्तो गोचरो

, - - विषयो यया सा यस्माद् अविशेषणा दृष्ट जाति गुणादिभिर् विशेषयितुम् अशक्त्या । - -एवं भूता या शक्तिस् ताम् ईश्वरीम् ईश्वरस्य तवान्तरङ्गत्वाद् अर्धाङ्ग

- - | -भूतां चिच् छक्तिर् आत्म मायेति नाम्नीम् पराम्परस्या बहिरङ्गाया आश्रय । | भूतां वन्दे स्तौमि ताम् अनुसर्तुम् इति भावः

- ? — - - , नन्व् एवं भूता कथम् अस्तीति ज्ञायते तत्राह ज्ञाति ज्ञान परिच्छेद्येति - - - , ज्ञानिनाम् अशुद्ध जीवानां जाति शब्दादि विषयाणि प्रादेशिकानि ज्ञानानि तैः

, - -परिच्छेद्या सर्वतः प्रसरद्भिर् निर्झरोदकैर् महा सरोवत् सर्व । - —गतत्वेनावगम्या वस्तुतस् तस्या एव सर्व प्रवर्तकत्वाद् इदम् उक्तम्

प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् अन्नस्यान्नं मनसो मनः [ . . . 4.4.17] | बृ आ उ इति श्रुतेः

, , , यद् वा ज्ञानी जीवः ज्ञानं च तद् उभयम् अपि परिच्छेद्यं बाह्यं । घटादिवत् प्रकाश्यं यस्या सा तम् एव भान्तम् अनुभाति सर्वं [ . . श्वे u

6.14] - | इत्य् आदि श्रुतेः

, - - - , किं वा ज्ञानिन आ ब्रह्म स्तम्ब पर्यन्ता ये जीवास् तेषां यज् ज्ञानं - ज्ञानोपलक्षिता सर्वापि बाह्याभ्यन्तर चेष्टा तत् परिच्छेद्यं , प्रवर्तनीयं यया सा को ह्य् एवान्यात् कः प्राण्यात्, यद् एष आकाश आनन्दो न

स्यात् [ . . 2.7.1] | तै उ इति श्रुतेः

, आत्मविशेष् ज्ञानी शुद्धो जीवस् तस्य यन् निजं ज्ञानं प्रमात्रादीनां - - - -साक्षित्वाध्यास्यता मात्र प्रतीत्य च माया मोहितत्व लिङ्गावगताच्छन्न

- - - - -स्व ज्ञानत्वेन च कैवल्ये तद् अभावे स्वरूप सुखास्फूर्ति दोष प्रसङ्गेन , च न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते [ . . . 4.2.32] - बृ आ उ इत्य् आदि श्रुत्या च

- | - -स्वरूप भूतं लक्ष्यते तेन ज्ञानेन परिच्छेद्य यस्मात् तथा भूत - - - | ज्ञानोपलक्षिता स्वरूप शक्तिः शुद्ध जीव ब्रह्मणि दृश्यते तस्मात्

Page 51: Sarva-samvadini

| परस्मिन् ब्रह्मणि तु सानन्तात्मिकैव वर्तत इति सम्भावनीयेत्य् अर्थः - - , यथा गभस्ति लेशे दृष्टा शक्तिर् गभस्ति मालिनीति य आत्मानम् अन्तरो

यमयति [ . . 14.6.7.30] | शत ब्रा इति श्रुतेर् इति

, - - - , यद् वा ज्ञानी सृष्ट्य् आदि विद्या निधिः परमेश्वरस् तस्य यन् निजं ज्ञानं — - - - तेन परिच्छेद्या अवगम्या सृष्टि स्थिति संहारादि दर्शनात् तस्मिन् या शक्तिर्

, , - - लक्ष्यते यैव च मायेति गीयते सा तस्य मन्त्रादि विदाम् इव विद्या विशेष । - | -एव तत् सादृश्यात् स्वाभाविकत्वं त्व् अत्र विशेषः ततस् तस्या विद्या

, - - , - - विशेषत्वे विद्यायाश् च पुरुषस्य निज ज्ञान धार्यत्वे तन् निज ज्ञानस्य- - - तावन् मात्र धारकतायाम् एवासमाप्तत्वे च वशीकृत मायस्य

, | परमेश्वरस्य यन् निजं ज्ञानं तन् माया मायिकं वा न भवति तस्मात् - - - —तेनैव स्वरूप भूत ज्ञानेन तद् आत्मिका शक्तिर् लक्ष्यते मायां तु प्रकृतिं

विद्यान् मायिनं च महेश्वरं [ . . 4.10] | श्वे उ इति श्रुतेः इदं वा एकस्मिन्न् एव । स्वरूपे ज्ञानीति ज्ञानम् इति च परिच्छेद्यं यया सा पूर्ववद् वा [ . . 3.2.30]वे सू

| इति न्यायात् स भगवः कस्मिन् प्रतिष्ठित इति ? स्वे महिम्नि [ . . 7.24.1] छा उ इति । , , श्रुतेः इत्थं वा ज्ञानी विद्वान् तस्य ज्ञानेनानुभवेन परिच्छेद्या

| - - - - अवगम्या वैकुण्ठादिषु श्री भगवतस् तत् तन् निज वैभवानां- - - शुद्धानन्द विलास मात्रतां प्रति प्रमाणेन विद्वद् अनुभवेनैव

, प्रमेयेत्य् अर्थः ते ध्यान-योगानुगता अपश्यन्, देवात्म-शक्तिं स्व-गुणैर् निगूढां [ . . 1.3] | - श्वे उ इति श्रुतेः तद् एवम् अन्तरङ्गापर पर्याया

- |स्वरूप शक्तिर् दर्शिता

- —श्रुत्य् अन्तरे चात्र

स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः |अतो माया-मयं विष्णुं प्रवदन्ति सनातनम् ॥

- इति चतुर्वेद शिखायां [ . . 3.2.38 - - ] -वे सू माध्व भाष्य धृतायाम् माया । - -शब्दस्य द्विधा वृत्तिर् इनांउत्तम् तस्या एकस्या एव स्वरूप शक्तेर् वृत्ति

—भेदेन भेदा अपि स्वीकृताः परास्य शक्तिर् विविधैव श्रूयते [ . . 6.8] श्वे उ इति । , श्रुतेः तथा च

सर्वैर् युक्ता शक्तिभिर् देवता सा परेति यां प्राहुर् अजस्र-शक्तिम् |नित्यानन्दा नित्य-रूपा जडा च या, शाश्वतात्मेति च यां वदन्ति ॥

इति - चतुर्वेद शिखायां [ . . 2.1.30 - - ], वे सू माध्व भाष्य धृतायाम् अश्रुतं श्रोतृ अदृष्टं द्रष्टृ [ . . . 3.7.27, 3.8.11, . . 1.3.10 -इत्य् आदिर् अन्यत्र बृ आ उ वे सू धृत

- - ] | - - माध्व भाष्य धृतायाम् अत एव ब्रह्म सायुज्य प्रतिपादिका- - - माध्यन्दिन श्रुतिर् अपि तस्य सर्व शक्तिमत्त्वं स्वरूप सिद्धम् एवेत्य्

, अङ्गीकरोति स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृत्य

Page 52: Sarva-samvadini

ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति, ब्रह्मणा शृणोति, ब्रह्मणैवेदं सर्वम् अनुभवति [ . . 4.4.5 - - ] | -वे सू माध्व भाष्य धृता श्रुतिः इति एक

- - , विज्ञानेन सर्व विज्ञान प्रतिज्ञा च तथैव कल्प्यते येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं [ . . 6.1.3] | छा उ इति वाक्यान्तरं च

- - - - - - -सर्वस्य तादृश तन् निज शक्ति वृन्दानुगतत्वान् निर्विशेष वस्तु ज्ञाने सर्व । ज्ञानासम्भवाच् च अत एव स ब्रह्म-विद्यां सर्व-विद्या-प्रतिष्ठाम्

अथर्वाय ज्येष्ठ-पुत्राय प्राह [ . . 1.1.1] , , मु उ इति चान्यत्र यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृण्-मयं विज्ञातं [ . . 6.1.4] ’ | छा उ इति दृष्टान्तो पि

- - - , - -एकस्मिन् मृत् पिण्डे घट शरावादि विकारान् आविर्भाव्य दर्शनया तत् तद्- - - | - -विज्ञान सम्भवात् सत् कार्य वादाङ्गीकाराच् च मृद् विकारस्य रज्जु

- - -सर्पादिवद् असत्यत्वं शुश्रूषोर् असिद्धम् इति विवर्त वादश् च न तच् छ्रुति- | - —स्वारम्य सिद्धः तस्मात् साधूक्तं श्री पराशरेण सर्व-शक्ति-निलये

[ . . 6.8.57] |वि पु इति

’ - - - -तद् एवम् एकस्यैव वस्तुनो चिन्त्य ज्ञान गोचरतया श्रुत्य् एक निर्धारिततया - - - च नाना शक्तित्वे सति तद् आत्मिका एव भग संज्ञिता ऐश्वर्यादयो षड्

, भवेयुः येनाद्वयम् एव तत् तत्त्वं भगवान् अपि तद् अद्वयं ज्ञानं - - - -शब्द्यत इति तेषां पर ब्रह्म धर्माणां पर ब्रह्मणः प्रत्यग्

- , | - रूपत्वात् स्व प्रकाशत्वम् एव न तु जडत्वम् न हि ज्योतिर् धर्मस्य - | - - -श्लौक्यादिकस्य तमो रूपत्वम् तच् च स्व प्रकाशत्वम् इन्द्रिय करणक

ग्रहणाभावे सति स्वरूपेण तानि प्रकाश्य तेषु प्रकाशमानत्वं नाम , -क्वचिद् अनिद्रियेष्व् अप्य् अचेतनेष्व् अपि तस्य प्रकाशः श्रूयते यथा वंशी

, वाद्यस्य वन-लतास् तरव आत्मनि विष्णुं [ . . 10.35.9] , भा पु इत्य् आदौ तर्हि भग्न-गतयः सरितो वै [ . . 10.35.7] | भा पु इत्य् आदौ च

- - - -तत्र भगानां स्व प्रकाशत्वं भग विशिष्टस्यैव भगवतः पर विद्या - - | - -मात्राभिव्यङ्ग्यतया श्री विष्णु पुराणे स्पष्टम् प्रायः श्रीधर स्वामि

- —पादानां क्रमेण तद् व्याख्याने च यथा

निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा |भेषजं भगवत्-प्राप्तिर् एकान्तात्यन्तिकी मता ॥ [वि.पु. 6.5.59] इति ।

’ - - अत्र निरस्तो तिशयाह्लादो निर्वृतिर् यस्मिन् सुखे तद् भावस् तद् आत्मत्वम्- | , - -एवैक लक्षणं यस्या सा तथा किं च एकान्ता भगवन् निष्ठा

, - - - मात्रेणावश्यम्भाविनी न तु ऋत्विग् आदि वैगुण्येन कर्म फलादिवद् अनित्या। | आत्यन्तिकी च नित्या

तस्मात् तत्-प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः |तत्-प्राप्ति-हेतुर् ज्ञानं च कर्म चोक्तं महामुने ॥ [वि.पु. 6.5.60] इति ।

Page 53: Sarva-samvadini

- — - | अत्र यत्नस्य साधन विषयत्वात् साधनम् आह तत् प्राप्तीति कर्म च- - | , सत्त्व शुद्धि द्वारा ज्ञानं साक्षात् तच् च ज्ञानं द्विविधम् इत्य् आहार्धेन

आगमोत्थं विवेकाच् च द्विधा ज्ञानं तथोच्यते [ . . 6.5.61] वि पु । तद् विवृणोत्य्, अपरार्धेन शब्द-ब्रह्मागम-मयं परं ब्रह्म विवेकजं [ . . वि पु

6.5.61] | - | - — इति अत्र आगम मयम् आगमोत्थं ज्ञानम् शब्द ब्रह्म शब्दात्सत्यं ज्ञानम् अनन्तं ब्रह्म [ . . 2.1.2] - तै उ इत्य् आदि वाक्याज् जायमानं ब्रह्म

| - - -श्रवणजं ज्ञानम् आगमोत्थम् इत्य् अर्थः देहादि विविक्तात्माकार चित्त वृत्तौ निदिध्यासनायां प्रकाशमानं परं ब्रह्म विवेकजं ज्ञानम् इत्य् । - अर्थः वृत्ति व्यङ्ग्यस्य ब्रह्मण एव ज्ञानाभिधेयत्वाद् ब्रह्मैव ज्ञानम्

| इनांउत्तम्

- - | ननु शब्द श्रवणाद् अपि ब्रह्म ज्ञानम् एवोत्पद्यते तेनैवाज्ञानं - - | - —निवर्त्य भगवत् प्राप्ति सिद्धेः किं विवेकज ज्ञानेनेत्य् आशङ्क्याह

अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम् |यथा सूर्यस् तथा ज्ञानं यद् विप्रर्षे विवेकजम् ॥ [वि.पु. 6.5.62] इति ।

| - अत्र निविडं तम इवाज्ञानं व्यापकम् आवरणम् इन्द्रियैः शब्दादि द्वारा - , -जातं ज्ञानं दीपवद् असम्भावनाद्य् अभिभूतम् न सर्वात्मनाज्ञान

| - |निवर्तकम् विवेकजं तु ज्ञानं सूर्यवत् सर्वाज्ञान निवर्तकम् इत्य् अर्थः

- - - - —उक्त लक्षण ज्ञान द्वैधे मनु सम्मतिम् आह

मनुर् अप्य् आह वेदार्थं स्मृत्वा च मुनि-सत्तम |तद् एतच् छ्रूयताम् अत्र सम्बन्धे गदतो मया ॥ [वि.पु. 6.5.63] इति ।

, ’ —अत्र अत्र सम्बन्धे स्मिन् प्रसङ्गे

द्वे ब्रह्मणी वेदितव्ये शब्द-ब्रह्म परं च यत् |शब्द-ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ [वि.पु. 6.5.64] इति ।

- - अत्र शब्द ब्रह्मणि श्रवणेन निष्णातो विवेकज ज्ञातेन परं ब्रह्म । - - - - प्राप्नोति तत् प्राप्ति हेतु ज्ञानं च कर्म चोक्तम् इत्य् अत्र श्रुति सम्मतिम् आह

द्वे विद्ये वेदितव्ये वा इति चार्थवणी श्रुतिः |परया त्व् अक्षर-प्राप्तिर् ऋग्वेदादि-मयापरा ॥ [वि.पु. 6.5.65] इति ।

Page 54: Sarva-samvadini

- - - - - - , अत्र विद्या शब्देन तद् धेतु कर्म ब्रह्म विषयौ वेद भागौ गृह्येते — | - ’ - - - -तद् आह परयेति ब्रह्म भागो क्षर प्रतिपादक पराख्य वेद

, - - - — -भागादिना कर्म भाग ऋग् वेदादि शब्देनोच्यते ब्राह्मण । - | परिव्राजकादिवत् सा त्व् अपरा साधन गोचरत्वात्

अथ परा यया तद् अक्षरम् अधिगम्यते, यत् तद् अदृश्यम् अग्राह्यं [ . . मु u1.1.5-6] - - - - - इत्य् आद्य् अथर्व श्रुत्य् उक्तं पर विद्या विषयम् अक्षराख्यं परं

—तत्त्वम् आह त्रिभिः

यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अक्षयम् |अनिर्देश्यम् अरूपं च पाणि-पादाद्य्-असंयुतम् ॥विभुं सर्व-गतं नित्यं भूत-योनिम् अकारणम् |व्याप्य्-अव्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ॥तद् ब्रह्म परमं धाम तद् ध्येयं मोक्ष-काङ्क्षिणाम् |श्रुति-वाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ॥ [वि.पु. 6.5.66-68] इति ।

- , - , अत्र विभुं प्रभुं सर्व गतम् अपरिच्छिन्नं व्यापि सर्व कार्यानुगतं । | स्वयं त्व् अन्येनाव्याप्तम् यतः सर्वं भवति तत् परं ब्रह्मैव

- - - स्वेच्छयाविष्कृत षाड्गुण्यं परमेश्वराख्यं भगवच् छब्द वाच्यं- - —द्वादशाक्षरादि पराविद्योपासनया भक्तैः सुलभ दर्शनम् इत्य् आह

तद् एतद् भगवद्-वाच्यं स्वरूपं परमात्मनः |वाचको भगवच्-छब्दस् तस्याद्यस्याक्षरात्मनः ॥ [वि.पु. 6.5.69]

- - —ईदृग् विषयं च ज्ञानं पर विद्येत्य् आह

एवं निगदितार्थस्य स-तत्त्वं तस्य तत्त्वतः |ज्ञायते येन तत् ज्ञानं परम् अन्यत् त्रयी-मयम् ॥ [वि.पु. 6.5.70] इति ।

- अत्र निगदितार्थस्य द्वादशाक्षरादिभिर् उक्तार्थस्येश्वरस्य स तत्त्वं ’ - - स्वरूपं तत्त्वतो प्रच्युत ब्रह्म स्वरूपेण येन द्वादशाक्षरादिना

, , - ज्ञायते तत् परं ज्ञानं परा विद्या त्रयी मयं त्व् अन्यद् अपरा विद्या |कर्माख्या

, -ननु यद् ईश्वरो ब्रह्मैव कथं तर्हि तस्य निर्देश्यस्य भगवच्- | - छब्द वाच्यत्वम् इत्य् आशङ्क्याह अथवा स्वरूपम् एव भगवच् छब्देन, | —वाच्यम् न तु लक्ष्यम् इनांउत्तम् तद् एव प्रतिपादयति

अशब्द-गोचरस्यापि तस्यैव ब्रह्मणो द्विज |पूजायां भगवच्-छब्दः क्रियते ह्य् औपचारिकः ॥

Page 55: Sarva-samvadini

शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि वर्तते |मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे ॥ [वि.पु. 6.5.71-72] इति ।

- - अशब्देति पूजायां निमित्त भूतायाम् आविष्कृत षाड्गुण्येन -भगवच् छब्द ù, - प्रयुज्यते तत्रापि गुणानां स्वरूपाभिन्नत्वाद् उपचारात् मत्व् अर्थीयः, - - | - प्रयुज्यते तद् भेद विवक्षायाम् इत्थं भूते मुख्य एव -भगवच्

छब्द् — | ’ - -o वर्तत इत्य् आह शुद्ध इति शुद्धे सङ्गे महा विभूत्य्’ | - आख्ये चिन्त्यैश्वर्ये एवम् एष महा शब्दो भगवान् इति सत्तम इति

- - - -वक्ष्यमाणानुसारेण प्राकृत घट पटादि शब्दानाम् अगोचरस्य तद् अतीतस्य परस्यापि ब्रह्मणस् तस्यैव -भगवच् छब्द , | ù नान्यस्य - , अन्यस्य तु पूजायां पूज्यत्व प्रतिपादने निमित्ते औपचारिक एव क्रियते

| - - यतः शुद्ध इत्य् आदि शुद्ध एव सति महा विभूत्य् आख्या ख्यातिर् यस्य । —तस्मिन् तथैव वक्ष्यते हि एवम् एष महा-शब्दः [ . . 6.5.76] वि पु -इत्य् आदि- - सार्ध पाद द्वयेन त्व् अन्यत्र ह्य् उपचारतः [ . . 6.5.77] वि पु |इत्य् अन्तेन

सम्भर्तेति तथा भर्ता भकारोऽर्थ-द्वयान्वितः |नेता गमयिता स्रष्टा गकारार्थस् तथा मुने ॥ [वि.पु. 6.5.73] इति ।

- अत्र अक्षरार्थ निरुक्त्या -भगवच् छब्द् - अस्य परमेश्वर वाचकत्वम् आह— | , -सम्भर्तेत्य् आदिना सम्भर्ता पोषकः भर्ता आधारः इत्य् अर्थ

| - - - | -द्वयेनान्वितः नेता कर्म ज्ञान फल प्रापकः नेतृत्वं प्रयोज्य- - | गमन गर्भम् इति ग कारार्थः गमयिता प्रलये कार्याणां कारणं प्रति

| - - |स्रष्टा पुनर् अपि तेषाम् उद्गमयिता सर्ग कर्तेति वा ग कारार्थः

- - अत्र श्री स्वामिभिर् बहिरङ्गान्तरङ्गयोः शक्तित्वेनाभेद विवक्षया । - - - - - - -व्याख्यातम् शुद्ध स्वरूप शक्ति विवक्षायां तु तज् ज्ञान भक्ति फल

- |प्रापकत्वाद्य् अभिप्रायेणार्थान्तरं योज्यम् इति

- —इदानीम् अक्षर द्वयात्मकस्य पदस्यार्थम् आह

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः |ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥ [वि.पु. 6.5.74]

| | इत्य् अत्र इङ्गनेरणं संज्ञेत्य् अर्थः अत्र तैर् व्याख्यातम् अप्य् एवं ज्ञेयम् - , -ऐश्वर्यस्य वीर्यस्य मणि मन्त्रादीनाम् इव प्रभावस्य यशसो विख्यात

- , - - , , मद् गुणस्य श्रियः सर्व प्रकार सम्पत्तेः ज्ञानस्य सर्वज्ञत्वस्य - - - | वैराग्यस्य यावत् प्रापञ्चिक वस्त्व् अनासङ्गस्य च समग्रस्येति

|सर्वत्रान्वितम् इति

- —व कारार्थम् आह

Page 56: Sarva-samvadini

वसन्ति तत्र भूतानि भूतात्मन्य् अखिलात्मनि |स च भूतेष्व् अशेषेषु वकारार्थस् ततोऽव्ययः ॥ [वि.पु. 6.5.75] इति ।

- | -अत्र तत्राधिष्ठान भूते भूतानि वसन्ति स च भूतेषु वसतीति व । कारार्थः

एवम् एष महा-शब्दो भगवान् इति सत्तम |परम-ब्रह्म-भूतस्य वासुदेवस्य नात्यगः ॥ [वि.पु. 6.5.76] इति ।

- |अत्र एवम् एष महा शब्दो वासुदेवस्य वाचको न त्व् अन्यस्येत्य् अर्थः

- - , अक्षर निरुक्ति पक्षे भश् च गश् च वश् चेति द्वन्द्वस् ततश् च भगवा इति- - | नाम रूपाणि विद्यन्ते यस्य स भगवान् पृषोदरादित्वाद् व लोपः तत्र- - ’ - - |धात्व् एक देशे प्य् अर्थ शक्तिर् अप्य् अक्षर साम्यान् निर्ब्रूयात् इति निरुक्तात्

- ’ | तद् एवं परमेश्वरे निरतिशयैश्वर्यादि युक्ते मुख्यो यं शब्दः —अन्यत्र तु गौण इत्य् आह

तत्र पूज्य-पदार्थोक्ति-परिभाषा-समन्वितः |शब्दोऽयं नोपचारेण ह्य् अन्यत्र ह्य् उपचारतः ॥ [वि.पु. 6.5.77] इति ।

- , - - अत्र पूज्यस्य श्रेष्ठ पदार्थस्योक्तौ या परिभाषा सङ्केत रूप ग्रहो - ’ , यदा तत् समन्वितो यं शब्दस् तदा भगवति नोपचारेण वर्तते अन्यत्र

|देवादाव् उपचारेण वर्तते

—उपचारे बीजान्तरम् आह

उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् |वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [वि.पु. 6.5.78] इति ।

- - —भगवच् छब्द वाच्यं षाड्गुण्यं प्रकारान्तरेणाह

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः |भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि.पु. 6.5.79] इति ।

Page 57: Sarva-samvadini

- - - | अत्र हेयैः प्रकृति गुणैस् तत् कार्यैः कर्मभिस् तत् फलैश् च विना इति अत्र - , , , , ज्ञानम् अन्तः करणजं बलं शक्तिर् इन्द्रियजम् बलं शरीरजं तेजः कान्तिः

|अशेषतः सामग्र्येणेत्य् अर्थः इति ज्ञेयम्

- - -द्वादशाक्षरान्तर्गत भगवच् छब्दस्यार्थम् उक्त्वा वासुदेव —शब्दस्यार्थम् आह

सर्वाणि तत्र भूतानि वसन्ति परमात्मै |भूतेषु च स सर्वात्मा वासुदेवस् ततः स्मृतः ॥ [वि.पु. 6.5.80] इति ।

| | | अत्र वसनाद् वासनाच् च वासुः साधनात् साधुर् इतिवत् द्योतनाद् देवः । वासुश् चासौ देवश् चेति वासुदेवः तद् उक्तं मोक्ष

- —धर्मे वसनाद् द्योतनाच् चैव वासुदेवं ततो विदुः । इति जनकादयो- - - भगवन् नामालोचन निष्ठयैव ब्रह्म ज्ञानं प्राप्ता इति दर्शयन्न् आह

—षड्भिः

खाण्डिक्य-जनकायाह पृष्टः केशि-ध्वजः पुरा |नाम-व्याख्याम् अनन्तस्य वासुदेवस्य तत्त्वतः ॥ [वि.पु. 6.5.81] स्पष्टम् ।

भूतेषु वसते सोऽन्तर् वसन्त्य् अत्र च तानि यत् |धाता विधाता जगतां वासुदेवस् ततः प्रभुः ॥ [वि.पु. 6.5.82] इति ।

’ - | अत्र भूतेषु वसते सो न्तर् इति वासु शब्दो व्याख्यातः धाता विधातेत्य् - - |आदिना देव शब्दो दिवेर् धातोर् अनेकार्थ प्रपञ्चेन व्याख्यात इति ज्ञेयम्

स सर्व-भूत-प्रकृतिं विकारान् गुणादि-दोषांश् च मुने व्यतीतः |अतीत-सर्वावरणोऽखिलात्मा तेनास्तृतं यद्-भुवनान्तराले ॥ [वि.पु. 6.5.83] इति ।

, अत्र भुवनान्तराले यद् अस्ति तत् सर्वं तेनास्तृतं च्छन्नं व्याप्तम् इति |यावत्

समस्त-कल्याण-गुणात्मकोऽसौ स्व-शक्ति-लेशावृत-भूत-वर्गः |इच्छा-गृहीताभिमतोरु-देहः संसाधिताशेष-जगद्-धितो यः ॥ [वि.पु. 6.5.84] इति ।

Page 58: Sarva-samvadini

| - - -अत्र ग्रहिः प्रादुर्भावनार्थ इति ज्ञेयम् श्री वृत्तिषु परमायास् तद् देश- - | -शोभा सम्पत्तेर् भगान्तः पातेन स्वाभाविकत्वात् उत्तरत्र शारीर

| - —बलादेर् अप्य् उक्तत्वात् तथैव कल्याण गुणान् आह

तेजो-बलैश्वर्य-महा-बोध-सुवीर्य-शक्त्य्-आदि-गुणैक-राशिः |परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशः ॥

स ईश्वरो व्यष्टि-समष्टि-रूपो व्यक्त-स्वरूपोऽप्रकट-स्वरूपः |सर्वेश्वरः सर्व-दृक् सर्व-विच् च समस्त-शक्तिः परमेश्वराख्यः ॥ [वि.पु. 6.5.85-86] इति ।

अत्र व्यष्टिः सङ्कर्षणादि-रूपः, समष्टिर् वासुदेवात्मा । अत्र प्रकट-स्वरूपः श्री-विग्रह-प्राकट्येनेति ज्ञेयम् । प्रकृतम् उपसंहरति—

स ज्ञायते येन तद्-अस्त-दोषं शुद्धं परं निर्मलम् एक-रूपम् |संदृश्यन्ते वाप्य् अवगम्यते वा तज्-ज्ञानम् अज्ञानम् अतोऽन्यद् उक्तम् ॥ [वि.पु. 6.5.87] इति ।

- , - , , अत्र येन ज्ञायते परोक्ष वृत्त्या संदृश्यते साक्षात् क्रियते अधिगम्यते- , , निःशेषाविद्या निवृत्त्या प्राप्यते तज् ज्ञानं परा विद्या अज्ञानम्

|अविद्यान्तर्वर्तिन्य् अपरा विद्येत्य् अर्थः इति

| - - - अत्रैतद् उक्तं भवति स एवं भूत ऐश्वर्यादि गुण युक्तो येन ज्ञानेन- - | तद् एक रूपम् एव तत्त्वम् इत्य् एव ज्ञायते तद् एव ज्ञानम् इत्य् अस्य किं

? - - - - -विवक्षितं किम् अतद् अंशानां तत् तद् गुणानां परित्यागेन भेद गन्ध । - - - -रहितं तज् ज्ञायते किं वाचिन्त्य ज्ञान गोचरतयैकम् एव तत्त्वं गुण गुणि

| —रूपम् इतीत्थम् एवाभेदं तज् ज्ञायते इति उच्यते ज्ञान-शक्ति-बलैश्वर्य इत्य् - - - , , अत्र हेय गुण मिश्रता निषेधात् तथा गुणांश् दोषांश् च मुने व्यतीतः इति

समस्त-कल्याण-गुणात्मको हि - - - -इति गुणान्तर निषेध पूर्वक तदात्म- - - - भूत गुणान्तर स्थापनेन तेषां स्वरूप रूपता प्रतिपादाच् च ते

| - , - -परित्यक्तुं न शक्यन्ते अत एव अस्त दोषम् इत्य् एवोक्तम् न तु अस्त तद्- | गुण दोषम् इति तस्मात् तेषाम् अपि येन यथावस्थितानाम् एव स्वरूपत्वं

, - | ज्ञायते तज् ज्ञानम् इत्य् एव तात्पर्यम् अत एव भगोपलक्षणत्वेन- | , - केवलाद्वय स्वरूपम् एवोच्यते इति च प्रत्याख्यातम् भगवच् छब्देन

- , - भगवतश् च भगस्य च वाच्यत्व स्वीकारात् तद् एतद् भगवद् वाच्यं - - - - स्वरूपं परमात्मनः इत्य् अनेन ज्ञान शक्ति बलैश्वर्य वीर्य तेजांस्य्, - - |अशेषतः भगवच् छब्द वाच्यानि इत्य् अनेन च

Page 59: Sarva-samvadini

- | - एवं च भगस्यापि स्वरूप भूतत्वम् एव व्यक्तम् तद् व्यक्तये एव च- - , शुद्ध स्वरूप निरूपण एव विभुं सर्व-गतम् इ - -त्य् अत्र प्रभुता वाचक

|विशेषणं दत्तम्

- - — - - - एवम् अद्वैत शारीरक कृतापि ज्ञानैश्वर्य शक्ति बल तेजांसि गुणा आत्मानम् । -एवैते भगवन्तो वासुदेवाः इति पाञ्चरात्रिकं मतम् उत्थापितम् श्रुति

- - - - -पुराणादिभिः श्लाघिते तस्मिन्न् अपि साक्षाच् छ्री भगवन् मते स्वरूप शक्ति- - - -वृत्ति विशेषाणां तेषां गुणानां गुणितैक्य वृत्तौ दूषणं त्व् अद्वैत वाद

| - —स्थापनाग्रहेणैव कॢप्तम् तद् आग्रहेण कारणस्यात्म-भूता शक्तिः इत्य्- | - - —आत्म वचनं नानुसंहितम् इति श्री भगवद् उपनिषत्सु च परं

भावम् अजानन्तो मम भूत-महेश्वरम् इ -त्य् अनेन भूतं परमार्थ - | सत्यं महेश्वर लक्षणम् एव स्वस्य परं तत्त्वम् इनांउत्तम् अत एव

- | -श्री स्वामिभिर् अपि तत्र तत्र तथा व्याख्यातम् तथा च पाद्मोत्तर खण्डे—

भगवान् इति शब्दोऽयं तथा पुरुष इत्य् अपि |वर्तते निरुपाधिश् च वासुदेवेऽखिलात्मनि ॥ इति ।

- - - -तस्माद् भग विशिष्टस्यैव भगवतो ब्रह्मवत् पर विद्या मात्र - | - -व्यङ्गत्वेन स्व प्रकाशत्वं स्पष्टम् एव अत्र श्रुत्य् अन्तरं च श्री

- - माध्व भाष्य प्रमाणितम् अथ द्वे वाव वेदितव्ये—परा अपरा च । तत्र ये वेदाद्या यान्य् अङ्गानि यानु उपाङ्गानि सापरा । अथ परा—यया स हरिर् वेदितव्यो योऽसाव् अदृश्यो निर्गुणः परः परमात्म [ . . 1.2.21 -वे सू माध्व

- ] भाष्य धृतम् । - - - -इति कोटरव्य श्रुताव् अपि तेषां गुणानां पर विद्या मात्र —व्यङ्ग्यत्वं व्यञ्जितम् अदृश्यम् अव्यवहार्यम् अव्यपदेश्यं सुखं

ज्ञानम् ओजो बलम् इ , ति ब्रह्मणस् तस्माद् ब्रह्मेत्य् आचक्षते [ . . 3.2.33 वे सू- - ] माध्व भाष्य धृतम् । —इति अन्यत्र च

अन्यज् ज्ञानं तु जीवानाम् अन्यज् ज्ञानं परस्य च |नित्यानन्दाव्ययं पूर्णं परं ज्ञानं विधीयते ॥ इति ।

- — - - अतो माध्व भाष्य एव प्रमाणितं यद् आत्मको भगवांस् तद् आत्मिक् - ? - व्यक्तिः किम् आत्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मिकः शक्त्य् आत्मकश् च

| - - - इति श्रुत्य् अन्तरम् अपि तेन गुणिना तेषां गुणानां तद् व्यञ्जक शक्तेश् — - -चैकात्मकत्वम् एव प्रतिपादयति यस्य ज्ञान मयं तपः इति च श्रुत्य्

’ - | -अन्तरे पि यस्य चित् स्वरूपम् एवैश्वर्यम् इत्य् अभिधीयते चतुर्वेद — शिखायां च विष्णुर् एव ज्योतिर् विष्णुर् एव ब्रह्म विष्णुर् एवात्मा विष्णुर् एव

| - —balaà viñëur evity amaraùaù ity आदि भागवत तन्त्रे च

शक्ति-शक्तिमतोश् चापि न विभेदः कथञ्चन |अविभिन्नापि स्वेच्छादि-भेदैर् अपि विभाष्यते ॥ इति ।

Page 60: Sarva-samvadini

- —विष्णु संहितायां च

इच्छा-शक्तिर् ज्ञान-शक्तिः क्रिया-शक्तिर् इति त्रिधा |शक्ति-शक्तिमतोश् चापि न भेदः कश्चिद् इष्यते ॥ इति ।

- | -तस्माद् भगवतैक रूपत्वम् एव गुणानाम् अत एव महाभारत- —तात्पर्य प्रमाणिता श्रुतिः

सत्यः सोऽस्य महि महिमा गृणेशवो यज्ञेषु विप्र-राज्ये इति ।

- - - अतो मायिक सर्व निषेधावधि स्वरूपम् उक्त्वा पश्चात् तस्यैवैश्वर्यादिकम् —उच्यते एष सर्वेश्वरः [ . . . 4.4.22] | - -बृ आ उ इत्य् आदि अतो गुण गुणिनोर् नाभेद

’ - - पक्षे पि तद् एक रूपम् इति वचनं गुणानाम् अन्तरङ्गत्वेन गुणिना सह |तुल्यत्वात् तादात्म्यापत्तेश् च सङ्गच्छत एव

— )0( —o o

- - दहर विद्यायाम् अपि तदीय गुणानां दहर उत्तरेभ्यः [ . . 1.3.14] -वे सू इति- - - , न्याय प्रसिद्ध दहराख्य ब्रह्मवद् एव तत्राप्य् अन्तरङ्गतयैव च

| —जिज्ञास्यत्वम् अन्वेष्टव्यत्वं चोक्तम् तथा हि अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तर आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम्, तद् वाव विजिज्ञासितव्यं [ . . 8.1.1] | छा उ इति

- - —व्याख्यातं च श्री रामानुजाचार्य चरणैः

यद् इदम् अस्मिन् ब्रह्म-पुरे पुण्डरीके वेश्म [chä.u. 8.1.1] इत्य् अनूद्य, तस्मिन् दहरे पुण्डरीक-वेश्मनि यो दहराकाशो यच् च तद्-अन्तर्-वर्ति-गुण-जातम्, तद्-उभयम् अन्वेष्टव्यं विजिज्ञासितव्यं चेति विधीयत इत्य् अर्थः ।

अस्मिन् कामाः समाहिताः [chä.u. 8.1.5] इत्य् अत्र हि काम्यत्वात् कामाः कल्याण-गुणास् तद्-अन्तः-स्था उच्यन्ते । ते च गुणाः—अस्मिन् द्याव् आपृथिवी अन्तर् एव समाहिते [chä.u. 8.1.3] इत्य्-आदिभिर् विभुत्वादयः, अयम् आत्मापहत-पाप्मा [chä.u. 8.1.5] इत्य्-आदिभिर् अपहत-पाप्मात्वादयश् च तत्र बहव एव व्याख्याताः सन्तीति ।

वाक्य-कारैश् च त एव तद्-अन्तरस्थत्वेनोक्ता—तस्मिन् यद्-अन्तः [chä.u. 8.1.1] इति, काम-व्यपदेशः [chä.u. 8.1.5] इत्य्-आदिनेति । अत्र यदि दहर-ज्ञानार्थं द्याव्-आपृथिव्याव् एवान्वेष्टव्यत्वादिभ्यां विवक्षिते, तदा ज्ञातत्वात् ते पूर्वम् उपदिश्याज्ञातत्वात् पश्चाद् एव दहर उपदेक्ष्यत इति ज्ञेयम् । तस्मात् स्वरूप-भूता एते गुणाः सहस्र-नाम-भाष्ये चाद्वैत-वाद-गुरुभिर् अपीदम् उक्तम् । साक्षाद् अव्यवधानेन स्वरूप-

Page 61: Sarva-samvadini

बोधेन पश्यति सर्वम् इति साक्षी । निरुपाधिकम् आश्चर्यम् अस्येति ईश्वरः, एष सर्वेश्वरः [bå.ä.u. 4.4.22] इति श्रुतेः इति ॥

- - |अत्र सर्व शब्देनोपाधेर् अपि परिग्रहात् तद् अतिरिक्तम् ऐश्वर्य इति भावः

— - - - - - अथ यत् पृष्टं निषिद्ध नील पीताद्य् आकारस्य तस्य ज्ञान मात्र वस्तुनः - - ? - -कथं तत् तद् वर्णनत्वं कथं वा परिच्छेद रहितस्य चतुर्भुजाद्य्

? - आकारत्वेन परिच्छिन्नत्वं कथं वा वैकुण्ठादीनाम् अपि तद् रूपत्वम् इति ? - - - - -तत्राश्चर्यादिवत् स्व प्रकाशत्वेन विभुत्वेन च तत् तद् उपाधि रहित

- - - - - स्वरूप मात्रत्वं प्रमाण चक्रवर्ति विद्वद् अनुभव सेव्यमानैः । - शब्दैर् एव प्रमितं दर्शयिष्यते तद् एवं भग पदम् अत्र भास्वान्

- - | अयम् उदयते इत्य् आदौ भाः शब्दादिवत् स्वरूपांश भूतं विशेषणम् एव - - - ’ -ततश् च भेद वृत्ति प्राधान्येन वा केवलया भेद वृत्त्या वा कृते पि मत्व्

- - ’ | अर्थीये स्वरूप शक्ति वृत्तीनाम् अद्वये ज्ञाने प्य् अपरिहरणीयत्वात्- - - -स्वरूप शक्ति वृत्ति लक्षणेन भगेन सहैव भगवतस् तेनाद्वय

- - - - - -ज्ञानेनैक वस्तुत्वम् एव सिध्यतीति कृतं जहद् अजहल् लक्षण मय कष्ट । - — कल्पनया तत एवेत्थं प्रौढि युक्तम् उक्तम् भगवान् अपि तद् अद्वयं

| — - -ज्ञानं शब्द्यते इति तत्र प्रमाणं तत्त्व विदः इत्य् अनेन विद्वद्, ॥अनुभवः शब्द्यते इत्य् अनेन शब्दश् चेति

[8] - —[ 9- ] तद् एतत् सर्व संवादेन प्रकरणम् आरभ्यते मूले अनुच्छेद अथ सा भगवत्ता च नारोपिता । - -इत्य् आदिना अथ श्री विग्रहस्य पूर्ण

- - - -स्वरूप भूतत्व स्थापक प्रकरणारम्भे पञ्चविंश वाक्यस्यानन्तरावतारिकायां [26] - तद् एवम् ऐश्वर्यादि इत्य् आदाव् एवं वेदान्ता

|विचारणीयाः

—ननु तस्यारूपत्वं वेदैः प्रस्तूयते अस्थूलम् अनणु [ . . . 3.8.8] -बृ आ उ इत्य् । आदिभिः

अपाणि-पादो जवनो गृहीतापश्यत्य् अचक्षुः स शृणोत्य् अकर्णः |स वेत्ति विश्वं न च तस्यास्ति वेत्तातम् आहुर् आद्यं पुरुषं महान्तम् ॥ [çve.u. 3.19] इत्य्-आदिभिश् च ।

उच्यते—तस्य स्वरूप-भूत-सर्व-शक्तित्व-स्थापनया रूपस्यापि सिद्धिः श्रुति-लब्धैवेति ।

किं च, अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः [chä.u. 3.13.7] इति । अत्र ज्योतिः-शब्देनैव प्रसिद्धं ब्रह्म

Page 62: Sarva-samvadini

ब्रह्मत्वं चास्य प्रकरण-बलात् सूत्र-कृद्भिः साधितं, ततस् तस्य ज्योतिष्ट्वे सति रूपित्वम् एव सिद्ध्यति ।

, ननु वाचैवायं ज्योतिषास् ते [ . . . 4.3.5], बृ आ उ मनो-ज्योतिर् जुषतां [ . . तै brä1.6.3.3] - - - - - | इत्य् आदि दर्शनात् नात्र तच् छब्द चक्षुर् अनुग्राहके तेजसि वर्तते

| ’ किं तर्हि यद् यस्यावभासकं तद् एव तत्र ज्योतिर् उच्यत इति ब्रह्मणो पि- | -चैतन्य मात्रस्य सर्वावभासकत्वात् ज्योतिष्ट्वं सत्यम् यद्यपि तत्

, , स्वरूपत्वाद् अपि ज्योतिष्ट्वं भवेत् तथापि प्रसिद्धार्थं यत् ज्योतिष्ट्वं तद् - | —अपि तस्यावगम्यते श्रुत्य् अन्तरात् तथा हि

न तत्र सूर्यो भाति न चन्द्र-तारकंनेमा विद्युतो भान्ति कुतोऽयम् अग्निः |तम् एव भान्तम् अनुभाति सर्वंतस्य भासा सर्वम् इदं विभाति ॥ [ka.u. 2.2.15] इति समामनन्ति ।

- , - -अत्र तेजः स्वभावानां सूर्यादीनां तत्र भान प्रतिषेधात् पूर्ववत् ज्योती । ’ - रूपत्वम् एवोपपद्यते सूर्यो वभासमाने चन्द्र तारकादि न भासत

| - - - —इतिवत् एवं समान स्वभाव एवानुकार दर्शनाच् च तद् रूपत्वम् एव । गच्छन्तम् अनुगच्छन्तीतिवत् यत् तु वह्निं दहन्तम् अनुदहति सुतप्तं

, लोहम् इत्य् अत्र वायुं वहन्तं तम् अनुवहति रज इत्य् अत्र चान्यथात्वं - - | तत्रापि दहन वहन क्रिययोस् तत्रैव मुख्यत्वम् इति ब्रह्मण्य् अपि- | - ’ तादृश ज्योतिष्ट्वस्य तथात्वम् एवं तद् भासा सर्वस्य भासमानत्वे पि

- | | तद् रूपत्वं सिद्ध्यति अत एवानुमानम् इति सिद्धम् सूर्यम् अनुभान्ति , | रश्मय इतिवत् न तु दीपो दीपान्तरम् अनुभातीतिवद् विरुद्धम् अतस् तस्य

- - - - -प्रसिद्धार्थ ज्योती रूपत्वे सर्व परत्वे च श्रुति शब्देष्व् एव सति किं- - , नामान्यथा गति क्रियया श्रुतेस् तु शब्द-मूलत्वात् [ . . 1.1.5] वे सू । इतिवत् तथा

—हि भा-रूपः सत्य-सङ्कल्पः |इति

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् |तच् छुभ्रं ज्योतिषं ज्योतिस् तद् यदात्म-विदो विदुः ॥ [mu.u. 2.2.10] इति ।

—ब्रह्म ह्य् अन्यद् व्यनक्ति ब्रह्मान्येन न व्यज्यते आत्मनैव ज्योतिषास्ते [ . . . 4.3.6], बृ आ उ अगृह्यो न हि गृह्यते [ . . . 3.9.26], बृ आ उ तेन सूर्यस् तपति तेजसेद्धः । —इति च तथा चोक्तम्

यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम् |यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ [गीता 15.12] इति ।

Page 63: Sarva-samvadini

| तस्माद् रूपवद् एव तद् इति स्थितम् ज्योतिश् चरणाभिधानात् [ . . . 1.6.24] बृ आ उ इत्य् - - | अधिकरणे श्री रामानुज चरणाश् चैव आचक्ष्यते

एतावान् अस्य महिमा ततो ज्यायांश् च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥ [chä.u. 3.12.6] इति ।

- —प्रतिपादितस्य चतुष्पदः परम पुरुषस्य

वेदाहम् एतं पुरुषं महान्तमादित्य-वर्णं तमसः परस्तात् [çve.u. 3.8]

- ’ | -इत्य् अभिहिता प्राकृत रूपस्य तेजो प्राकृतम् इति तद्वत् तया स एव ज्योतिः । शब्दाभिधेय इति

, किं च श्यामाच् छबलं प्रपद्ये [ . . 8.13.1] छा उ सुवर्ण-ज्योतिः । इति तस्य हैतस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णं [ . . 3.10.6] , तै आ इति यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिं [ . . मु u3.1.3], स ऐक्षत [ . . 1.1.1, . . . 1.2.5] | ऐ उ बृ आ उ इति सर्वेऽनिमेषाजज्ञिरे विद्युतः पुरुषादधि [ . . . 1.8] | म ना उ इति स चक्षुषा पश्यति रूपम् अस्य [ . . . 1.11]म ना u

, इति यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वां [ . . 3.2.3, . . 2.1.3] | मु उ क उ इति बुद्धि-मत्ताङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे, बुद्धिमान् मनोवान् अङ्ग-प्रत्यङ्गवान् - , इत्य् आद्यैःप्रकाशवच् चावैयर्थ्यात् [ . . 2.2.41], वे सू रूपोपन्यासाच् च [ . . 1.2.23] वे सू इत्य्

- - —आदौ माध्व भाष्यादि प्रमाणितैर् वेदैः पश्यते, विवृणुते, लक्षयामहे - - - - , -इत्य् आद्य् अभ्यस्त विद्वत् प्रत्यक्ष पक्षपात बलवत्तरैर् विरोधात् अपाणि

- पादादि वेदानां न तथार्थः सङ्गच्छते इति न तावत् तस्यारूपत्वं ॥प्रतिपादितम्

- - - | दर्शनादि क्रियायां न मनोरथ कल्पना मात्रत्वं चिन्त्यम् उक्तं- ’ —चाद्वैत शारीरके पि

अभिध्यायतेर् अतथा-भूतम् अपि वस्तु कर्म भवति, मनोरथ-कल्पितस्याप्य् अभिध्यायति-कर्मत्वात् । ईक्षतेस् तु तथा-भूतम् एव वस्तु लोके कर्म दृष्टम्, इति ॥ [1.3.13] इति ।

, —अन्यत्रापि दर्शनस्य यथार्थोपलब्धार्थत्वं दृष्टम् यथा दृष्ट एवात्मनीश्वरः [ . . 2.2.8] | - - - मा उ इत्य् आदौ तस्मात् अपाद पाण्य् आदि वेदैः

? - - -कथम् एते विरुद्धेरन् तस्य रूपस्य ब्रह्मणि स्वरूप भूत सर्व- , शक्तित्व स्थाप्नया सर्वैर् युक्ता शक्तिभिर् देवतास्य - इत्य् आदौ नित्य रूपेति

| - विशेषोपदेशेन च नित्यत्वं सिद्धम् एव स्वरूप नित्यत्वं तु तत्र

Page 64: Sarva-samvadini

शाश्वतात्मा । इत्य् अनेनैवोक्तम् अत एव विवृणुते , इत्य् एवोक्तम् न तु |कल्पयतीति

- — , अत्रोदाहरिष्यन्ते च श्रुति स्मृतयः उदाहृता च यत्र नान्यत् पश्यति -इत्य् आदि - - - - , तद् इत्थम् अन्य प्राकृत रूप सादृश्येन कुतर्क विशेषश् च परिहृतः

, , वैलक्षण्यात् कालात्ययापदिष्टत्वात् शास्त्र-योनित्वात् [ . . 1.1.3] वे सू इत्य् न्यायेन- | शब्दैक प्रामाण्यात्

- - -तत एव यथाग्रे सूक्ष्म रूपेणाव्यक्तत्वात् क्वचित् कदाचिद् अमूर्तता स्थूल , ’ | रूपेण व्यक्तत्वात् कदाचिन् मूर्तता तथा ब्रह्मणो पीत्य् अपि निरस्तम्

- - | विशेषतस् तत्राव्यक्तता व्यक्तता भेदश् च निषेद्धव्यः तस्माद् । - रूपित्वम् अरूपित्वं चेति न अत्र समुच्च्य व्यवस्था त्व् एकाधिकरणत्वान्

| न सम्भवत्य् एव

’ -तथा विकल्पो प्य् अष्ट दोष36- दुष्टत्वेन क्रियायाम् इव वस्तुनि - |तस्यासम्भवान् न स्याद् इति रूपित्व श्रुतिर् एव सर्वोपमर्दिनी

- ? — - - तर्हि का स्विद् अरूप श्रुतेर् गतिः उच्यते अरूप रूप प्रतिपादकतया

- - -दिविव्धस्य श्रुति जातस्य परस्पर सङ्गट्टने सति दुर्बलानाम् अरूप - | - , श्रुतीनां तद् अनुगमनम् एव गतिः तद् अनुगमनं चात्र कस्यचिद्

- - | - रूपस्यैव सतो भवेद् अरूपत्व लक्षण प्रसाधनम् तथा विधं रूपं , - - चात्र प्राकृताद् अन्यद् एव युज्यते यथा भग संज्ञकम् ऐश्वर्यादि षट्कम्

|

- - - - , यदैव हि स्वरूप शक्ति प्रकाशमानत्वेन स्व प्रकाश मात्रं भवेत् तदा - | - -चक्षुर् अप्रकाश्यत्वात् अरूपत्वम् अङ्गीकरोति तत एव स्थूल सूक्ष्माख्य

- - , -व्यक्ताव्यक्त पदार्थेभ्यो विलक्षणं तद् रूपम् इति वेदान्ते वैष्णव- |पन्थान विदाम् अभिप्रायः

, तथा च प्रकाशवच् चावैशेष्यं [ . . 3.2.25] -वे सू इत्य् अत्र व्याख्यातं माध्व—भाष्ये - - - अग्न्य् आदिवत् स्थूल सूक्ष्मत्व विशेषात् तस्य तादृशत्वं न

|सम्भवति नासौ स्थूलो न सूक्ष्मं पर एव स भवति, तस्माद् आहुः परमम् इ - |ति माण्डव्य श्रुतेः

स्थूल-सूक्ष्म-विशेषोऽत्र न क्वचित् परमेश्वरे |सर्वत्रैक-प्रकारोऽसौ सर्व-रूपेषु वर्तते ॥ इति गारुडात् ।

अव्यक्त-व्यक्त-भावौ च न क्वचित् परमेश्वरे |सर्वत्राव्यक्त-रूपोऽसौ यत एव जनार्दनः ॥ इति कौर्माद् इति ॥

36 - - |प्रमाणत्वाप्रमाणत्व परित्याग प्रकल्पना- - ॥ 1.3.3. प्रत्युज्जीवन हानिभ्यां प्रत्येकम् अष्ट दोषता मीमांसा

Page 65: Sarva-samvadini

- - यस्माद् अव्यक्त व्यक्त भावौ तस्मिन् न स्तः तस्मात् ताभ्याम् अतिरिक्तं—रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं [ . . 10.3.11] भा पु इत्य् आदौ प्रसिद्धं

- | यद् अव्यक्ताख्यं परं तत्त्वं रूपं विग्रहो यस्येति कौर्म वचनार्थः - - - अस्य पूर्ण परम तत्त्वाकारत्वम् अग्रे मूल ग्रन्थ एवे विवेचनीयं37 |

- |अत एव बहु व्रीहिर् अयम् औपचारिकेणैव भेदेन बोद्धव्यः

- - - - - - —अत एव तस्य रूपस्य पर विद्यैक व्यङ्ग्य स्व प्रकाश पर ब्रह्मत्वं - - -यदा पश्यः पश्यतः इत्य् अस्यान्ते तद् दर्शन मात्रेणाशेष

- - - - - —कर्मावधूनन पूर्वक परम सिद्धि प्राप्ति लिङ्गतो व्यञ्जितम् तदा पुमान् पुण्य-पापे विधूय निरञ्जनं पात्मं साम्यम् उपैति । इत्य् अनेनभिद्यते हृदय-ग्रन्थिः - - - , -इत्य् आदि श्रुति सामान्यं तथा परापि श्रुतिर् आदित्य

- - पुरुषम् अधिकृत्य सर्व पाप्मात्यय कथनोत्तरम् एव रूपं वर्णयन्ती - - - - —तस्य रूपस्य पाप्मापर पर्याय मायिक दोष राहित्यम् एवाङ्गीकरोति एष

आत्मापहत-पाप्मा [ . . 8.1.5] - | - छा उ इति श्रुति सामान्यात् तज् ज्ञानिनाम् अपि- —पाप्मात्यय लिङ्गात् कैमुत्येन च तद् एव द्रढयति

अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते, हिरण्य-श्मश्रुर् हिरण्य-केश आप्रणखात् सर्व एव सुवर्णः । तस्य यथा कप्य्-आसं सर्व eva38 पुण्डरीकम् एवम् अक्षिणी । तस्योद् इति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ [chä.u. 1.6.6-7] इति ।

, किं च नासद् आसीद् आख्ये [ . . 10.129.1] - ऋ वे इति ब्रह्म सूक्ते ब्रह्मणि - - - - - | प्राकृतातीतस्य प्राणस्य सद् भाव श्रवणेन तत् तन् निषेध वाक्यम्

अप्राणो ह्य् अमनां शुभ्रः [ . . 2.1.2] - - मु उ इत्य् आदिकं प्राकृत विषयम् एवेति, —गम्यते यथा

न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेत |आनीद् अवातं स्वधया तद् एकंतस्माद् धान्यत्र परः किञ्चनास ॥ [å.ve. 10.129.2]

अत्र स आनीद् इति प्राण-कर्मोपादानात् प्राग्-उत्पत्तेः सन्तम् एव प्राणं सूचयति । एवं वा अरेऽस्य महतो भूतस्य निःश्वसितम् एतत् [bå.ä.u. 2.3.10] इति श्रुत्य्-अन्तरे च तत् सद्-भावस् तस्मिंल् लक्ष्यते । तत्र अवातम् इति विशेषणात् तु प्राकृत-वातत्वं निषेधतीति स्पष्टम् एव । ततस् तथा-विध-प्राणत्व-श्रवणेन तत्-सहचारिणः श्री-विग्रहस्य सद्-भावस् तादृश-भावश् च गम्यत एव—

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः |37 - - - - | श्री भगवत् सन्दर्भे सप्त चत्वारिंश वाक्यं द्रष्टव्यम्38 .सर्व एव इति नास्ति आकरे

Page 66: Sarva-samvadini

उपासकानां कार्यार्थं ब्रह्मणो रूप-कल्पना ॥ [रा.tä.u. 1.1.7] इति च ।

एवं व्याख्यायते—रामं वन्दे सच्-चिद्-आनन्द-रूपं गदारि-शङ्खाब्ज-धरम् इति । तत्रैव वक्ष्यमाणत्वात् । पृथक्-शरीर-धारिता-रहितस्य रूप-कल्पना अष्ट-विध-प्रतिमा-रचनं39 विधीयत इत्य् अर्थः ।

- ’ - -स च श्री विग्रहो नन्त रूपात्मक एव श्रुत्यान्तरे तेषां रूपाणाम् एतावत्त्व । —निषेधात् तथा हि मूर्तं चैवामूर्तं च [ . . . 2.3.1] बृ आ उ इत्य्

- - - उपक्रम्यामूर्त रूपस्य च पुरुष शब्दोदितस्य महारजनादि रूपाणि - —दर्शयित्वा तद् अनन्तरम् अथात आदेशो नेति नेति [ . . . 2.3.6] बृ आ उ इत्य् अत्र

- - - - समाप्त्य् अर्थत्वात् इयत्ता वाचकेन इति शब्देन प्रकृत रूपस्य एतावत्त्वं |निषेधति

— , पुनः स्वयम् एव सा श्रुतिः न ह्य् एतस्मात् इति नेत्य् अन्यत् परम् अस्ति इत्य्- - अत्रादेश वाक्यम् एव व्यचक्षाणा ततः परम् अन्यद् अपि रूप विशेषम् अस्तीति

| - - ब्रवीति न ह्य् एतस्मान् मूर्त लक्षणाद् रूपाद् अमूर्त लक्षणं रूपम् इति , | ’ एतावद् एव वक्तव्यं किन्तु नेति नैतावत् यतो न्यद् अपि परं रूपम् अस्तीत्य्

- |आदेश वाक्यार्थ इत्य् अर्थः

—एवम् आह सूत्रकारः प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः [ . . 3.2.22] | - - - वे सू इति अत्र रूप मात्र निषेधे श्रुत्य् अभिप्रेते सति

- - - महारजनादि सदृश रूपम् अलोक प्रसिद्धं स्वयम् उपदिश्य पुनर्- - निषेध कारिण्यास् तस्या उन्मत्त प्रलपिता स्यात् सूत्रकारस्य च एतावत्त्वम् इति

- - ’ | - —सङ्ख्यात्मक भाव प्रयोगो समीक्ष्य कारितायै भवेत् एतद् रूपं च |निषेधतीत्य् एव सूचयितुं कथञ्चिद् उक्तं स्याद् इति

[45] - — अथ पञ्च चत्वारिंशस्य वाक्यस्य व्याख्यान्ते इदं विचार्यम् यत् यस्य - ’ , तस्य श्री विग्रहस्य परिच्छिन्नत्वे प्य् अपरिच्छिन्नत्वं श्रूयते तच् च

, - , - - युक्तम् अचिन्त्य शक्तित्वात् सर्वेषां विभुत्वादि परम शक्तीनाम् । - - ’ , एकाश्रयत्वाच् च यथैव हि श्री कृष्ण विग्रहम् अधिकृत्योज्जगौ मूले पि

- , , यथा च दहराकाश संज्ञस्य परमेश्वरस्य तथा हि दहरं पुण्डरीकं वेश्म दहरेऽस्मिन्न् अन्तराकाशः [ . . 8.1.1] , छा उ इत्य् उक्त्वोच्यतेयावान् वा अयम् आकाशस् तावान् एषोऽन्तर्-हृदय अकाशः [ . . 8.1.3] | छा उ iti39 | - - - शैली दारुमयी लौही लेप्या लेख्या च सैकती मनो मयी मणि मयी प्रतिमाष्ट विधा

|| स्मृता [ . .भा पु 11.27.12] |

Page 67: Sarva-samvadini

दृष्टान्तश् चायम् इषुवद् गच्छति सवितेतिवद् अत्यन्तं महत्त्वम् एव |निर्दिशति

—वाक्यान्तराणि च ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षात् [ . . 3.14.3] , छा उ इति उभे अस्मिन् द्याव्-आपृथिवी अन्तर् एव समाहिते उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति [ . . 8.1.3] |छा उ इति च

- - अत्र यावता हृदय पुण्डरीकान्तर्वर्तित्वं भावता एव सर्व व्यापकत्वम् । - - अचिन्त्यां शक्तिं विना न सम्भवति नहि घट वर्त्य् आकाशो यावान् तावत्य्

- - | - एव चन्द्र सूर्याद्य् आधारत्वं युज्यते इति न च हृत् पुण्डरीके ब्रह्मणः - | प्रतिबिम्बत्वात् सर्व समावेशः सम्भावीति विभोः परिच्छिन्नोपाधौ

- |सामस्त्येन प्रतिबिम्बत्वम् अदृष्ट चरम्

| न हि घटादाव् आकाशं सामस्त्येन प्रतिबिम्बत्वम् आपद्येतेति तस्माद् । अचिन्त्यैव शक्तिर् योगमायाख्या तत्राभ्युपगमनीया एवम् एवैकैर्

- - -ब्रह्म सूत्रेषु वैश्वानराख्यस्य प्रादेश मात्रत्वेन श्रुतस्य परम । पुरुषस्य विचारे सिद्धान्तितम् sampatter iti40 jaiminis tathä hi darçayati

[ . . 1.2.32], वे सू यथा सम्पत्तिर् अचिन्त्यैश्वर्यं श्रुतिश् च तथा41 —दर्शयति यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते [ . . 5.18.1] | | , छा उ इति मितत्वेन सर्वतो विगतमानत्वेन च दर्शनात् तत्रैव

-प्रादेश मात्रे तस्या ह वा एतसात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्व-रूपः [ . . 5.18.2] - - |छा उ इत्य् आदिना त्रैलोक्य समावेशनाच् चेति

- - - - , —अथ श्री विग्रह प्रसङ्गे सूत्र चतुष्टयस्य माध्व भाष्ये यथाअरूपवद् एव हि तत्-प्रधानत्वात् [ . . 3.2.14], | , वे सू इति अस्य सूत्रस्य भाष्यं

—यथा - - - प्रकृत्य् आदि प्रवर्तकत्वेन तद् उत्तमत्वान् नैव रूपवद् ब्रह्म, हि शब्दाद् अस्थूलम् अनणु [ . . . 3.8.8] - - |बृ आ उ इत्य् आदि श्रुतेश् च

भौतिकानीह रूपाणि भूतेभ्योऽसौ परो यतः |अरूपवान् अतः प्रोक्तः क्व तद् अव्यक्ततः परः ॥ इति च मात्स्ये ।

प्रकाशवच् चावैयर्थ्यात् [ . . 3.2.15] | —वे सू इति भाष्यं

यदा पश्यः पश्यते रुक्म-वर्णं [mu.u. 1.3], श्यामाच् छबलं प्रपद्ये [chä.u. 8.13.1] सुवर्ण-ज्योतिः [tai.u. 3.10.6] इत्य्-आदि-श्रुतिनां च न वैयर्थ्यं विलक्षण-रूपत्वात्, यथा

40 | - - -सम्पत्तेर् इति आराधना रूपे प्राणाहुतेः सम्पादनाय उरः प्रभृतीनां वेदित्वाद्य् । - ॥उपदेश इति जैमिनिर् आचार्यो मन्यते परमातोपासनोचित फलं श्रुतिर् दर्शयति

41 - - - - - — यथा श्री भगवत् सन्दर्भे पञ्च चत्वारिंश वाक्य व्याख्यान्ते रूपं यत् तद् इत्य् आदौ।

Page 68: Sarva-samvadini

चक्षुर्-आदि-प्रकाशे विद्यमानेऽपि वैलक्षण्याद् अप्रकाशत्वादि-व्यवहारः ॥

आह च तन्-मात्रं [ . . 3.2.16] | —वे सू इति भाष्यम् —वैलक्षण्यं चोच्यते

आनन्द-मात्रम् अजरं पुराणंएकं सन्तं बहुधा दृश्यमानम् |तम् आत्म-स्थं ये तु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ [çve.u. 6.12] इति चतुर्वेद-शिखायाम् ॥

दर्शयति चाथो अपि स्मर्यते [वे.सू. 3.2.17] इति । भाष्यम्—दर्शयति चानन्द-स्वरूपम्—तद्-विज्ञानेन परिपश्यन्ति धीरा आनन्द-रूपम् अजरं यद् विभाति [mu.u. 2.2.7] इति श्रुतिः ।

शुद्ध-स्फटिक-सङ्काशं वासुदेवं निरञ्जनः |चिन्तयीत यतिर् नान्यं ज्ञान-रूपाद् ऋते हरेः ॥ इति मात्स्य इति ।

अत्र, आनन्दं ब्रह्मणो रूपं भेद-निर्देशश् च श्रूयते । तथा माध्व-भाष्य एवोदाहृतं श्रुत्य्-अन्तरं च—

सद्-देहः सुख-गन्धश् च ज्ञानभाः सत्-पराक्रमः |ज्ञान-ज्ञानः सुखी मुख्यः स विष्णुः परमाक्षरः ॥ इति ।

श्री-रामानुज-चरणाश् चैवं वदन्ति—अन्तस् तद्-धर्मोपदेशात् [वे.सू. 1.1.20] इत्य् अत्र भाष्यम्—

परस्येव ब्रह्मणो निखिल-हेय प्रत्यनीकानन्त-ज्ञानानन्दैक-स्वरूपतया सकलेतर-विलक्षणस्य स्वाभाविकानतिशयासङ्ख्येय-कल्याण-गुण-गणाश् च सन्ति । तद्वद् एव स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि दिव्य-रूपम् अपि स्वाभाविकम् अस्ति । तद् एवोपासकानुग्रहेण तत्-तत्-प्रतिपत्त्यानुरूप-संस्थानं करोत्य् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-जलनिधि-निरस्ताखिल-हेय-गन्धोपहत-पाप्मा परं ब्रह्म पुरुषोत्तमो नारायण इति ।

यतो वा इमानि भूतानि जायन्ते [tai.u. 3.1], सद् एव सोम्येदम् अग्र आसीत् [chä.u. 6.2.1], आत्मा वा इदम् एक एवाग्र आसीत् [ai.u. 1.1.1], एको हि वै नारायण आसीत्, न ब्रह्मा नेशानः [mahä.u. 1.1] इत्य्-आदिषु निखिल-जगद्-एक-कारणतयावगतस्य परस्य ब्रह्मणः, सत्यं ज्ञानम् अनन्तं ब्रह्म [tai.ä. 1], विज्ञानम् आनन्दं ब्रह्म [bå.ä.u. 5.9.18] इत्य्-आदिष्व् एवम्भूतं स्वरूपम् इत्य् अवगम्यते । निर्गुणं [आत्मोपनिषत्], निरञ्जनं

Page 69: Sarva-samvadini

[çve.u. 6.19], अपहत-पाप्मा विजरो विमृत्युर् विशोको विज्घंसोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [chä.u. 8.5.1] ||

न तस्य कार्यं करणं च विद्यतेन तत्-समश् चाभ्यधिकश् च दृश्यते |परास्य शक्तिर् विविधैव श्रूयतेस्वाभाविकी ज्ञान-बल-क्रिया च ॥ [çve.u. 6.8]

तम् ईश्वराणां परमं महेश्वरंतं देवतानां परमं च दैवतम् |पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशम् ईड्यम् ॥ [çve.u. 6.7],

सर्वाणि रूपाणि विचिन्त्य धीरोनामानि कृत्वाभिवदन् यदास्ते । वेदाहम् एतं पुरुषं महान्तमादित्य-वर्णं तमसः परस्तात् ॥ [यजुः 3.12]

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि [तै.नारा. 1] इत्य्-आदिषु परस्य ब्रह्मणः प्राकृत-हेय-गुणान् प्राकृत-हेय-देह-सम्बन्धं तन्-मूल-कर्म-वश्यता-सम्बन्धं च प्रतिषिध्य कल्याण-गुणान् कल्याण-रूपं च वदन्ति ।

तद् इदं स्वाभाविकम् एव रूपम् उपासकानुग्रहेण तत्-प्रतिपत्त्य्-अनुगुणाकारं देव-मनुष्यादि-संस्थानं करोति स्वेच्छयेव परम-कारुणिको भगवान् । तद् इदम् आह श्रुतिः—अजायमानो बहुधा विजायते इति । स्मृतिश् च—अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् [गीता 4.6] इति । न परित्राणाय साधूनाम् इत्य्-आदि, साधवो ह्य् उपासकाः । तत्-परित्राणम् एवोद्देश्यम् आनुषङ्गिकस् तु दुष्कृतां विनाशः । सङ्कल्प-मात्रेण तद्-उत्पत्तेः । प्रकृतिं स्वाम् अधिष्ठाय इत्य्-आदि । प्रकृतिं स्वाम् इति प्रकृतिः स्वभावः । स्वम् एव स्वभावम् आस्थाय न संसारिणं स्वभावम् इत्य् अर्थः ।

आत्मना ययेति स्व-सङ्कल्प-रूपेण ज्ञानेनेत्य् अर्थः । माया वयूनं ज्ञानं [वेद-निर्घण्टौ धर्म-वर्गे 22] इति ज्ञान-पर्यायम् अपि माया-शब्दं निर्घण्टुका अधीयते । आह च भगवान् पराशरः—

समस्ताः शकयश् चैतान् आपुर् यत्र प्रतिष्ठिताः |तद् विश्व-रूप-वैरूप्यं रूपम् अन्यद् धरेर् महत् ॥समस्त-शक्ति-रूपाणि तत् करोति जनेश्वर |देव-तिर्यङ्-मनुष्याख्या चेष्टावन्ति स्व-लीलया |जगताम् उपकाराय न सा कर्म-निमित्तजा ॥ [वि.पु. 6.9.90] इति ।

Page 70: Sarva-samvadini

महाभारते चावतार-रूपस्याप्य् अप्राकृतत्वम् उच्यते—न भूत-सर्व्गात्म-संस्थानो देहोऽस्य परमात्मनः इति महाभारते उद्योग-पर्वणि । अतः परस्यैव ब्रह्मण एवं-रूप-रूपवत्त्वाद् अयम् अपि तस्यैव धर्मः [श्री-भाष्य 2.1.20] इति ॥

- तत्र तैर् अपि विश्वरूपाद् वैलक्षण्यवत्त्वेन स्वरूपान्तरङ्ग धर्मत्वेन- - - - स्वरूपान्तरङ्ग धर्माणां तत् तद् अव्यव सन्निवेशानां स्वरूपम् एव

- , धर्मि भवेद् इत्य् एवं तद् एवायवी देह इत्य् आगतत्वेन युगपद् अपि- - - , समस्त शक्ति प्रादुर्भाव कर्तृत्वेन च स्वरूपत्वम् एवाङ्गीकृतं

|पूर्णत्वं च

- - -ताश् च शक्तयो निजेच्छात्मक स्वाभाविक शक्तिमय्य इति तासाम् अपि तद् । , रूपत्वं ध्वनितम् अतः कर्तृत्वम् अप्य् अत्र प्रादुर्भावयितृत्वम् एव न

| , तु कल्पयितृत्वम् इति तथा मनो-मयः प्राण-शरीरो भा-रूपः सत्य-कामः सत्य-सङ्कल्पः आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्यनादरः [ . . 3.14.2] | छा उ इत्य् अपि

— - | -त इदम् आहुः मनो मयः परिशुद्धेन मनसैक्येन ग्राह्यः प्राण । - - | शरीरः इति जगति सर्वेषां प्राणानां धारकः भा रूपः भा स्वरूपः

- - - - - - -अप्राकृत स्वासाधरण निरतिशय कल्याण दिवा रूपत्वेन निरतिशय दीप्ति । - - -युक्त इत्य् अर्थः आकाशात्मा आकाशवत् सूक्ष्म स्वच्छ रूपं सकलेतर

- | ’ कारणस्यात्म भूत इति आकाशात्मा स्वयं च प्रकाशते स्यांश् च । - | प्रकाशयतीति वाकाशात्मा एवं सर्व कर्मा क्रियते इति कर्म सर्वं जगद्

- | - अस्य कर्म सर्वा वा क्रिया यस्यासौ सर्व कर्मा सर्व कामः कामन्त्य इति - - कामा भोग्य भोगोपकरणादयस् ते परि सर्व विधास् तस्य सन्तीत्य् अर्थः

| - - सर्व गन्धः सर्व रसः अशब्दम् अस्पर्शं [ . . 1.3.15] क उ - इत्य् आदिना- - प्राकृत गन्धादि निषेधाद् अप्राकृतस्यासाधारणा निरवद्या निरतिशयाः

- - - - |कल्याणाः स्व भोग्य भूताः सर्व विधा गन्ध रसास् तस्य सन्तीत्य् अर्थः - - सर्वम् इदम् अभ्यात्त उक्तम् इदं पर्यन्तं सर्वम् इदं कल्याण गुण जातं

| स्वीकृतवान् अभ्यात्तः इति भुक्ता ब्राह्मणाः इतिवत् कर्तरि क्तः । | ? —प्रतिपत्तव्यः अवाकी वाग् उक्तिः सास्य नास्तीत्य् अवाकी कुतः इत्य् आह

| - - - | अनादरः अवाप्त समस्त कामत्वेनादर्तव्याभावाद् आदर रहितः अत । एवावाकी अजल्पाक इति

- - - अत्र प्राण शरीर इति प्राणवद् उपासकानां परम प्रेष्ठ शरीर इत्य् अर्थः । इत्य् अपि तथा प्राणयति सर्वम् इति प्राणं परं ब्रह्मैव शरीरं यस्य स । ॥इत्य् अर्थः इत्य् अपि च व्याख्यानं घटते

Page 71: Sarva-samvadini

[57] ओं नमस् ते - इत्य् आदि देवाः श्री-हरिं [ . . 6.9.30]भा पु 42 इत्य् अत्र तस्य, हरित्वं ग्राहात् प्रपन्नं [ . . 11.4.18]भा पु 43 - - -इत्य् आदौ मुक्ता फल

- - - | , व्याख्यानुसृतैकादश स्कन्ध वाक्य स्वारास्याल् लभ्यते अत एवात्रापिअथैवम् ईरितो राजन् सादरं त्रिदशैर् हरिः [ . . 6.9.43] -भा पु इत्य् अत्र हरि

’ | शब्देनैवोक्तो साव् इति

[96] -पृथिव्य् ädi44 | अत्र यद् अण्डम् अण्डान्तर-गोचरं च - - इत्य् आदि पद्य एवं । - , विवेचनीयम् यद्यपि श्री रामानुजीयैर् निर्विशेषं ब्रह्म न मन्यते

- | तथापि स विशेषं मन्यमानैर् विशेषातिरिक्तं मन्तव्यम् एव तच् च- - - , ब्रह्म शब्देनोक्तं विशिष्ट ब्रह्मणो गुण भूतम् इति सोऽश्नुते सर्वान्

कामान् सह ब्रह्मणा विपश्चिता [ . . 2.1.1] - - तै उ इत्य् अत्र सह शब्द बलेन तैर् । |एव व्याख्यातम् तच् चाग्रे मूल एव विवेचनीयम्

[98] - - , ’ - -अथाष्टनवतितम वाक्य व्याख्यान्ते स वा एष पुरुषो न्न रस मयः , इत्य् आदिका श्रुतिर् विवृत्य व्याख्यायते —यथा

स वा एष पुरुषोऽन्न-रस-मयः । तस्येदम् एव शिरः, अयं दक्षिणः पक्षः, अयम् उत्तर-पक्षः, अयम् आत्मा, इदं पुच्छं प्रतिष्ठा । [tai.u. 2.1]

तस्माद् वा एतस्माद् अन्न-रस-मयात् । अन्योऽन्तर आत्मा प्राण-मयः । तेनैष पूर्णः । स वा एष पुरुष-विध एव । तस्य पुरुष-विधताम् । अन्वयं पुरुष-विधः । तस्य प्राणम् एव शिरः, व्यानो दक्षिणः पक्षः, अपान उत्तरः पक्षः, आकाश आत्मा, पृथिवी पुच्छं प्रतिष्ठा । [tai.u. 2.2]

42 - - - - — - - -श्री भगवत् सन्दर्भे पञ्च सप्ततितम वाक्ये देवाः श्री हरिम् इति मूल ग्रन्थीय- , ’ - - - -विषयोद्धार सूचकः सङ्केतः अर्थात् सङ्केतो यं श्री भागवतीय षष्ठ स्कन्धान्तर्

- - - - ||भूत वृत्र वधोपाख्याने देव गणैर् हरि स्तुतिं सूचयति43 - ग्राहात् प्रपन्नम् इत्य् अत्र दीपिकादीपन व्याख्यायां मन्वन्तरावतारो हरिर् एव लक्ष्यते । — - ’ | ’ तद् यथा हरि संज्ञके वतारे ग्राहाद् गजेन्द्रं मोचयामास कुतो मोचयत् इत्य्

| , -अपेक्षायां कश्यपार्थम् इत्य् आद्याध्याहृतम् इति हरिर् हि मन्वनरावतारं यथा श्री- - — — -लघु भागवत वचनम् चतुर्थे तामसीये हरिः तत्रापि जज्ञे भगवान् हरिण्यां हरि

| || मेधसः हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्राहात् [ . .भा पु 6.9.30] ’ स्मर्यते सौ सदा - | - - ॥ [ - -प्रातः सदाचार परायणैः सर्वानिष्ट विनाशाय हरिर् दन्तीन्द्र मोचनः श्री लघु

| भागवतामृते44 - - - - - -श्री भगवत् सन्दर्भे षण्णवतितम सङ्ख्यायां श्री भागवतैकादश स्कन्दीय

- - | — - षोडशाध्याय स्थ सप्तत्रिंशत्तमः श्लोकः तद् यथा पृथिवी वायुर् आकाश आपो ज्योतिर् । - ’ ॥ [ . . 11.16.37] |अहं महान् विकार पुरुषो व्यक्तं रजः सत्त्वं तमः परम् भा पु इति

Page 72: Sarva-samvadini

तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्मात् प्राण-मयाद् अन्योऽन्तर आत्मा मनो-मयः, तेनैष पूर्णः । स वा एष पुरुष-विध एव, तस्य पुरुष-विधताम् अन्वयं पुरुष-विधः, तस्य यजुर् एव शिरः, ऋग् दक्षिणः पक्षः, सामोत्तरः पक्षः, आदेश आत्मा, अथ सर्वाङ्गिरसः पुच्छं प्रतिष्ठा । [tai.u. 2.3]

तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्मान् मनो-मयाद् अन्योऽन्तर आत्मा विज्ञानमयः, तेनैष पूर्णः । स वा एष पुरुष-विध एव । तस्य श्रद्धैव शिरः, ऋतं दक्षिणः पक्षः, सत्यम् उत्तरः पक्षः, योग आत्मा, महः पुच्छं प्रतिष्ठा । [tai.u. 2.4]

तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्योऽन्तर आत्मा आनन्द-मयः, तेनैष पूर्णः । स वा एष पुरुष-विधताम् अन्वयं, पुरुष-विधः । तस्य प्रियम् एव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा । [tai.u. 2.5] इति ।

— - | - - -अयम् अर्थः स वा शब्दः प्रसिद्धौ निश्चये वा एष मृज् जलाग्नि पिण्ड - - - - | , -लक्षणः पुरुषः अन्न रस मयः अन्न रस प्राचुर्यवान् यद् वा अन्न

- , - - ’ - | रसो नामान्न विकारः तेन त्वग् आदि रूपः सर्वो पि तद् विकारो गृह्यते - - - ततश् च जल विकारादिभिर् ईषन् मिश्रत्वात् तत् प्रचुरः

- - - -कैवल्याभावेनांशस्यैवान्न रस विकारत्वे सति संशिनस् तद् विकारत्व - - - -विवक्षानर्हत्वात् प्राण मयादाव् अपि शुद्ध वायु विग्रहादीनां रूपान्तर

- - - -प्राप्तादर्शनात् पृथिव्य् अभिमानि देवतादि लक्षणः पुच्छादीनां तद् । विकारत्वाभावात् विकार-शब्दात् [ . . 1.1.13] - - वे सू इत्य् आदौ सूत्र काराणाम्

| , - | अस्वारस्यात् नद्व्यचाश् इति निषेधाच् च न तु तद् विकार इति इदं प्रसिद्धं , - |शिर एव शिरः न तूत्तरोत्तरत्रेवात्रापि कल्पना मयम्

| | | -एवं पक्षादिष्व् अपि व्याख्येयम् पक्षो बाहुः उत्तरो वामः मध्यम- | देह भाग आत्माङ्गानाम् मध्यं ह्य् एषाम् आत्मा । इति श्रुतेः इदम् अपि

- - |नाभेर् अधस्तात् यद् अङ्गं तं पुच्छम् इव पुच्छम् अधो लम्बन साम्यात् । - -तद् एव च प्रकर्षेण तिष्ठत्य् अस्याम् इति प्रतिष्ठा आश्रयः शाखा चन्द्र

- - दर्शनवद् अन्तरतमत्व ज्ञानार्थं लोक प्रसिद्धम् आत्मानम् अनूद्य - - - तस्यान्तरम् अन्तरात्मानं शास्त्र प्रसिद्ध साधनादि क्रमेण प्रवेशयन्

- - प्राण मयादीन् अप्य् आह तत्र मनसो धारणार्थं तद् आधारः प्राणो |धार्य इति

— | - - -प्रथमं प्राणमयम् आह तस्माद् इति अन्तरस् तद् अपगमाद् अन्न रस ’ - - , मयस्य दृतेः एषो न्न रस मयस् तेन पूर्णो वायुनेव दृतिः स च

Page 73: Sarva-samvadini

- | - पुरुष विधः पुरुषाकारः कथं तस्य पूर्वस्यान्न रसमयस्य- -पुरुष विधताम् एव लक्षीकृत्य विशेषं बोधयितुम् अयम् अपि रूपक

- |कल्पितैः शिर पक्षादिभिः पुरुषाकार एव वर्ण्यते इति

— - - तद् एव रूपकं दर्शयति तस्य प्राण मयस्य प्राणं हृदि स्थो वायुर् एव- | - -प्रथम धार्यत्वेन शिरः कल्प्यते एवं साधन क्रमेणैव दक्षिण

- | - - - , पक्षत्वादि क्रमो ज्ञेयः आकाशः आकाश स्थ वृत्ति विशेषः समानाख्यः- - | - - प्राण वृत्त्य् अधिकारात् मध्य स्थत्वादितरा पर्यन्त वृत्तीर् अपेक्ष्यात्मा

- -पृथिवी तद् अभिमानिनी देवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थिति, हेतुत्वात् सैषां पुरुषस्यापानम् अवष्टभ्य [ . . 3.8] - | प्रश्न उ श्रुत्य् अन्तरात्

- तस्य प्राण मयस्य एष तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् - - | -अत्रोपक्रान्त एवात्मा शारीर आत्मा तद् रूप शरीरान्तर्यामी कथम्

? - | भूतः यः पूर्वस्य अन्न मयस्यापि शारीर आत्मा एवं यः पूर्वस्य- - | प्राण मयस्य इत्य् आदिकम् उत्तरत्रापि योज्यम् यस्य पृथिवी शरीरं,

यस्यापः शरीरं, यस्य तेजः शरीरं, यस्य वायुः शरीरं [ . . . 3.7.9] बृ आ u- - - | इत्य् आद्य् अन्तर्यामि श्रुतेः

- ’ यत् त्व् आनन्द मयास् ते पि तस्यैष एव शारीर आत्मेति श्रूयते तत् तु- - | तस्यौपचारिक भेद निर्देशेनानन्यत्वम् एव बोधयति नात्मान्तरं

- ’ — | - विज्ञान मयाद् अन्यो न्तर आत्मेतिवद् अन्या प्रस्तावात् प्राण मयान्तोक्ते यः । -पूर्वस्येत्य् अत्रान्यैर् अपि तथाभ्युपगमात् ततश् च एष पूर्वोक्त आनन्द

- - , | मय तात्पर्यावसान विवेक आत्मैव तस्य शारीर आत्मा इति योज्यम् एवं- - - - -प्राण धारणया मनो वशं कृत्य तच् च मनो वैदिक निष्काम

— कर्मात्मकतया धारणीयम् इत्य् आशयेन मनोमयम् आह मनः- | , - - सङ्कल्पाद्य् आत्मकम् अन्तःकरणम् यजुर् इति अनियताक्षर पाद विशेषो

- | - - ’ - | मन्त्र विशेषः तज् जाति वचनो पि यजुः शब्दः तस्य शिरस्त्वं । - प्राथम्यात् यजुषा हि हविर् दीयते एवम् ऋक् सामयोर् अपि वैशिष्ट्यं45 ज्ञेयम्

| ’ , - आदेशो त्र ब्राह्मणः आदेष्टव्य विशेषान् निर्दिशति अस्यात्मत्वं । प्रवर्तकत्वात्

- - - -अथर्वणा अङ्गिरसा दृष्टा मन्त्रा ब्राह्मणं च शान्त्य् आदि प्रतिष्ठा हेतु- | - -कर्म प्राधानत्वात् पुच्छं प्रतिष्ठा मनो मयत्वं चैषां मनो - | - वृत्त्या वाविर्भावत्वेन तत् प्राचुर्यात् तद् विकारत्वे तु पौरुषेयत्वापातः

|स्यात्

- - - -अत्र पारमार्थिक पथस्यैव प्रकृतत्वात् व्यावहारिक सङ्कल्पाद्य् आत्मक । - मनोमयत्वं न प्रयुज्यते प्राण धारणायाः पूर्वम् एव हि त्यक्तं तत्

| |एवम् उत्तरत्रापि

45 - - - - - |ऋक् साम समास्ट निपात नाद दन्तयोर् अपि वैशिष्ट्यं ज्ञेयम् इति पाठो दृश्यते

Page 74: Sarva-samvadini

— , - - | तथैव विज्ञानमयम् आह श्रद्धा अध्यात्म शास्त्रे याथार्थ्य प्रतीतिः - | - - | ऋतं शास्त्रार्थ निश्चिता बुद्धिः सत्यं तद् अर्थानुभव प्रयत्नः योगो

| — | युक्तिः समाधानं आत्मा श्रद्धादीनाम् एतत् साक्षात्काराङ्गत्वात् महः— - - - - - - तत् तत् सर्व प्रकाश हेतुत्वेनोत्तमतरं शुद्ध जीव रूपं यस्यैव

- प्रसिद्धेन विज्ञानात्मत्वेनास्य विज्ञान आत्मत्वेनास्य विज्ञान मयत्वम् । उच्यते यो विज्ञाने तिष्ठन्, विज्ञानाद् अन्तरो यं विज्ञानं न वेद, यस्य

विज्ञानं शरीरं [ . . . 3.7.22] - - | बृ आ उ इति जीवान्तर्यामि प्रतिपादक श्रुतेः अत्र —स्थान एव य आत्मनि तिष्ठन् [ . . 14.6.7.30] - - - | श ब्रा इत्य् आदि श्रुत्य् अन्तरात्

| प्रतिष्ठा तेषां सर्वेषाम् आश्रयः

- - तद् एवं शुद्ध जीव पर्यन्तम् उक्त्वा तथा तथा लब्धान्तराणां पुनः - सर्वान्तरतमत्वेन तत्रैव पूर्वोपक्रान्त मुख्यात्मत्वं

— - | - -पर्यवसाययन् आनन्द मयम् उपदिशति एवं पूर्व पूर्वं शास्त्रीय- , | - -परमार्थ प्रक्रियैव लब्धा न तु व्यवहारिकी ततो नेष्ट पुत्र

, दर्शनजानन्दादिकं प्रियादिब्दैर् व्याख्येयं किन्त्व् एकस्यैव - , - -परमानन्दस्य ब्रह्मण उत्तरोत्तरो दयोत्कर्ष तारतम्यं तत् तन्

- | - नाम भेदः आनन्दस्य सामान्यत्वेन प्रियादिषु व्याप्त्य् अपेक्षया- - |आत्मत्व रूपकं ब्रह्मणस् तु सर्वोत्तरोदितत्वेन पुच्छत्व रूपकम् इति

- - - - -तद् एव च सर्वोत्कृष्टत्वात् प्रियादि लक्षण स्व प्रकाश विशेषाणाम् अन्न । - - - | मयादीनाम् अप्य् आश्रयः एतद् एव प्रियादि स्व प्रकाश विशेषवच् चेति एतद्

— - - - - - अप्य् उपलक्षणम् तत् तद् अशेष शक्ति विशेषवच् चेत् तर्ह्य् आनन्द मय । ’ ’ - आत्मेत्य् उच्यते सो खण्डो पि पर ब्रह्मैव तद् उक्तम् आनन्द-

मयोऽभ्यासात् |इति

- - , ततस् तस्य तु तत् तद् विशेषवत्त्वे परमाखण्डत्वम् इति ब्रह्मणो हि प्रतिष्ठाहं [ 14.27] ’ - - गीता इत्य् एतद् गीतार्थो पि श्रुति हृदय गत एव

|बोद्धव्यः

[99] - - - - अथ श्री भगवतः पूर्ण तत्त्वाकारत्व निर्धारण प्रकरणे - - -एकोनशततमाद् वाक्यात् पूर्वत्र मोक्ष धर्म वचनानन्तरं श्री

- - , - —मध्व भाष्याद् एव तद् आहार्याणि यथा प्रथम सूत्रे

यम् अन्तः-समुद्रे कवयोऽवयन्तियद्-अक्षरे परमे प्रजाः |यतः प्रसूता जगतः प्रसूतीतोयेन जीवान् व्यससर्ज भूम्याम् ॥

, इत्य् आरभ्य तद् एव ब्रह्म परमं कवीनाम् इ - , —त्य् अन्ता श्रुतिः तथा

Page 75: Sarva-samvadini

यं कामये त्वं तम् उग्रं कृणोमितं ब्रह्माणं तम् ऋषिस् तं सुमेधाम् ॥ [å.ve. 10.125.5]

, इत्य् उक्त्वा मम योनिर् अप्स्व् अन्तः - - | इति शक्ति वचनात्मक श्रुतिः अन्तस् तद्-धर्मोपदेशात् [ . . 1.1.20] - —वे सू इत्य् अत्र च तद् भाष्यम् अन्तः श्रयमाणो विष्णुर् एव ।

अन्तः समुद्रे मनसा चरन्तंब्रह्मान्वविन्दद् दश-होतारम् अर्णे |समुद्रेऽन्तः कवयो विचक्षतेमरीचीनां पदम् इच्छन्ति वेधसः ॥ [tai.ä. 3.11.1]

यस्याण्ड-कोशं सूक्ष्मम् आहुः - - - | -इत्य् आदि तद् धर्मोपदेशात् स हि प्रलय- - ॥समुद्र शायी तस्य च विश्वम् अण्डा कोशः

सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः |अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥तद् अण्डम् अभवद्द् हैमं सहस्रांशुसम-प्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥आपो नरा इति प्रोक्ता आपो वै नरसूनवः |ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ [मनु 1.8-10] इति ।

Page 76: Sarva-samvadini

[107] अथ सर्वैश् च वेदैः परमो हि देवो जिज्ञास्यः । इति प्रकरणान्तरम्- - - - - अष्टोत्तर शतम वाक्यात् पूर्वत्र श्री भगवति सर्व शास्त्र समन्वय

, — | ’ एवं विवेचनीयः यथा वेदो द्विविधः मन्त्रो ब्राह्मणं च मन्त्रो पि— - - | द्विविधः भगवन् निष्ठो देवतान्तर निष्ठश् च तत्राद्यस्य साक्षाद्

- , — - एव तत् परता द्वितीयस् तु कर्मोपासनयोर् अङ्गम् इति तद् गत्यैव गतिं |भजति

- - | अथ ब्राह्मणस्य कर्मोपास्ति ज्ञान काण्डात्मकास् त्रयो भेदाः तत्र - - कर्मणो जडत्वेनास्वातन्त्र्यात् स एव फलदातेति तत् काण्डस्य तत् परत्वम्

| - , - एव उपास्तिर् अत्र देवतान्तर निष्ठैव गृह्यते भगवन् निष्ठायास् तु । - ज्ञानान्तर्भावात् ततश् चोपासना काण्डस्य अन्यासां देवतानां तदीयत्वेन

- | - — - - तत् परत्वम् ज्ञान काण्डं ब्रह्म भगवत् प्रतिपादकत्वेन— - - | - द्विव्दिधम् उभयोर् अपि चिद् एक रसत्वात् ज्ञान शब्देनात्र ज्ञानं भक्तिश्

| - -चोच्यते ज्ञाने ज्ञान शब्दस्य प्राधान्यतो वृत्तिः धार्तराष्ट्रेषु कौरव । — - |शब्दवत् तत्र द्वितीयं साक्षाद् एव भगवत् परम्

- - - | प्रथमं तदीय सामान्याकारेण स्वरूप निरूपकत्वात् तत् परम्

- - - - - अथ वेद निर्विशेषाणि तद् अङ्गान्य् अपि श्री भगवद् उपासन साधनत्वात् । - - - तत्र समन्वयन्ते यथा श्री विष्णु सूक्तादीनां कर स्वरादेर् ज्ञानाय । | , , शिक्षा आनुपूर्व्याः कल्पः साधुत्वस्य व्याकरणं पदार्थस्य निरुक्तम्

- - | | श्री विष्णोर् महोत्सवादि समयस्य ज्योतिः मन्त्राणां छन्दः

- —अथ वेदानुगान्य् अपराण्य् अपि शास्त्राणि वक्ष्यमाण हेतोः समन्वयन्ते - - - , तत्र पूर्वोत्तर मीमांसे कर्म ज्ञान काण्डयोस् तात्पर्यावधृतेः

- - - — - - - - , गौतम कणाद कपिल न्यायाः ईश्वरास्तित्व चिद् अचिद् वस्त्व् आदीनां ऊहनात्- | - -पतञ्जलि न्यायस् त्व् ईश्वरोपासनोद्देशात् स्मृत्य् आदीन्य् अपराणि तु काण्ड

- , - - -त्रयम् अनुगच्छन्तीति पूर्व युक्तेर् एव काव्यालङ्कार काम तन्त्र- - - - - - गान्धर्व कलास् तु तस्य तत् तच् चरित माधुर्यानुभव वैदुष्य सिद्धेः

| , - - - | - - - -नीतिः शिल्पं च तत् सेवा चातुरी सिद्देः आयुर् वेद धनुर् विद्ये तद्- - ॥उपासन प्रतिबन्ध निराकरणतः

- —इत्थम् अभिप्रेत्यैवोक्तं श्रीमत् प्रह्लादेन

धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्गईक्षा त्रयी नय-दमौ विविधा च वार्ता |मन्ये तद् एतद् अखिलं निगमस्य सत्यंस्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ [भा.पु. 7.6.26] इति ।

Page 77: Sarva-samvadini

— )0( —o o

[109] - - - अथ नवोत्तर शततमाङ्कम् आरभ्य ब्रह्मन् इत्य् आदि प्रकरणे — , -विशेषः कश्चिद् दर्श्यते ब्रह्म चेद् अवचनीयं भवति तर्ह्य् अवचनीय

| पदेनोच्यते इति वाच्यत्वम् एवायाति तेनापि लक्ष्यते चेद् वस्तुतस् तद्वल्, - - लक्ष्यं लक्ष्य गङ्गा शब्दवत् तस्याप्य् अवचनीयत्वाभावे वचनीयत्वम्

|एव सिद्ध्यति

| वचनीयत्वावचनीयत्वाभावे तु अनिर्वचनीयत्वापातः स च मिथ्या इति“ - ”घट्ट कुट्यां प्रभातं 46 - -एवं लक्ष्य शब्देनोच्यते चेद् वचनीयत्व

| - - - सिद्धिः लक्ष्यते चेल् लक्ष्यत्व च्युतिः गङ्गा शब्द लक्ष्यस्यालक्ष्यत्ववल्- - | - - लक्ष्य शब्द लक्ष्यस्यालक्ष्यत्वात् द्वितीय लक्ष्य शब्देन तस्य लक्षत्वम्

- - | इति चेद् अनवस्थायाम् अपि लक्ष्य पद वाच्यत्वानतिक्रम एव स्यात् एवं- - - - - - निर्विशेष स्व प्रकाश परमार्थ सद् इत्य् आदि शब्दैर् ब्रह्मोच्यते चेद्- | — - - -वाच्यत्व सिद्धिः न च तैर् अपि लक्ष्यते तत् तच् छब्द

| - - मुख्यार्थस्यान्यस्याभावात् नित्विशेषादि शब्दानां विशेषाभाव विशिष्टं - - - - | वा तद् उपलक्षितं वा ब्रह्म चेत् तत् तच् छब्द वाच्यत्वं दुर्निवारम्

, - - -किं च निर्गुण स्व प्रकाशाद् एव ब्रह्मत्वे यद् यद् ब्रह्मतयेष्टं तत्- - - | - तद् अर्था ब्रह्मेति साधु समर्थितो ब्रह्म वादः तथा तन् मते

- - - , स्फुटम् अशब्दम् इत्य् आदि शब्द वाच्यत्वस्य यतो वाचो [ . . 2.4.1] तै उ इत्य् अत्रापि - - - - | यच् छब्द वाच्यत्वस्य निषेधने स्व व्याघात पातः स्यात् अथ कस्माद्

, [ - 44] , उच्यते ब्रह्म इति तस्माद् उच्यते परं ब्रह्म अथर्व शिरः इति श्रुत्या [ 13.22] -परमात्मेति चाप्य् उक्तेः गीता इति वचसां वाच्यम् उत्तमम् इति श्री

, |गीतादिना च वाच्यत्वं साक्षाद् एवोच्यते

, - - | अत्रानुमानानि च वेदान्त तात्पर्य विषयो ब्रह्म वाच्यम् वस्तुत्वाल् । - - - लक्ष्यत्वाच् च घटवत् परमार्थ सद् आदि पदं कस्यचिद् वाचकं

- | - - पदत्वात् घट पदवत् सत्य ज्ञानादि वाक्यं वाच्यार्थवत् वाक्यत्वाद्- | अग्निहोत्रादि वाक्यवद् इति

- , — - -विपक्ष लक्ष्यत्वं न स्यात् तथा हि लाक्षणिक शब्दो न स्वत एवार्थ- - , - | - गोचर धी हेतुः तत्रागृहीत शक्तित्वात् किन्तु पूर्व धीस्थे

’ - - -वाच्यार्थे नुपपत्ति दर्शने सति तत् त्यागेन स्वरूपतो वाच्यार्थ । - सम्बन्धित्वेन चावगतस्यार्थान्तरस्य बोधकः गङ्गा शब्दादौ

| तथादर्शनात् अन्यथातिप्रसङ्गात्

46 ’ - - |द्रष्टव्यो त्र पूर्वतो विवृतः घट्ट कुटी न्यायः

Page 78: Sarva-samvadini

— - - तथा च ब्रह्मणो लक्ष्यता वाच्यार्थ सम्बन्धित्वेन ज्ञेयत्वादौ- - , - प्रतिषेध श्रुत्या वेदैक गम्यस्य शब्देनाज्ञेयत्वात् स्व प्रकाशतया

- - नित्य सिद्धौ च शब्द वैयर्थ्याद् अवाच्यत्वेन शब्दस्य लक्षकस्यैव । - वक्तव्यत्वात् तथापि वाच्य सम्बन्धित्वेन ज्ञेयत्वे चानवस्थेति कथम्

||अवचनीये लक्षणा इति

- - - - - इति श्री जीव कृत श्री भगवत् सन्दर्भस्यानुव्याख्यायां- ॥सर्व संवादिन्यां द्वितीयः सन्दर्भः

श्री-सर्व-संवादिन्याः श्री-जीव-गोस्वामि-पाद-विरचितायाः सार-निष्कर्षः

- - - - - सर्व संवादिन्य् आख्यायां स्व रचित भगवत् सन्दर्भानुव्याख्यायां- - - - - - - -वैष्णव कुल चूडामणि श्री जीव गोस्वामि पादा भागवतोक्त दिशा भगवत् । - - - - - स्वरूपं निर्णयामासुः अद्वय ज्ञानात्मक पर तत्त्व रूपं पर ब्रह्म

| - - -एव भगवान् न खलु तस्य शक्तिमत्त्वेन स्व गत भेद । - -शङ्कयाद्वयत्वं व्याहन्यते शक्तेस् तत् स्वरूपानतिरिक्तत्वेन तद्

| - -अभिन्नत्वात् शक्तिर् नाम कार्यान्यथानुपपत्ति सिद्धौ वस्तुतो धर्म । - विशेषः सा तु सर्वस्मिन्न् उपादाने निमित्ते च कारणे स्वरूप भूतैव

, - - - -मन्तव्या कार्य विशेषोत्पत्तौ तत् कारणत्वेन वस्तु विशेष- | - - - स्वीकारानर्थक्य प्रसङ्गात् ब्रह्मण एव जगद् आदि कार्य दर्शनेन

- | स्वरूप शक्तिस् तावद् अवश्यम् एवाङ्गीकार्या बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः - इति विष्णु पुराणं च बृहत्त्वेन तस्य शक्तिमत्त्वं

| दर्शयति परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [ . . 6.4] - - -श्वे उ इति श्रुतौ च कारेण त्व् अज्ञानादिकं प्रतिषिध्य स्वरूप ज्ञानादि

| - शक्तित्वम् एव स्थाप्यते शक्तेः शक्तिमत् स्वरूपाद् अभिन्नत्वेन चिन्तयितुम् अशक्यत्वाद् भेदो भिन्नत्वेन चिन्तयितुम् अशक्यत्वाद् अभेदश् च

| - , |प्रतीयेते अतः शक्ति शक्तिमतोर् भेदाभेदाव् अङ्गीक्रियेते तौ चाचिन्याव् इति

- — | पर ब्रह्मणः शक्तिर् हि त्रिविधः अन्तरङ्गा तटस्था बहिरङ्गा चेति तस्य- - , स्वरूप भूता चिच् छक्तिर् एवान्तरङ्गा उत्तरयोर् अनन्तरङ्गत्वं ताभ्यां

Page 79: Sarva-samvadini

, - - - परमेश्वरस्यालिप्ततया शक्तित्वं नित्य तद् आश्रिततया तद् व्यतिरेकेण’ - | - स्वतो सिद्धतया तत् कार्योपयोगितया च अनयोर् बहिरङ्गा हि चिच् छक्तेर्

| - | - - -अन्तरा मायाख्या तटस्था जीव शक्तिः एवं परस्पर विरोधि शक्ति - - - गणाश्रयत्वं पर ब्रह्मणो जगति दृष्ट श्रुतानां परस्पर विरोधिनां

| सर्वेषाम् एव धर्माणां युगपद् एकाश्रयत्वात् सङ्गतं भवति तासां च - - -शक्तिनां तस्मिन्न् अभिव्यक्त्य् उपलब्धौ प्राचुर्येण भगवत् संज्ञा तद्

- ’ |अनुपलब्धौ प्राचुर्येण ब्रह्म संज्ञेति विशेषो वगन्तव्यः

- - - - | -स विशेष ब्रह्म वादो वैष्णव शास्त्रेषु वरीवर्तते तत्र उपाधि - - संयोगे ब्रह्मणः स विशेषत्वं तद् अभावे च निर्विशेषत्वम् इति प्रायश

| - - - -आचार्याणाम् अभिप्रायः श्री जीव गोस्वामि पादानां मते सर्वत्रैवोपाधि - - | सम्बन्धे तद् असम्बन्धे च तस्य स विशेषत्वम् एवोपलभ्यते

- - | - ’ -उपाधि सम्बन्धे स विशेषत्वं स्पष्टम् एव तद् असम्बन्धे पि स, विशेषत्वे सद् एव सौम्येदम् अग्र आसीत् [ . . 6.4.2] - छा उ इति श्रुति वचनं

| - , | प्रमाणम् अत्रेदं शब्देन सत्ता गम्यते तादात्म्येनाम्नातत्वात् न च- - | -तद् उपाधि दोषेण ब्रह्मणो लिप्तत्वं शङ्क्यम् तस्मिन् सतापि तेन तद्

| अस्पर्शात् अपहत-पाप्मा [ . . 8.1.5] - - | - छा उ इत्य् आदि श्रुतेः सद् इदमोर् अविरोधस् । तयोस् तादात्म्येनैव सामानाधिकरण्याद् भवति तच् च सामानाधिकरणं

- - | - - -स विशेषत्व कल्पनया सुबोधम् एव जायते स विशेष ब्रह्म- |ज्ञानस्याविद्या निवृत्तिर् एव कार्यम्

- - ’ - , पर ब्रह्मणो भग संज्ञितैर् ऐश्वर्यादिभिर् उपेतत्वे पि नाद्वयत्व हानिः - - | तेषां तत् स्वरूप भूतत्वात् अरूपत्वेन प्रसिद्धे च तस्मिन् रूपवत्त्वं

| - -न विरुध्यते विज्ञानानन्दात्मकस्य तद् रूपस्याप्राकृतत्वेन तत् । , स्वरूपानतिरिक्तत्वात् एवं विज्ञानानन्दं ब्रह्म [ . . . 3.9.28] बृ आ उ इति

-भिन्नत्वेनोपलभ्यमानाभ्याम् अपि विज्ञानानन्दाभ्यां न तस्य द्व्य् , - - आत्मकत्वं गम्यते किन्त्व् एकम् एव वस्तु स्वरूप प्रकाश वैशिष्ट्येन

— | भिन्नतया निरूप्यते केनापि ज्ञानम् इति केनापि आनन्दम् इति च - - - सत्यत्वानन्दत्वयोर् अपि न तद् भेद बोधकत्वं तयोस् तद् धर्मत्वेन

|निरूपणात्

- - - - | पर ब्रह्मण आनन्द रूपत्वं श्रुति स्मृति सुप्रसिद्धम् एव आनन्दो ह्य् - | अयं लौकिकानन्द विलक्षणो दुःखातियोगित्वात् जीवानां पुरुषार्थत्वाच् च

न खलु - -अन्न मयं प्राण मयं [ . 2.5] - - - -तै इत्य् आदि श्रुतिषु आनन्द मय , शब्देन परं ब्रह्म उच्यते न वा किं वान्नमयादिवद्

’ | - - -ब्रह्मणो र्थान्तरं गम्यत इति संशयः कार्यः अन्न मयादि प्रवाह’ - - -पतित्वे पि आनन्द मयस्य सर्वान्तरत्वात् अरुन्धती दर्शनवत् पर- | - - - -ब्रह्म रूपत्वम् एव प्रसज्यते आनन्द मय पर ब्रह्मण आनन्द । - - , मयम् एव शरीरम् अन्येषाम् अन्न मयस्य प्रसिद्ध शारीरत्वं

नेतरोऽनुपपत्तेः [ . . 1.1.17] - | वे सू इत्य् आदौ स्वयं सूत्र कृता निषिद्धम् एव- - आनन्द मय शब्दे मयटः प्रयोगो विकार-शब्दान् नेति चेन्, न प्राचुर्यात्

Page 80: Sarva-samvadini

[ . . 1.1.13] - , , वे सू इति सूत्र वचनात् प्राचुर्यार्थे एव तत्र स एको मानुष आनन्दः [ . . 8] - तै आ इति श्रुति चोदितं जीवानन्दापेक्षया ब्रह्मानन्दस्य

| - -निरतिशयत्वम् एव प्रमाणम् मयटो विकारार्थ परत्वं शुद्ध - | ब्रह्मणः सर्व विकारातीतत्वेनैव निरस्यते अपि च प्रचुरानन्दस्यैव

- | - ब्रह्मणो लोकानन्द हेतुत्वं सङ्गच्छते यथा प्रचुर प्रकाशस्यैव - , - सूर्यस्य सर्व प्रकाशकत्वं सम्भवति न तुच्छ प्रकाशस्य तारकादेः

| ’ - आनन्दस्य ज्ञानाकारत्वात् तस्य चानन्तत्वादिभिर् मिश्रत्वे पि तद् रूपत्वान्- |नार्थ भेदः स्यात्

- - एवं पर ब्रह्मणः स्वरूपं निर्णीय तत्रैव भगवच् छब्दः, - | - -प्रवर्तते नान्यत्र इत्य् उद्घोषितं वैष्णव मुख्येन तन् मते आविष्कृत

- - - - षाड्गुण्य एव भगवच् छब्द प्रयोगात् पर ब्रह्मणस् तद् उपेतत्वेन - ’ - तत्र मुख्य एव भगवच् छब्दो न्यत्र तु पूज्यत्व प्रतिपादने निमित्ते

| - - - -औपचारिकः अक्षरार्थ निरुक्त्यापि भगवच् छब्दस्य पर ब्रह्म - | —वाचकत्वं विष्णु पुराणादौ दृश्यते तद् यथा

सम्भर्तेति तथा भर्ता भ-कारार्थ-द्वयान्वितः |नेता गमयिता स्रष्टा ग-कारार्थस् तथा मुने ॥ [वि.पु. 6.5.73]

- - - - | एवं भूते श्री भगवत्य् एव सर्व शास्त्र समन्वयो विवेचनीयः यथा- - - - , मन्त्र ब्राह्मणात्मकस्य द्वि विध वेदस्य भगवत् परत्वं तथा

- - - - -वेदानुगानां मीमांसादि शास्त्राणां काव्यालङ्कार काम तन्त्र गान्धर्व - | -कलानां नीयायुर्वेद धनुर्विद्यानाम् अपि अन्यथा तेषां वैयर्थ्य ॥प्रसङ्ग आपद्यते

— )0( —o o

Page 81: Sarva-samvadini

श्री-सर्व-संवादिनी

भगवत्-सन्दर्भानुव्याख्या

— )0( —o o

Appendix

- उक्तं च तस्य सत्त्वस्य प्राकृताद् अन्यतरत्वं द्वादशे श्री नारायणर्षिं । प्रति मार्कण्डेयेन

सत्त्वं रजस् तम इतीश तवात्म-बन्धो माया-मयाः स्थिति-लयोद्भव-हेतवोऽस्य |लीला-धृता यद् अपि सत्त्व-मयी प्रशान्त्यै नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् ॥ [भा.पु. 12.8.45]

तस्मात् तवेह भगवन्न् अथ तावकानांशुक्लां तनुं स्व-दयितां कुशला भजन्ति |यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वंलोको यतोऽभयम् उतात्म-सुखं न चान्यद् ॥ [भा.पु. 12.8.46]

| ! - अनयोर् अर्थः हे ईश यद् अपि सत्त्वं रजस् तम इति तवैव माया कृता लीलाः । ? - - कथम्भूताः अस्य विश्वस्य स्थित्य् आदि हेतवः तथापि या सत्त्वमयी

- | - | सैव प्रशान्त्यै प्रकृष्ट सुखाय भवति नान्ये रजस् तमो मय्यौ न - | केवलं प्रशान्त्यभाव मात्रम् अनयोः भजने47 —किन्त्व् अनिष्टं चेत्य् आह

| व्यसनेति

! - - -हे भगवन् तस्मात् तव शुक्लां सत्त्व मय लीलाधिष्ठात्रीं तनुं श्री- | - -विष्णु रूपां ते कुशला निपुणा भजन्ति सेवन्ते न त्व् अन्यां ब्रह्म रुद्र । -रूपान् तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैक निष्ठांअ तनुं

47 7, - - This word is not in the vyäkhyä given in section which otherwise follows word for word ??. , . until This is probably an error surprisingly not called into question by the Jadavpur editor

.Another MS is needed for comparison

Page 82: Sarva-samvadini

- - - - -भगवद् भक्त लक्षण स्वायम्भुव मन्वादि रूपांअ48 ये भजन्ति । - - | अनुसरन्ति न तु दक्ष भैरवादि रूपाम् कथम्भूतां स्वस्य तवापि

- - |दयितां लोक शान्ति करत्वात्

| ननु मम स्वरूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं तर्हि कथं तस्यापि । - मायामयत्वम् एव नहि नहीत्य् आह सात्वताः श्री भागवता यत् सत्त्वं

| पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते यतश् च सत्त्वात् लोको । - - -वैकुण्ठाख्यः प्रकाशते तद् अभयम् आत्म सुखं पर ब्रह्मानन्द

स्वरूपम् एवब् । - न त्व् अन्यत् प्रकृतिजं सत्त्वं तद् इति अत्र सत्त्व शब्देन-स्व प्रकाशताब्- - - - - |लक्षण स्वरूप शक्ति वृत्ति विशेष उच्यते

सत्त्वं विशुद्धं वसुदेव-शब्दितंयद् ईयते तत्र पुमान् अपावृतः । [भा.पु. 4.3.23]

- - | - | इति श्री शिव वाक्यानुसारात्च् अगोचरस्य गोचरत्वे हेतुः प्रकृति गुणः - - - - -सत्त्वम् इत्य् अशुद्ध सत्त्व लक्षण प्रसिद्ध्य् अनुसारेण तथाभूतश् चिच्

- - | - -छक्ति विशेषः सत्त्वम् इति सङ्गति लाभाच् च ततश् च तस्य स्वरूप शक्ति । - -वृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम् तद् अभयम् आत्म सुखम् इति द्शक्ति- | - प्राधान्य विवक्षयोक्तं लोको यत इतिद् अर्थान्तरे भगवद् विग्रहं प्रति

रूपं यद् एतद् [ . . 2.8.2] - - - -भा पु इत्य् आदौ शुद्ध स्वरूप मात्रत्व प्रतिज्ञा । - | भङ्गः अभयम् इत्य् आदौ प्राञ्जलता हानिश् च भवति अन्यत्

- - |पदस्यैकस्यैव रजस् तमश् चेति द्विर् आवृत्तौ प्रतिपत्ति गौरव उत्पद्यते - | पूर्वम् अपि नान्य इति द्वि वचनेनैव हे परामृष्टे तस्माद् अस्ति प्रसिद्धाद्

- |अन्यत् स्वरूप भूतं सत्त्वम्

- - [ . . 11.4.4] यद् एवैकादशे यत् काय एष भुवन त्रय सन्निवेश भा पु इत्य् - - - -आदौ ज्ञानं स्वत इत्य् अत्र टीका कृन् मतं यस्य स्वरूप भूतात् सत्त्वात् तनु

भृतां ज्ञानम् इत्य् अनेन यथा ब्रह्मणः स्तवान्ते एतत् सुहृद्भिश् चरितम् - - इत्य् अत्र व्यक्तेतरं व्यक्ताज् जड प्रपञ्चाद् इतरत् शुद्ध सत्त्वात्मकम् इत्य्

, - - [ . . 5.7.14] आदिना तथा परो रजः सवितुर् जात वेदा देवस्य भर्ग भा पु इत्य् - - - , - आदौ श्री भरत जाप्ये तन् मतम् परो रजः रजसः प्रकृतेः परं

- | शुद्ध सत्त्वात्मकम् इत्य् आदिना अत एव प्राकृताः सत्त्वादयो गुणा |जीवस्यैव न त्व् ईशस्येति श्रूयते

यथैकादशे सत्त्वं रजस् तम इति गुणा जिवस्य नैव मे [11.25.12] | -इति श्री-भगवद् उपनिषत्सु —च

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।

48 ’ , The section between superscript a s is not in the earlier vyäkhyä of these verses but . obviously belongs and is likely in the original version The same goes for other phrases in

.between superscripted letters in the passage below

Page 83: Sarva-samvadini

मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् |मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥दैवी ह्य् एषा गुणमयी मम माया दुरत्यया |माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता 7.12-14]

—यथा दशमे

हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः |स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा.पु. 10.88.4]

- - —श्री विष्णु पुराणे च

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः |स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि.पु. 1.9.44] इति ।

तथा च दशमे —देवेन्द्रेणोक्तम्

विशुद्ध-सत्त्वं तव धाम शान्तंतपोमयं ध्वस्त-रजस्-तमस्कम् |मायामयोऽयं गुण-संप्रवाहोन विद्यते तेऽग्रणानुबन्धः ॥ [भा.पु. 10.27.4] इति ।

| - - - | अयम् अर्थः धाम स्वरूप भूत प्रकाश शक्तिः विशुद्धत्वम् आह- | - - - | ’ विशेषण द्वयेन ध्वस्त रजस् तमस्कं तपो मयम् इति च तपो त्र

ज्ञानं स तपोऽतप्यत इ । - - ति श्रुतेः तपोमयं प्रचुर ज्ञान स्वरूपम् । - | जाड्यांशेनापि रहितम् इत्य् अर्थः आत्मा ज्ञान मयः शुद्ध इतिवत् धृतः49

- | ’ - -प्राकृत सत्त्वम् अपि व्यावृत्तम् अत एव मायामयो यं सत्त्वादि गुण । ’ |प्रवाहस् ते तव न विद्यते यतो साव् अज्ञानेनैवानुबन्ध इति

- - |अत एव श्री भगवन्तं प्रति ब्रह्मादीनां स युक्तिकं वाक्यम्

सत्त्वं विशुद्धं श्रयते भवान् स्थितौशरीरिणां श्रेय-उपायनं वपुः |वेद-क्रिया-योग-तपः-समाधिभिस्तवार्हणं येन जनः समीहते ॥ [भा.पु. 10.2.34]

सत्त्वं न चेद् धातर् इदं निजं भवेद्विज्ञानम् अज्ञान-भिदापमार्जनम् ।

49 अतः

Page 84: Sarva-samvadini

गुण-प्रकाशैर् अनुमीयते भवान्प्रकाशते यस्य च येन वा गुणः ॥ [भा.पु. 10.2.35]

| - अयम् अर्थः सत्त्वं तेन प्रकाशमानत्वात् तद् अभिन्नतया रूपितं वपुर् । | भवान् श्रयते प्रकटयति कथम्भूतं सत्त्वं विशुद्धम् अन्यस्य

- रजस् तमोभ्याम् अमिश्रस्यापि50 - प्राकृतत्वेन जाड्यांश संवलितत्वान् न । - - [ ] - विशेषेण शुद्धत्वम् एतत् तु स्वरूप शक्त्य् आत्म क त्वेन तद् अंशस्याप्य् [ ] | अस्पर्शाद् अतीव शुद्ध त्व m इत्य् अर्थः

| - किम् अर्थं श्रयते शरीरिणां स्थितौ निज चरणारविन्दे मनःस्थैर्याय [ ] - - - -सर्वत्र भक्तेषु भक्ति सुख दानस्यैव त्वदीय मुख्य प्रयोजनत्वाद्

| इति भावः - -भक्ति योग विधानार्थम् [ . . 1.8.19] - - |भा पु इति श्री कुन्ती वाक्यात्

कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम्। - - | -नित्यानन्त परमानन्द रूपम् इत्य् अर्थः अतो वपुषस् तव च भेद

’निर्देशो yam51 | औपचारिक एवेति भावः अत एव येन वपुषा यद् वपुर् । आलम्बनेनैव जनस् तवार्हणं पूजां करोति कैः साधनैः वेदादिभिस्

- | - -त्वद् आलम्बनकैर् इत्य् अर्थः साधारणैस् त्व् अर्पितैर् एव त्वद् अर्हण- | ’ | प्रायता सिद्धाव् अपि वपुषो नपेक्षत्वात् तादृशए- ’ वपुषो नपेक्ष्यत्वात्

तादृशए52- - - |वपुः प्रकाश हेतुत्वेन स्वरूपात्मकत्वं स्पष्टयन्ति

[ ] हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं ù - - | | -तदात्मिका स्व प्रकाशता शक्तिर् इत्य् अर्थः तन् न भवेत् तर्हि त्व् अज्ञान

- भिदा स्व प्रकाशस्य tavänubhavaf- | प्रकार एव मार्जनं शुद्धिम् अवाप सैव जगति पर्यवसीयते न तु tavänubhavaf53- ’ | लेशो पीत्य् अर्थः

- - ननु प्राकृत सत्त्व गुणेनैव ग्ममानुभवोग्54 -भवतु किं निजह्ग्रहण्ह्55 | - - एन तत्राह प्राकृत गुण प्रकाशैर् भवान् केवलम् अनुमीयते

| - - न तु साक्षात्क्रियत इत्य् अर्थः अथवा तव विज्ञान रूपम् अज्ञान भिदाया अपमर्जनं च यन् निजं सत्त्वं तद् यदि न भवेन् नाविर्भवति तदैव

- - - | [ ] - -प्राकृत सत्त्वादि गुण प्रकाशैर् भवान् अनुमीयते t v अन् निज - | सत्ताविर्भावेण तु साक्षात् क्रियत एवेत्य् अर्थः तद् एव स्पष्टयितुं

तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इ येन वा गुणःप्रकाशतै56 | - [इति अस्वरूप भूतस्यैव प्राकृत-] - -सत्त्वादि गुणस्य त्वद्

- - - - - अव्यभिचारि सम्बन्धित्व मात्रेण वा त्वद् एक प्रकाश्यमानता मात्रेण वा

50 miçrasyäpi51 nirdeçobhayam52 . 117 .e Not in the section version53 . 117 .f not in the section version54 8 .Not in the section version55 8 .Not in the section version56 117.Not in

Page 85: Sarva-samvadini

- | - -त्वल् लिङ्गत्वम् इत्य् अर्थः यथा अरुणोदयस्य सूर्योदय सान्निध्य लिङ्गत्वं - | यथा वा धूमस्याग्नि लिङ्गत्वम् इति तत उभयथापि तव साक्षात्कारे तस्य

|साधकतमत्वाभावो युक्त इति भावः

- - - - तद् एवम् अप्राकृत सत्त्वस्य तदीय स्व प्रकाशता रूपत्वं येन । -स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् अत्र ये विशुद्ध

- - - -सत्त्वं नाम प्राकृतम् एव रजस् तमः शून्यं मत्वा तत् कार्यं भगवद् । -विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः रजः

- -सम्बन्धाभावेन स्वतः प्रशान्त स्वभावस्य सर्वत्रोदासीनताकृति - -हेतोस् तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित वस्तु

- , | प्रकाशितामात्र धर्मत्वात् तस्य कल्पनान्तरायोग्यत्वाच् च तद् उक्तम् अप्य् - | -अगोचरस्य गोचरत्वे हेतुः प्रकृति गुणः सत्त्वम् गोचरस्य बहु

, - रूपत्वे रजः बहु रूपस्य तिरोहितत्वे तमः57 | तथा परस्परोदासीनत्वे, , | - -सत्त्वम् उपकारित्वे रजः अपकारित्वे तमः गोचरत्वादीनि स्थिति सृष्टि

|संहाराः उदासीनत्वादीनि चेति

- - - - -अथ रजो लेशे तत्र मन्तव्ये विशुद्ध पद वैयर्थ्यम् इत्य् अलं तन् मत- - |रजो घट प्रघट्टनयेति 58

परमात्म-सन्दर्भे

[22] तत्र जीव-प्रकरणे - ज्ञान मात्रात्मको न च इत्य् अस्य व्याख्यायां । - — -युक्तिश् च दर्श्यते अत्र निर्विशेष वादिन एवं मन्यन्ते देहादाव् आत्म- | - - | शब्द प्रत्ययौ न गौणौ गौण्यादि हि स विशेष वस्तूपजीव्यम् यथा

—“ ” - - | सिंहो देवदत्तः इत्य् अत्र क्रौर्य शौर्यादि विशेषवान् सिंहः तस्माद्- - - - |विशेष गन्ध रहितस्यात्मनो भ्रान्त्यैव तच् छब्द प्रत्ययाव् इति

— - तद् एवं सति वयं ब्रूमः निर्विकल्प प्रत्यये भ्रमाभावाद् भ्रान्तिर् अपि- , - - - , स विशेषत्वे प्रवर्तते यथा शौक्लादि समान विशेषिणि शुक्ति रजतादौ

- - - -नीलं नभ इत्य् आदौ च सूर्याद्य् अंशे नभसश् च दृष्ट्याद्य् अवकाश प्रद- - - - - सूक्ष्म वितत समान देश स्थिताकारत्व लक्षणेनैकेन विशेषेण जाताद्

| - - ’ भ्रमांशाद् एव नभ इति प्रतीतिर् जायते ततस् तदीय नीलादि प्रतिभासो पि - , -नभस्य् एवारोप्यत इति स विशेषत्वोपजीविन्य् एव भ्रान्तिर् इति तस्मान् न ज्ञान

| मात्रात्मेति

57 117 In section tamaù58 .This seems to be the end of the common material

Page 86: Sarva-samvadini

, | - किं च उपलब्धिर् ह्य् अनुभूतिः अनुभूतित्वं च नाम वर्तमान दशायां- , - स्व सत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं वा भवेत् स्व सत्तयैव- - [ . . 1.1.1, - , . 57] | स्व विषय साधनत्वं वा भवेत् वे सू श्री भाष्य अनु

- - - ’ | — -तत्रोभयथैव तन् मात्र वादि मते पि शक्तिमत्त्वापातः तथा विषय - | प्रकाशनतयैवोपलब्धेर् एव हि संविदः स्वयं प्रकाशता साधिता

- - - - संविदो विषय प्रकाशनता स्वभाव विरहे सति स्वयं प्रकाशत्वासिद्धेर् । अनुभवान्तराननुभवान्तराननुभाव्यत्वाच् च तुच्छतैव स्यात्

- —स्वाप मूर्च्छादिषु - -सुखम् अहम् अस्वाप्सम् इत्य् आद्य् अनुभवेन स शक्तित्वम् एव साधयिष्यामः [ . . 6.16.55] |भा दी

- ’ , यद् अपि नास्या दृशेर् दृशि रूपाया दृश्यः कश्चिद् अपि धर्मो स्ति दृश्यत्वाद् एव - , -तेषां न दृशि धर्मत्वम् इति तर्क्यते तद् अपि स्वाभ्युपगतैः प्रमाण

- - - … सिद्धैर् नित्यत्व स्वयं प्रकाशत्वादि धर्मैर् अनेकान्तकम् तेषाम्- - - - -अनित्यत्व जडत्वाद्य् अभाव रूपतायाम् अपि तथा भूतैर् अपि चैतन्य

- | धर्म भूतैस् तैर् अनैकान्त्यम् अपरिहार्यम् संविदि तु स्वरूपातिरेकेण- - - जडत्वादि प्रत्यनीकत्वम् इत्य् अभाव रूपो भाव रूपो वा धर्मो

, - - | नाभ्युपेतश् चेत् तत् तन् निषेधोक्त्या किम् अपि नोक्तं स्यात्

, ? , - | किं च संवित् सिध्यति वा न वा सिध्यतीति चेत् आयाता स धर्मतास्याः नो, - | , चेत् तुच्छतापत्तिर् गगन कुसुमादिवत् सिद्धिर् एव संविद् इति चेत् कस्य कं

| , | प्रतीति वक्तव्यम् यदि न कस्यचित् कञ्चित् प्रति सा तर्हि न सिद्धिः सिद्धिर् । [ - 62-63] हि पुत्रत्वम् इव कस्यचित् कञ्चित् प्रति भवति श्री भाष्ये

, ’ ? , - आत्मन इति चेत् को यम् आत्मा ननु संविद् एवेत्य् उक्तम् इति चेत् संवित् सिद्ध्योर् , | भेदावगमात् सा संवित् तदीया शक्तिर् एवेत्य् अवसीयते न तु स्वरूपम् इति

- - ’ - - -तद् एवम् आयाता ज्ञान मात्र स्वरूपे पि स्वभाव सिद्धा ज्ञातृत्व नित्यत्वादि । धर्मवत्ता पराभिध्यानात् [ . . 3.2.5] - ’ वे सू इत्य् एतत् सूत्रं शङ्कर मते पि

| - - तस्य शक्तिमत्त्वं साधयति तत् पुनर् ईश्वर समान धर्मत्वादिकम् |अग्रे लेख्यम्

- - , - -अथैकोनविंशतितम वाक्य व्याख्यान्तम् आरभ्य सप्तत्रिंश वाक्यावधि । ग्रन्थानुव्याख्या - स्वस्मै स्वयं प्रकाशः । इत्य् अत्रैवम् अपि वक्तव्यम्

- ’ - - अद्वैत मते प्य् अनुभूतित्वं नाम वर्तमान दशायां स्व सत्तयैव - - - स्वाश्रयं प्रति प्रकाशमानत्वं स्व सत्तयैव स्व विषय साधनत्वं वा

| ’ - ते चानुभाव्यत्वे पि स्वानुभव सिद्धे नापगच्छत इति नानुभूतित्वम् । ’ अपगच्छति ततो जीवस्य परानुमेयत्वे परमात्मनुभाव्यत्वे प्य्

|अनुभूतित्वं नापगच्छति

Page 87: Sarva-samvadini

, , - | तद् एवं स्वस्मै प्रकाशत्वे सिद्धे ज्ञान मात्रात्मको न च इति पुष्टम् - - —अत्र विज्ञान मय प्रकरणे सुषुप्तिम् अधिकृत्य श्रुतिर् भवति असुप्तः

सुप्तान् अभिचाकशीति [ . . . 4.3.11], बृ आ उ अत्रायं पुरुषः स्वयं ज्योतिर् भवति[ . . . 4.3.14], बृ आ उ न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [ . . . 4.3.30] |बृ आ उ इत्य् आद्या

- - —एक रूपः स्वरूप भाक् इत्य् अत्र श्रुतिश् च -स यथा सैन्धव’ ’ - | ’ घनो नन्तरो बाह्यः कृत्स्नो रस घन एव एवं वा अरे यम्

’ - -आत्मानन्तरो बाह्यः कृत्स्नः प्रज्ञान घन एव विज्ञान घनः [ . . . बृ आ u4.5.13] | इति

| - ’ अहम् अर्थः इति केवलस्य सुखस्यात्मत्वं परिहृतम् ज्ञान मात्रत्वे पि 5 , - -ज्ञातृत्वं चात्म पूर्वं साधितं तच् चाहम् भावं विना न सिध्यतीति पूर्व

| सिद्ध एवासाव् अनूद्यते स्पष्ठतार्थम् - - -अहं प्रत्यय सिद्धो ह्य् अस्मद् । - - - | अर्थः युष्मत् प्रत्यय विषयो युष्मद् अर्थः तत्राहं जानामीति सिद्धो

- , “ ” ज्ञाता युष्मद् अर्थ इति वचनं जननी मे बन्ध्या इतिवत् व्याहतार्थं [ -श्री 1.1.1, . 65] भाष्ये अनु

, - | किं च स्वस्मै स्वयं प्रकाशः एवाजडत्वाद् आत्मेति प्रतिपादितम् केवलं —“ , ज्ञानं सुखं चान्यस्यैवाहम् अर्थस्य ज्ञातुर् अवभासते अहं जानामि

” | अहं सुखी इति - ’ तस्मात् स्वात्मानं प्रति स्व सत्तयैव सिध्यन् न जडो हम् |अर्थ एवात्मा

- - तद् एवम् अर्थ रूपे निरुपाधि प्रिये तस्मिन् ज्ञाने यत् तु जानाम्य् अहम् इति , | -पृथग् ज्ञानं प्रतीयते तद् अहम् अर्थं प्रभेव दीपं विशिनष्टि ज्ञान

’ | मात्र आत्मन्य् अहम् अर्थो ध्यस्यत इति तु न युज्यते अध्यासकाभावात् - - अनहङ्कारस्य ज्ञान मात्रस्य जडस्य चाहङ्कारस्य तत् कर्तृत्वं न

| - | सम्भवतीति न च तस्मिन्न् अहङ्कारे ज्ञान च्छायापत्तिः उभयोर् अप्य् । - - - - -अचाक्षुषत्वात् न चान्तः पिण्डे वह्नि सम्पर्क कृतौष्ण्यवज् ज्ञान मात्र

- - | सम्पर्क कृत ज्ञातृत्वं तस्मिन्न् अहङ्कारे मन्तव्यम् औष्ण्यवत् तद् |धर्मासम्प्रतिपत्तेः

- - -नन्व् असाव् अहङ्कारः स्वात्मानुस्यूत तज् ज्ञानम् अभिव्यञ्जयन् ज्ञातृत्व ? | - भावम् आपद्यत इति चेत् तद् अप्य् अयुक्तम् अहङ्कारादि धर्मिणस् तस्य

धर्मत्वानुपपत्तेः | , स्वयं ज्योतिष आत्मनो व्यञ्ज्यत्वायोगात् व्यङ्ग्यत्वे - | - - च भवताम् अननुभूतित्व प्रसङ्गात् तद् आयत्त प्रकाशेनाहङ्कारेण तस्य

| प्रकाश्यत्वासम्भवाच् च न च रविकराभिव्यङ्ग्येन हस्तेन च रविकरा । - - अभिव्यज्यन्ते हस्त प्रतिहत गतयो हि ते बाहुल्यात् स्वयम् एव

| स्फुटतरम् उपलभ्यन्ते तस्मात् स्वत एव ज्ञातृतया सिध्यन् अहम् अर्थ - , - |एव प्रत्यग् आत्मा न ज्ञप्ति मात्रम्

Page 88: Sarva-samvadini

, “ ” - एवं सुखम् अहम् अस्वाप्सम् इति सुषुप्त्य् अनन्तरं परामर्शात् तत्राप्य्- , | - अहम् अर्थता सुखिता ज्ञातृता च गम्यते तदानीं तमो गुणाभिभवान् न

’ | “ ” - स्फुटो वबोधः एतावन्तं कालं नाहम् अज्ञासिषं इति तु पराग् विषयकः । - ’ | “ प्रतिषेधः अज्ञान साक्षिणो हम् अर्थस्यानुवृत्तेः माम् अहं न

” ’ - ज्ञातवान् इति परामर्शे च तदानीम् एको हम् अंशः स्वाज्ञान विषयत्वेन । - | - - प्रतीयते अन्यस् तु तत् साक्षित्वेन ततः पूर्वं परामर्श कोटि प्रविष्टं

- - ’ महत् तत्त्व जं देहो हम् इत्य् उपाध्यभिमानिनम् अहम् अंशं सुषुप्तौ - ’ निलीनं तदानीम् अनुभव सिद्धस् ततः परो हम् अंशः शुद्धात्मा न । - - -ज्ञातवान् इत्य् एवं तत्र विवेकः जाग्रद् आद्य् अवस्थयोर् अहम् अर्थस् तद्

- - | -युगलस्याविवेकश् च परस्पर तादात्म्यापत्त्य् अपेक्षया ततः पराग् - | रूपस्यैवाहङ्कारस्य क्षेत्रान्तः पातः -अस्यैवाहङ्कारस्याभूत् तद्

- भावेष्व् अर्थेषु च्वि प्रत्ययम् उत्पाद्य व्युत्पत्तिर् द्रष्टव्या [ . . 1.1.1, वे सू 75] |अनु

- | , तस्माद् अहम् अर्थस् तद् अन्यस् तदा साक्षित्वेनावतिष्ठत एव तथैव - | सुषुप्ताव् आत्मा तत्राज्ञान साक्षित्वेनास्त इति भवदीया प्रक्रिया साक्षित्वं च

| —साक्षाज् ज्ञातृत्वम् एव तथा च भगवान् पाणिनिः साक्षाद् द्रष्टरि संज्ञायाम् इ । “ ” ’ - ति न चायं साक्षी जानामि इति प्रतीयमानो स्मद् अर्थ एवेति

? - - कुतस् तदानीम् अहम् अर्थो न प्रतीयेत मोक्ष दशायाम् अप्य् अहम् अर्थो - - | नानुवर्तत इति चेद् अस्मच् छब्दाभिधेयस्यात्मनो नाश भयात् तदा या

, काचित् संविद् अनुवर्त्स्यति तत्राप्य् आत्मत्वेनाभिमानाभावाद् अपसर्पेद् - - - |एवासौ मोक्ष प्रस्तावाद् इति मोक्ष शास्त्र वैयर्थ्यं स्यात्

, - , किं च स च प्रत्यग् आत्मा मुक्ताव् अप्य् अहम् इत्य् एव प्रकाशते स्वस्मै । , ’ प्रकाशमानत्वात् यो यः स्वस्मै प्रकाशते स स सर्वो हम् इत्य् एव

, - - -प्रकाशते यथा तथावभासमानत्वेनोभय वादि सम्मतः संसार्य् । , , आत्मा यः पुनर् अहम् इति न चकास्ति नासौ स्वस्मै प्रकाशते यथा

| [ . . 1.1.1, 74]घटादिः वे सू अनु

- ’ ततो देहादि व्यतिरिक्तो हम् इत्य् एवात्मनः स्वरूपम् इति तथा ज्ञानं नाज्ञत्वम्, - - - | उत्पादयति अपि तु देहाद्य् अहं भाव विरोधित्वान् मोचयत्य् एव अत एव

- - —लब्ध विज्ञानानाम् अप्य् अहम् भावः श्रूयते तद् धैतत् पश्यन्न् ऋषिर्- ’ वाम देवः प्रतिपेदे हं मनुर् अभवं सूर्यश् चेति [ . . . 1.4.10], बृ आ उ अहम्

- एव प्रथम मासं वर्तामि च भविष्यामि [ - , 9] |अथर्व शिराः इति

, - - - - - -किं च सकलेतराज्ञान विरोधिनः सच् छब्द प्रत्यय मात्र भाजः पर’ ’ | —ब्रह्मणो प्य् अभिमानो प्य् एवम् एव यथा हन्ताहम् इमास् तिस्रो देवताः

[ . . 6.3.2] , छा उ इति बहु स्यां प्रजायेय [ . . 6.2] , तै उ इति स ऐक्षत लोकान् नु सृजा[ . . 1.1.1] , ऐ उ इति ’ यस्मात् क्षरम् अतीतो हं [ 15.18] | गीता इत्य् आदि च बहुतरम्

- | तस्माद् अहम् अर्थ एवात्मा प्रतिक्षेत्रं भिन्न इति

Page 89: Sarva-samvadini

| - तत्रान्ये प्रतिक्षेत्रम् अभेदं द्विधा वर्णयन्ति उपाधि पार्थक्याद् - ’ - - व्यवहारे पृथग् अभिमानिनो पि तत् तद् उपाधेः कल्पितत्वाद् वस्तुतस् त्व्

| ’ ’ -अभिन्ना एवेति केचित् व्यवहारे प्य् एक एव जीवो भिमानी स्वप्नवत् तत् - - | कल्पितास् तद् अभिमान शून्यास् त्व् अपर इति केचित् तत्रोभयम् अपि

- | मूलाज्ञानाश्रय निरूपणासामर्थ्याद् एव निरस्तम् अस्ति तथा- - परिच्छेदाभास प्रतिबिम्ब वादेषु संशयस्य दर्शयिष्यमाणत्वान् न

- - | प्राग् उक्तम् अपि मतं बुद्धि गोचरम् एको देवः [ . . 6.11] -श्वे उ इत्य् आदि - | - वाक्यं तु परमात्म परम् अस्यैकत्व विशेषेण जीवस्य तु बाहुल्यं । | - -सूच्यते एवम् अन्यत्रापि विवेचनीयम् अग्रे तु जीव परमात्मनोर् एक

|स्वरूपत्वे निषिद्धे स्वयम् एवाभेदः पराहन्येत

- - - - —“ | अथैक जीव वादे तु तन् मत गुरूणाम् त्वम् एव स एको जीवः परे तु- - - - ” | जीवेश्वर रूपा विकल्पास् तत् कल्पिताः स्थाणु पुरुष कल्पाः इति सर्वं प्रत्य्

- | -एवं वदतां वञ्चन कारित्वम् एव लक्ष्यते स्वस्य चेतनाभिमान ’ - - - सत्तोपलब्धेर् अन्यो पि तथा विधो भवेद् इति सम्भव प्रमाण सिद्धश् च

| - - जीवान्तरम् तथान्यत्रापि प्राणिनि स्ववत् तत् तद् धर्मोपलब्धेर्- | - - अनुमान सिद्धं च बाण कन्यादाव् अनिरुद्धादिवत् स्व प्रदृष्टानाम् अपि

- - काल्पनिकत्व व्यभिचारात् तद् दृष्टानां सर्वेषाम् एवाकाल्पिकत्वेन, स्थापयिष्यमाणत्वात् वैधर्म्याच् च न स्वप्नादिवत् [ . . 2.2.29] वे सू इति

- , -न्यायाच् च दृष्टान्त वैकल्यं च तथा सहस्रधा पृथक् पृथक् सुख- - - - - - -दुःखाभिमानि जीवानन्त्य प्रतिपादक श्रुति पुराणागम स्मृति प्रभृति

- - शास्त्र सहस्र कदर्थना च |

—तच् च शास्त्रम् , ये वैके चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति [ . . 1.2] | - - कौषी उ इत्य् आदि एवम् अनाद्य् अविद्या युक्तस्य जीवस्य स्वतो

- - - -ज्ञानोत्पत्त्य् असम्भवात् स्व तर्काप्रतिष्ठानाद् वेद गुरूपदेशयोश् च तद्- - - - अज्ञान मात्र कल्पितत्वेन स्व तर्क वचनान्तरे च पर्यवसानाव्

- | | अनिर्मोक्ष प्रसङ्गश् च जायत इति तस्मात् प्रतिक्षेत्रं भिन्न एव जीवः

- - - —तथैव स्व मुक्तिकं श्री भगवद् वाक्यम्

- - - |अनाद्य् अविद्या युक्तस्य पुरुषस्यात्म वेदनम् - - ॥ स्वतो न सम्भवाद् अन्यस् तत्त्व ज्ञो ज्ञान दो भवेत् [ . . भा पु

11.22.10] |इति

’ नैषा तर्केण मतिर् आपनेया प्रोक्तो न्येनैव सुज्ञानाय प्रेष्ठ [ . . 1.2.9]क उ इति श्रुतेः |

— )0( —o o

Page 90: Sarva-samvadini

[33] अणुः । | इति अतः स्वयं निरवयव एव जीव इति तच् चाणुत्वम् उ -त्क्रान्ति- गत्य् आगतीनां [ . . 2.3.19] | वे सू श्रवणात् तावत् प्रतीयते स यदास्माच्

, छरीराद् उत्क्रामति सहैव तैः सर्वैर् उत्क्रामति [ . . 3.4] , तै उ इति ये वैके , चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति [ . . 1.2] , कौषी उ इति तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणे [ . . . 4.4.6] |बृ आ उ इति च श्रुतेः

- - - परिच्छिनस्यैव तत् तत् सम्भवे सति देह प्रमाणतायां विकारितापत्तेर् |अणुत्व एव पर्यवसानात् तद् एव व्यक्तम्

’ ’ - - - अत्रोत्क्रान्तिर् वा विभुत्वे प्य् अचलतो पि ग्राम स्वाम्य् अनिवृत्ति रूपा । - | - -व्याख्यायेत गत्य् आगती तु स्वात्मनैव सम्भवतः गमेः कर्तृ स्थ

| -क्रियात्वात् अतो गमेः कर्मण्य् अक्रियात्वाद् अतो गमेर् याथार्थ्ये सति तत् - साहचर्येण सर्वोत्क्रम साहचर्येण चोत्क्रान्तेर् अपि नान्यथात्वं कल्प्यम्

| - —श्रुति विरुद्धैव चेयं कल्पना चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा- शरीर देशेभ्यः [ . . . 4.4.2] - - - - - बृ आ उ इत्य् आदौ तत् तद् अङ्गावधिक विश्लेष निर्देशात्

- | - पक्षिवद् उत्पतन रूपैवोत्क्रान्तिर् इत्य् आपत्तेः अत एव श्रुत्य् आदिषु जलूकाद्’ |दृष्टो पि घटते

, ननु , ’ - स वा एष महान् अज आत्मा यो यं विज्ञान मयः प्राणेषु [ . . . 4.4.22]बृ आ उ - , आकाशवत् सर्व गतश् च नित्यः सत्यं ज्ञानम् अनन्तं ब्रह्म [ . . 2.1.2] तै उ इत्य्

| - आदौ व्याप्तिः श्रूयते न पूर्वत्र अरुन्धती दर्शनवज् जीवम् अनूद्य , | - ब्रह्मैव निर्दिश्यते वेदान्तेषु परमात्मधिकारात् अतः सर्व गतत्वम्

- - - | -उक्त्वैव सत्यम् इत्य् आदि प्रसिद्ध परमात्म लक्षणम् उक्तम् महच् । -छब्दस् त्व् अग्रे व्याख्यातव्यः अत्र कुत्रचिद् व्याप्ता ह्य् आत्मान इति बहुत्व । | निर्देशाद् इति जीवा न मन्तव्याः अत्रापि परमात्मधिकारात् स आत्मेदं

सृजति - - | - - |इत्य् आद्य् उक्तेः बहुत्वं त्व् आविर्भावास्पद भेद विवक्षया

, —किं च जीवस्य साक्षाद् अणुत्वम् अपि श्रूयते ’ एषो णुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ . . 3.1.9] - | मु उ इति प्राण सम्बन्धोक्तेः

—उम्मानम् अपि दृश्यते - - |बालाग्र शत भागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः [ . . 5.9] श्वे उ इत् , y अत्र - ’ आराग्र मात्रो ह्य् अपरो पि दृष्ट

[ . . 5.8] श्वे उ इत् y अत्र |च

- - ? ,नन्व् अणुत्वे सत्य् एकदेशस्थस्य सकल देह गतोपलब्धिर् विरुध्यते न - - - - | -हरि चन्दन बिन्दोः सकल देह ह्लादनवद् इहाप्य् अविरोधात् न च हरि

- - - - , चन्दन बिन्दोर् एक देश स्थत्वं प्रत्यक्ष सिद्धम् न त्व् आत्मन इति- | दृष्टान्त वैषम्यम् हृदि ह्य् एष आत्मा [ . . 3.6], प्र उ स वा एष आत्मा हृदि

[ . . 8.3.3], छा उ ’ - - - कतम आत्मेति यो यं विज्ञान मयः प्राणेषु हृद्य् अन्तर् ज्योतिः पुरुषः [ . . . 4.3.7] - - - | बृ आ उ इत्य् आद्य् उपदेशेभ्यस् तस्यापि तथात्व सिद्धेः

| - सिद्धायां चाणुतायाम् इत्थम् अप्य् अविरोधः चिर् रूपस्यापि जीवस्य- - - - - - चेतयितृत्व लक्षण चिद् गुण व्याप्तेर् अणोर् अपि सतो निखिल देह व्यापिता स्यात्

Page 91: Sarva-samvadini

| - - - लोके दीपादयः प्रकाशा ह्य् एक देश स्था अपि सम्यग् गुहादिकं स्वकीयेन , | - प्रकाशाकारेण गुणेन प्रकाशयन्ति तद्वत् न च दीप प्रभा दीपाद्

| - - - -विशीर्णाः परमाणव एव परम रक्तादि च्छवि दुकूलादीनां महा- - - हीरकादि मणीनां च रक्तादयो गुणा निज पर्यन्त भूमिं रञ्जयन्तीति

| - - - दृश्यते तत्र गुण गुणिनोः पृथग् उपलम्भनाद् दुकूलाद्य् अनाशात् हीरके - | - -तु पराग क्षरणात्यन्तासम्भवाच् च सति च पराग् अक्षरणे वायु

- | प्रातिकूल्येन मण्य् आदि प्रभाया एव स्यां दिशि न विसरणं स्यात् यस्यां तु - | - दिशि तद् आनुकूल्यम् तत्र तु विसरण बाहुल्यं स्याद् इति तद्वद् दीपादीनां

| -गुण एव प्रभा भविष्यति अत एवाद्रव्यत्वाद् दीपादिवद् असौ वाय्व् आदिभिर् । - —न विक्षिप्यते श्री गीतोपनिषत्स्व् अपि तथा दृष्टान्तितम्

|यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ॥क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत [गीता 13.33]

इति ॥

एवम् एव अणवश् च [ . . 2.4.8] - - वे सू इति न्याय सिद्धाणुत्वानां मन आदीन् , -इन्द्रियाणां प्रकाशो व्याततो दृश्यते मनसा मेरुं गच्छति इत्य् आदौ दूर

- - | —श्रवण दर्शनादि सिद्धौ च श्रुतिश् च दिवीव चक्षुर् आततं [ . . 1.22.20] ऋ वे । , - -इत्य् आदिका तद् एवं अणवश् च इत्य् अत्रैव माध्व भाष्योदाहृति शाण्डिल्य

, —श्रुतिः सा यथा - ’ न ह्य् अणु चक्षुषः प्रकाशो व्याततो णुर् ह्य् एवैष पुरुषः |इति

- - , — अन्यत्र च गुणो गुणि समीप देशं व्याप्नोतीति दृश्यते यथा पुष्पादौ । , , -गन्धः गन्धस्यापि सहैवाश्रयांशेन विश्लेष इति चेत् न मूल

- - | - द्रव्योन्मान हानि प्रसङ्गात् परमाणूनाम् एव विश्लेषान् नाल्प काले न- ? - - -मान हानिर् इति चेत् तेषाम् अतीन्द्रियत्वेन तद् गुण ग्रहणायोगात् स्फुट

- | - - - | गन्धस् तु कस्तूर्य् आदिष्व् इति एवं काय व्यूह गन्ध दृष्टान्तो ज्ञेयः- - - -पृथिवी गन्धस्य पृथिवी व्यतिरिक्तं जलादाव् इव जीव गुणस्य देहान्तर

’ , - वृन्दे पि व्याप्तिः सम्भवति दृष्टान्ते तद् गन्धस्य नेता वायुर् । - - - -दार्ष्टान्तिके त्व् ईश्वर एवेति तथैव माध्व भाष्य प्रमाणित शाण्डिल्य

—श्रुतिः , - अथैक एव स गन्धवद् व्यतिरिच्यते तथैकी भवत्य् अथ बह्वी । , भवति तं यथेश्वरः प्रकुरुते तथा तथा भवति, ’सो चिन्त्यः परमो गरीयान् । इति

- | , तस्माज् जीवः स्व गुणेनैव व्याप्नोतीति तथा हृदयायतनत्व -m अणुपरि ’ माणत्वं चात्मनो भिधाय तस्यैव आ लोमे भ्य आ नखाग्रेभ्यः [ . . 8.8.1] छा उ इति चैतन्येन गुणेन59 समस्त60- -शरीर v यापित्वं दर्शयति[ . . 2.3.27, ] | वे सू शङ्कर

59 चेतना-गुणेन60 सर्व-

Page 92: Sarva-samvadini

एवं प्रज्ञया शरीरं समारुह्य [ . . 3.6] कौ उ - - -इति चात्म प्रज्ञयोः कर्तृ करण - - - भावेन पृथग् उपदेशाद् गुणेनैवास्य सर्व शरीर व्यापित्वं गम्यते

[ . . 2.3.28, ] वे सू शङ्कर ।

- , अत्र यदि प्रज्ञा शब्दं बुद्धौ वर्तयेत् तथापि तस्या अणुत्वाभ्युपगमात् - | - ’ तया शरीर व्याप्तिर् अशक्त्या प्रज्ञा रूपे पि जीवे प्रज्ञया , इति -भेद

-व्यपदेशः शिलापुत्र शरीरवत्61 - | -इत्य् अत्र तु श्रुत्य् अर्थः क्लिष्टः स्यात् तद्- ’ - | एक मात्रे पि शक्ति स्थापना तु मुहुर् एव दर्शिता तस्माद् अणुर् एव जीव इति

|प्राप्ते पुनर् एव ते हेतवः प्रत्यवस्थाप्यन्ते

- - - ? , ननूत्क्रान्त्य् आदयो ह्य् अत्रोपाध्य् उत्क्रान्त्य् आदिभिर् एव व्यपदिश्यन्ते न- , उत्क्रम वाक्ये सहैवैतैः [ . . 3.4] - - | -कौ उ इति सह शब्द श्रवणात् सह

| शब्दौ हि प्रधानाप्रधानयोः समानाम् एव क्रियां बोधयति ततश् च- | - -गत्य् आगत्य् अपि तथैव भवतः अचलने प्रमाणान्तराभावात् तद् उत्क्रान्ति

- - श्रवणाद् एव च घटाकाशवद् अबुध दृष्ट्य् अभिप्रायम् इति न च । - - - वक्तव्यम् श्री गीतोपनिषत्सु दृष्टान्त विशेषाद् ग्रह्य् उपादानाच् च

—तस्यैव चलनाग्रणीत्वं बोधयन्ति

|शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ॥गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् [गीता 15.8] इति ॥

एवम् एव च सूत्रम् उपोद्बलयति— - - तद् अन्तर प्रतिपत्तौ रंहति -सम्परिष्वक्तः प्रश्न निरूपणाभ्या à [ . . 3.1.1] | - -वे सू इति प्राणस् तु तद् रथ

| —स्थानीयः यथोक्तं श्रुत्या कस्मिन् नु अः अम् उत् क्रान्त उत्क्रान्तो भविष्यामि ? क स्मिन् v आ प्रतिष्ठिते प्रतिष्ठास्यामीति [ . . 6.3] | प्र उ इति अतः

- , - स्वयं तत्र स्थित एव तृण जलौकावच् चलति न तु पक्ष्य् आदिवद् अङ्गं । विक्षिपन्न् एव अतः लेलायतीव [ . . . 4.3.7] - | बृ आ उ इति श्रुताव् इव शब्द प्रयोगः

| —तथापि तस्यैव तत्राग्रणीत्वं रथिवत् तच् चोक्तं श्रुत्या तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति । सर्वे प्राणा अनूत्क्रामन्ति [bå.ä.u. 4.4.2] इति ।

ननु एषोऽणुर् आत्मा [mu.u. 3.1.1] इत्य् आदौ परमात्म एव प्रकरणम्, ततोऽणुत्वं च दुर्ज्ञेयत्वेनैव वक्तव्यं ? न, प्राण-लिङ्गेन प्रकरण-बाधात् । श्रुति-लिङ्ग-वाक्य-स्थान-प्रकरण-समाख्यानां पारदौर्बल्यम् अर्थ-विप्रकर्षात् [पू.मी. 3.3.14] इति । गोप-वन-श्रुताव् अपि स्पष्टम् एवाहइतत्—अणुर् ह्य् एष आत्मायं वा एते सिनीतः पुण्यं वापुण्यं च [2.3.18-माध्व-भाष्ये धृतायां] इति ।

ननु बालाग्र-शत-भागस्य [çve.u. 5.9] इत्य्-आद्य्-अन्ते, स चानन्त्याय कल्पते इति श्रवणाद् औपाधिकम् एवाणुत्वम्, पारमार्थिकं तु विभुत्वम् इत्य् अवगम्यते ? न, आनन्त्य-शब्दस्य मोक्षे åuòhatvät । अन्तो मरणं, तद्-राहित्यम् आनन्त्यम् इत्य् अर्थः । ब्रह्म-प्रविष्टस्य तत्-तादात्म्यापत्त्या

61 - — - .व्यपदेश मात्रं वा शिलापुत्रकस्य शरीरम् इत्य् आदिवत् इत्य् एवं मूले दृश्यते

Page 93: Sarva-samvadini

विश्वद्रीचीन-तच्-छक्ति-स्पर्शाद् वानन्त्य-व्यपदेशः । सालोक्ये तु तद्-अनुग्रहात् तत्-स्पर्श इति । तद् उक्तं श्री-भगवता श्रीमद्-उद्धवं प्रति—

जीवो जीवेन निर्मुक्तो गुणैश् चाशय-सम्भवैः |मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥ [भा.पु. 11.25.36] इति ॥4॥

- - - - - श्रुत्य् अन्तरे तु सूक्ष्म रूपेणोपाधि गुणेन तद् रूपेणैव स्व गुणेन —चाणुत्वम् उक्तम् - , - बुद्धेर् गुणेनात्म गुणेन चैव आराग्र मात्रो ह्य्

’ अवरो पि दृष्टः [ . . 5.8] |श्वे उ इति

- , नन्व् अणोश् चन्दन दृष्टान्तेन व्यापकता न घटते चन्दनस्य- - - | सूक्ष्मावयव विसर्पणेन सकल देहाह्लादयितृत्व सम्भवात् तद्

— - | ? -युक्तम् अदृष्ट कल्पनापत्तेः तर्हि कथम् इति चेत् अचिन्त्यो हि मणि- - | मन्त्र महौषधीनां प्रभाव इति लोक प्रसिद्धिर् एव भविष्यति क्वचिज्

- - - - - - - जतु जटित महौषध्य् आदि द्रव्येण हस्तादि बद्धेनापि तत् तत् प्रभावो । - - - ’ - | दृश्यते स्पर्श मणिनैक देश स्पर्शो पि लोह लौष्ट्रस्य सुवर्णता च

- [2.3.13- - - - -स्वीकृतं चैतत् पञ्चम वेदेन माध्व भाष्य धृत ब्रह्माण्ड]—पुराणे

अणु-मात्रोऽप्य् अयय्ं जीवः स्व-देहं व्याप्य तिष्ठति |यथावाप्य शरीराणि हरि-चन्दन-विप्रुषः ॥ इति ॥

- - - |अत्र प्रभावातिशय बोधनायैव हि हरि चन्दन शब्दः प्रयुक्तः

- - - - ननु चेतना गुण व्याप्ति सिद्धान्ते गुणस्य गुणि देशत्वाद् गुणिनम् । - - अनाश्रितस्य गुणत्वम् एव हीयते नागुणस्य तद् अतिरिक्त व्यापिताया

| -दुकूलादौ दर्शितत्वात् अतिरिच्य स्थितस्यापि गुणस्य तम् आश्रित्यैवावस्थिति । - | -प्रतिपत्तेः अत एव गन्धस्यापि न स्वाश्रयत्व व्यभिचारः तत एव तत्

| - - [ . . 2.3.29- - ]प्रवाहात् अत एवोक्तं श्री कृष्ण द्वैपायनेन वे सू शङ्कर धृतः—

उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुर् अनैपुणाः । पृथिव्याम् एव तं विद्याद् अपो वायुं च संश्रितम् ॥ इति ॥6॥

तस्माद् अणुर् एव जीवः, चेतना-गुणेन तु स्व-शरीर-व्यापीति । अत्राशङ्कते— स वा एष महान् ’ अज आत्मा यो यं विज्ञान- मयः प्राणेषु [ . . . 4.4.22]बृ आ उ इत्य्

- ? — -अत्र महच् छब्दान् न सम्भवत्य् अणुत्वम् इति उच्यते युक्ति- - सम्बद्धेनाणुत्व श्रवणेन महच् छब्दस्य विभुतायां प्रसिद्धाव् - अर्थान्तरोपस्थिताव् अणुर् अप्य् उत्कर्ष गुणेन सारत्वाद् एव महान् इति

, - | व्यपदिश्यते महा रत्नवत् यथैव प्राज्ञः परमात्म विभुर् अपि- , दुर्ज्ञेयता गुणेनैव अणोर् अणीयान् [ . . 1.2.20] | क उ इत्य् उच्यते

Page 94: Sarva-samvadini

तद् एवं - -तद् गुण सार त्वात् तु -तद् व्यप देशः प्राज्ञवत् [ . . 2.3.29] वे सू इत्य् अपि । — - - व्याख्यातम् अपरम् इदम् एव व्याचष्टे स चेतना लक्षणो यो गुणो- - , - , महौषध्य् आदिवद् अचिन्त्य प्रभावः स एव सारो व्यभिचार रहितो यत्र

- - - | तथाभूतत्वात् सर्व शरीर व्यापितादि निर्देशः सम्भवति यथैव - , प्राज्ञस्य श्रुताव् अचिन्त्य शक्तित्वं दृश्यते तथैवास्यानुरूपस्याद् इत्य् अस्मिन्

- - | -व्याख्याने महच् छब्दस्योत्कृष्टता मात्रं वाच्यं स्वयं ऊह्यम् हरि- चन्दन दृष्टान्तेन तादृग् अर्थो न सूत्रे तस्मिन्न् अभिव्यक्त इति पुनः

|सूत्रं चेदम् इत्य् अपि ज्ञेयम्

, - - -किं च तेषां जीव गुणानां वह्नेर् औष्ण्यादिवद् अनाद्य् अनन्त- - - कालावस्थाप्यात्म समान कालम् एव व्याप्य भवन शीलत्वान् न कदाचिद्

| —व्यभिचाराशङ्का तथा च दर्शयति श्रुतिः न हि विज्ञातुर् विज्ञातेर् विपरिलोपोविद्यते [bå.ä.u. 4.3.30] | , इत्य् आद्या मोक्षे तु तेषाम् अभिव्यक्तिर् जायते यौवने

- - - | पुं स्त्री भाव विशेषवत् तद् उक्तं पुंस्त्वादिवत् त्व् ’अस्य सतो भिव्यक्ति-योगात् [ . . 2.3.31] - ’ —वे सू इत्य् अत्र शङ्कर शारीरके पि तत् पुनर् ईश्वर-समान-

धर्मत्वं तिरो हितं सत् परमेश्वर m अभिध्यायतस् तिमिर- तिरस्कृतेव-दृक् शक् तिः औषध-वीर्या d ईश्वर- प्रसादात् आविर्भवत् इ । श्रुति ç च—

ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः । तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥ [çve.u. 1.11] इत्य् एवम्-आद्या ॥7॥

बलम् आनन्दम् ओजश् च सहो ज्ञानम् अनाकुलम् |स्वरूपान्य् एव जीवस्य व्यज्यन्ते परमाद् विभोः ॥8॥ इति ।

- - - | ’ -मध्व भाष्ये दृष्टा गोप वन श्रुतिश् च यदि च तेषां जीवे नभिव्यक्त्य्- , अभिव्यक्ति व्यवस्था न कार्या तदा तेषां नित्यम् एव तस्मिन्न् उपलब्धिः

| -स्यान् नित्यम् एव वा न स्याद् इति दोष आपतेत् अन्येषां प्राकृतानां देहादि । -वस्तूनां तत्र तत्र प्रवृत्तौ जडत्वात् प्रतिबन्ध एव वा स्यात् जीव

- - | ’ , स्वरूप गुणामनने सति प्रवृत्ति हेत्व् अभावात् तस्मात् स्वेन जीवो णुः- - |स्व गुणेन तु देह व्यापीति स्थितम्

- - — -अत्र श्री रामानुज पादास् तु स्वयम् एवं व्याचक्षते यथैकम् एव तेजो - - , -द्रव्यं प्रभा प्रभवद् रूपेणावतिष्ठते तथैवम् एव चैतन्यं तत्

- | - - , -तद् रूपेणातिष्ठते यद्यपि प्रभा द्रव्य गुण भूता तथापि तेजो , | द्रव्यम् एव न शौक्ल्यादिवद् गुणः स्वाश्रयाद् अन्यत्रापि वर्तमानत्वाद्

- - , रूपवत्त्वाच् च शौक्ल्यादि वैधर्मात् प्रकाशवत्त्वाच् च तेजो द्रव्यम् एव । — - | नार्थान्तरम् प्रकाशवत्त्वं च स्व स्वरूपस्यान्येषां प्रकाशकत्वात्

( ) - - - - - -अस्यास् प्रभायाः तु गुणत्व व्यवहारो नित्य तद् आश्रयत्व तच् छेषत्व

Page 95: Sarva-samvadini

| , निबन्धनः न चाश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्य् उच्यते- - - |मणि द्युमणि प्रभृतीनां विनाश प्रसङ्गात्

- - तस्माद् यथा दीपादेर् अव्याभिचारि प्रभा गुणवत्त्वाद् गुणित्व व्यपदेशस् तथा जीवस्यापि तादृशत्वं युक्तमतः स्वयम् अणोर् जीवस्य तेन गुणेनैव

| - - विभुत्वम् स च चैतन्य गुणः स्वयम् अविच्छिन्न एव सङ्कोच विकाशाव्- - | अविद्या कर्म संज्ञाख्यया शक्त्या भजतीति

- —अत्राद्वैत वादिनाम् अपि परिच्छेदो वा प्रतिबिम्बो वाभासो वा जीवः स्यात् । - - - त्रिधाप्य् अविभुर् इत्य् एवायाति तत्र च बुद्धि लक्षण तद् उपाधेः

- , - -सूक्ष्मत्वाङ्गीकारात् सूक्ष्मत्वम् अपि सूची रन्धाकाशवत् बालुका कण- - , - | ,प्रतिफलित सूर्य तेजोवत् तद् आभासवच् च यत्र यत्रैवोपाधयश् चलन्ति

तत्र तत्रैव परिच्छिन्नत्वेनैवोदयन्ते तानीतीत्थम् एव स्वयं - | तदावार्येणेन्द्रियाणां विभुत्व वादो दूषितः -सर्व गताना m अ पि वृत्ति-

लाभः शरीर- , , देशे स्याद् इति चेत् न वृत्त् -i मात्र् । अस्य करणत्वोपपत्तेः y अद् एव हि उपलब्धि- — साधनम् वृत्तिः अन्यद् — , वा तस्यैव नः करणत्वम्

संज्ञा- मात्रे विवादः इति करणानां व्यापित्व- कल्पना निरर्थिका [ . . 2.4.7 वे सू] |शङ्कर इत्य् अनेन

, किं च स्वयं तेनैव च यस्मिन् द्यौः पृथिवी चान्तरिक्ष à [mu.u. 2.2.5] इत्य्- , आदि श्रुतौ - - -द्यु भ्व् आद्य् आयतन- [ . . 1.3.1] वे सू न्यायेन ब्रह्मैवाङ्गीकुर्वता- , तद् आयतनत्वाभावान् न जीवस् तत् प्रतिपाद्य इति प्राणभृच् च [ . . 1.3.4] वे सू

—इत्य् अत्र सूत्रे स्वीकृतम् न चोपाधि- परिच्छिन्नस्याविभोः -प्राण b हृतो -द्यु- -भ्व् आद्य् आयतनत्व m अ पि सम्यक् सम्भवति । ,इति स्वयं लिखितं च अन्यथा

- | तत् सिद्धान्तो हीयते असन्ततेश् चाव्यतिकरः [ . . 2.3.48] वे सू इत्य् अत्रापि—लिखितम् उपाध्य्-असन्तान् आच् च नास्ति जीव-सन्तानः । - -इति तस्माद् उभय वादि

’ | मते प्य् अविभुर् जीव इति

, एवम् एव पृथग्-उपदेशात् [ . . 2.3.28] - वे सू इत्य् अत्र माध्व भाष्योदाहृता- - —सोपपत्तिक कौशिक श्रुतिः

’ -भिन्नो चिन्त्यः परमो जीव सङ्घात् - |पूर्णः परो जीव सङ्घो ह्य् अपूर्णः

’ - ’ यतो प्य् असौ नित्य मुक्तो प्य् अहंश् च ॥ बन्धान् मोक्षं तत एवाभिवाञ्छेत् ॥इति

| - तस्माद् अणुर् एव जीवः तथा ज्ञातृत्वेत्य् अतः पूर्व युक्त्या ज्ञातृत्वादयस् । तस्यैव धर्मा इत्य् अर्थः तत्र नित्यत्वं चात्मनो नात्मा श्रुतेः [ . . वे सू

2.3.17] | —इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकम् एवेति श्रुतयश् च विज्ञातारम् अरे केन विजानीयात् [ . . . 2.4.14],बृ आ उ न हि विज्ञातुर् विज्ञातेर् विपरिलोपो

विद्यते [ . . . 4.3.30], बृ आ उ जानात्य् एवायं पुरुषः [ , . . 1.1.1, 66], रामानुज वे सू अनु

Page 96: Sarva-samvadini

, न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां [ . . 7.26.2], छा उ स उत्तमः, [ . . 8.12.3], पुरुषः नोपजनं स्मरतीदं शरीरं छा उ एवम् एवास्य

परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास् तं गच्छन्ति [ . . 6.5] |प्र उ इत्य् आद्याः

, ’ तद् एवं तस्य स्वाभाविके ज्ञातृत्वे सिद्धे यद् अविद्यया देहो हम् इत्य् आदिकं, , - ज्ञातृत्वं तद् अपि तस्यैव किन्तु अविद्या सम्बन्धात् तस्य तत् स्वाभाविकं न

, | —भवति अपि तु विक्रियात्मकम् एव एतद् अपेक्ष्यैव श्रुतौ ध्यायतीवलेलायतीव [ . . . 4.3.7] “ ”- - | - -बृ आ उ इत्य् अत्र इव शब्द प्रयोगः कृतः अतस् तत् तद्

- - - देहाद्य् उपाधि स्वास्थ्य तारतम्यात् तस्य ज्ञातृत्वस्य प्रकाश तारतम्यं । |भवतीति ज्ञेयम् शुद्धस्य ज्ञातृत्वं तूदाहृतम् एव

, — तद् एवं ज्ञातृत्वे सिद्धे कतृत्वम् अपि तद्वद् एवेति कर्तृत्वम् आह तच् च । , -कर्तृत्वम् अचेतनस्य स्वतः कर्तृत्वासम्भवात् तथा चैतन्य

- — - | सामानाधिकर्ण्येनैव तत् प्रतीतेः तस्यैव तद् धर्मः क्वचित् त्व् , - - - अचेतनस्य यद् दृश्यते तद् अपि जीव भाव वशाद् अन्तर्यामि सम्बन्धाच् च

| - , —यथा स्तन्य क्षरणादि यथा च , , एतस्य वा अक्षरस्य प्रशासने गार्गि’ ’ प्राच्यो न्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्यो न्या यां

यां च दिशम् अनु [ . . . 3.8.9] , बृ आ उ इत्य् आदौ न ऋते त्वत् क्रियते किं चनारे [ . . ऋ ve10.112.9] |इत्य् आदौ च

- | —तस्माच् चैतन्य रूपस्य जीवस्यैव कर्तृत्वं धर्मः एतद् एव कर्ताशास्त्रार्थवत्त्वात् [ . . 2.3.31] वे सू इत्य् आरभ्य -समाध्य् अभावात् [ . . 2.3.37] वे सू

- - | —इत्य् एतत् पर्यन्तं सूत्र कारेणैव योजितम् श्रुतिश् च विज्ञानं यज्ञं तनुते ’ कर्माणि तनुते पि च [ . . 2.5.1] | - —तै उ इति न चेदं बुद्ध्य् अर्थम् एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [pra.u.

4.9] इति श्रुत्य्-अन्तरम् । यो विज्ञाने तिष्ठन् [ . . . 3.7.22] - बृ आ उ इत्य् अन्तर्यामि श्रुतौ । —तस्य विज्ञानतयातिप्रसिद्धेश् च अत एव तद् एषां प्राणानां विज्ञानेन

विज्ञानम् आदाय [ . . . 2.1.17] , बृ आ उ इत्य् अत्र प्राणान् गृहीत्वा [ . . . 2.1.18] बृ आ उ इत्य् अत्र - - - च प्राण ग्रहण विज्ञानाद् आनयोः कर्तृत्वं तस्य लौहाकर्षक मणिवत्

| - - , -केवलस्यैव गम्यते अन्य ग्रहणादौ प्राणादि करणम् प्राणादि |ग्रहणादौ तु नान्यद् अस्तीति

— )0( —o o

[34] , तद् एतच् छुद्धस्यैव कर्तृत्वं धर्मत्वं योजयितुं पुनः यथा चतक्षोभयथा [ . . 2.3.38] - -वे सू इति सूत्रयित्वा स च जीवः करण योगेन स्व

| -शक्त्या च कर्ता भवतीत्य् अङ्गीकृतम् तक्षा यथा तक्षणे वास्यादि करणेन - - , वास्यादि धारणे तु स्व शक्तैव कर्ता स्याद् इत्य् उभयथैव कर्ता भवति

| तद्वद् इति सूत्रार्थः कर्ता शास्त्रार्थवत्त्वात् [ . . 2.3.31] वे सू इत्य् अतः कर्तेत्य् । - - अनुवर्तमानत्वात् तत्र जडात्मक शरीरेन्द्रियाद्य् आवेशेन तैर् एव

Page 97: Sarva-samvadini

, - -करणैर् यत् कर्तृत्वं तच् छुद्धाव् एव पुरुषात् प्रवर्तमानम् अपि प्रकृति- - - - वृत्ति प्राचूर्यात् तत् तत् प्रधानत्वेन तत् करणकत्वम् एवेत्य् उच्यते इत्य् आह

— यत् त्व् । - - , - इति यत् तु प्राण ग्रहणादि पूर्वोत्क्रान्त्यादि तत्र स्व कारणतैव । —स्फुटा यथोदाहृतम् प्राणो हि जीवम् उपधावति तत्र तत्र [ . . भा पु

11.3.39] , इति एतत् साम गायन्न् आस्ते [ . . 3.10.5] | तै उ इति जक्षन् क्रीडन् रममाण [chä.u. 8.12.3] इत्य् आदौ मुक्तानाम् अपि विहार-लक्षण-कर्तृत्व-श्रवणात् । न च कर्तृत्व-मात्रस्य दुःखावहत्वम् एवेति वाच्यम् । किन्तु प्रकृति-सम्बन्धिन एव कर्तृत्वस्य |

तद् एवं शुद्धात् प्रवर्तमानम् अपि तत्-सम्बन्धि-कर्तृत्वं तं शुद्धं न मलिनयति, चिच्-छक्ति-प्राधान्यात् । अत एवास्यैवौदासीन्याद् अकर्तृत्वादि-व्यपदेशश् च क्वचिद् अस्ति । अत एव शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [ . . 5.11.12] | भा पु इत्य् उक्तम्

’ गुणाः सृजन्ति कर्माणि गुणो नुसृजते गुणान् । - - ॥ जीवस् तु गुण संयुक्तो भुङ्क्ते कर्म फलान्य् असौ [ . 11.10.31] भा

|इत्य् आदिकं च

- शुद्धस्यैव कर्तृत्व शक्तौ च यस्यापि ब्रह्मणि लयस् तस्य - - -ब्रह्मानन्देनावरणात् कर्म संयोगासंयोगाच् च कर्तृत्व शक्तेर् अन्तर्

, - - - -भाव एवेत्य् अभ्युपगन्तव्यं यस्य च भगवद् भक्ति रूप चिच्, - - - - - - , -छक्त्याविष्टता चिच् छकि वृत्ति विशेष पार्षद देह प्राप्तिर् वा तस्य तत्

- - | -सेवा कर्तृत्वे तु न प्रकृति प्राधान्यम् पूर्वत्र ताम् उपमर्द्य चिच् । , | छक्तेः प्राधान्यात् अपरत्र कैवल्याच् च

— )0( —o o

[37] —अतो गुणातीतम् अपि कर्तृत्वम् उक्तम् इत्य् आह -अथ परमात्मैक । इति ? - -किम् अपरं वक्तव्यं यतो ब्रह्मानन्दम् अतिक्रम्यापि तादृश कर्तृत्व

, —सुखं दृश्यते यथा -या निर्वृतिस् तनु भृतां [ . . 4.9.10] - | भा पु इत्य् आदौ तद् । - - एतत् प्रकृतिमती तस्यापि कर्तृत्वम् तत्रैव क्लेश हानि पूर्वकं सुखं च

- | - तक्ष दृष्टान्तेनैव सूचितम् तक्षा हि वास्यादि योगं विनापि स्वयं गृहे- - | - - भोजन पानादि कर्तृत्वं भजते क्लेश हानि पूर्विकां निर्वृतिं च भजत इति

|

| - -तद् एवं भोक्तृत्वम् अपि सिद्धम् तच् च प्रकृति सन्निधानेनापि भगवत्- - - - - संवेदन रूपत्वेन जडात्मक प्रकृति विरोधि रूपत्वान् न तत् प्राधान्यं

| - - - | — | भजते किन्तु चिद् आत्मक पुरुष प्राधान्यम् एव तद् एतद् आह अथेति- - — स्वरूप संवेदन सुखादौ तु प्राधान्यं सुतरां सिद्धम् एव स्वस्मै

| —स्वयं प्रकाशमानत्वात् तद् उक्तं -स्व दृक् [ . . 7.7.19] | भा पु इति तद् एतद् व्याख्यातं ज्ञातृत्वादि62- | —त्रयम् श्रुतिश् च अथ यो वेदेदं जिघ्राणीति स

62 ज्ञातृत्व-कर्तृत्व-भोक्तृत्वम्

Page 98: Sarva-samvadini

आत्मा [ . . 8.12.4], छा उ ? ’ - -कतम आत्मा यो यं विज्ञान मयः प्राणेषु हृद्य् अन्तर् ज्योतिः पुरुषः [ . . . 4.3.7], बृ आ उ एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता

बोद्धा कर्ता विज्ञानात्मा पुरुषः [ . . 4.9] | प्र उ इत्य् आदि

[37] - - | — अथ परात्मैक शेषत्व भावः इति एतद् उक्तं भवति न तावद्- - - - ’ - वास्तवोपाधि परिच्छेद पक्षे तत् परिच्छिन्नो ब्रह्म खण्डो णु रूपो

| जीवः अच्छेद्यत्वाद् अखण्डत्वाभ्युपगमाच् च ब्रह्मणः । - आदिमत्तापाताच् च जीवस्य यत एकस्यैव वस्तुनो द्वैधी करणं

|छेदनम्

- - - - ? अथाच्छिन्न एवाणु रूपोपाधि संयुक्तो ब्रह्म प्रदेश विशेष इति चेत् तर्हि - - उपाधौ गच्छत्य् उपाधिना स्व संयुक्ता ब्रह्म प्रदेशाकर्षणायोगाद्

- - - - -अनुक्षणम् उपाधि संयुक्त ब्रह्म प्रदेश भेदात् क्षणे क्षणे बन्ध । मोक्षौ स्याताम्

- - ? - -अथोपाधि संयुक्तं ब्रह्म स्वरूपम् एव जीवः तर्ह्य् अनुपहित ब्रह्म । —व्यपदेशासिद्धिः स्यात् जीवस्यैकत्वं च य आत्मनि तिष्ठन् [ . . . श प ब्रा

14.5.30] - - | इत्य् आदि श्रुति विरोधः -शब्द विशेषात् [ . . 1.2.5] - -वे सू इत्य् आदि न्याय ॥विरोधश् च सर्वत्र

? -अथ ब्रह्माधिष्थानम् उपाधिर् एव जीवः तद् एवं तर्हि मोक्षे जीव नाशः । | - - स्यात् तस्मान् नासौ पक्षः तद् एवम् अविद्या कल्पितोपाधि परिच्छेदे तु न

, - - - | दोषाः कल्प्यन्ते किन्तु जीव भाव कल्पना हेतोस् तस्या मूलाविद्यायाः न च , - | जीव एवाश्रयः स्वाश्रयादि दोषात् ऐश्वर्यं च तयैव कल्पितम् इति न

| | चेश्वरः ततः शुद्धं चैतन्यम् एवावशिष्टम् इति तत्रैवाविद्यायाः । - कल्पनीयत्वम् तच् चाघटमानं चिद् एकस् तस्य कथं

? -देवदत्तस्येवाज्ञानं सम्भवेत् यस्याज्ञानं स एवाज्ञानाश्रयस् तद् - |उपरक्तश् च भवतीति शुद्धसाप्य् अज्ञाने चानिर्मोक्ष प्रसङ्गः

, | —किं च ईश्वरावस्थायाम् एतद् अज्ञानं न विद्यते तैर् एव ईक्षतेर् नाशब्दं [ . . 1.1.5] वे सू इत्य् अत्र - , ज्ञान प्रतिबन्धवान् जीवः ईश्वरस् त्व्

- - -अप्रतिबन्ध स्वरूप भूत ज्ञानः [ ] | शङ्कर इति सिद्धान्तितम् यः सर्वज्ञः - | - इत्य् आदि श्रुतिश् च अत एवाज्ञान कल्पितोपाधौ प्रतिबिम्बो जीव आभासो वेत्य् अपि

| , ( - - - )—पूर्ववत् किं च तेषां केवलाद्वैत वादिनां मत त्रय विवेचनम् इदम् (1) - — , तत्र प्रथम मते तावद् अविद्या नाम जीवाश्रया जीवस्य नानात्वान् । - - - - - -नाना ततश् चाविद्या तदात्व सम्बन्ध जीव तद् विभागानाम् अनादित्वात् तद्

- - - - | अज्ञान विषयी भूतं ब्रह्म शुक्ति रजतवज् जगद् रूपेण विवर्तते

— - - — तत्रापरावाहतुः तथा चाज्ञान विषयी भूतं ब्रह्मैवेश्वरः इत्य्- - - | अन्तर्यामि श्रुति विरोधात् यद् अज्ञान कृतम् तत् तेनैव गृहयत इति - - | प्रतिजीवं जगत् कल्पना भयाच् चन सम्यग् अवगम्यते न च मायावच्

Page 99: Sarva-samvadini

- - | छिन्न चैतन्यम् ईश्वरस् तद् आश्रयो मायेति वाच्यम् तस्यान्तर्यामित्वे - | द्विगुणीकृत्य वृत्ति विरोधाव् इति

- ’ अत्र जीवत्वं चाविद्या कृतम् एवेत्य् अविद्यादीनाम् अनादित्वे प्य् अविद्याया । - - - जीवाश्रयत्वायोग एव रजत शुक्त्य् आदे रज्जु सर्पादेर् वाज्ञानाश्रयत्वायोगात्

| - | - - -अन्यस्यैव तद् योगाच् च बीज वृक्षादिवद् अज्ञान परम्परया जीवत्व- - परम्परा जन्मनि च जीवस्याद्य् अन्तवत्त्वं च प्रतिजन्मैव तत् । पार्थक्यं च प्रसज्येत

(2) - — - अथ द्वितीय मते चैतन्यस्याविद्या प्रतिबिम्ब ईश्वरश् चैतन्याभासो । | जीवः स च मिथ्येति रज्जुः सर्प इतिवद् बाधायां सामानाधिकरण्यम्

- - -निषेध प्रधाना एव श्रुतयः शुद्ध समर्पिका इति तासाम् एव महा । | वाक्यत्वम् सुषुप्तौ सर्वम् एव विलीयते उत्थितो जीवः पुनः

- -सम्प्रतिपद्यत इत्य् अज्ञात सत्त्वानङ्गीकारेण दृष्टिर् अप्य् एषा चेश्वर’ | - | प्रतिपादने प्य् अविरुद्धा ईश्वरेण ज्ञात संस्कारानुवर्तनात्

— - - अत्र चापरावाहतुः जीव नाशस्य मोक्षत्व भिया न सम्यग् अपेक्ष्यते तद् । - -इति अत्र च नित्यत्वम् एव वेत्तृ सम्बन्धिन्या अविद्याया आश्रय

- | - - - -निरूपणाशक्त्यत्वात् तद् अवस्थम् एव ईश्वर कर्तृत्व सार्वज्ञ्यादि सङ्घ । - वादस् तु वेदान्तेषु प्रलाप एव स्यात् तद् अग्रे विवेचनीयम् |

(3) - — - - - तथा तृतीय मते सत्त्व रजस् तमस् त्रिगुणात्मिकाविद्या ब्रह्माश्रया च। - - | सैव लाघवाद् आवरण विक्षेप शक्तिभ्याम् अविद्या मायेति गीयते

- | - आवरण शक्त्यां चैतन्यस्य प्रतिबिम्बो जीवः विक्षेप शक्त्यां प्रतिबिम्ब । - ईश्वरः उपाधि निष्ठत्वेन बिम्बाभिन्नत्वेन च प्रतीयमानो बिम्ब एव

| - ’ प्रतिबिम्बः प्रतिबिम्ब पक्षपातित्वाद् उपाधेर् इतीश्वरो हं जगत् करोमीति’ | - जीवो यम् अहं न जानामीत्य् अध्यवस्यति न च शुद्धे स्व प्रकाशे

- - | , ब्रह्मण्य् अविद्या सम्बन्ध विरोधः अविरोधे वा सानन्याश्रयैव । - -नाशकान्तराभावाद् इति वाच्यम् मध्यन्दिन वर्तिनि सवितर्य् उलूक

- - | कल्पितान्धकारवत् स्व पर निर्वाहकत्वेनाविरोधात् तथा साक्षिणो, - घातकत्वाभावात् प्रत्युत भासकत्वात् प्रमाण वृत्तेश् च द्योतकत्वाद्

- - - -ईश्वरस्य वशे वर्तमानाया अविद्याया अनादि जीवादृष्ट वशात् सत्त्व रजस् - - - |तमसां प्रत्येकाधिक्ये स्थिति सर्ग लय कर्तृत्वम् इति

— | अत्रापर आहुः इदम् अप्य् अयुक्तम् इति अनादित एवानन्याश्रयत्वेन तयैव- -जीवादि द्वैतं कल्पितम् इति कल्पकान्तराभावेन च तस्यास् तत्

स्वाभाविकत्वेन लब्धायाः कदाचिद् अप्य् अग्नेर् औष्ण्यवद् अत्याव्यतया- - - -सम्प्रतिपत्ति भङ्गाद् ब्रह्मणः स्वतः शक्तिमत्त्वाभावेन तद् इतर

- , वस्त्व् अन्तरस्याभावेन शक्तेः शक्तिमद् अविनाभावेन च- स्वाभाविकत्वारोपितत्व तटस्थत्वानाम् एकतरस्याप्य् असम्भाविततया

- - | तस्याः षष्ठ बुद्धीन्द्रियादिवद् अत्यन्ताभाव प्रसङ्गात् अद्वयस्य

Page 100: Sarva-samvadini

- - -शुद्धस्यैव सतः प्रतिबिम्बत्वापत्ति स्वीकारे तस्य च कल्पना कर्तृत्वाद्य् - - अभावे कल्पनापि तस्याव्यवहित च्छटा सम्बन्धस्याभावेन

| - -प्रतिबिम्बत्वायोगात् अत एव सिद्ध एव ब्रह्मण् अविद्या सम्बन्धे तत् । - -प्रतिबिम्बो जीवः सिद्ध्यति सिद्ध एव जीवे च तत् कल्पितो ब्रह्मण्य् अविद्या

- | -सम्बन्धः सिध्यतीति परस्पराश्रय प्रसङ्गात् तथा ब्रह्मष् तत् - - -सम्बन्धं कल्पयतो ब्रह्म स्वरूपस्यैव जीवस्यान्धकार कल्पकोलूक

- दृष्टिवद् अविद्यान्तरे लब्धे तेनैव जीवत्वेश्वरत्वादि विवर्ते सिद्धे पुनर् - - - ’ - | अपि जीवादि लक्षण बिब्मत्वापाद कोपो प्य् अन्तर कल्पनाया वैयर्थ्यात्

| - — ज्ञानवत्य् एवाज्ञानं दृष्टं सम्भावितं च ज्ञान मात्रे तु नेति तद्- | - - -अत्यन्त विरोधात् न च मरु मरीचिकायां कल्पित जलवत् कल्पना

- | - - मयोपाधि सम्बन्धे प्रतिबिम्बादर्शनात् अत्र हस्त परिमित मात्रं- ( - - ) ’ किष्कु परिमितं एक हस्तात् प्रादेशाद् दूर वर्तीति वा नभ इति नभसो प्य्

- - - - - -एक देश लक्षणावयव स्वीकारेण सूर्यादि रश्मि तादात्म्यापन्नतया तद्- - अव्यवहित च्छटा सम्बन्धे च तस्य प्रतिबिम्बता भानं

नात्यसम्भवम् इति निरवयवस्य नीरूपस्य च ब्रह्मणस् तु । - | प्रतिबिम्बासम्भवात् उपाधेश् च नैरूप्येण तद् अत्यन्तासम्भवात्

- - | देह तादात्म्यापन्नस्य चैतन्यस्य देह प्रतिबिम्बत्वानुपलम्भाच् च

| अन्यत्र सुखादेः प्रतिबिम्बस्य च दृश्यत्वे द्रस्टान्यो भवति अत्र तु प्रतिबिम्बस्य जीवस्येश्वरस्य च प्रतिबिम्बतां प्राप्तस्य वा द्रष्टा कः

? - - | स्यात् इत्य् आद्य् अनुपपत्तेः प्रतिबिम्बे वस्तुनि निजोपाधेः कल्पनाय - - - - -नाशनाय चालं भावादर्शनेन जीव कर्तृक प्रामाण्य ज्ञानेनापि तद्

- | -उपाधि लक्षणाविद्याया नाशनानुपपन्नत्वात् तिष्ठतु तावत् तत् - | - पदार्थोपाधेर् नाशन वार्ता पृथग् अधिष्ठानतया प्रत्यक्षत एव

- - भेदोपलम्भनेन प्रतिबिम्ब क्षोभे बिम्बाक्षोभ दर्शनेन - - विपरीततयोदयेन तस्माद् आभास ज्योतिर् उदयास् तम् अदृश्यद्भिर् अपि

| - - - - - - -दृश्यत इति केवल स्वच्छ वस्तु संयुक्त दृष्टि प्रतिगमनोपलब्ध तद्- - -वस्तु मात्रत्व योगेन च प्रतिबिम्बस्य बिम्बत्वाभावे तन्

- , - -नाशस्यैवात्राप्य् अभासवन् मोक्षता प्रसङ्गात् तथेश्वरस्य नित्य विद्या मयत्वेन जीवस्यानादित एव न जानामीत्य् अभिमानवत्त्वेन ब्रह्मणि

- - - -विक्षेप रूपाविद्यांश सम्बन्ध कल्पनायाम् अप्य् अयुक्तेर् ईश्वराकार, प्रतिबिम्बानुपपन्नत्वात् जीवेश्वरयोः पृथक् पृथक् निजोपाधाव् ईश्वरस्य

- - | सर्वान्तरत्व श्रुति विरोधात् -क्षीर नीरवत् [ - 1.2.32] -महा भाष्ये परस्पर- - - | मिश्री भूते च तद् उपाधि द्वये प्रतिबिम्बैकत्वस्यैव सम्भवात्

- - -ईश्वरस्य माया प्रतिबिब्माकारत्वे शक्त्य् अन्तराभावे च वशीकृत, - -मायात्वाभावेनैश्वर्यासिद्धत्वात् प्रत्युत जल चन्द्रादिवद् उपाधि

- | ? - -चेष्टानुगतत्वेन तद् वश्यत्वापाताच् च किं बहुना श्रुति पुराणादि - - - -प्रसिद्धस्य परमेश्वर स्वरूपैश्वर्यस्यापि मायिक मात्र स्वीकारे तन्

- - - - - - - |निन्दा जनित दुर्वार निर्वचनीय महा पातक कोटि प्रसङ्गाच् चेति

Page 101: Sarva-samvadini

- ’ , अत एव शङ्कर शारीरके पि अम्बुवद् अग्रहणात् तु न तथात्वं [ . . 3.2.19]वे सू , इत्य् अनेन न्यायेन प्रतिबिम्बत्वं विरुध्य - - वृद्धि ह्रास भाक्त्वम्

- अन्तर्भावाद् उभय सामञ्जस्याद् एवं [ . . 3.2.20] -वे सू इति न्यायेन प्रतिबिम्ब । | , सादृश्यम् एव स्थाप्यते तच् च प्रतिबिम्बत्वम् एवाभासीकरोति अतः

आभास एव च [ . . 2.3.50] | वे सू इत्य् अत्रापि तद्वद् एव मन्तव्यम् - , | प्रतिबिम्बाभासस् तु तत् तुल्यः न तु वस्तुतः प्रतिबिम्ब एवेत्य् अर्थः

- - - - तस्मात् तत् तद् असद् भावाद् ब्रह्मणो भिन्नान्य् एव जीव चैतन्यानीत्य् । —आयातम् अतो ऽनेतरो नुपपत्तेः [ . . 1.1.16] , वे सू इति - भेद व्यपदेशाच् च

[ . . 1.1.16] - - - | वे सू इतीमे सूत्रे कल्पना मय भेद व्याख्यया न सङ्गच्छते- , वास्तव भेदे तु ’ , स तपो तप्यत स तपस् तप्त्वा इदं सर्वम् असृजत यद्

इदं किं च [ . . 2.6.2] - | तै उ इत्य् आदेः , रसो वै सः रसं ह्य् एवायं लब्ध्वानन्दीभवति [ . . 2.6.2] - | तै उ इत्य् आदेश् च विषय वाक्यस्य पीडनं न स्यात्

’तपो तप्यत , इति तपः बहु स्याम् इ । त्य् आदि ज्ञानं प्राकाश्यद् इत्य् अर्थः’ ’ नान्यो तो स्ति द्रष्टा [ . . . 3.7.23] - -बृ आ उ इत्य् आदि श्रुतिस् तु पूर्ववत् सम्भावितं तद्

| ऊर्ध्वम् अन्यं द्रष्टारं निषेधति स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [ . . 6.9] - -श्वे उ इतिवद् ईश्वराद् अन्यं प्रकृति सृष्ट्य्

- | - ’ | अर्थेक्षण कर्तारं वा निषेधति तद् उक्तंअं शङ्कर शारीरके पि यत् त्व्- - - | ईक्षण श्रवणम् अप् तेजसोस् तत् परमेश्वरावेश वशाद् एव द्रष्टव्यम्

’ ’ नान्यो तो स्ति द्रष्टा [ . . . 3.7.23] - - , बृ आ उ इतीक्षित्र् अन्तर प्रतिषेधात् प्रकृतत्वाच् च। ,स्वत ईक्षितुः तद् ऐक्षत [ . . 6.2.3] | छा उ इत्य् अत्रेति एवं -विवक्षित

गुणोपपत्तेश् च [ . . 1.2.2] , वे सू इति अनुपपत्तेस् तु न शारीरः [ . . 1.2.3] वे सू इत्य् -अनयोः पारमर्थिक एव जीवाद् अधिकः परमेश्वर विवक्षितो गुण

| | समुदाय उपपद्यते जीवे तु नोपपद्यते

, | -किं च जीव एव स्वाज्ञानेन स्वात्मा जगत् कल्पयतीति तेषां सिद्धान्तः जगत् - | कल्पनान्यथानुपपत्त्या च सत्य सङ्कल्पत्वादयो गुणाः स्वीकृताः ततो

| - | जीव एव ते गुणा उपपद्यन्ते नान्यस्मिंस् तत् कल्पितैः न वा निर्गुणे - | ब्रह्मणीति सूत्र द्वयम् इदम् असङ्गतं स्यात् - , , सम्भोग प्राप्तिर् इति चेन् न

वैशेष्यात् [ . . 1.2.8] | , - वे सू इत्य् अत्रापि पूर्ववत् किं च सम्भोग शब्दस्य । | सहभोग एवार्थः संवादादिवन् नान्यः ततश् च सहार्थत्वेन

| | जीवेश्वरयोर् भेदम् अङ्गीकृत्यैव सूत्रितम् न त्व् ऐक्यम् अत एव - | वैशेष्यात् इति प्रस्तुतयोर् जीव परयोर् एव वैशेष्यम् अङ्गीकृतम् न त्व्

’ - | , एकस्यैवात्मनो वस्था भेदेन एवं -गुहां प्रविष्टाव् आत्मानौ हि तद् दर्शनात् [ . . 1.2.12] , वे सू इत्य् अनेन तत् सृष्ट्वा तद् एवानुप्राविशत् [ . . 2.6.2] तै उ इत्य्

| -अत्र अनेन जीवेनात्मनानुप्रविश्येत्य् अत्र परमात्मन एवोपाधि । -प्रविष्टस्य सतः शरीरत्वम् इति व्याख्या प्रत्याख्याता उभय । —रूपत्वेनैव प्रवेशाङ्गीकारात् श्रुतिश् च

ऋतं पिबन्तौ सुकृतस्य लोके |गुहां प्रविष्टौ परमे परार्धे

- छायातपौ ब्रह्म विदो वदन्ति

Page 102: Sarva-samvadini

|| पञ्चाग्नेयो ये च त्रिणाचिकेताः [ . . 1.3.1] ॥क उ इति

द्वा सुपर्णा सयुजा सखाया |समानं वृक्षं परिषस्वजाते

तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् ’ ॥ [अनश्नन्न् अन्यो भिचाकशीति ऋ - 1.163.20, . . g वेद मु उ 3.1.1] |इति च

- - —ननु पैङ्गी रहस्य ब्राह्मणे तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति [mu.u. 3.1.1] , इति सत्त्वम् ’अनश्नन्न् अन्यो भिचकशीति , ’ इति च अनश्नन् यो भिपश्यति

- | - - ज्ञस् ताव् एतौ सत्त्व क्षेत्रज्ञौ इति ताभ्यां शब्दाभ्याम् अन्तः करण जीवाव् । एव व्याख्यातौ अत एव तत्रैव तद् एतत् सत्त्वं येन स्वप्नं पश्यत्य् अथ

’ , - ? यो यं शारीर उपद्रष्टा स क्षेत्रज्ञस् ताव् एतौ सत्त्व क्षेत्रज्ञौ इत्य् उक्तं । - , - मैवम् तत्रापि सत्त्व शब्देन जीव एव क्षेत्रज्ञ शब्देन परमात्मैव

| - | -चेति व्याख्या सङ्गता स्वाद्व् अत्तीति चेतन्त्वोक्ति पीडापत्तेः कर्म । - फलानशनस्य क्षेत्रज्ञेष्व् असम्भवात् सत्त्वादि शब्दाभ्यां जीवाद्योः

| - | प्रसिद्धेश् च जीवस्य च सत्त्व शब्दाभिधेयत्वे कारणम् तद् एतत् - , ’ | सत्त्वम् इत्य् आदि सत्त्वम् आधिष्ठानत्वात् सो पि सत्त्वम् उच्यत इत्य् अर्थः

- - - |तथा पृथिव्य् आदि लक्षण शरीरान्तर्यामित्वात् परमात्मनि शारीर उच्यत इति ’ यो यं शारीरः [ . . . 3.9.10] | -बृ आ उ इत्य् उक्तम् परमात्मनि ह्य् एवोपद्रष्टृ

- , शब्द प्रसिद्धेः उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः [ gétä13.22] इत्य् आदौ । व्याख्यान्तरे—स्थित्य्-अदनाभ्यां च [वे.सू. 1.3.7] इति सूत्रं

- - —च जीव परमात्म गतम् द्वा सुपर्णा [mu.u. 3.1.1] इत्य्-आद्य्-उक्त-स्थित्यादि-द्वय-विवेचनं विरुध्यते । वक्ष्यति चोत्तर-ग्रन्थे— प्रकाशादिवन्

नैवं परः [वे.सू. 2.3.46] - , इत्य् अनन्तरं स्मरन्ति च [वे.सू. 2.3.47] , इत्य् अत्र तयोर् अन्यः पिप्पलम् इ - - त्य् अनयैव श्रुत्या जीवस्य कर्म फल प्रतिपादनं

- ’ | , शङ्कर शारीरके पीति तस्माद् अनेन जीवेनात्मनानुप्रविश्येति सहार्थे एव । - - - | तृतीया आत्म शब्द प्रयोगश् च शारीरस्याप्य् आत्मत्व प्रसिद्धेः

क्षरात्मानाव् ईशते देव एकः [ . . 1.10] | -श्वे उ इत्य् आदौ तत्रापि भेद । - |विवक्षयैवानेनेत्य् उक्तम् अथवा अत्रात्म शब्देनात्मांश एव वाच्यः

, एवं च ’ शारीरश् चोभये पि हि भेदेनैन m अधीयते [वे.सू. 1.2.20] इत्य् अत्र । , [ . . . 3.7.22] च पूर्ववद् भेद एव तत्र च यो विज्ञाने तिष्ठन् बृ आ उ इति काण्वाः

| य आत्मनि तिष्ठन् [ . . 14.6.7.30] , श ब्रा इत्य् अत्र माध्यन्दिनाश् चान्तर्यामिणो भेदेनैनं शारीरं -पृथिव्य् आद् इवद् अधिष्ठानत्वेन नियम्यत्वेन

चाधीयते । इत्य् अधिकम्

एवं - - विशेषण भेद व्यपदेशाभ्यां च नेतरौ [वे.सू. 1.2.22] , इत्य् आदिषु- [ . . 1.4.17] , जगद् वाचित्वात् वे सू इत्य् आदिषु पराभिध्यान् आत् तु तिरोहितं ततो ह्य्

अस्य -बन्ध विपर्ययौ [ . . 3.2.5] | वे सू इत्य् आदिषु च ज्ञेयम् - शास्त्र दृष्ट्या - तूपदेशो वाम देववत् [ . . 1.4.17] | वे सू इत्य् अत्र त्व् एवं व्याख्येयम् प्राणो वा

ह्य् अहम् अस्मि पुरुषः इत्य् आदिकं यत् स्वस्य परमेश्वरत्वम् इवोपदिष्टम्

Page 103: Sarva-samvadini

, , [ . . 6.8.7] - - - - -इन्द्रेण तत् तु तत् त्वम् असि छा उ इत्य् आद्य् अभेद प्रतिपादक शास्त्र , - - , दृष्ट्या सम्भवति चिद् आकार साम्येनैक्यात् क्वचिद् अधिष्ठानाधिष्ठात्रोर्

- - - , —एक शब्द प्रत्ययाभ्यां वा शरीर शरीरिणोर् वा यथैव वामदेव उवाच [ . . . 1.4.10] | अहं मनुर् अभवं सूर्यश् च बृ आ उ इत्य् आदि

उत्तराच् चेद् -आविर्भूत स्वरूपस् तु [ . . . 1.3.19] —बृ आ उ इति ह्य् अत्रापीय व्याख्या - | | पूर्वं दहर शब्देन परमेश्वर एव निर्णीतः जीवस् तु प्रत्याख्यातः

- - - ’ अपहत पाप्मत्वादि धर्मैस् तत्रोत्तर ग्रन्थे जीवे पि ते धर्माः । — - | श्रूयन्ते तत इदम् उच्यते आविर्भूत स्वरूपस् तु जीवस् तत्रोच्यते

- - - | मुक्तौ परमेश्वर प्रसादेन तत् साधारण्य प्रायाविर्भावात् तस्य परमं साम्यम् उपैति [ . . 3.1.3] |मु उ इति श्रुतेः

- - ननु तथापि दहर वाक्ये परमेश्वरो वा मुक्त जीवो वाभिधीयत इति । - —सन्देहः उभयाभिधेयत्वे च वाक्य भेद इत्य् आशङ्क्य सूत्रान्तरं [ . 1.3.20] | - -अन्यार्थश् च परामर्शः वे सू इति परमेश्वर स्वरूप

- - दर्शनार्थम् एव तटस्थ लक्षणेन जीव स्वरूपं पुनः पुनः । - परामृश्यते तत्र क्वचिद् ऐक्येनाभिधानं साधर्म्यांश ज्ञानार्थम्

| , एवेति भावः अत एव स तत्र पर्येति जक्षत् क्रीडन् रममाणः [ . . छा u8.12.3] | - —इत्य् अपि मुक्तावस्थायाम् उक्तम् जीव परयोर् भेदस् तूक्त एव तत्रए ष सम् ’ प्रसादो स्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम् पद्य स्वेनरूपेणाभिनिष्पद्यते, -स उत्तम पुरुषः [ . . 8.12.3] |छा उ इति

- - | - -अत एवाविर्भूत स्वरूप इति बहु व्रीहिणा जीव एवाभिहितः अत्र मूल पूर्व- | - ’ —गत्य् आश्रयणम् अपि कष्टम् एव तथा मैत्रेयी ब्राह्मणे पि यद् इदं न

, वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस् तु कामाय सर्वं । प्रियं भवति आत्मा वा अरे द्रष्टव्यः [ . . . 2.4.5] बृ आ उ इत्य् आदिना जीवस्यैव

? द्रष्टव्यत्वादिकं निर्दिशत् तस्यैव परमात्मत्वं दर्शयतीति प्रतीयते , - - -तन् न परम पुरुषाविर्भूति भूतस्य प्राप्तुर् आत्मनः स्वरूप

- - - - - -याथार्थ्य विज्ञानम् अपवर्ग साधन भूत परम पुरुष , वेदनोपयोगितयानूद्य पुनः आत्मा वा [ . . . 2.4.5] बृ आ उ इत्य् आदिना

| परमात्मैवामृतत्वोपायाद् द्रष्टव्यतयोपदिश्यते ’ एवं वा अरे स्य , - - महतो भूतस्य निःश्वसितम् एतद् यद् ऋग् वेदो यजुर् वेदः [ . . . 2.4.10] बृ आ u

|इत्य् आदिकं हि तस्यैव लिङ्गम् इति

- —एतद् अभिप्रेत्यैव श्री श्रुतुकेन स्वयं व्याख्यातम् तस्मात् प्रियतमःस्वात्मा [ . . 10.14.52] , भा पु इत्य् उक्त्वा कृष्णम् एनम् अवेहि त्वम् आत्मानम्

अखिलात्मनां [ . . 10.14.55] ’ | भा पु इत्य् आदिना ततो पितस्य प्रियतमत्वम् इति - - | तस्मात् परमेश्वर स्वरूपाद् भिन्न स्वरूप एवात्मा

, ननु भिन्नत्वे सति यावद् विकारं तु विभागो लोकवत् [ . . 2.3.7] वे सू इति न्यायेन - ? , | विकारत्व प्राप्तिः स्याद् आत्मनः न वैधर्म्यान्तरात् तच् च वैधर्म्यं

Page 104: Sarva-samvadini

- | - -प्रमाणानपेक्ष सिद्धत्वम् आत्मा हि प्रमाणादि विकार - | - -व्यवहाराश्रयत्वात् प्राग् एव तद् व्यवहारात् सिध्यति अतो विभाग युक्ति

- | - | लब्ध न्यायस्य नात्रावतारः नित्यत्व श्रुतिश् चास्माकम् अत्रास्ति यथा- | वैकुण्ठादि वस्तूनाम् अपि सैव नित्यत्वं शास्तीति नात्माश्रुतेर् नित्यत्वाच् च

ताभ्यः [ . . 2.3.17] | वे सू इति न्यायान्तरं च तं न्यायम् अपसारयति

- - - | तद् एवम् आदि श्रुति न्यायाभ्युपगमाद् भिन्न एव जीवः तत्र को मोहः कः शोक एकत्वम् अपश्यतः [ . . 7] - ई उ इत्य् आद्याः श्रुतयस् तु

| , परमात्मैक्यापेक्षा एव यथा - -बहवः पुरुषा लोके साङ्ख्य योगविचारणे [ . . 12.350.2] | - - -म भा इति परमतम् स्व मते पारम्परिक जीव भेदे

- - -साक्षितयोपन्यस्य पुनस् तद् विलक्षणं परमात्म विषयं स्व —मतातिशयम् आह

|बहूनां पुरुषाणां हि यथैका योनिर् उच्यते ’ ॥ तथा तं पुरुषं विश्वम् आख्यामि गुणतो धिकम् [ . . 12.350.3] म भा

,इत्य् उपक्रम्य

- |ममान्तर् आत्मा तव च ये चान्ये देह संज्ञिताः - ’ ॥सर्वेषां साक्षि भूतो सौ न ग्राह्यः केनचित् क्वचित्

- - - |विश्व मूर्धा विश्व भुजो विश्व पादाक्षि नासिकः - ॥ एकश् चरति क्षेत्रेषु स्वैरचारी यथा सुखम् [ . . 12.350.4-5] म भा इति

|

- - , - | न च भेदे सर्व ज्ञान प्रतिज्ञा हीयते सर्व शक्तिमयत्वाद् ब्रह्मणः - |तस्माद् अस्ति जीव परयोर् भेदः

- —तद् एवं भेद ज्ञानेनैव मुक्तिः श्रूयते भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत् [ . . 1.12] , श्वे उ इति पृथग्

आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [çve.u. 1.6] इति, जुष्ट à यदा पश्यत्य् अन्य m ईश m अ स्य महिमान - m इति वीत शोकः [ . . मु u3.1.2] - | , इत्य् आदिषु मुक्ताव् अपि भेद एवोपलभ्यते यथा व्याख्यातं तदनन्यत्व m आ -रम्भण शब्दादिभ्यः [ . . 2.1.14] -वे सू इत्य् अत्र माध्व भाष्ये—

’ कर्माणि विज्ञानमयश् चात्मा परे व्यये सर्व एकीभवति [ . . 3.2.7] ,मु उ इति ब्रह्म विद् ब्रह्मैव भवति [ . . 3.2.9] - मु उ इति च मुक्त जीवस्य परापत्तिर्

’ | , उच्यते तस् तयोर् अविभागः अतः पूर्वम् अपि स एव न ह्य् अन्यस्यान्यत्वं ? , | युज्यत इति चेत् न स्याल् लोकवत् यथा लोके उदकम् उदकान्तरेणैकीभूतम्

- - , इति व्यवह्रियमाणम् अपि भिन्न वस्तुत्वात् तद् अन्तर्भूतम् एव भवति न । —तु तद् एव भवतीत्य् एवं स्याद् अत्रापि तथा च श्रुतिः

Page 105: Sarva-samvadini

|यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ॥ एवं मुनेर् विजानत आत्मा भवति गौतम [ . . 2.1.15] |क उ इति

—स्कान्दे च |उदके तूदकं सिक्तं मिश्रम् एव यथा भवेत्

||तद् वै तद् एव भवति यतो बुद्धिः प्रवर्तते ’ |एवम् एवं हि जीवो पि तादात्म्यं परमात्मना’ - ॥प्राप्तो पि नासौ भवति स्वातन्त्र्यादि विशेषणात्

|ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते - ॥ तद् यत् स्वभाव कैवल्यं स भवान् केवलो हरे |इति

- - ’ — श्री रामानुज भाष्ये पि नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण - | - - स्वरूपैक्य सम्भवः अविद्याश्रयत्व योग्यस्य तद् अर्हत्वासम्भवात्

| - - - -इति युक्तिश् च दर्शिता मुक्तस्य तु तद् धर्मापत्तिर् इति श्री भगवद् गीता—सूक्तम्

|इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः’ ॥सर्गे पि नोपजायन्ते प्रलये न व्यथन्ति च [ 14.2] |गीता इति

श्री-विष्णु-पुराणे च—- - |तद् भाव भावम् आपन्नस् तदासौ परमात्मना

- - || भक्त्य् अभेदी भेदश् च तस्याज्ञान वृतो भवेत् [ . . 6.7.93] |वि पु इति

अत्र तद्-भावो ब्रह्म-स्वभावः, न तु ब्रह्मत्वम् । द्वितीय-भाव-शब्दानन्वयात् ॥

ततस् तस्यैव भावोऽपहत-पाप्मत्वादि-रूपः स्वभावो यस्येति बहु-व्रीहो तद्-भाव-भावं ब्रह्म-स्वभावकत्वम् इत्य् अर्थः । ततस् तेन स्वभावेनैव परमात्मना सहाभेदी तुल्यो भवतीति विवक्षितम् । यतस् तत्-स्वभाव-विरोधी देव-मनुष्यत्वादि-लक्षणो भेदस् तस्याज्ञान-कृत एवेति । अत एव -आविर्भूत स्वरूपस् तु [ . . 1.3.19] —वे सू इत्य् अत्रापि एव m ए वैषसम् ’ प्रसादो स्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम् पद्य स्वेनरूपेणाभिनिष्पद्यते [ . . . 8.12.3] | बृ आ उ इति दर्शितम् तदा - विद्वान् पुण्य पापे

विधूय निरञ्जनः परमं साम्यम् उपैति [ . . 3.1.3] -मु उ इत्य् आदि च श्रुत्य् । - - —अन्तरम् पुनश् च श्री विष्णु पुराणे

- - |आत्म भावं नयत्येन तद् ब्रह्म ध्यायिनं मुने ॥ विकार्यम् आत्मनः शक्त्या लोहम् आकर्षको यथा [ . . 6.7.30]वि पु

| - - इत्य् अत्र भेद एवाभिप्रेतः यत आत्म भावम् आत्मन्य् अस्तित्व संयोगं, - | -नयति ब्रह्म ध्यायिनं प्रतीति शक्त्येति चाभिधीयते इत्य् एवम् एवाकर्ष

, | - - -दृष्टान्तो घटते न त्व् ऐक्येन तद् एवं भेद वाक्येषु सत्सु स युक्ति

Page 106: Sarva-samvadini

- - | वाक्याविरुद्धेषु भेद वादेषु ब्रह्म वादः ब्रह्म विद् ब्रह्मैव भवति [ . . 3.2.9] - —मु उ इत्य् अत्रापि ब्रह्म तादात्म्यम् एव बोधयति

| - - स्वाभाव्यापत्तिर् उपपत्तेर् इतिवत् तत्रापि हि जीवानाम् आकाशत्वादि प्राप्ति शब्दा - - , अनुपपत्तेर् आकाशादि धर्मं तद् अत्यन्ताश्लेषयोर् आपत्तिम् एव बोधयन्ति

मुक्तोपसृप्य-व्यपदेशात् [ . . 1.3.2] वे सू इत्य् अपि मुक्तानाम् एव सताम् —उपसृप्यं ब्रह्म यदि स्यात् तदैवाक्लेशेन सङ्गच्छते मुक्तानां परमा

गतिः - | इत्य् आदि वाक्यं च तथैव अत एव तैत्तिरीयोपनिषदि च भेदे एव —मुक्ताव् आम्नायते रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति

[ . . 2.7] |तै उ इति

- | —तस्मात् सर्वथा भेद एव जीव परयोः तथा च श्रुतिः अस्मान् मायी सृजते विश्वमे एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः [ . . 4.9] | श्वे उ इति ज्ञाज्ञौ द्वाव् अजाव् ईशानीशौ [ . . 1.9] , श्वे उ इति नित्यो नित्यानां चेतनश् चेतनानाम्

एको बहूनां यो विदधाति कामान् [ . . 6.13] , श्वे उ इति तयोर् अन्यः पिप्पलं स्वाद्वत्ति [ . . 3.1.1] , मु उ इति ’ - अजो ह्य् एको जुषमाणो नुशेते जहात्य् एनां भुक्त भोगाम्

’अजो न्यः [ . . 4.5] - | —श्वे उ इत्य् आद्या गीतोपनिषच् च अहंकार इतीयं मे भिन्ना |प्रकृतिर् अष्टधा अपरेय m इ तस् त्व् अन्यां प्रकृतिं विद्धि मे परा |m -जीव

भूतां [गीता 7.4-5] इति, मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्यह [ 14.3] , à गीता इति - - ’ ईश्वरः सर्व भूतानां हृद् देशे र्जुन तिष्ठति [ gétä18.61] | इति च

विशेषणाच् च [ . . 1.2.12] - - , — वे सू इत्य् अत्र माध्व भाष्ये श्रुति स्मृती यथा सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुण्यो

[ - ] , - ’ - ’ -मैवारुण्यः पैङ्गी श्रुतिः इति आत्मा हि परम स्वतन्त्रो धिक गुणो जीवो ल्प ’ [ - ] | शक्तिर् अस्वतन्त्रो वरः भाल्लवेय श्रुतिः इति

|यथेश्वरस्य जीवस्य भेदो सत्यो विनिश्चयात् ॥ एवम् एव हि मे वाचं कर्तुम् इहार्हसि |इति च

तद् एवम् अभेद-वाक्यं द्वयोश् चिद्-रूपत्वादिनैवैकाकारत्वं बोधयत्य् उपासना-विशेषार्थं, न तु वस्त्व् ऐक्यम् ।

तद् इत्थं निर्देशेऽपि हेतुं वदन् प्रकरणम् आरभते—तद् एवं शक्तित्वे सिद्धे शक्ति-शक्तिमतोः इति सप्तत्रिंश-वाक्याभासादिनान्ये आहुः—यथा यमुना-निर्झरम् उद्दिश्य, त्वं कृष्ण-पत्न्य् असि, तत्-पत्नी सैषा, सूर्य-मण्डलम् उद्दिश्य च संज्ञा-पतिर् असि, तत्-पतिर् अयम् इत्य् अधिष्ठात्र्-अधिष्ठेययोर् अभिन्नाभिमानिनोर् लोक-वेदेष्व् एक-शब्द-प्रत्ययनाभ्यां प्रयोग-सहस्राणि दृश्यन्ते, तद्-अधिष्ठातारम् उद्देष्टुम्, तथा—तत् त्वम् असि [chä.u. 6.8.7] इत्य्-आद्य् अपि पृथिवी-जीव-प्रभृतीनां तद्-अधिष्ठानतया प्रसिद्धिस् तु बृहती । यः पृथिव्यां तिष्ठन् [ . . . 3.7.3],बृ आ उ य आत्मनि तिष्ठन् [श.ब्रा. 14.6.7.30] इत्य् आदिदिषु । ततोऽपि न वस्त्व्-ऐक्यम् इति स्थितम् ।

Page 107: Sarva-samvadini

श्री-रामानुजीयास् त्व् एवम् आचक्षते—तत् त्वम् अस्य् आदि-वाक्येषु सामानाधिकरण्यं न निर्विशेष-वस्त्व्-ऐक्य-परम्, तत्-त्वं-पदयोः स-विशेष-ब्रह्माभिधायित्वात् । सामानाधिकरण्यस्य प्रकार-द्वय-परित्यागे प्रवृत्ति-निमित्त-भेदासम्भवेन सामानाधिकरण्यम् एव त्यक्तं स्यात् । द्वयोः पदयोर् लक्षणा च । सोऽयं देवदत्तः इत्य् अत्रापि न लक्षणा । भूतं वर्तमान-काल-सम्बन्धतयैक्य-प्रतीत्य्-अविरोधात् । देश-भेद-विरोधश् च काल-भेदेन परिहृतः । तद् ऐक्षत बहु स्यां [tai.u. 6.2.3] इत्य् उपक्रम-विरोधश् च । एक-विज्ञानेन सर्व-विज्ञान-परिज्ञानं च न घटते । ज्ञान-स्वरूपस्य निरस्त-निखिल-दोषस्य सर्वज्ञस्य समस्त-कल्याण-गुणात्मकस्याज्ञान-तत्-कार्यानन्तापुरुषार्थाश्रयत्वं च सम्भवति । बाधार्थत्वे च सामानाधिकरण्यस्य तत्-त्वं-पदयोर् अधिष्ठान-लक्षणा निवृत्ति-लक्षणा चेति लक्षणादयस् त एव दोषाः । [वे.सू. 1.1.1 श्रीभाष्ये 111-तम-अनुच्छेदः]

इयांस् तु विशेषः । नेदं रजतम् इतिवद् अप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम् । तत्-पदेनाधिष्ठानातिरेकि-धर्मानुपस्थापनेन बाधानुपपत्तिश् च । अधिष्ठानं तु प्राक्-तिरोहित-स्वरूपं तत्-पदेनोपस्थाप्यते इति चेत् ? न, प्राग्-अधिष्ठानाप्रकाशे तद्-आश्रय-भ्रम-बाधयोर् असम्भवात् । भ्रमाश्रयम् अधिष्ठानम् अतिरोहितम् इति चेत् ? तद् एवाधिष्ठान-स्वरूपं भ्रम-विरोधीति तत्-प्रकाशे सुतरां न तद्-आश्रय-भ्रम-बाधौ । अतोऽधिष्ठानातिरेक-पारमार्थिक-धर्म-तत्-तिरोधानान् अभ्युपगमे भ्रान्ति-बाधौ दुरुपपादौ । अधिष्ठाने हि पुरुष-मात्राकारे प्रतीयमाने तद्-अतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्य् एव बाधत्व-भ्रमः । राजत्वोपदेशेन च तन्-निवृत्तिर् भवति, नाधिष्ठान-मात्रोपदेशेन तस्य प्रकाशमानत्वेनानुपदेश्यत्वात्, भ्रमानुपमर्दित्वाच् च | तस्मान् नाभेद-वादः सङ्गच्छते ॥

[ ]- - औपचारिक भेदाभेद वादे तु—ब्रह्मण्य् एवोपाधि-संसर्गात् तत्-प्रयुक्ता जीव-गत-दोषा ब्रह्मण्य् एव प्रादुःस्युर् इति निरस्त-निखिल-दोष-कल्याण-गुणात्मक-ब्रह्मात्म-भावोपदेशा हि विरोधाद् एव परित्यक्ताः स्युः ।

- - ’स्वाभाविक भेदाभेद वादे पि—ब्रह्मः स्वत एव जीव-भावाभ्युपगमाद् गुणवद् दोषाश् च स्वाभाविका भवेयुर् इति निर्दोष-ब्रह्म-तादात्म्योपदेशो विरुद्ध एव ।

केवल-भेद-वादिनां चात्यन्त-भिन्नयोः केनापि प्रकारेणैक्यासम्भवाद् एव ब्रह्मात्म-भावोपदेशा न सम्भवन्तीति सर्व-वेदान्त-परित्यागः स्यात् ।

निखिलोपनिषत्-प्रसिद्धं कृत्स्नस्य ब्रह्म-शरीर-भावम् आतिष्ठमानैः कृत्स्नस्य ब्रह्मात्म-भावोपदेशाः सर्वे सम्यग् उपपादिता भवन्ति । जाति-गुणयोर् इव द्रव्याणाम् अपि शरीर-भावेन विशेषणत्वेन, गौर् अश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः इति सामानाधिकरण्यं लोक-वेदयोर् मुख्यम् एव दृष्ट-चरम् । जाति-गुणयोर् अपि द्रव्य-प्रकारत्वम्

Page 108: Sarva-samvadini

एव षण्डो गौः, शुक्लः पटः इति सामानाधिकरण्य-निबन्धनम् । मनुष्यत्वादि-विशिष्ट-पिण्डानाम् अप्य् आत्मनः प्रकारतयैव पदार्थत्वात्, मनुष्यः पुरुषः षण्डो योषिद् आत्मा जातः इति सामानाधिकरण्यं सर्वत्रानुगतम् इति प्रकारत्वम् एव सामानाधिकरण्य-निबन्धनम् । न परस्पर-व्यावृत्त्या जात्य्-आदयः । स्व-निष्ठानाम् एव हि द्रव्याणां कदाचित् क्वचिद् द्रव्य-विशेषणत्वे मत्व्-अर्थीय-प्रत्ययो दृष्टः । दण्डी कुण्डली इति । न पृथक्-प्रतिपत्ति-स्थित्य्-अनर्हाणां द्रव्याणाम् । तेषां विशेषणत्वं सामानाधिकरण्यावसेयम् एव ।

ननु नियमेन गोत्वादिवद् आत्माश्रयतथैवात्मना सह मनुष्यादि-शरीरं दृश्यत इत्य् अतो मनुष्य आत्मेति सामानाधिकरण्यं लाक्षणिकम् एव ? न, मनुष्यादि-शरीराणाम् अप्य् आत्मैकाश्रयत्वम् । तद्-एक-प्रयोजनत्वं, तत्-प्रकारत्वं च जात्य्-आदि-तुल्यम् । तत्रात्मैकाश्रयत्वम् आत्म-वियोगे शरीर-विनाशाद् अवगम्यते । आत्मैक-प्रयोजनत्वं च । तत्-कर्म-फल-भोगार्थतयैव सद्-भावात् । तत्-प्रकारत्वम् अपि—देवो मनुष्यः इत्य् आत्म-विशेषणतयैव प्रतीतेः ।

एतद् एव हि गव्-आदि-शब्दानां व्यक्ति-पर्यन्तत्वे हेतुः । एतत्-स्वभाव-विरहाद् एव दण्ड-कुण्डलादीनां विशेषणत्वे, दण्डी कुण्डली इति मत्व्-अर्थीय-प्रत्ययः । [वे.सू. 1.1.1 श्री-भाष्ये 112-113-तम-अनुच्छेदः] इति ॥

न च शरीरं चाक्षुषम् इत्य् आत्म-प्रकारकत्वं जाति-व्यक्त्य्-आदिवत् तस्य न सम्भवतीति वाच्यम् । तद्-एकाश्रयत्वादि-भावाद् एव । यथा चक्षुषा पृथिव्यादेः स्वाभाविकम् अपि गन्धादिकं सामर्थ्याभावाद् एव न गृह्यते, तथात्मापि । नैतावता शरीरस्य तत्-प्रकारत्व-स्वभाव-विरहः ।

ननु च शाब्देऽपि व्यवहारे शरीर-शब्देन शरीर-मात्रं गृह्यत इति नात्म-पर्यन्तता शरीर-शब्दस्य ? मैवम् । आत्म-प्रकार-भूतस्यैव शरीरस्य पदार्थ-विवेक-प्रदर्शनाय निरूपणान् निष्कर्षक-शब्दोऽयम् । यथा, गोत्वं शुक्लत्वम् आकृतिर् गुणः इत्य् आदि-शब्दाः । अतो गवादि-शब्दवद् देव-मनुष्यादि-शब्दा आत्म-पर्यन्ताः । एवं देव-मनुष्यादि-पिण्ड-विशिष्टानां जीवानां परमात्म-शरीरतया तत्-प्रकारत्वाज् जीवात्म-वाचिनः शब्दाः परमात्म-पर्यन्ताः ।

चिद्-अचिद्-वस्तु-शरीरत्वं च ब्रह्मणो—यस्य पृथिवी शरीरं, यस्यात्मा शरीरं [bå.ä.u. 3.7.3-4] इत्य् आदिषु श्रुति-शतेषु प्रसिद्धम् । सत्य् अपि तच्-छरीरत्वे विद्या-शक्तिमयत्वात् परमात्मनस् तद्-धर्म-स्पृष्टत्वं तु न स्यात् । तद् एवं तत् त्वम् असि [chä.u. 6.8.7] इत्य् अत्र, जीव-शरीरक-जगत्-कारण-ब्रह्म-परत्वे मुख्य-वृत्तं पद-द्वयम् । प्रकार-द्वय-विशिष्टैक-वस्तु-प्रतिपादनेन सामानाधिकरण्यं च सिद्धं [वे.सू. 1.1.1 श्रीभाष्ये 111-तम-अनुच्छेदः] तत्-तद्-विशेषण-विशिष्टतयैव सामानाधिकरण्यं च [ज्योतिष्टोम-यज्ञ-मन्त्र-वर्णे] अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोपं क्रीणाति इत्य् आदौ अङ्गीकृतम् । लोके च नीलम् उत्पलम् आनय इत्य् आदौ दृश्यते । तद् एवं च—निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणात्मकस्य ब्रह्मणो जीवान्त्र्यामित्वम् अप्य् ऐश्वर्यम् अपरं

Page 109: Sarva-samvadini

प्रतिपादितं भवति । उपक्रमानुकूलता च । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिश् च । सूक्ष्म-चिद्-अचिद्-वस्तु-शरीर्रस्यैव ब्रह्मणः स्थूल-चिद्-अचिद्-वस्तु-शरीर्रत्वेन कार्यत्वात् ।

कार्य-कारणयोर् अनन्यत्वात् स्थूल-चिद् अप्य् अत्रात्मिकावस्थो जीवः । तथा—तम् ईश्वराणां परमं महेश्वरं [çve.u. 6.8], परास्य शक्तिर् विविधैव श्रूयते [çve.u. 6.8], अपहत-पाप्मा सत्य-कामः [chä.u. 8.1.5] इत्य्-आद्य् अविरोधश् च ।

? तत् त्वम् असि इत्य् अत्रोद्देश्योपादेय विभागः कथम् इति चेत् नात्र किञ्चिद् —उद्दिश्य किम् अपि विधीयते ऐतदात्म्यम् इदं सर्वं [ . . 6.8.7] छा उ इत्य्

| अनेनैव प्राप्तत्वात् अप्राप्ते हि शास्त्रम् अर्थवत् [ . . 6.2.18] पू मी इदं सर्वं- जीव जगन् निर्दिश्य ऐतदात्म्यम् इ , | ति तस्यैव आत्मेति तत्र प्रतिपादम् तत्र

—हेतुर् उक्तः - सन् मूलाः सौम्येमाः सर्वा प्रजाः सदायतनाः सत्प्रतिष्ठाः । इति सर्वं खल्व् इदं ब्रह्म तज् जलान् [ . . 3.14.1] छा उ इति शान्तः

| - - - - इतिवत् तथा श्रुत्य् अन्तरापि च ब्रह्मणस् तद् व्यतिरिक्तस्य चिद् अचिद् वस्तुनश् - — - च शरीर्रात्म भावम् एव तादात्म्यं वदन्ति अन्तः प्रविष्टः शास्ता

[ . . 3.11], [ . . . 3.7.4] , जनानां सर्वात्मा तै आ यः पृथिव्यां तिष्ठन् बृ आ उ इत्य् आदिकं [ . . . 14.6.7.30] , य आत्मनि तिष्ठन् श प ब्रा इत्य् आदिकं चारभ्य यस्य मृत्युः

, , - - शरीर्रं यं मृत्युर् न वेद एष सर्व भूतान्तरात्मापहत पाप्मा दिव्यो [ . . 7] | , देव एको नारायणः सुबाल उ इति तत् सृष्ट्वा तद् एवानुप्राविशत् तद्

[ . . 2.6.2] - |अनुप्रविश्य सच् च त्यच् चाभवत् तै उ इत्य् आदीनि

, अत एव आत्मेति तूपगच्छन्ति ग्राहयन्ति च [ . . 4.1.3] | वे सू इति सूत्रकारः - | , आत्मेत्य् एव गृह्णीयात् इति च वाक्य कारः अत्रापि अनेन

- [ . . 6.3.2] जीवेनात्मनानुप्रविश्य नाम रूपे व्याकरवाणि छा उ इति - ब्रह्मात्मक जीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्द वाच्यत्वं च

| [ . . 2.6.2] प्रतिपादितम् तद् अनुप्रविश्य सच् च त्यच् चाभवत् तै उ इत्य् अनेनैकार्थ्याज् जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशाद् एवेत्य्

| - - अवगम्यते तस्माद् ब्रह्म व्यतिरिक्तस्य कृत्स्नस्य तच् छरीरत्वेनैव - वस्तुत्वात् तस्य प्रतिपादकः शब्दस् तत् पर्यन्तम् एव स्वार्थम्

| - - - - - -अभिदधाति अतः सर्व शब्दानां लोक व्युत्पत्त्य् अवगत तत् पदार्थ- | विशिष्ट ब्रह्माभिधायित्वं सिद्धम् इति ऐतदात्म्य m इदं सर्वम् इति

| प्रतिज्ञातार्थस्य तत् त्वम् असि इति सामानाधिकरण्येनाविशेष उपसंहारः- - - |मध्यम पुरुषस् तु युष्मच् छब्द योगेन स्याद् एवेति

— )0( —o o

[57] - - - — - अथ सप्त पञ्चाशत्तम वाक्य व्याख्यान्ते पूर्वं माया सृष्टे इत्य् । - — - उक्तम् इत्य् अत्र सृष्टि प्रकरणे एवं विवेचनीयम् तत्र विवर्त वादिनो

— - - | ’ -वदन्ति स्थूल सूक्ष्माख्यम् इदं जगद् अविद्या कल्पितम् एव यतो नादि- -सिद्धेनाविद्यादि पर्यायेणाज्ञानेन जीवस्य विषयीभूतं ब्रह्म जगद्

Page 110: Sarva-samvadini

| - रूपेण विवर्तते शुक्तिर् इव रजत रूपेण विवर्तश् चाविकृतस्यैव’ | - - सतो विद्यया रूपान्तरापत्तिः अविद्या पर्यायम् अज्ञानं च मिथ्या ज्ञानम् इति

|

— - | - | अत्रान्ये मन्यन्ते न तावद् रूपान्तरापत्तिः स्वतस् तद् अभावात् किन्तु तद् । —एवेदम् इति स्मरणम् एव तद् उक्तं ’ ? —को यम् अध्यासो नाम उच्यते

- -स्मृति रूपः परत्र पूर्व दृष्टावभासः [ . . 1.1.1 - ] | वे सू शङ्कर भाष्य इति ततः स्मर्यमाणस्य दृश्यमानाभिन्नत्वेन जगतो ब्रह्मोपादानत्वं

- | ? तद् अनन्यत्वं वा घटमानं स्यात् किम् अन्यद् वा ब्रह्मण्य् अज्ञानं न । सम्भवतीति पूर्वम् एवोक्तम् तथा च सति ततः पृथग् द्वैतं केन

? - कल्प्यते यदि च जीवत्वादि कल्पना निमित्तम् अज्ञानं ब्रह्माश्रयं स्यात् - - - तदा देवदत्तवद् अज्ञान तत् कार्य दुःखादिभिर् ब्रह्मैव पीड्येतैवेति

- | नापहत पाप्मत्वं तस्य स्यात्

- | - किं चाज्ञानं नामान्यथा ज्ञानम् तच् च स विशेषाद् एव ज्ञानान्तराद् - — - अनन्तरं स्वयम् अपि स विशेषं ज्ञायते शुक्लत्वादि विशेषे हि

- | - बुद्धाबध्यारूढे रजत भानात् स विशेषं च ज्ञानं न कदापि शुद्धं । -ब्रह्म विषयीकरोतीति सम्प्रतिपन्नम् तर्हि कथम् अज्ञानेन तद्

? - - -विवर्ततां सर्प गन्ध इव केतकी गन्ध इत्य् आदाव् अपि केनचिद् औत्र्य- | , - - शैत्यादि वैशिष्ट्येनैव साम्यं मन्तव्यम् किं च तद् अन्यथा ज्ञानम् - ’ - ? - , | अन्यस्य सद् भावे सद् भावे वा सद् भावे स्वतः सिद्धम् एव द्वैतम्

? - , - - |किं कल्पनान्तरेण असद् भावे दध्नि ख पुष्प भ्रमापत्तिः स्यात्

- - - -अथाज्ञानं जगच् च परम्परयानादि सिद्धं तेन पूर्व पूर्व जगद् । - -उतंरोत्तराज्ञानस्य कारणं भविष्यति संस्कार जन्यो भ्रमः पूर्व

- | - प्रतीति मात्रम् अपेक्षते प्रतीतौ सत्यां भ्रम व्यतिरेकादर्शनात् तद् । , - ? | असत् अज्ञानेन जगत् जगताज्ञानम् इति परस्पराश्रयादि प्रसङ्गात् मैवम्

? , - - | अनादित्वाद् युज्यते दोष इति चेत् न वक्ष्यमाणान्ध आ दोषा यथा- - - —चाद्वैत शारीरक कृतैव केवलाधिष्ठात्रीश्वर मतं दूषयतोक्तम्

वर्तमान-कालवद्- अतीतेष्व् अपि कालेष्व् इतरेतराश्रय-दोषाविशेषाद् अन्ध-परम्परा-न्यायापत्तेः |इति

— - -ननु वा क्वचित् तथा दृश्यते स्वतः सिद्दस्यैव रजतस्यान्यत्र भान ? , - - | प्रसिद्धेः तथा चान्यथानुमीयते विमता जगत् न भ्रम सिद्धा

- - - - अनादित एव पूर्व पूर्व भ्रमावभासित तन् मात्रारोपेणैव ? , - - - - -तथाङ्गीकर्तुं शक्यते न प्रसिद्ध भ्रम सिद्ध शुक्ति रजत

| | - | वैलक्षण्यात् यन् नैवं तन् नैवम् यथा रज्जु सर्पादयः ततो |विपक्षानुमिताव् उपाधिर् एव पर्यवसितः

, - - किं च जगद् इदं कुत्रापि स्वतः सिद्धस्यैव जगद् अन्तरस्यारोपेण , - | , ब्रह्मणि स्फुरितम् भ्रम जन्यत्वात् यद् एवं तद् एव यथा शुक्तौ

Page 111: Sarva-samvadini

, , ’ -रजतम् इति भवतु दुष्यतु दुर्जनः इति न्यायेन तथाङ्गीकाए पि जगद् अन्तरे - - सत्यत्वेन साधिते तत् सम्प्रतिपत्ति भङ्गाद् इदम् एव सत्यत्वेन साधितं

|भवति

, - ’ किं च स्वप्नानुभववद् रजतानुभवत्याप्य् उत्तर काले प्य् - अनुवर्तमानत्वेनाव्यभिचारित्वाद् अद्वैत प्रतिपत्तिस् तु कदाचिद् अपि न स्याद्

| - - - - एव पीत शङ्खादौ तु काच कामलादि दोषा न भ्रम कल्पिता इति तेषाम् अपि । सम्मतम्

- - - - , तद् एवं जाग्रत् सृष्टिर् यथेश्वर कृतत्वेन न जीवाज्ञान मात्र कल्पिता - - | तद्वत् स्वप्न सृष्टीर् अपि भवेद् इतीश्वर वादिनाम् अनुमानम् सन्ध्ये सृष्टिर् आह हि [ . . 3.2.1], वे सू निर्मातारं चैके पुत्रादयश् च [ . . 3.2.2] वे सू इति

- | - - न्यायाभ्यां जागरवत् पारमेश्वर सृष्टित्वात् तत्र देश काल निमित्तादीनां ’ , क्वचिद् असम्भवे पि माया- मात्रं तु कार्त्स्न्येनानभिव्यक् -त स्वरूप त्वात्

[ . . 3.2.3] - - - - -वे सू इति न्यायेन दुर्घट घटनाकर माया नाम परमात्म- | शक्ति विलासत्वात् सूचक ç च हि श्रुतेर् आचक्षते च -तद् विदः [ . . 3.2.4] वे सू इति

- - - - -न्यायेन भावि सत्यार्थ सूचकत्वे क्वचिद् ओषधि मन्त्रादि प्राप्ति दर्शनेन - - | - सूचक सत्यत्वे च सिद्धे सत्यता प्रत्ययनात् पुरुषं कृष्ण दन्तं, - - - - |पश्यति स चैनं हन्ति इति साक्षात् स्व प्रदृष्ट कर्तृक हनन श्रवणाच् च

पराभिध्यान् आत् तु तिरोहितं, ततो ह्य् अस्य -बन्ध विपर्ययौ [ . . 3.2.5] वे सू इति , - -न्यायेन तत्र जीवस्यासामर्थ्यात् अत एव कर्तृक श्रुतेर् भाक्तत्वात् स्वप्न

- |सृष्टिर् अपि जागरवत् पारमेश्वरी सत्या चेति च तेषां श्रौत मतम्

- - — -श्री रामानुज चरणाच् चैवम् आहुः स्वप्ने च प्राणिनां पुण्य पापानुगुणं - - - - - -भगवतैव तत् तत् पुरुष मात्रानुभाव्या तत् तत् कालावसानास् तथा

| - —भूताश् चार्थाः सृज्यन्ते तथा च स्वप्न विषया श्रुतिः न तत्र रथा न- - रथ योगा न पन्थानो भवन्त्य् अथ रथान् रथ योगान् पथः सृजते

[ . . . 4.3.10] , बृ आ उ इत्य् आरभ्य स हि कर्ता । -इत्य् अन्ता यद्यपि सकलेतर , - - -पुरुषानुभाव्यतया तदानीं न भवन्ति तथापि तत् तत् पुरुष

- | “ ” मात्रानुभाव्यतया तथा विधान् अर्थान् ईश्वरः सृजति स हि कर्ता तस्य- - | सत्य सङ्कल्पस्याश्चर्य शक्तेस् तादृशं कर्तृत्वं सम्भवतीत्य् अर्थः

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृत m उ । च्यते

|| तस्मिंल् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन [ka.u. 2.2.8] इति च ।

’ सूत्रकारो पि माया- मात्रं तु कार्त्स्न्येन् अ [ . . 3.2.3] वे सू इत्य् आदिना जीवस्य- - - -कार्त्स्न्येनानाभिव्यक्त स्वरूपत्वाद् ईश्वरस्यैव सत्य सङ्कल्प शक्ति

- - - —विलास मात्रम् इदं स्वाप्निक वस्तु जातम् इति व्याचष्टे तस्मिंल् लोकाः [ka.u. 2.2.8] इत्य् आदि-श्रुतेः । अपवरकादिषु [अन्तर्-गृह-गर्भ-गृहादिषु] शयानस्य स्वप्न-दृशः स्व-देहेनैव देशान्तर-गमन-

Page 112: Sarva-samvadini

राज्याभिषेकशिर-च्छेदादयश् च पुण्य-पाप-फल-भूताः शयान-देह-स्वरूप-संस्थानं देहान्तर-सृष्ट्योपपद्यन्त इति ।

- | - -युक्ता च परमात्मन एव स्वप्न सृष्टिः जाग्रत् स्वप्नादि - - | भेदस्याखिलस्यैव प्रपञ्चस्य जन्मादि कर्तृत्वेनौत्सर्गिक सिद्धेः

- - - - -येषां वा मते स्व सङ्कल्प मात्र मूर्तयः स्वप्न पदार्थास् तन्- - —मताभ्युपगम वादेनापि सूत्र कृता वैधर्म्य् आच् च न स्वप्नादिवत्

[ . . 2.2.29] - - - -वे सू इत्य् अनेन जाग्रत् पदार्था न तद् दृष्टान्त साध्यान्यथा भावा । , इति व्याख्यातम् एवं नैकस्मिन्न् असम्भवात् [ . . 2.2.33] वे सू इत्य् अनेन

’ |जगतो पि युगपत् सत्त्वासत्त्वाभ्याम् अनिर्वचनीयत्वं च निषिद्धम्

, - - , - किं च यदि सर्वम् एव द्वैत जातं जीवाज्ञान कल्पितं स्यात् जीव स्वरूपं च ’ , - न ब्रह्मणो न्यत् ततो वस्तुतः सर्वज्ञाद्य् अभिमानी कश्चिद् ईश्वरो

, - | नामान्यो नास्ति किन्तु स्थाणौ पुरुषवत् स्व स्वरूप एवेश्वरः कल्प्यते- , - स्वाप्निक राजवद् वा तर्हि स्थाणु पुरुषादिवद् ईश्वराभिमानिनस् तदानीम्

- अप्य् अभावात् तदा तस्य जीवागोचरत्वेन पुरुषाज्ञान कल्प्यमानत्वस्याप्य् - -अदर्शनाद् अनुमान सिद्धत्वात् सम्प्रतिपत्तेः शास्त्रैक

, गम्यत्वाभ्युपगमाच् च यानि जन्माद्य् अस्य यतः [ . . 1.1.2] - वे सू इत्य् आदीनि, - - , - | सूत्राणि यानि च तद् विषय वाक्यानि तानि प्रलाप रूपान्य् एव स्युः तत्र तत्र

- - - - सर्वज्ञत्व सर्व शक्तिमत्त्वे विना जीव प्रधानयोर् विचित्र स्रष्टृत्वादिकं |न सम्भवतीति दर्शिता युक्तयश् चोपहस्येरन्

, तथा यदि जीवाज्ञानेनैव भेदोत्पत्तिः स्यात् तदा इतर- व्यपदेशाद्धिताकरण् -आदि दोष-प्रसक्तिः [ . . 2.1.21] - - वे सू इति जीव कर्तृक सृष्टौ

’ | दोषारोपो पि न घटते तत्र -अधिकं तु भेद निर्देशात् [ . . 2.1.22] वे सू इति- - | भेद सिद्धान्त सूत्रम् अप्य् अपार्थम् एव स्यात् - -संज्ञा मूर्ति kÿpt is tu trivåt

कुर्वत उपदेशात् [ . . 2.4.21] - वे सू इत्य् एष न्यायस् तु जीव कर्तृकत्वं । - —निषिध्येश्वरत्वं स्थापयति तथा तन् मत एव जगद्-वाचित्वात् [ . . वे सू

1.4.17] - | इत्य् आदयश् च … एष सर्वेश्वरः एष सेतुर् विधरण एषां लोकानाम् असंभेदाय [ . . . 4.4.22] , बृ आ उ इत्य् आदौ - - ’ ईश्वरः सर्व भूतानां हृद् देशे र्जुन

तिष्ठति [ 18.61] - गीता इत्य् आदिषु तु जीवाज्ञान प्रवर्तकत्वेन प्रसिद्धो - | यज्ञेश्वरस् तस्य जीवाज्ञान कल्पितत्वम् अयुक्तम् एव

, - - किं च भेद मात्रस्य स्वाज्ञान कल्पितत्वेन शास्त्रस्यापि तथात्वे सति- - - स्वप्न जन्य प्रलापादिवत् तस्माद् यथार्थ ज्ञानोत्पत्तेर् असम्भावनया न

, - - - -तत्र कश्चित् प्रवर्तते ततः स्वप्न प्रलाप विश्वासात् स्वोत्प्रेक्षित तर्क - —विश्वास एव वरम् इति वेदोच्छेद प्रसङ्गः , -तर्काप्रतिष्ठानात् अनिर्मोक्ष

प्रसङ्गः [ . . 2.1.11] |वे सू चेत्य् अलम् अतिविस्तरेण

| तद् एवं न विवर्तावकाश इति परिणाम एव शिष्यते तस्य च लक्षणं—“ ’ - ” | तत्त्वतो न्यथा भावः परिणामः इति उपसंहार् -a दर्शनान् neti cen, na,

Page 113: Sarva-samvadini

क्षीरवद् धि [ . . 2.1.24] , वे सू इति देवादिवद् अपि लोके [ . . 2.1.25] वे सू इत्य् आदिषु - - ’ | - सूत्रेषु तन् मत व्याख्याने पि स एव हि दृश्यते पुनश् च तद् अनन्तरम्

— - - - [ . . 2.1.26] एव कृत्स्न प्रसक्तिर् निरवयवत्व शब्द व्याकोपो वा वे सू इत्य् , अनेन स्थूणावत् तम् एव परिणामं चालयित्वा - श्रुतेस् तु शब्द मूलत्वात्

[ . . 2.1.27] |वे सू इत्य् अनेन स्थापयति भगवान् इति च दृश्यते

—तत्र पूर्वस्यार्थः निष्कलं निष्क्रियं शान्तं [ . . 6.19] श्वे उ इत्य् आदिषु - - ब्रह्मणो निरवयवत्वेन प्रसिद्धत्वाद् एक देश सम्भवे सति

| कृत्स्नस्यैव परिणामे प्रसक्ते मूलोच्छेदः प्रसज्येत । - - | द्रष्टव्यतोपदेशानर्थक्यं च अजत्वादि शब्द व्याकोपश् च

- -सावयवत्वे च मन्यमाने निरवयत्व शब्दा व्यकुप्येयुर् अनित्यत्व |प्रसङ्गश् चेति

— - - | -अथोत्तरस्यार्थः तु शब्देन पूर्व पक्षं परिहरति न खल्व् अस्मत् । - | - पक्षे कश्चिद् दोषः श्रुति सिद्धान्तिनो हि वयम् श्रुतिश् च स्व शब्दैर् एव

, , , यद् उच्यते तद् एव मूलत्वेन वहति न तु तर्केण यत् सेत्स्यति , - - -अपौरुषेयत्वेन स्वतः प्रामाण्यात् परमालौकिक वस्तु प्रतिपादन

| —परत्वाच् च तथा च पौराणिकाः पठन्ति

अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् |प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ [म.भा. 6.5.12] इति ।

श्रुतिश् च— पराञ्चि खानि व्यतृणत् स्वयम्भूस् |तस्मात् परान् पश्यति नान्तरात्मन् [ka.u. 2.1.1] इति ।

न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् न वेदो ह्य् एवैनं वेदयति [2.1.3-सूत्रे माध्व-भाष्य-धृत भाल्लवेय-श्रुतिः] इति, औपनिषदं पुरुषं [bå.ä.u. 3.9.26] इति च । इदं श्री-तत्त्व-सन्दर्भे [1], श्री-भगवत्-सन्दर्भे च [111] च विस्तारितम् अस्ति ।

तस्मान् निरवयवत्वेऽपि न कृत्स्न-प्रसक्तिः । यथैव हि ब्रह्मणो जगद्-उत्पत्तिः श्रूयते । तथा विकार-व्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते । अजायमानो बहुधा विजायते इत्य् आदौ दृश्यते च । मन्त्रार्थ-वादेतिहास-पुराणेषु देवादिभ्योऽप्य् अविकृतेभ्य एवैश्वर्य-योग-विशेषाद् बहूनि नाना-संस्थानानि शरीराणि प्रासादादीनि रथादीनि च जायन्त इति, न चान्यद् उपादानानि तानि मन्तव्यानि । दृष्टं सन्निहितं परित्यज्यादृष्टासन्निहित-कल्पना-गौरवापत्तेः । अत एवोक्तं—देवादिवद् अपि लोके [वे.सू. 2.1.25] इति । तत्र शरीरम् एव ह्य् अचेतनं देवादीनां शरीरादि-विभूत्य्-आदेर् उपादानम् इति शङ्कर-शारीरक-भाष्ये लिखितम् । अत एव तानि मायिकानीति च न सन्तव्यानि । तैः स्वस्यैव विहाराय क्रियमाणत्वाच् च । मायिनां हि स्व-माया-रचितानि मिथ्यैव स्फुरन्तीति तस्मै तत्-सृष्टिर् अयुक्ता स्यात् । शङ्कर-

Page 114: Sarva-samvadini

शारीरकेऽपि आत्मनि चैवम् इत्य् अत्र सूत्रे देवादिषु मायाव्य्-आदिष्व् इति मायाव्य्-आदिभ्यो देवादयः पृथक् पठिताः, तस्माद् देवादिवद् अचिन्त्य-शक्त्या विकार-रहितस्यैव परिणामः । प्रसिद्धिश् च लोक-शास्त्रयोः—चिन्तामणिः स्वयम् अविकृत एव नाना-द्रव्याणि प्रसूत इति ।

नन्व् इत्थं केनचिद् रूपेण परिणमेत्, केनचिद् अवतिष्ठेतेति-रूप-भेद-कल्पनात् सावयवम् एव प्रसज्येत ? तत्राप्य् आह—भवत्व् अपीदं नाम, यतः इति । श्रुतेस् तु शब्द-मूलत्वात् इति निरवयवत्व-सावयवत्वयोर् विरुद्धयोर् अपि धर्मयोः श्रूयमाणत्वात् तथैवम् अप्य् अचिन्त्यः स्वभावस् तस्मिन् वर्तत एवेति । यथा—निष्कलं निष्क्रियं शान्तं [çve.u. 6.19] इत्य् आदि च । इत्थम् एव चाग्रे—विकरणत्वान् नेति चेत् तद् उक्तं [वे.सू. 2.1.31] इत्य् अत्र सूत्र-कारः । तद् उक्तम् इत्य् अनेन, न तस्य कार्यं करणं च विद्यते [çve.u. 6.8] इत्य्-आदि-प्रमाणकं करण-राहित्यं स्वाभाविक-ज्ञानादिकं च व्यक्तवान् । एवम् एव पैङ्गी-श्रुतिर् अप्य् उदाहृता—योऽसौ विरुद्धोऽविरुद्धः इत्य् आदिका । पुराणं च—यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां [वि.पु. 6.8.57| इति ।

न चेत्थं सावयवत्वेनानित्यत्वं मन्तव्यः—तादृश-वैलक्षण्यात्, सर्व-कारणत्वात्, श्रुति-शब्द-मूलाद् एव नित्यत्वाच् च । तद् उक्तं माध्व-भाष्ये [वे.सू. 2.2.41]—अन्तवत् त्वम् असर्वज्ञता वा इत्य् अत्र विष्णोस् तु श्रुत्यैव सर्वे विरोधाः परिहृताः [वे.सू. 2.2.41] यद्-आत्मको भगवांस् तद्-आत्मिका व्यक्तिः इत्य् आदिकया, बुद्धिर् मनोऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे इत्य् आदिकया, सद्-देहः सुख-गन्धश् च इत्य् आदिकया च ।

तस्माद् अचिन्त्यया शक्त्या निरवयवं सावयवत्वं च ब्रह्म तयैव परिणाम-मानम् ऐ निर्विकारम् एव तिष्ठतीति श्रौत-सिद्धान्तः । तस्मात् तत्त्वतोऽन्यथा-भावः परिणामः इत्य् एव लक्षणम्, न तु तत्त्वस्येति । दृश्यते चापि मणि-मन्त्र-महौषधि-प्रभृतीनां तर्कालभ्यं शास्त्रैक-गम्यम् अचिन्त्य-शक्तित्वम् । तस्मान् नासम्भावनीयम् अपि । तथा च सर्वेषाम् एवाचिन्त्य-शक्तिक-जगद्-वस्तूनां मूल-कारणस्य तस्याचिन्त्य-शक्तित्वे सुतराम् एव लब्धे श्रुति-दृष्ट-युगपद्-विकारादीनां साधनाय तादृश-शक्ति-हीनानां शुक्त्य्-आदीनाम् इव विवर्तः समाश्रयितुम् अयुक्त एव । तथोक्तं शङ्कर-शारीरकेऽपि—पत्युर् असामञ्जस्यात् इत्य् अधिकरणे आगम-बलेन ब्रह्म-वादी कारणादि-स्वरूपं निरूपयति, नावश्यं तस्य यथा-दृष्टं सर्वम् अभ्युपगन्तव्यं [2.1.27] इति ।

’ - - - , सर्वतो प्य् आश्चर्य शक्तित्वं तस्य तद् अनन्तर सूत्रे आत्मनि चेव विचित्राश् च हि [ . . 2.1.28] - —वे सू इत्य् अत्र श्री मध्वाचार्यैर् उदाहृतम्

विचित्र-शक्तिः पुरुषः पुराणो, न चान्येषां शक्तयस् तादृशाः स्युः |एको वशी सर्व-भूतान्तरात्मा, सर्वान् देवान् एक एवानुविष्टः ॥ इति श्वेताश्वतरोपनिषदि इति ।

ततश् च सूत्र-कारेणापि शास्त्रैक-गम्यत्वम् एवाङ्गीकुर्वता शुक्ति-रजतवत् पुरुष-दृष्ट्य्-अवगम्यत्वं निराकृत्य प्रकरण-सिद्धः परिणाम एव

Page 115: Sarva-samvadini

दृढीकृतः । दृश्यते च—यथोर्ण-नाभिः सृजते इत्य् आदिषु बहुष्व् एव परिणाम-प्रक्रियैव । इन्द्रो मायाभिः पुरु-रूप ईयते [bå.ä.u. 2.5.19] इत्य् अत्रापि माया-शब्दस्य शक्ति-मात्र-वाच्यत्वान् न दोषः । न च परिणाम-प्रतिपादेन फलं नास्तीति वाच्यम् । परमात्मस् तादृश-महिम-ज्ञानोत्थ-भक्त्या एव परम-पुरुषार्थता-सम्प्रतिपत्तेः । यं वै देवा आनमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ.पू.ता. 2.4] इत्य् आदौ ।

— )0( —o o

[58] तस्मात् परमात्म-परिणाम एव शास्त्र-सिद्धान्तः इति । तद् एतत् सङ्क्षेपेण दर्शितं तत्रेत्य् आदिना । अत्र परिणाम-वादे सोपपत्तिका च श्रुतिर् अवलोक्यते— - वाचारम्भणं विकारो नाम धेयं मृत्तिकेत्य् एव सत्य à[ . . 6.1.4] | — | छा उ इति अयम् अर्थः वाचया वाचारम्भणम् आरम्भो यस्य तत्

| , वाचयारभ्यते यत् तद् इति वा यत् किञ्चिद् वाचारम्भणं वाच्यं तत् सर्वम् । - , एव दण्डादीनाम् अप्य् अन्यत्र सिद्धत्वात् विकारो नाम धेयं विकार एव

- , , | | नाम धेयं नामैव स्वार्थे धेयट् स च घटादिर् विकारो मृत्तिकैव - -मृत्तिकादिकम् एव दण्डादिना निमित्तेनाविर्भूताकार विशेषं घटादि

| | , व्यवहारम् आपद्यत इति ततो न पृथग् इत्य् अर्थः इत्य् एव सत्यम् इति न तु- | ’ शुक्ति रजतादिवद् विवर्तः न तु वा शुक्तेः सकाशात् स्वतो न्यत्र सिद्धं

, - रजतम् इव भिन्नम् इत्य् अर्थः वाक्यान्तोपदिष्टेति शब्दस्य । समुदायान्वयित्वात् कथम् असतः सज् जायेत [ . . 6.2.2] | छा उ इत्य् आदिवत् अत्रापि

- | | श्रुत्यैवेतर मताक्षेपः तद् एवम् एवेति शब्दस्यापि सार्थकता न तु । मृत्तिकैव तु सत्यम् इति व्याख्यानम् न ह्य् अत्र विकारत्वे कारणाभिन्नत्वे

- | | च विधेये वाक्य भेदः प्रथमस्यानुवादेन द्वितीयस्य विधानात् - ततश् चानुवादेनापि सिद्ध विधेयत्वावधारणाद् उभयत्र मुख्यैव

| - — ’ -प्रतिपत्तिर् इति अत्र मृत्तिका शब्देनेदं लभ्यते यथा सर्वो पि कार्य- ’ - -कारण आतो र्वाक् चेतनत्वेन सर्वोपलभ्यमानस्य मृन्मयस्य तद्

, - , - -विकारत्वम् एव प्रत्यक्षीक्रियते न तु तद् विवर्तत्वं तथा तत् प्राक् - - | — सृष्टानां मृद् आदि वस्तूनाम् अप्य् अनुमेयम् इत्थम् एवोक्तम् एतत्

| प्रकारकम् एव सत्यम् इति

- - अत्र विकारादि शब्दस्य साक्षाद् एवावस्थितत्वाद् विवर्ते तात्पर्य व्याख्यानं । - - - - -कष्टम् एवेत्य् अप्य् अनुसन्धेयम् तद् एव सूक्ष्म चिद् अचिद् वस्तु रूप

- - | , शुद्ध जीवाव्यक्त शक्तेर् एव तस्य कारणत्वाद् इत्य् एतद् अयुक्तम् यतः सद् एव सोम्येदम् अग्र आसीत् [ . . 6.2.1] ( ) -छा उ इत्य् अत्रापीदमां इदम् इति पदात् तत्

- | तच् छक्तिमत्त्वं स्पष्टम् प्राग् अप्य् अस्तित्वेन निर्दिष्टं कारणत्वं । - ’ -साधयितुम् अतो भगवद् उपादानत्वे पि सङ्घातस्योपादानत्वेन चिद्

, - -अचितोर् भगवदश् च स्वभावासङ्करः यथा लोके शुक्लत्वादि तन्तु’ - - - -सङ्घातोपादानत्वे पि चित्र पटस्य तत् तन्तु प्रदेश एव शौक्लादि

- , - -सम्बन्ध इति कार्यावस्थायाम् अपि न वर्ण सङ्करः तथा चिद् अचिद्- - -भगवत् सङ्घातोपादानत्वेन कार्यावस्थायाम् अपि भोक्तृत्व भोग्यत्व

- - | , नियन्तृत्व नियम्यत्वाद्य् असङ्करः अतः , -सर्वं खल्व् इदं ब्रह्म तज्

Page 116: Sarva-samvadini

जलात् [ . . 3.14.1] | - —छा उ इत्य् आदिकम् अविरुद्धम् तद् एतद् एवोक्तं सूत्र कारेण- भोक्त्र् आपत्तेर् अविभागश् चेत् स्याल् लोकवत् [ . . 2.1.13] | वे सू इति

- - - - - अतः कार्यावस्थः कारणावस्थश् च स्थूल सूक्ष्म चिद् अचिद् वस्तु शक्तिः- | | परम पुरुष एव कारणात् कार्यस्यानन्यत्वात् अनन्यत्वं च

वाचारम्भणं [ . . 6.1.4] | — - छा उ इत्य् आदिभिः सिद्धम् तथा हि एक विज्ञानेन- | , सर्व विज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायाम् उच्यते यथा यथा

- - सोम्यैकेन मृत् पिण्डेन सर्वं मृन् मयं विज्ञातं स्या , t वाचारम्भणं[ . . 6.1.4] | , छा उ इत्य् आदि एकस्यैव सङ्कोचावस्थायां कारणत्वं

| ’ | - विकाशावस्थायां कार्यत्वम् इति विकारो पि मृत्तिकैव ततः कारण विज्ञानेन- - कार्य विज्ञानम् अन्तर्भाव्यत इत्य् एवं परम कारणे परमात्मन्य् अपि

| - - ज्ञेयम् तद् एतद् आरम्भण शब्द लब्धम् अनन्यत्वम् एव ऐतदात्म्य मि दं सर्वं [ . . 6.8.7] - | छा उ इत्य् आदि शब्दा अपि वदन्ति मृत्योः स मृत्युम् आप्नोति [ . . . 4.4.19] |बृ आ उ इत्य् आदिदिकं च सङ्गतम् एव

- , | तद् एवं कारणस्यैव धर्म विशेषः कार्यत्वं न तु पृथक् वदन्ति - —तस्य कारण नैरपेक्ष्येणानवस्थानाद् इति पुनर् दर्शयति अ पागाद् अग्नेर्

- अग्नित्वं वाचारम्भणं विकारो नाम धेयं त्रीणि रूपाणीत्य् एव सत्य à[ . . 6.4.1] | - - - छा उ इति अत्र रूप त्रयं सूक्ष्म रूप तेजोवन् न लक्षणाव्यक्तत्वात्

| स्वतन्त्रम् अग्नेर् अग्नित्वं न निरूपणीयम् अस्तीत्य् अर्थः न त्व् असत्यम् , - - | - एवेति वक्तव्यम् सत् कार्यता सम्प्रतिपत्तेः सर्व कारणस्य

| परमात्मनः सर्वदैव व्यतिरेकासम्भवात् तस्मात् तस्मिन् विश्वस्य - | स्थूलतया सूक्ष्मतया वा नित्यं भगवद् रूपत्वम् अस्त्य् एव तथा च

—श्रुतिः यद् भूतं च भवच् च भविष्यच् च [ . . . 3.8.3] | —बृ आ उ इति तथा सत्त्वाच् चावरस्य [ . . 2.1.16] - | वे सू इत्य् अनन्यत्व न्यायस्योपसूत्रं च अतो

, |यदा कारणम् अस्ति तदा कार्यम् अप्य् अस्ति

—इत्थम् एव भावे चोपलब्धेः [ . . 2.1.15] वे सू इति सूत्रान्तरं च व्याख्येयम्। - - - अस्य सूत्रस्य कारण भाव एव कार्य भावोपलब्धिर् इति विवर्त वादिनां

- व्याख्याने तु मृत्तिकाभाव एव घटोपलब्धिवच् छुक्ति भाव एव । - - - ’ रजतोपलब्धेर् आवश्यकत्वं चिन्त्यम् वणिग् वीथ्य् आदौ तद् अभावे पि

- |रजत दर्शनात्

, ननु कारणं विना कार्यं निरूपयितुं न शक्यम् तन्तून् विना पटो नाम ? | - - , वस्त्व् इव सत्यम् तथाप्य् आतान वितान वैशिष्ट्यस्योपलभ्यमानत्वात्

उपलब्धे च वैशिष्ट्ये स्वाविर्भूतेन तेनैव केवलेभ्यः स्वेभ्यो । विलक्षणाः पटतयाविर्भवन्तीति कारणात् कार्यस्यानन्यत्वम् न च

- | कारणावस्था मात्रम् इति प्रत्यक्षीक्रियत एव इत्थं प्रत्यक्षम् । एवानन्यत्वस्योपलभ्यमानत्वात् भावे चोपलब्धेः [ . . 2.1.15] वे सू इत्य्

“ ”अत्र भावाच् चोपलब्धेः । इति केचित् पठन्ति उपलम्भनस्य । , |विद्यमानत्वाद् इत्य् अर्थः तस्मात् कार्यस्यापि सत्यत्वम् न तु मिथ्यात्वम्

Page 117: Sarva-samvadini

, - | ’ यत् तु मिथ्यात्वं तद् अप्य् आत्म परमात्मनोर् अध्यस्तत्वम् एव लोके पि , , शुक्ताव् अध्यस्तत्वम् एव रजतस्य मिथ्यात्वम् उच्यते स्वतः सत्यत्वात्

- |ख पुष्पादेर् अनध्यास्यत्वाच् च

-ननु तत् सत्यं स आत्मेति कारणस्य सत्यत्वावधारणाद् विकार ? , - | जातस्यासत्यत्वम् उक्तं न अवधारक पदाभावात् प्रत्युत तस्यैकस्य

- | सत्यत्वम् उक्त्वा तद् उत्थस्य सर्वस्यैव सत्यत्वम् उपदिश्यते रजतं न- , | - शुक्त्य् उत्थम् किन्तु तस्मिन्न् अध्यस्तम् एव विवर्त वादश् च पूर्वम् एव

| परिहृतः

| तस्माद् वस्तुनः कारणत्वावस्था कार्यत्वावस्था च सत्यैव तत्र- | चावस्था युगलात्मकम् अपि वस्त्व् एवेति कारणानन्यत्वं कार्यस्य तद् एतद्

- —अप्य् उक्तं सूत्र कारेण तद् अनन्यत्व m आ -रम्भण शब्दादिभ्यः [ . . वे sü2.1.14] | - , - - इति अत्र च तद् अनन्यत्वम् इत्य् एवोक्तम् न तु तन् मात्र सत्यत्वम् इति

- |कार्यस्यासत्यत्वं न तन् मतम्

— )0( —o o

[60] - - - —तद् एतत् सर्व संवादेन तद् अनन्य प्रकरणम् आरभ्यते तत्र -शक्तेः शक्तिमद् अव्यतिरेकात् - | इत्य् आदिना षष्टितम वाक्याभासेन

— )0( —o o

[62] - - - - -अथ टीका दर्शितं खण्डनानुगत विवर्त वादत्वम् अनन्यत्व वाद - —व्याख्यया खण्डयितुं द्विषष्टितम वाक्यादिकम् आभासयन्न् आह

तत्रानन्यत्वे युक्तिं विवृणोति |इति

— )0( —o o

[77-78] - - - अथ षष्ठ सप्ततिम वाक्य व्याख्यानन्तरम् एवं विवेचनीयं । | -तद् एवं परिणामाङ्गीकारेण विश्वस्य सत्यत्वं साधितम् तत्र कार्य

| - - कारणयोर् अनन्यत्वं दर्शितम् विवर्त वाद निषेधेनाभेदश् च |परिहृतः

— ’ - अतः केचिद् वदन्ति अत एकस्यैव वस्तुनो वस्था भेदेन कारणत्वं कार्यत्वं चेत्य् अवस्थाभ्यां भेदाद् वस्तुना त्व् अभेदात् तयोर् भेदाभेदौ

| | एवं सर्वेषाम् एव वस्तूनां भेदाभेदाव् एव सर्वत्र हि कारणात्मना- | - , जात्य् आत्मना चाभेदः कार्यात्मना व्यक्त्य् आत्मना च भेदः प्रतीयते

“ ”, “ ” | - -यथा मृद् अयं घटः षण्डो गौः इति अत्र युक्ति विशेषाश् च भास्कर |मतादौ द्रष्टव्याः

Page 118: Sarva-samvadini

— - , - -अन्ये वदन्ति न तावत् कार्य कारणयोर् भेदाभेदौ यत आकार विशेष , , - | रूपाया एवावस्थायाः कार्यत्वं न मृदः तस्या पूर्व सिद्धत्वात् अत एव- - | - नाकार विशेष विशिष्टाया अपि तस्या कार्यत्वम् घटत्वं तु तद् विशिष्टाया

| - - - - - - - एव तत् कार्य कारणत्व तत् प्रतीति तच् छब्द प्रयोगाणां तस्याम् एव । दर्शनात् अतो घटस्य कार्यत्वं कार्यस्य घटत्वं प्राचूर्याद् इव

| - व्यपदिश्यते तद् एवं तद् अवस्थाया एव कार्यत्वे सिद्धे कारणत्वम् अपि - | - -परस्यास् तद् अवस्थाया एव भविष्यति ततश् च कार्य कारणयोस् तद्

- |रूपावस्था द्वयाश्रयस्य वस्तुनश् च भिन्नत्वम् एव

- - - - , तयोर् अनन्यत्वं तु घटादि लक्षण विशिष्ट वस्त्व् अपेक्षयैव न तु- - | प्रत्येक वस्त्व् अपेक्षया तथा परस्परं कार्याणाम् अपि न

, | - -भिन्नाभिन्नत्वं प्रतीयते प्रत्येकं वैलक्षण्यात् तथा व्यक्ति गत - - | - - भेदो जाति गतश् चाभेद इति नैकस्य द्व्य् आत्मकता तद् आकार द्वयाश्रयं

- ’ | वस्त्व् अन्तरम् अस्तीति त्रितयाभ्युपगमे पि स एव दोषः अनवस्थापातश्, | च तस्माद् भेद एव तत् त्वम् अस्य् - आदाव् अभेद निर्देशस् तु व्याख्यात एव

|

- - - - - अत्र भेद सिद्धान्ते युक्ति बाहुल्यं च स न्याय न्यायामृत दर्शनादौ । - - - |द्रष्टव्यम् अतो भेदाभेद वादो विशिष्ट वस्त्व् अपेक्षयैव प्रवर्तनात्

- - | अभेद वादश् च विशेषानुसन्धान राहित्येनैवेति

, अपरे तु तर्काप्रतिष्ठानात् [ . . 2.1.11] ’ ’ वे सू इति न्यायेन भेदे प्य् अभेदे पि- - - निर्मर्याद दोष सन्तति दर्शनेन भिन्नतया चिन्तयितुम् अशक्यत्वाद्

अभेदं साधयन्तस् तद्वद् अभिन्नतयापि चिन्तयितुम् अशक्यत्वाद् भेदम् ’ - - |अपि साधयन्तो चिन्त्य भेदाभेद वादं स्वीकुर्वन्ति

- - , - | तत्र बादर पौराणिक शैवानां मते भेदाभेदौ भास्कर मते च । -मायावादिनां तत्र भेदांशो व्यावहारिक एव प्रातीतिको वा गौतम

- - - - | - -कणाद जैमिनि कपिल पतञ्जलि मते तु भेद एव श्री रामानुज- | - -मध्वाचार्य मते चेत्य् अपि सार्वत्रिकी प्रसिद्धिः स्व मते त्व् अचिन्त्य - |भेदाभेदाव् एवाचिन्त्य शक्तिमयत्वाद् इति

— )0( —o o

[105] - - - - अथ चतुर् उत्तर शततम वाक्यानन्तरं चतुर्व्यूह विचारे चैवं— - | विवेचनीयं भगवद् वासुदेवयोर् एकत्वम् पुरुषस्यैव वा निरुपाधिर्

| | अवस्था वासुदेवः स एव हि परमात्मेति पाञ्चरात्रिकादयः अयं रक्तः । - | श्यामो गौरश् च क्वचित् चित्ताधिष्ठातृत्वेनोपासना विशेषे निर्दिष्टश् च

| - -पुरुषस्य च सङ्कर्षणादयो भेदाः तत्र सङ्कर्षणो महा समष्टि - - | -जीवस्य प्रकृतेश् च नियमनं सृष्ट्य् आद्य् अर्थं करोति रुद्राधर्म

Page 119: Sarva-samvadini

- - | यम दैत्यादीनां चांशेन संहार मात्रार्थम् अयं’ - | शुक्लो हङ्काराधिष्ठातृत्वेनोपासना विशेषे निर्दिष्टः अस्यैवांशः शेष

| आविष्टः

- - - - अथ प्रद्युम्नः सूक्ष्म ब्रह्माण्ड नियमनं स्थूल कार्योत्पत्त्य् अर्थं । - - - - | करोति ब्रह्म प्रजापति स्मर रागिणां चांशेन विसर्ग मात्रार्थम् अयं

| - | गौरः श्यामो वा पूर्ववद् बुद्ध्य् अधिष्ठातृत्वेनोपास्यः अस्यैवांशः । काम आविष्टः

- - - -अथानिरुद्धः स्थूल ब्रह्माण्ड नियमनं ब्रह्माद्य् आविर्भावन- - - | - -मुख्य सृष्ट्य् आद्य् अर्थं करोति धर्मम् अनुदेव भूभुजां विष्णु

- | | | रूपेण स्थिति मात्रार्थम् अयं श्यामः पूर्ववन् मनस्य् उपास्यः-मोक्ष धर्मे63 — , ’ | तु मनसि प्रद्युम्नः अहङ्कारे निरुद्धः इति

- | - पाञ्चरात्रिक मतं चैतत् एते परम वैकुण्ठावरणस्था अपि पाद्मादौ64- | - - - मताः प्रपञ्चे एवैते जलावृतिस्थ वेदवती पुरे सत्योर्ध्व द्वारकादिषु

|विराजन्ते

- ’ , यत् तु पञ्चरात्रादौ साङ्कर्षणादयो जीव मनो हङ्कारतया श्रूयन्ते तत् तु , - -न ते जीवादय इत्य् एवाभिप्रायम् किन्तु तत् तद्

| -अधिष्ठातृत्वेनोपास्यत्वाभिप्रायम् एव सर्वत्र तेषां वासुदेव । - | तुल्यत्वाम्नानात् तुल्यत्वे चोत्पत्तिर् दीप परम्परावत्

| ? अथ चोत्पत्तिस् तत्राविर्भावार्थैव तथाप्य् आधिक्यं वासुदेवे स्याद् इति चेत्, | —अस्तु साम्योक्तिस् त्व् अंशांशिनोर् एकतापत्तित एव स्यात् यथोक्तं

’ ’ - |सो च्युतो च्युत तेजाश् च स्वरूपं वितनोति वै ॥आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा iti65 |

- - - अनन्त व्यूहे चतुष्टयता मात्र सङ्ख्या मुख्यत्वापेक्षयेत्य् अपि । |मन्तव्यम् तस्माच् छुद्धैवैषा पाञ्चरात्रिकी प्रक्रिया

- - -ननु पञ्चरात्रे बहुविधो विप्रतिषेध उपलभ्यते गुण गुण्य् आदीनाम् एक- —वस्तुत्वादि लक्षणः - - ज्ञानैश्वर्य बल तेजांसि गुणा आत्मन एव ते

भगवन्तो वासुदेवाः - - | इत्य् आदि दर्शनाद् वेद विप्रतिषेधश् च भवति चतुर्षु वेदेषु परं श्रेयो न लब्ध्वा शाण्डिल्य इदं शास्त्रम् अधीतवान् -इत्य्

- - - ? , - आदि वेद निन्दा दर्शनाद् इति चेत् न तत्राद्यः पक्षः शक्ति शक्तिमतोर्- - | - ’ अभिन्न वस्तुता स्वीकारेण पूर्वम् एव निरस्तः भेद मते पि

- | ’ — विशिष्टस्यैव भगवत् स्वरूपत्वान् न दोषः अन्ते पीदं ब्रूमः न

63 महाभारत 12.339.40-41.64 पाद्मोत्तर-खण्ड 91 अध्यायः |65 मूले प्रथमानुच्छेदे उद्धृत-पञ्चरात्र-वचनम्.

Page 120: Sarva-samvadini

- | ? , तत्र वेद निन्दनम् आयाति किं तर्हि वेदस्य किं विधत्ते किम् आचष्टे[ . . 11.21.42] - , -भा पु इत्य् आदि न्यायेन दुर्बोधत्वं पञ्चरात्रस्य समास

- - - - | -सङ्गृहीत स्फुट तद् अर्थ सारत्वात् सुबोधत्वम् इत्य् एवायाति स्मृति - , - , पुराणानाम् अप्य् एवं गुणता पठ्यते यथा स्कान्दे प्रभास खण्डे

—मात्स्ये च

यन् दृष्टं हि वेदेषु तद् दृष्टं स्मृतिषु द्विजाः |उभयोर् यन् न दृष्टं तु तत् पुराणे प्रगीयते ॥यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः |पुराणं नैव जानाति न च स स्याद् विचक्षणः ॥ इति ।

नारदीये च—वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने इति ।

ननु ब्रह्म-सूत्रेष्व् एव ते पाञ्चरात्रा दोषाः सूच्यन्ते, -उत्पत्त्य् असम्भवात् [वे.सू. 2.2.42] इत्य् आदिषु ? मैवम् । तानि हि सूत्राणि श्री-मध्वाचार्यादिभिः शाक्त-मत-दूषणायैव विवृतानीति । किं च, ताः पाञ्चरात्रिक-प्रक्रिया भगवता श्री-बादरायणेनैव स्वयं पुराणादिषु दर्शिताः । वासुदेवादि-व्यूहानां शतशस् तथैवाभ्युपपत्तेः । श्रुतिष्व् अपि ताः प्रक्रियाः शतशो दृश्यन्ते । तथैकस्य गुण-गुणि-रूपत्वम् अपि श्री-विष्णु-पुराणादौ तद्वद् एवाङ्गीक्रियते—

- - - - |ज्ञान शक्ति बलैश्वर्य वीर्य तेजांस्य् अशेषतः- - ॥ भगवच् छब्द वाच्यानि विना हेयैर् गुणादिभिः [ . . 6.5.79] वि पु इत्य्

आदिना ।

तस्माद् अपि न निन्द्या पाञ्चरात्रिकी प्रक्रिया । उक्तं च महाभारते—

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै ॥66 इति ।

यत् तु कौर्मे श्री-भगवद्-वाक्यं—

तस्माद् वै वेद-बाह्यानां वञ्चनार्थाय पापिनाम् |विमोहनाय शास्त्राणि करिष्यसि वृषध्वज ॥एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा |चकार मोह-शास्त्राणि केशवोऽपि शिवे स्थितः ॥कापालं नाकुलं वामं भैरवं पूर्व-पश्चिमम् |पाञ्चरात्रं पाशुपतं तथ यानि सहस्रशः ॥ [1.16.115-117] इति ?

तत्रोच्यते—साङ्ख्यादि-शास्त्राणि यदि श्री-भगवत्य् एव पर्यवसाय्यन्ते, तदैव प्रमाणम्, न तु स्वतः । पञ्चरात्रस्य स्वत एव तद्-अभिधायकता । तद् एव स्वतः प्रमाणं, न त्व् अन्यत् पशुपत्य्-आद्य्-

66 12.349.64 or in critical edition 12.337.59. , In the latter the second line reads एतान्य् अतिप्रमाणानि न हन्तव्यानि हेतुभिः ||.

Page 121: Sarva-samvadini

अभिधायकम् इति । यतो मोक्ष-धर्मे नारायणीये साङ्ख्यादीन्य् अन्यार्थान्य् अपि तत्रैव पर्यवसायितानि ।

पञ्चरात्र-विदां तु साक्षाद्-भगवत्-प्राप्तिम् उक्त्वा तस्य शास्त्रस्य साक्षाद् एव भगवद्-अभिधायकत्वम् आह । अतो येन येन देवतान्तरम् अभिधीयते, तत् तत् पञ्चरात्रं न गृहीतव्यम् इति निन्दा-श्रवणम् अपि तस्यैव भवेत् । तथा हि—

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै ॥67 इति ।

साङ्ख्यस्य वक्ता कपिलः [12.337.60] इत्य् उपक्रम्य पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयं [12.337.63] इति, स्वयं-पदेन तस्याधिक्यं प्रतिपाद्य,

सर्वेषु च नृपश्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते । यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ॥ [12.337.64]

इत्य् आदिना पञ्चरात्राभिधेये नारायण एव सर्व-शास्त्र-समन्वयं दर्शयित्वा,

पञ्चरात्र- विदो ये तु यथा-क्रम- परा नृप |एकान्त- भावोपगतास् ते हरिं प्रविशन्ति वै ॥ [12.337.67]

इति तत्-प्रतिपाद्यस्य परम-फलत्वम् आह । भाल्लवेय-श्रुतिश् चात्र भवति—

उपास्य एकः परतः परो वैवेदैश् च सर्वैः सह चेतिहासैः |स-पञ्चरात्रैः स-पुराणैश् च देवःसर्वैर् गुणैस् तत्र तत्र प्रतीतेः ॥ [वे.सू. 3.3.6 मध्व] इति ।

भविष्य-पुराणे—

ऋक्-यजुः-सामाथर्वाख्या भारतं पञ्चरात्रकम् |मूल-रामायणं चैव वेद इत्य् एव शब्दिताः ॥ पुराणानि च यानीह वैष्णवानि विदो विदुः |स्वतः-प्रामाण्यम् एतेषां नात्र किञ्चिद् विचार्यते ॥ इति ।

स्वयं श्री-भागवतेनापि वैष्णव-पञ्चरात्रं स्तूयते—

- तृतीयम् ऋषि सर्गं वै देवर्षित्वम् उपेत्य सः ।

67 12.349.64 or in critical edition 12.337.59. , In the latter the second line reads एतान्य् अतिप्रमाणानि न हन्तव्यानि हेतुभिः.

Page 122: Sarva-samvadini

तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [भा.पु. 1.3.8] इत्य् आदौ ।

तद् एवं पाञ्चरात्रिकं मतम् अनुत्तमम् एवेति सिद्धम् ।

इति श्री-भागवत-सन्दर्भे श्री-सर्व-संवादिन्यां श्री-परमात्म-सन्दर्भानुव्याख्या ॥

कृष्ण-सन्दर्भे

Page 123: Sarva-samvadini

[सर्व-संवादिनी: एतद् अनन्तरं गति-सामान्य-प्रकरण् श्री-कृष्ण-नाम-माहात्म्ये सहस्र-नाम्नाम् इत्य् आदि-ब्रह्माण्ड-वाक्यानन्तरम् एव व्याख्येयम् । यथा

सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः |यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥

इति विष्णु-धर्म-दृष्ट्या सर्वेषाम् एव भगवन्-नाम्नां निरङ्कुश-महिमत्वे सति समाहृतानाम् उच्चारणम् अपि नानार्थकं संस्कार-प्रचय-हेतुत्वाद् एकस्यैवोच्चारार-प्रचयवद् इति नाम-कौमुदी-कारैर् अङ्गीकृतम् । तथा समाहृत-सहस्र-नाम-त्रिर्-आवृत्ति-शक्तेः कृष्ण-नामोच्चारण-वश्यं मन्तव्यम् । अत्र देवदेवस्य यद् अभिरुचितं प्रियं नाम तत् सर्वार्थेषु योजयेद् इत्य् अपि केचिद् व्याचक्षते । यथा हरेः प्रियेण गोविन्द-नाम्ना निहतानि सद्यः इति ।

ननु बृहत्-सहस्र-नाम-स्तोत्रं नित्यम् एव पठन्तीं देवीं प्रति सहस्र-नाम-तत्-तुल्यं राम-नाम वरानने इत्य् आद्य्-उपपत्त्या राम-नाम्नैव सहस्र-नाम-फलं भवतीति बोधयन् श्री-महादेवस् तत्-सहस्र-नामान्तर्गत-कृष्ण-नाम्नाम् अपि गौणत्वं बोधयति । तर्हि कथं ब्रह्माण्ड-वचनम् अविरुद्धं भवति । उच्यते प्रस्तुतस्य बृहत्-सहस्र-नाम-स्तोत्रस्यैवैकया वृत्त्या यत् फलं तद् भवतीति राम-नाम्नि प्रौढिः । कृष्ण-नाम्नि तु द्विगाव-सम्भवात् सहस्र-नाम्नाम् इति बहु-वचनात् तादृशानां बहूनां सहस्र-नाम-स्तोत्राणां त्रिर्-आवृत्त्या तु यत् फलं तद् भवतीति ततोऽपि महती प्रौढिः । अत एव तत्र

समस्त-जप-यज्ञानां फलदं पाप-नाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नाम् अष्टोत्तरं शतम् ॥

इत्य् उक्त्वा अन्येषाम् अपि जपानां वेदाद्य्-उक्तानां फलम् अन्तर्भावितम् । ततश् च प्रौङ्ह्याधिक्याद् उत्तरस्य पूर्वस्माद् बलवत्त्वे सति पूर्वस्य महिमापि तद्-अविरुद्ध एव व्याख्येयः । तदा हि यद्यप्य् एवम् एव श्री-कृष्णवत् तन्-नाम्नोऽपि सर्वतः शक्ति-पूर्णतया सर्वेषाम् अपि नाम्नाम् अवयवित्वम् एव तथापि अवयव-साधारण्येन फलं भवेत् । यथा साक्षान्-मुक्तेर् अपि दातुः श्री-विष्णोर् आधानस्य यज्ञाङ्गत्वेन क्रियमाणस्य स्वर्ग-मात्र-प्रदत्वम् । यथा वा वेद-जपतस् तद्-अन्तर्गत-भगवन्-मन्त्रेणापि न ब्रह्म-लोकाधिक-फल-प्राप्तिः । यथात्रैव तावत् केवलं राम-नामैव सकृद् वदतोऽपि बृहत्-सहस्र-नाम-फलम् अन्तर्भूत-राम-नामैकोन-सहस्र-नामकं सम्पूर्णम् । बृहत्-सहस्र-नामापि पठतो बृहत्-सहस्र-नाम-फलं न त्व् अधिकम् एकोन-सहस्र-नाम-फलम् इति | अत एव साधारणानां केशवादि-नाम्नापि तदीयता-वैलक्षण्येनागृह्यमाणानाम् अवतारान्तर-नाम-साधारण-फलम् एव ज्ञेयम् । नाम-कौमुद्यां तु सर्वानर्थ-क्षय एव ज्ञानाज्ञान-विशेषो निषिद्धः न तु प्रेमादि-फल-तारतम्ये । तद् एवं कृष्ण-नाम्नः साधारण-फल-दत्त्वे सति—सहस्र-नामभिस् तुल्यं राम-नाम वरानन इत्य् अपि युक्तम् उक्तम् । वस्तुतस् त्व् एवं सर्वावतारावतारिणाम् अभ्यः श्री-कृष्ण-नाम्नोऽभ्यधिकं फलं स्वयं भगवत्त्वात् तस्य ।

ननु यथा दर्श-पौर्णमास्याद्य्-अङ्ग-भूतया पूर्णाहूत्या सर्वान् कामान् अवाप्नोति इत्य् आदाव् अर्थवादत्वं तथैवात्रोभयत्रापि भविष्यतीति चेत्, न । बृहत्-सहस्र-नाम-स्तोत्रं पठित्वैव भोजन-कारिणीं देवीं प्रति राम-नामैव सकृत् कीर्तयित्वा कृत-कृत्या सती मया सह भुङ्क्ष्वेति साक्षाद्-भोजने श्री-महादेवेन प्रवर्तनात् । कृष्ण्-नाम्नि तु तथार्थ-वादत्वं दूरोत्सारितम् eveti ॥ [End sarva-saàvädiné]

Page 124: Sarva-samvadini

-सर्व संवादिनी—- - - - - -अथ ईश्वरः सर्व भूतानाम् इत्य् आदि श्री गीता पद्य । — षट्के व्याख्यानान्तरम् एव व्याख्येयम् तथा हि अत्र कश्चिद् वदति

- -ईश्वरः सर्व भूतानाम् इत्य् आदौ सर्व एवेदम् ईश्वर इति भावेन यद्, - | - भजनं तत्र ज्ञानांश स्पर्शः इह तु मन्मना भवेत्यादि शुद्धैव

| भक्तिर् उपदिष्टेत्य् अत एव सर्वगुह्यत्मत्वम् किं वा पूर्वेण वाक्येन परोक्षतयैवेश्वरम् उद्दिश्यापरेण तम् एवापरोक्षतया निर्दिष्टवान् इत्य्

| —-अत एव न च वक्तवयम् पूर्वम् अपि

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु |माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥ [गीता 9.34]

- | इत्य् आदिभिः शुद्ध भजनस्योक्तत्वात् तथापि ’ अधियज्ञो हम् एवात्र देहे- देह भृतां वरः [ . 8.4] | गीता इत्य् आदौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात्- - | सर्व गुह्यतमत्व गुह्यतरत्वयोर् अनुपपत्तिर् इति यद् यद् एव पूर्वं

| — सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् उच्यते न तावद्- | - -भजन तारतम्यम् अत्र भजनीय तारतम्यस्यापि सम्भवे गौण- - | मुख्य न्यायेन भजनीय एवार्थ सम्प्रतीतेः मुख्यत्वं च तस्य

फलम् अत उपपत्तेर् [ . . 3.2.29] | - वे सू इति न्यायेन विशेषतस् तु तच् छब्देन - - - न स्वयम् एव तद् रूप इति मच् छब्देन स्वयम् एवैतद् रूप इति च

- भेदस्य विद्यमानत्वात् उपदेश द्वये निजेनौदासीन्येनावेशेन च । - - - -लिङ्गेनापूर्णत्वोपलम्भनात् फल भेद व्यपदेशेनैव कारेण च तद्

| - | अर्थस्यैव पुष्टत्वात् साक्षाद् एव भजनीय तारतम्यम् उपलभ्यते - - | वस्तुतस् तु सर्व भावेनेत्य् अस्य सर्वेन्द्रिय प्रवणतयेत्य् एवार्थः

- - - - - -गौण मुख्य न्यायेनैव ज्ञान मिश्रस्य सर्वात्मता भावना लक्षण- | भजन रूपार्थस्य बाधितत्वात्

- - | स्थानं प्राप्स्यसि शाश्वतम् इति लोक विशेष प्राप्तेर् एव निर्दिष्टत्वात् तस्मान् - | न च भजनावृत्ति तारतम्यावकाशः न च भजनीयस्यैव

| परोक्षापरोक्षतया निर्देशयोस् तारतम्यम् तदैव तया - - | प्राचीनयार्वाचीनया चानया गति क्रियया सङ्कोच वृत्तिर् इयं कल्पनीया यद्य्

, -अन्तर्यामिणः सकाशाद् अन्या परावस्था न श्रूयते शास्त्रे श्रूयते तु तद् , ’ | अवस्थातः परा ततो पि परा च सर्वत्र अत्रैव तावत् साधिभूताधिदैवं

[ . 7.30] - | मां चाधियज्ञं च ये विदुः गीता इत्य् आदौ भेद व्यपदेशात् तत्र- ’ सह युक्ते प्रधाने [ .पा 2.3.17] - इति स्मरणेनाधियज्ञस्यान्तर् यामिणः

- - - सहार्थ तृतीयान्ततया लब्ध समास पदस्य स्वस्माद् अप्रधानत्वोक्तेस् - | ततः परत्वं श्री कृष्णस्य व्यक्तम् एव ’ अधियज्ञो हम् एवात्र [ . 8.4] गीता

| इत्य् आदौ च तद् एव व्यज्यते - एष वै भगवान् द्रोणः प्रजा रूपेण वर्तते[ . . 1.7.45] | - - -भा पु इतिवत् तस्माद् भजनीय तारतम्य विवक्षयैवोपदेश

| [ . . 7.16.1] तारतम्यं सिद्धम् एष तु वातिवदति यः सत्येनातिवदति छा u

Page 125: Sarva-samvadini

- इतिवत् यः सत्येन ब्रह्मणैव प्रतिपाद्य भूतेन सर्वं वादिनम् । अतिक्रम्य वदति एष एव सर्वम् अतिक्रम्य वदतीत्य् अर्थः तद् एवम् अर्थे

- - - -सति यथा तत्र वादस्यातिशायिता लिङ्गेन नामादि प्राण पर्यन्तानि तत् - प्रकरण उत्तरोत्तर भूमतयोपदिष्टान्य् अपि सर्वाणि वस्तून्य् अतिक्रम्य ब्रह्मण एव भूमत्वं साध्यते तद्वद् अत्राप्य् उपदेशाधिक्येन

| - ’ प्रतिपाद्याधिक्यम् इति अतः श्री कृष्णस्यैवाधिक्यम् ity ante py uktam iti dik | [ -end sarva saàvädiné]

[ - : सर्व संवादिनी - - - - -अथ शृणु नारद प्रवक्ष्यामीत्य् आदि चरण चिह्न प्रतिपादक- - | पाद्म वचनान्तं आदि शब्दाद् एतान्य् अपि पद्यानि ज्ञेयानि

|मध्ये ध्वजा तु विज्ञेया पद्मं त्र्याङ्गुलम् आनतः - ॥वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद् अग्रतः

’ - |यवो प्य् अङ्गुष्ठ मूले स्यात् स्वस्तिकं यत्र कुत्रचित् ॥आदिं चरणम् आरभ्य यावद् वै मध्यमा स्थिता

- - |तावद् वै चोर्ध्व रेखा च कथिता पाद्म संज्ञके- ॥अष्ट कोणं तु भो वत्स मानं चाष्टाङ्गुलैश् च तत्

|निर्दिष्टं दक्षिणे पादे इत्य् आहुर् मुनयः किल ॥एवं पादस्य चिह्नानि तान्य् एव वैष्णवोत्तम

- |दक्षिणेतर स्थानानि संवदामीह साम्प्रतम्- ॥चतुरङ्गुल मानेन त्व् अङ्गुलीनां समीपतः

- |इन्द्र चापं ततो विद्याद् अन्यत्र न भवेत् क्वचित् - ॥त्रिकोणं मध्य निर्दिष्टं कलसो यत्र कुत्रचित्

- - |अष्टाङ्गुल प्रमाणेन तद् भवेद् अर्ध चन्द्रकम्- - ॥अर्ध चन्द्र समाकारं निर्दिष्टं तस्य सुव्रत

बिन्दुर् वै मत्स्य-चिह्नं च आद्यन्ते वै निरूपितम् |गोष्पदं तेषु विज्ञेयम् आद्याङ्गुल-प्रमाणतः ॥ इत्य् आदि ।

- —तद् अग्रे च - |षोडशं तु तथा चिह्नं शृणु देवर्षि सत्तम

- - |जम्बू फल समाकारं दृश्यते यत्र कुत्रचित् ’ ॥ तच् चिह्नं षोडशं प्रोक्तम् इत्य् आहुर् मुनयो नघाः |इति

- - - | अत्र वैष्णवोत्तमेत्य् आदिकं श्री नारद सम्बोधनम् यदा कदेति यदा कदाचिद् । - - एवेत्य् अर्थः मध्यमा पार्ष्णि पर्यन्तयोः समदेशो मध्यस् तत्र ध्वजा

| - - | - - - ध्वजः त्र्य् अङ्गुल मानतः पादाग्रे त्र्य् अङ्गुल प्रमाण देशं परित्यज्येत्य् । - - - अर्थः पद्यस्याधो ध्वजं धत्ते सर्वानर्थ जय ध्वजम् इति स्कान्द संवादात्

|

- अत्र कुत्रचित् परित इत्य् अर्थः आदिम् अङ्गुष्ठ तर्जनी सन्धिम् आरभ्य मध्यमा - - | यावत् तावद् ऊर्ध्व रेखा व्यवस्थिता पाद्म संज्ञके पुराणे कथितेत्य् अर्थः

- - अष्टाङ्गुलैर् मानं तद् इति मध्यमाङ्गुल्य् अग्राद् अष्टाङ्गुल मानं परित्यज्येत्य्

Page 126: Sarva-samvadini

| | अर्थः तावद् विस्तारत्वेन व्याख्यायां स्थानासमावेशः अत एव पूर्वम् अपि । | - - तथा व्याख्यातम् एवम् उत्तरत्रापि ज्ञेयम् इन्द्र चापं त्रिकोणार्ध चन्द्रकाणि

’ - | | - | क्रमाद् अधो अधोभाग स्थानानि अन्यत्रेति श्री कृष्णाद् अन्यत्रेत्य् अर्थः बिन्दुर् । - - | - अम्बरं आदौ चरणस्यादिदेश तद् अङ्गुल समीपे बिन्दुः अन्ते पार्ष्णि देशे

- - | - | मत्स्य चिह्नं षोडश चिह्नम् उभयोर् अपि ज्ञेयम् दक्षिणाद्य् अनियमेनोक्तत्वात् अत्र दक्षिणाङ्गुष्ठाधश् चक्रं वामाङ्गुष्ठाधस् तन् मुखं दरं च

| - ’ | - -स्कान्दोक्तानुसारेण ते हि श्री कृष्णे प्य् अन्यत्र श्रूयते यथा आदि वाराहे मथुरा- —मण्डल माहात्म्ये

- |यत्र कृष्णेन संकीर्णं क्रीडितं च यथा सुखम्- - ॥ चक्राङ्कित पदा तेन स्थाने ब्रह्म मये शुभे । इति

- -श्री गोपाल तापन्यां—- - - शङ्ख ध्वजातपत्रैस् तु चिह्नितं च पद द्वयम् [ . . . गो ता u2.62] | | इति आतपत्रम् इदं चक्राधस्ताज् ज्ञेयम् दक्षिणस्य प्राधान्यात् तत्रैव

- | - - - -स्थान समावेशाच् च अङ्गुलि परिमाण मात्र दैर्घ्याच् चतुर्दशांशेन तद् । | - विस्तारात् षष्ठांशेन ज्ञेयम् अन्यत्र दैर्घ्ये चतुर्दशाङ्गुलि परिमाणत्वेन

- - | [विस्तारे षड् अङ्गुलि परिमाणत्वेन prasiddher iti -end sarva saàvädiné]

[सर्व-संवादिनी—अथ द्वि-नवतितम-वाक्यानन्तरं नित्यत्व-प्रकरणे "शास्त्रानर्थक्यम्" इत्य् अस्यानन्तरम् इदं विवेचनीयम् । ननु बालातुराद्य्-उपच्छन्दन-वाक्यवत् तज्-ज्ञान-मात्रेणापि पुरुषार्थ-सिद्धिर् दृश्यते । ततो नार्थान्तर-सद्-भावे तत्-स्मारक-वाक्यं कारणम् । किन्तु प्रथमतस् तद्-अभिरुचिते तदानीम् असत्य् अपि वस्तु-विशेषे तदीय-हित-वस्त्व्-अन्तर-चित्तावताराय बालादीन् इव मात्रादि-वाक्यं स-गुण-विशेषे साधकान् प्रवर्तयति शास्त्रम् । पश्चाद् यथा स्व-हिते क्रमेण स्वयम् एव प्रवर्तन्ते बालादयस् तथा बलवच् छास्त्रान्तरं दृष्ट्वा निर्गुणे वा नित्य-प्राकट्य-वैकुण्ठ-नाथ-लक्षण-गुणे वा प्रवर्तस्यन्त इति । तन् न । अनन्त-गुण-रूपादि-वैभव-नित्यास्पदत्वात् । तद्-रूपेणावस्थितिर् नासम्भवितेति । यद् गतं भवच् च भविष्यच् च [bå.ä.u. 3.8.3] इति श्रुतेः ।

सम्भावितायां तु तस्याम् अवतार-वाक्यं चावतारस्य प्रपञ्च-गत-तदीय-प्रकाश-मात्र-लक्षणत्वात् । नारायणादीनां च तत्रैवावतारे प्रवेश-मात्र-विवक्षातो न विरुध्यते । किं चोत्तर-मीमांसायां तत्-तद्-उपासना-शास्त्रोक्ता या या मूर्तिस् तद्वती एव देवता इति सिद्धान्त-ग्रहः । ततश् च तं पीठगं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् [गो.tä.u. 1.20] इत्य् आदिका गोपाल-तापन्य्-उपनिषदि येनायथार्था मन्यते तस्य तु महद् एव साहसम् । अत्र च शाश्वत-सुख-फल-प्राप्ति-श्रवणात् तत्-पीठस्य यजनं विना ज्ञानम् अयं ज्ञानात् मोक्ष इति श्रुतेः । तत्रैव घोरा इति विशेषणात् बालातुरवद् भावस् तेषां दूर एवोत्सारितः । नेतरेषाम् इति निर्धारणे तद्-यजनस्य परम्परा-हेतुत्वम् अपि निषिध्यते । अत एव नाम ब्रह्मेत्य् उपासीत [chä.u. 7.1.5] इतिवद् अत्रारोपोऽपि न मन्तव्यः । तस्माद् आराधन-वाक्येन तस्य नित्यत्वं सिध्यत्य् एव

Page 127: Sarva-samvadini

स्वाध्यायादिष्ट-देवता-सम्प्रयोग इति स्मरणं चात्रोपष्टम्भकम् iti । [end sarva-saàvädiné]

[सर्व-संवादिनी: त्रैलोक्य-संमोहन-तन्त्र-वचनानन्तरं चैवं व्याख्येयम् । यदि वा श्री-कृष्णादीनां स्वयं-भगवत्त्वादिकम् अननुसन्धायैव प्रलापिभिर् उपासनानुसारेणान्यदापि कश्चिन् मूल-भूत-भगवान् तद्-रूपेणोपासकेभ्यो दर्शनं ददातीति मन्तव्यम् । तथापि श्रुत्य्-आदि-प्रसिद्धानां तत्-तद्-उपासना-प्रवाहाणां

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्भवार्णवं भीमम् अदभ्र-सौहृदाः |भवत्-पदाम्भोरुह-नावम् अत्र तेनिधाय याताः सद्-अनुग्रहो भवान् ॥ [भा.पु. 10.2.31]

इत्य् अनुसारेणाविच्छिन्न-सम्प्रदायत्वेनादि-सिद्धत्वात् अनन्तत्वात् केषांचित् तच्-चरणारविन्दैक-सेवा-मात्र-पुरुषार्थानां ये यथा मां प्रपद्यन्ते [गीता. 4.11] इति न्यायेन नित्य-तद्-एकोपलब्धत्वात् श्री-भगवतः सर्वदैव तत्-तद्-रूपेणावस्थितिर् गम्यते एव । अत एव भगवत्-पदाम्भोरुह-नावमात्र ते निधायेत्य् उक्तम् । तद् एताम् अपि परिपाटीं पश्चाद् विधायाह । [end SS.]

[सर्व-संवादिनी: तत्रावतीर्णः श्री-भगवान् तत्र इह श्री-मथुरा-मण्डले । तत्रापि अटव्यां श्री-वृन्दावने तत्रापि श्री-गोकुले । कथम्भूतं जन्म ? गोकुल-वासिनां मध्ये अपि कतमस्य यस्य कस्याप्य् अङ्घ्रि-रजसाभिषेको yasmin tat । End SS.]

[सर्व-संवादिनी: इत्य् अत्र राता दाता त्व त्वत्तः । ayat itas tato gacchat | End SS.]

[सर्व-संवादिनी:—-अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः |कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः |ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः |जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥राजोवाच—-कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने |गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥श्री-शुक उवाच—-उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः |द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप |अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥

Page 128: Sarva-samvadini

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च |नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥न चैवं विस्मयः कार्यो भवता भगवत्य् अजे |योगेश्वरेश्वरे कृष्णे yata etad vimucyate || [10.29.9-16] End SS addition.]