Top Banner
1
48

saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

May 24, 2018

Download

Documents

phunghanh
Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
Page 1: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

1

Page 2: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

2

saMpadkIyasaMpadkIyasaMpadkIyasaMpadkIyasaMpadkIya

Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama

Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya

idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

huAa Sahr xat¹ivaxat hao gayaa qaa. baMgaala

kI KaD,I maoM ]zo hudhud tUfana nao [sa Sahr pr

jaao khr barpayaaÊ vah ABaUtpUva- qaa AaOr

saMBavatÁ smaRityaaoM maoM icarsqaayaI BaI rhogaa. hudhud kI hvaaAaoM nao

[sa Sahr ko poD,¹paOQaaoM AaOr JauggaI JaaoMpiD,yaaoM ko saaqa¹saaqa kccao

makanaaoM kao naostnaabaUt tao kr hI idyaaÊ saaqa hI baD,o¹baD,o bahumaMijalaI

[maartaoM kao BaI ihlaa idyaa. Sahr ko samaUcao janamaanasa ko saaqa

doSa stbQa qaa ik Aagao @yaa haogaaÆ AKbaaraoM AaOr [lao@T/ainak

maIiDyaa maoM kla kOsaI Kbar haogaIÆ yah saaocakr sarkar AaOr

samaaja daonaaoM kI QaD,knaoM toja hao ga[- qaIM.

hudhud nao poD,¹paOQaaoM kao cabaa Dalaa AaOr jaao baca gaeÊ

]nhoM eosaa naaocaa ik vao iksaI roigastana ko vaRxa dIK rho qao. Saama

tk yah Sahr vaIrana saa dIKnao lagaa qaa. idna Bar laaoga Apnao

GaraoM maoM dubako [sa ivanaaSakarI p`aÌitk p`kaop sao inajaat kI

mannatoM maaÐga rho qao. dUsaro idna kI saubah sabakI AaÐKaoM maoM maa~ ek

hI savaala qaaÊ ik Aap kOsao bacao. ]sako baad k[- idnaaoM tk laaoga

panaIÊ ibajalaI evaM Anya AavaSyak vastuAaoM ko ilae jaUJato rho.

svaasqya va saMcaar saovaaAaoM ko saaqa¹saaqa Aavaagamana ko lagaBaga

saBaI saaQana QaraSaayaI saa hao gae qao.

[sa hudhud ko maaQyama sao maanaaoM p`Ìit nao maanava ko saamanao

ek caunaaOtI rKnao ka p`yaasa ikyaa hao. [sa ~asadI sao AaMQa`¹p`doSa

ko mau#yatÁ tIna ijalao ivaSaaKp+NamaÊ ivajayanagarma AaOr EaIkakulama

AiQak p`Baaivat hue. saaqa hI [saka p`Baava ]D,IsaaÊ C<aIsagaZ,Ê

maQyap`doSaÊ ]<ar p`doSaÊ ibahar AaOr pUvaao-<ar ko Anya rajyaaoM pr

BaI pD,a. halaaMik [saka p`Baava mau#yatÁ ivaSaaKp+Nama ijalao pr

hI savaa-iQak rha. @yaaoMik hudhud tUfana ivaSaaKp+Nama ko pasa

samaud` tT sao Tkrayaa qaa. jaOsaa Aap kao ivaidt hO ik

ivaSaaKp+Nama ek AaOVaoigak nagarI hO AaOr yahaÐ pr doSa ka

maanaa jaanaa baMdrgaah ko saaqa¹saaqa pUvaI- naaOsaonaa kmaana ka mau#yaalaya

BaI hO. hudhud nao saBaI saMgaznaaoM kao lagaBaga pMgau banaa idyaa qaa.

sarkar nao Anaumaana lagaayaa ik [sasao k[- hjaar kraoD, ka nauksaana

huAa.

hudhud nao Akolao ivaSaaKp+Nama [spat saMyaM~ kao lagaBaga

saaZ,o tIna saaO kraoD, ka nauksaana phuÐcaayaa hO. saaqa hI ]sanao ek

hirt va sauKd vaatavarNa kao ek badbaUdar malabao maoM tbdIla kr

ifr ThinayaaoM pr planao lagaa mauskanaifr ThinayaaoM pr planao lagaa mauskanaifr ThinayaaoM pr planao lagaa mauskanaifr ThinayaaoM pr planao lagaa mauskanaifr ThinayaaoM pr planao lagaa mauskana

saMpadk

idyaa. p`Ìit kI [sa ivanaaSa laIlaa kao doK hmaaro laaogaaoM kao bahut

xaaoBa huAa. mana maoM naOraSya va JallaahT ka Baava janma laonao lagaa.

laoikna p`baMQana ko p`yaasaaoM AaOr pirisqaityaaoM sao laD,nao kI ]nakI

saupiricat p`vaRi<a nao ]nhoM punaÁ sakara%mak phla ko ilae p`oirt

ikyaa.

p`itbaw [spat kima-yaaoM nao Apnao Aap kao pirisqaityaaoM

sao laD,nao ko ilae tOyaar kr ilayaa AaOr doKto¹doKto navainamaa-Na kI

mauihma AarMBa hao ga[-. vaRxaaoM kI TUTI SaaKaAaoM kao hTayaa jaanao

lagaa. sabasao phlao panaIÊ ibajalaI kI AapUit- kI ga[-. bahut hI

kma samaya maoM Aqaa-t tIna¹caar idnaaoM maoM hI panaI AaOr ibajalaI kI

AapUit- bahala kr dI ga[-Ê jaao Apnao Aap maoM ek imasaala qaI.

ek Aaor [spat kmaI- Apnao ]%saah kao samaoTo punaÁ inamaa-Na ko

pqa pr Aga`sar hao rho qao tao dUsarI Aaor ]@kunagarma ko poD,¹paOQao

BaI ]nako ]%saah kao baZ,anao maoM madd kr rho qao. ]jaD,o hue camana

maoM bahar mauskana iqarknao ko ilae iva*vala hao rhI qaI. TUTo hue

poD,aoM kI ThinayaaoM pr nanhoM¹nanhoM navaaMkur dIKnao lagao qao. DailayaaoM

pr hjaaraoM ThinayaaoM ko iksalaya fUT rho qao. ]nakI SaaoBaa hirt

maiNayaaoM kI maalaa saI p`tIt hao rhI qaI. poD,¹paOQao AaOr AiQak

jaaoSa sao punaÁ ]ganao ko ilae p`yaasart hao cauko qaoÊ maanaaoM hma saBaI sao

kh rho haoM ‘ibait taihM ibasaair dohuMÊ Aagao kI sauiQa laohuM’.

Saayad p`Ìit ka yahI saMdoSa hmaaro samaxa sabasao kargar

AaOr ivasmayakarI ]%qaana ko ilae samaIcaIna qaaÊ ijasao hmaaro laaogaaoM

nao sahYa- svaIkar ikyaa AaOr bahut hI kma samaya maoM Apnao saMyaM~ kao

hudhud ko ivanaaSakarI jabaD,o sao baahr inakalanao maoM kamayaaba hue.

[sa saMkT kI GaD,I maoM p`doSa AaOr doSa kI sarkaroM tao hmaaro saaqa qaIM

hIÊ ek AaOr vastu hmaaro saaqa kdma sao kdma imalaakr cala rhI

qaIÊ vah qaI hmaarI ekta. hmaarI ekta AaOr p`itbawta nao hmaoM

kamayaaba haonao ko ilae AsaIma takt dI AaOr hma saMkT sao ]bar

pae.

maOM vyai@tgat AnauBava ko AaQaar yah khnaa caahta hUÐ

ik hudhud sao inabaTnaa ijaMdgaI ko ilae ja_aojahd Bara qaa. ]sako

baad kI isqait ikMkt-vyaivamaUZ, krnao vaalaI qaI. laoikna poD,aoM kI

ThinayaaoM pr itrta huAa mauskana vaastva maoM Aa*laaidt krnao qaa.

[na kuCok ]dahrNaaoM ko saharo hma rajaBaaYaa AaOr ‘saugaMQa’ ko

ivakasa kao BaI bahut dUr tk lao jaa sakto hOM. basa hmaaro pasa

hmaarI sakara%mak p`vaRi<a AaOr p`itbawta haonaI caaihe.

Page 3: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

3

‘sauganQa’‘sauganQa’‘sauganQa’‘sauganQa’‘sauganQa’vaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~ka

vaYa-¹13 AMk¹1 idsaMbarÊ 2014

sa MpadkvaO baalaajaI

]p¹sa Mpadk

vaI saugauNaa

gaaopala

sa MpadkIya kayaa -laya

ivaSaaKp+Nama [spat saMyaM~

kmara saMº245Ê phlaa tla

mau#ya p`Saasainak Bavana

ivaSaaKp+Nama¹530 031

dUrBaaYaÁ 0891¹2518471

maaobaa[laÁ 9989888457 & 9949844146

[-¹maolaÁ [email protected]@gmail.com

‘sauganQa’ maoM p`kaiSat rcanaaAaoM maoM

vya> ivacaar laoKkaoM ko Apnao hOM

AaOr ]nako p`it

‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’

ijammaodar nahIM hO.

svacCta AiBayaana ko saMbaMQa maoM Baart ko maananaIya p`QaanamaM~I EaI naroMd` maaodI ko Aa*vaana pr raYT/Iya [spat inagama ilaimaToD maoM

2 A@TUbarÊ 2014 kao svacCta AiBayaana calaayaa gayaa. sabasao phlao

AQyaxa¹sah¹p`baMQa inadoSak EaI pI maQausaUdna Wara saMyaM~ ko saBaI kma-caairyaaoM sao

‘svacCta Sapqa’ ga`hNa ikyaa gayaa. t%pScaat ]@kunagarma ko skUlaI baccaaoM

Wara svacCta hotu ‘maOraqana svacCta daOD,’ Aayaaoijat kI gayaI. ]@kunagarma ko

inavaaisayaaoM Wara Apnao¹Apnao @lasTraoM maoM ‘Eamadana’ ko maaQyama sao safa[- kaya-Ëma

calaayaa gayaaÊ ijasamaoM saBaI kma-caarI va ]nako AaiEataoM nao bahut hI jaaoSa va

]%saah ko saaqa Baaga ilayaa.

yah svacCta AiBayaana 31 A@TUbarÊ Aqaa-t maananaIya sardar vallaBaBaa[-

pTola kI jayaMtI tk calaayaa gayaa. yah AiBayaana saMyaM~ ko saBaI kayaa-layaaoMÊ

saMkma- xao~Ê ]@kunagarama evaM saava-jainak jagahaoM pr calaayaa gayaa. AagaoÊ yah svacCta AiBayaana 100 GaMTo p`itvaYa- Aayaaoijat krnao

kI yaaojanaa banaa[- ga[-. saaqa hI vaYa- 2019 ko AMt tk svacCta ko [sa laxya kao haisala krnao hotu pMcavaYaI-ya yaaojanaa banaa[- ga[- hOÊ

ijasako tht ivaiBanna p`kar ko jaaga$kta kaya-Ëma evaM gaitivaiQayaaÐ calaanao ko satt\ p`yaasa ikyao jaa rho hOM.

svacCta hotu na[- phlasvacCta hotu na[- phlasvacCta hotu na[- phlasvacCta hotu na[- phlasvacCta hotu na[- phla

saRjanaa%mak stMBa

khana IjaulaUsa EaI SaOlaoMd` itvaarI 9kukoiryaa EaI gaaopala 18AaOr… maonaka har ga[- Da^ AaBaa isanha 30AiQakar Da^ jayaSaMkr Sau@la 39gaIta rhsya EaI ÌYNa Samaa- 41

baala¹sa uganQabaala kivataeÐ 35¹37

kivatagajalaoM EaI pomacaMd` Sau@la 22¹23

laoKraYT/Iya [spat inagama ilaimaToD kI phlaÁ sava-~ svacCta 5laaokkqaaAaoM kI AMtÁp`Ìit EaI sauQaIr inagama 14svaasqya kI saMjaIvanaI ¹ saMgaIt EaImatI ko ena ela vaI ÌYNavaoNaI 27ihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaÐ EaI pUrna sarmaa 32safa[- hI nahIM … sauQaar BaI ja$rI hO EaI saItarama gauPta 42

AQyaa%masvacCta ek AadSa- jaIvana SaOlaI 38

maanak stMBasaMgaIt sairta 26vaI esa pI ko baZ,to kdma ¹ saUcanaa p`aOVaoigakI ivaBaaga 33¹34AaAao BaaYaa saIKoM 44

kaya -¹klaap 24¹25

ivaYaya saUcaIivaYaya saUcaIivaYaya saUcaIivaYaya saUcaIivaYaya saUcaI

Page 4: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

4

AapkI patI AapkI patI AapkI patI AapkI patI AapkI patI hmaarI qaatI hmaarI qaatI hmaarI qaatI hmaarI qaatI hmaarI qaatIAapko saMsqaana Wara ‘pyaa-varNa maO~I hirt p`aOVaoigakI ka ]pyaaoga AaOr kaba-na

]%saja-na maoM kmaI laanao ko ivaiBanna ]paya’ pr Aayaaoijat AiKla BaartIya saMgaaoYzI

ko Avasar pr pkaiSat ‘AiBa&ana’ saMgaaoYzI ivaSaoYaaMk ka pkaSana A%yaMt sarahnaIyaÊ

hYa-p`dayak evaM BaavaI Baart ko inamaa-Na evaM ivakasa ko p`it samaip-t kaya- hOM.

[sakI ijatnaI p`SaMsaa kI jaayaÊ vah kma hO. vastutÁ Aaja pyaa-varNa kao bacaanao

ko ilae AavaSyak hO ik hma ApnaI naidyaaoM ko daonaaoM tTaoM pr ivaivaQa BaaMit ko vaRxaaoM

kI saGana EaRMKlaa ka raopNa evaM rxaNa kroMÊ taik hmaarI jalavaayau evaM pyaa-varNa

svasqa pirvaoSa maoM Svaasa lao sakoM. AstuÊ AiBa&ana maoM samaaiht samast ivaWjjanaaoM ko

AalaoKÊ ivaSlaoYaNa evaM gavaoYaNaa%mak inabaMQaaoM nao ivaSva ko samaxa ivaVmaana [sa

ivaSaalakaya samasyaa ko inadana ko jaao ]payaÊ jaao $proKa p`stut kI hOÊ vah

sarahnaIya hO. saBaI AalaoK p`vaahmayaÊ tk- evaM daiya%va baaoQa sao yau> hOM. eosao

jaa-vaana icaMtkaoM kao maorI Aaor sao haid-k SauBakamanaaeÐ.

gaRhpi~ka ‘saugaMQa’ ka AMk saaihi%yak gairmaaÊ saamaaijak saMbaMQaaoM kI caotnaa evaM

rajaBaaYaayaI gait¹p`gait kao samaoTo hue qaa. EaImatI sauQaa gaaoyala kI ‘AnacaahI

baoTI’ nao maM~maugQa kr idyaa. ek¹ek Sabd nao baoTI kI vyaqaa¹kqaa kao sajaIvata

p`dana kI hO. eosaI mama-spSaI- sajaIva khanaI ko ilae ]nhoM haid-k baQaa[-. AstuÊ

pi~ka maoM samaaiht ‘irSta jaao ijayaa nahIM gayaa’Ê ‘puNyaa%maa’Ê ‘saaOdobaaja’Ê laoK

‘p`acaIna Baart maoM Salyaicaik%saa’Ê ‘yaISau ko AMitma idna’Ê kivataeÐÊ baalasaugaMQaÊ

ivaivaQa samaacaar evaM ‘maCuAairna’ Aaid saBaI saamagaI saaihi%yak gairmaa kao prakaYza

pr phuÐcaa rhI hO. AapkI pi~ka saflata kI iSaKr ibaMdu kao spSa- kr rhI

hO. ]%ÌYT pi~ka p`kaSana evaM ]%ÌYT saamaga`I cayana va saMklana ko ilae hmaarI

haid-k baQaa[- svaIkaroM.

‘saugaMQa’ ko maaca-Ê 2014 AMk maoM ‘sanyaasaI’Ê ‘maaÐ’Ê ‘baaD,I ka ijanna’Ê ‘lakD,I ka

GaaoD,a’ samast khainayaaÐ kqaaiSalp evaM kqaanak kI dRiYT sao ek sao baZ,kr ek

hOM. EaI sauroSa ]jaalaaÊ EaI AiKlaoSa i~vaodI SaaSvat tqaa EaImatI maRdulaa isanha kI

kivataÊ laoK evaM inabaMQa tqaa maanak stMBaaoM nao pi~ka ko naUtna dRiYT evaM samaRiw

p`dana kI hO. saMsqaana kI rajaBaaYaayaI gaitivaiQayaaoM ka sauMdr samaayaaojana ikyaa

gayaa hO. AstuÊ safla evaM saMga`hNaIya pi~ka p`kaSana ko ilae haid-k baQaa[-

svaIkaroM.

¹ EaI ivakasa EaIvaastvaÊ kanapur

‘saugaMQa’ pi~ka p`aPt hu[-. EaImatI sauQaa gaaoyala kI khanaI ‘AnacaahI baoTI’Ê

EaImatI maInaaxaI ijajaIivaYaa kI khanaI ‘irSta jaao ijayaa nahIM gayaa’ ]%ÌYT caunaava

rho. Da^ dadUrama Samaa- ka laoK ‘raYT/Iya caotnaa maoM saaih%ya kI BaUimaka’ Saanadar

laoK hO evaM iSaxaap`d BaI. ‘saaih%ya samaaja ka dp-Na hO’ ¹ yah [sa AalaoK sao

svatÁ spYT hO. EaI saItarama gauPta ka vyaMgya ‘kaSa² kao[- mauJao BaI ek baar bauwU

kh dota’ baD,a saTIkÊ ivanaaodI evaM vaastivakta ko najadIk hO. ‘jala p`baMQana

ivaBaaga’ tqaa ‘Aqa-vyavasqaa kI caunaaOityaaÐÊ Asamaanata’ [%yaaid laoK BaI sauMdr bana

pD,o hOM. AQyaa%ma ‘saMskar’ evaM ‘puNyaa%maa’ BaI iSaxaap`d hOM.

saMgaaoYzI ivaSaoYaaMk ‘AiBa&ana’ ek Saanadar p`kaSana hO. pyaa-varNa ivaYaya pr

Aapka yah yaaogadana pyaa-varNa ko xao~ maoM raYT/Iya yaaogadana maanaa jaaegaa.

raYT/Iya [spat inagama ilaimaToD ko AQyaxa¹sah¹p`baMQa inadoSak EaI pI maQausaUdna evaM

samast p`baMQa maMDlaÊ saMpadk maMDla baQaa[- ko pa~ hOM.

saMpadk EaI vaO baalaajaI ka saMpadkIya porNaaspd evaM nava jaa- ka saMcaar krnaovaalaa

hO. ]nhoM [sa Saanadar p`kaSana ko ilae baQaa[-. [sa ‘AiBa&ana’ maoM samast laoKaoM

ka cayana Saanadar hO evaM pyaa-varNa iSaxaa ka paoYak. punaÁ baQaa[- evaM haid-k

SauBakamanaaeÐ.

¹ EaI Aao pI Samaa-Ê baIkanaor

‘saugaMQa’ ka AMk p`aPt huAa. EaI saItarama Saas~I jaI kI kivata ‘maaв tU mahana’

AcCI lagaI. EaI gaaopala jaI kI rcanaa ‘saMgaznaa%mak ivakasa AaOr vyai>%va’ maoM

Bagavaana bauw sao saMbaMiQat dao baatoM samauicat lagaIM. hmaaro saBaI duÁKaoM ka karNa

hmaarI [cCaeÐ hOM. duinayaa ko saflatma laaogaaoM kI saflata ka raja yahI hO ik

]nhaoMnao jaIvana maoM ]_oSya p`aiPt ko ilae Apnao sao p`Sna ikyaa. ‘tna sao tna ka

AakYa-NaÊ d`vya sao d`vya ka AakYa-Na’ yauga ko p`itibaMba hOM. ‘saIT’ khanaI ko

laoKk EaI SaOlaoMd` itvaarI nao yaugaIna svaaqa- kI Jalak idKayaI. eosaI hI khainayaaÐ

‘saugaMQa’ pi~ka ko vaOBava maoM caar caaÐd lagaayaoMgaI.

ihMdI ko ivakasa ko ilae dixaNa Baart ko laoKkaoM kao p`ao%saahna doM tao ihMdI dixaNa

AaOr ]<ar ka pula bana sakogaI.

¹ Da^ ema iSava p`saad ravaÊ Anakapilla

‘saugaMQa’ pi~ka kI p`it pZ,nao kao imalaI. ApnaI klaapUNa- p`stuit evaM tqyapUNa-

saamaga`I ko karNa inassaMdoh hI hmaaro samaaja AaOr doSa maoM Aivarla ApnaI saugaMQa fOlaa

rhI hOÊ ijasako p`Baava sao bacanaa AsaMBava nahIM tao kizna AvaSya hO. ivaSaoYa taOr

pr ‘ivaVut ]%padna va KptÁ vat-maana pirdRSya’Ê ‘AaÐKaoM kI BaUla’Ê ‘AnyaaonyaaiEat’Ê

‘saByata¹saMsÌit saMpoYaNaI ihMdI’Ê ‘baaoiQapqa’ evaM ‘maOiqalaI SarNa gauPt¹raYT/vaadI

icaMtk’ rcanaaeÐ p`BaavaSaalaI hOM evaM poirt krtI hOM.

¹ EaImatI maMjaU rmaapitÊ raÐcaI

‘saugaMQa’ bahut hI AakYa-kÊ &anavaQa-kÊ )dyasaaQya AaOr maaima-k saMvaodnaaAaoM kao

p`sfuiTt krnaovaalaI pi~ka hO. AnaaoKoÊ SaaoQaprkÊ Baavaa%makÊ p`Baavaa%makÊ

ivacaara%mak evaM )dyaspSaI- SaOlaI ko p`yaaoga sao pi~ka ka p`kaSana jaIvaMt hao ]za

hO. khanaI ivaQaaÊ dSa-naÊ laoK pazkaoM pr AimaT Cap CaoD,to hOM. iSaxaa sao

Aaot¹p`aot khainayaaÐÊ kivataÊ baala¹saugaMQaÊ AQyaa%maÊ maanak stMBa porNaap`d hI

nahIMÊ hmaaro jaIvana maoM Sai> ka saMcaar krnaovaalaI AcaUk AaOYaiQa hOM. hmaoM pUNa-

AaSaa AaOr ivaSvaasa hO ik Aapko yao p`yaasa satt\ ivakasaaonmauK rhoMgao.

¹ EaI rjanaISa kumaar p`jaapitÊ saultanapur

‘saugaMQa’ ka isatMbar AMkÊ saaqa hI hasa samaacaar pi~ka Avalaaoknaaqa- p`aPt

hue. samaaja evaM saaih%ya sao jauD,I pi~ka pazkaoM kao &ana ko saaqa manaaorMjak

saamaga`I ]plabQa kratI hO. ‘jalakuMBaI’Ê ‘ikssaa vaalaI kakI’ khanaI tlaspSaI-

hOM. EaI gaaopalaÊ EaI ivaËma kumaar Jaa evaM maQaur jaI ko laoK AcCo hOM. raocak

evaM pork saamaga`I sao yau> pi~ka pznaIya va saMga`hNaIya hO.

¹ Da^ riSmaSaIlaÊ laKna

‘saugaMQa’ pi~ka ko saMpadk maMDla kao haid-k baQaa[-. pi~ka ko laoKaoMÊ khainayaaoM

maoM hmaarI ijaMdgaI sao jauD,I kuC GaTnaaeÐ imala jaatI hOM. [sailae saBaI rcanaaeÐ

AcCI lagatI hOM. kivataÊ laoKÊ AaAao BaaYaa saIKoM saBaI AcCo lagato hOM.

AavarNa sao laokr AMitma pRYz tk pi~ka kI sajaavaT idna¹p`it¹idna sauMdr laga

rha hO. ‘jara gaaOr kroM’ stMBa kma SabdaoM maoM bahut hI saaqa-k va porNaadayak haota

hO. EaI lalana jaI ka saMpadkIya saaocanao ko ilae majabaUr krta qaa. ABaI

EaI baalaajaI ko saMpadkIya sao jaIvana maoM saMklp Sai> evaM [cCa Sai> ka mah%va

spYT haota hO. EaI gaaopala jaI ka laoK Aa%ma¹ivaSlaoYaNa hotu hmaoM poirt krta hO.

AaSaa hO ik pi~ka Apnao naama kI hI BaaÐit doSa Bar maoM ApnaI saugaMQa ibaKortI

rho. Qanyavaad.

¹ EaImatI ko laIlaanaayauDuÊ ivaSaaKp+Nama

Page 5: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

5

maananaIya p`QaanamaM~I EaI naroMd` damaaodr Baa[- maaodI nao GaaoYaNaa

kI hO ik maha%maa gaaMQaI kI jayaMtI Aqaa-t 2 A@TUbar 2014 sao pUro

doSa maoM svacC Baart AiBayaana calaayaa jaaegaa. [sa saMdBa- maoM

]nhaoMnao saBaI doSavaaisayaaoM sao [sa AiBayaana sao jauD,nao hotu ApIla kI

hO. p`QaanamaM~I ko Aa*vaana ka pUro doSa nao svaagat ikyaa hO AaOr

kaya-Ëma kI AaOpcaairk SauÉAat haonao ko pUva- hI bahut sao laaoga

evaM saMgazna [sa AiBayaana sao jauD, gae hOM tqaa maananaIya p`QaanamaM~I

kI BaavanaaAaoM ko Anau$p ApnaI yaaojanaaeÐ

banaa rho hO M. raYT/Iya [spat inagama

ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ BaI

[sa AiBayaana sao jauD,kr [sao safla banaanao maoM

sahyaaoga krnao kI SauBaocCa rKta hO.

[sa Ëma maoM saMgazna phlao sao

Aga`sar hO evaM na[- AavaSyaktaAaoM ko

Anau$p ApnaI svacCta naIit maoM pirvat-na krnao

ko ilae p`itbaw hO. [sa ivaSaoYa laoK ko

maaQyama sao hma ‘saugaMQa’ ko pazkaoM tk

Apnao svacCta kaya-ËmaaoM kI $proKa

phuÐcaanaa caahto hOMÊ taik hmaara saMgazna BaI

doSa ko AiBayaana sao majabaUtI sao jauD, sako.

ivaSaaKp+Nama navaivaBaaijat

AaMQa` p`doSa rajya ka sabasao baD,a Sahr

hO. yah Sahr baMgaala kI KaD,I ko samaud`

tT pr isqat hO. AaOVaoigak AaOr saamairk

$p sao yah ek Ait mah%vapUNa- Sahr tao

hO hIÊ vat-maana maoM saUcanaa p`aOVaoigakI AaOr

pya-Tna ko ilahaja sao BaI yah Sahr AaOr

mah%vapUNa- banata jaa rha hO. ivaSaaKp+Nama

[spat saMyaM~ ibalkula samaud` ko iknaaro

sqaaipt hO. saMyaM~ ko baahr gaMgaavarma

naama sao p`isaw sauMdr samaud`tT BaI hOÊ jahaÐ

ihMdI kI k[- maSahUr iflmaaoM jaOsao ‘ek

dUjao ko ilae’Ê ‘daOD,’Ê ‘maaohra’Ê ‘poma’ Aaid ko saaqa¹saaqa Anya

BaartIya BaaYaaAaoM ko iflmaaoM kI SaUiTMga BaI hu[- hO. AaMQa`¹p`doSa ko

baMTvaaro ko pScaat [sa Sahr maoM tIva` ivakasa kI saMBaavanaaAaoM kI

tlaaSa kI jaa rhI hO. [saI Sahr maoM [spat xao~ kI navar%na kMpnaI

raYT/Iya [spat inagama ilaimaToD nao ek samaga` [spat saMyaM~

³ivaSaaKp+Nama [spat saMyaM~´ sqaaipt ikyaa hOÊ ijasakI vat-maana

]%padna xamata lagaBaga 6º3 imailayana Tna pitvaYa- hO.

samaga` [spat saMyaM~ ka naama laoto hI kalao va laala QauAaoM

vaalaI icamainayaaoM tqaa ibaKro hue Kinaja va kcaraoM ka AMbaar jaohna

maoM GaUmanao lagata hO AaOr GaUmao BaI @yaaoM nahIMÆ samaga` [spat saMyaM~ maoM

sqaaipt haonao vaalaI [ka[yaaoM sao [tnao hainakark t%va va kcaro

inaklato hOM ik Aasa¹pasa ko janajaIvana va pairisqaitkI ko ilae

Ktra ]%pnna hao jaata hO. samaga` [spat

saMyaM~ kI kaok Aaovaona [ka[- kao tao

‘BaU¹laaok kI sabasao gaMdI BaUtnaIÀDirtiest

Devil on the Earth’ kha jaata hO.

ifr BaI doSa ko Aaiqa-k ivakasa AaOr samaaja

kao baohtr sauivaQaaeÐ p`dana krnao ko ilae

[spat ka ]%padna inataMt AavaSyak haota

hO. p`aOVaoigakI ivakasa evaM raYT/Iya Aqavaa

AMtra-YT/Iya maanakao M ko Anaupalana kI

baaQyata kI vajah sao Aba [spat ]%padna

p`iËyaaAaoM maoM AavaSyak badlaava ikyaa

jaa rha hO tqaa p`aiNa jagat kao iksaI BaI

p`kar kI xait na hao AaOr pyaa-varNa BaI

saurixat banaa rhoÊ [sako ilae bahut p`yaasa

cala rho hOM.

[sa maamalao maoM raYT/Iya [spat inagama ilaimaToD¹

ivaSaaKp+Nama [spat saMyaM~ puranaI AvaQaarNaa

kao galat saaibat krta hOÊ @yaa o Mik

ivaSaaKp+Nama nagar maoM jaba [sa saMyaM~ kI

sqaapnaa kI pirklpnaa kI ga[- qaIÊ

saMBavatÁ tBaI [sa jagah kI paÌitk sauMdrta

kao doKto hue [sako iDjaa[nak<aa-AaoM ko idmaaga

maoM yah baat Gar kr ga[- haogaI ik [sa

jagah kI sauMdrta kao banaae rKnaa Eaoyaskr

haogaa. Saayad [saIilae iDjaa[nak<aa-AaoM

nao p`%yaok [ka[- kI sqaapnaa AaOr p`%yaok sqaapnaaAaoM ka iDjaa[na

tOyaar krto samaya ]sakI Civa kI Bavyata AaOr sauMdrta ka pUra

Qyaana rKa. [saIilae raYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat

saMyaM~ kI $proKa maoM saaf¹safa[- ko saaqa¹saaqa sava-~ saaOMdya- ka

dSa-na haota hO.

raYT/Iya [spat inagama ilaimaToD kI phla ¹ sava-~ svacCtaraYT/Iya [spat inagama ilaimaToD kI phla ¹ sava-~ svacCtaraYT/Iya [spat inagama ilaimaToD kI phla ¹ sava-~ svacCtaraYT/Iya [spat inagama ilaimaToD kI phla ¹ sava-~ svacCtaraYT/Iya [spat inagama ilaimaToD kI phla ¹ sava-~ svacCta

¬zQ

Baart ko maananaIya p`QaanamaM~I nao samaUcao

doSa sao scacCta AiBayaana maoM Saaimala haonao ka

Aa*vaana ikyaa hO. raYT/Iya [spat inagama

ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ Apnao kao

[sa AiBayaana maoM Saaimala krto hue hYa- ka AnauBava

krta hO AaOr maananaIya p`QaanamaM~I kI ApoxaaAaoM

ko Anau$p [sa raYT/Iya AiBayaana kao safla banaanao

ko ilae p`itbaw hO. [saI Ëma maoM saMgazna kI ihMdI

gaRhpi~ka ‘saugaMQa’ ko navaInatma AMk kao [sa

AiBayaana kao samaip-t ikyaa gayaa hO.

AaSaa hO hmaaro [sa p`yaasa sao pazkaoM kao

laaBa imalaogaa.

p`orNaasa`aotp`orNaasa`aotp`orNaasa`aotp`orNaasa`aotp`orNaasa`aot

Da^ jaI baI esa p`saadDa^ jaI baI esa p`saadDa^ jaI baI esa p`saadDa^ jaI baI esa p`saadDa^ jaI baI esa p`saadinadoSak ³maanava saMsaaQana´

raYT/Iya [spat inagama ilaimaToD

Page 6: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

6

pyaa -varNa ko p`it saca ot

jaOsaa pUva- mao M kha gayaa hO ik vaa[jaaga sTIla mao M

pyaa-varNa ko p`baMQana ka maamalaa ]sako maMDla kI pirklpnaa ko

samaya sao hI SauÉ hO. saMyaM~ kI yaaojanaa evaM AiBaklpnaa krnao

vaalaaoM nao [sako phlao AaOr dUsaro daonaaoM carNaaoM ko ma_onajar pyaa-varNa

saMrxaNa kI sauivaQaaAaoM hotu vyaapk yaaojanaa banaayaI hO. [saIilae

saMyaM~ ko inamaa-Na ko phlao carNa ko daOrana hI QaUla ]%saja-na AaOr

vyaqa- jala tqaa baihsa`ava jala ko ]pcaar [%yaaid ko ilae pyaa-Pt

maa~a maMo pyaa-varNa saMrxaNa ko ]pskraoM hotu lagaBaga 468 kraoD,

ÉpyaaoM ka vyaapk inavaoSa ikyaa gayaa. baad maoM vaayau p`dUYaNaÊ jala

p`NaailayaaoMÊ jaa- dxata AaOr vyaqa- p`baMQana ko xao~ maoM pyaa-varNa maoM

sauQaar laanao ko ]_oSya sao na[- p`NaailayaaoM kao 1238 kraoD, ÉpyaaoM ka

inavaoSa krko ivastarNa [ka[yaaoM ko saaqa jaaoD,a gayaa hO.

]prao@t ko Aitir@tÊ saMyaM~ ko ivastRt BaUBaaga pr k[-

p`kar ko poD, lagaae gae hOM. Aba tk saMyaM~ kI 2720 ho@Toyar

BaUima pr lagaBaga 50º10 laaK poD, lagaae jaa cauko hOM. raYT/Iya

[spat inagama ilaimaToD ka Qyaoya hO ik ek Tna [spat ]%padna

xamata ko ilae ek vaRxa lagaayaa jaae AaOr baD,o hI tnmayata sao [sa

pr Amala ikyaa jaa rha hO. hala ko xamata ivastar ko pScaat

hmaaro saMyaM~ kI kula d`va [spat ]%padna xamata lagaBaga 6º3

imailayana TnaÀvaYa- tk hao ga[- hO AaOr kuC maaOjaUda [ka[yaaoM ko

punaraowar ko pScaat hmaaro saMyaM~ kI kula ]%padna xamata lagaBaga

7º3 imailayana Tna hao jaaegaI . [saI ko ma_onajar saMyaM~ pirsar

AaOr TanaiSap maoM Aba tk lagaBaga 5º1 imailayana vaRxa lagaae jaa

cauko hOM.

saMgazna maoM kama krnao ko maahaOla kao KuSanaumaa va sauvyavaisqat

banaanao ko ]_oSya sao pUro saMyaM~ Wara jaapanaI kaya-p`NaalaI 5 esa kao

Apnaayaa gayaa hO. [sa p`NaalaI kao pUro saMyaM~ ko ilae Apnaanao

vaalaa yah saMgazna doSa ka phlaa saMgazna hO. [sasao laaBa yah haota

hO ik saMyaM~ ko ivaiBanna ivaBaagaaoM maoM rKI vastuAaoM kao samauicat ZMga

sao CaMTkr ]nakI ]pyaaoigata ko Anausaar sauvyavaisqat ZMga sao rKa

jaata hO AaOr jaba ja$rt hao tao kao[- vyai@t ]sao AasaanaI sao p`aPt

kr sakta hO.

[saIp`kar saMgazna maoM kma-caairyaaoM ko svaasqya kI inayaimat

jaaÐca ko ilae vyaavasaaiyak svaasqya va AnausaMQaana koMd` sqaaipt hO.

[sa p`NaalaI ko ilae saMgazna kao Aao eca esa e esa 18001 maanak

p`maaNa p~ p`aPt hO.

raYT/Iya [spat inagama ilaimaToD maoM vyaqa- Ymaa AaOr vyaqa- daba ko

]pyaaoga sao jaa- ka ]%padna ikyaa jaata hO. [sasao dao pkar ko laaBa

haoto hOM. ek tao yah ik k[- pkar ko paÌitk saMsaaQanaaoM evaM jaiTla

p`iËyaa ko ]praMt jainat yao vyaqa- Ymaa va daba baokar maoM jaayaa nahIM haoto

AaOr dUsara ik hma [nako ]pyaaoga sao ivaVut jaa- ka ]%padna krko doSa

ko baoSakImatI p`aÌitk saMsaaQanaaoM ka [YTtma ]pyaaoga krto hOM.

[saI p`kar [spat banaanao kI p`iËyaaAaoM sao jainat vyaqa- gaOsa kao BaI

[-MQana ko $p maoM ]pyaaoga krko hma Apnao saMgazna kao Aaiqa-k $p sao

majabaUt banaanao maoM sahyaaoga tao krto hI hOMÊ saaqa hI saMyaM~ ko Aasa¹pasa

ko vaatavarNa kao p`dUYaNa mau@t banaato hOM.

Page 7: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

7

eosao hI saMyaM~ maoM ivaiBanna p`iËyaaAaoM sao ]%pnna haonao vaalao

zaosa vyaqa- AaOr kIcaD, ko ]pyaaoga sao saD,kaoM ko inamaa-Na ka kama ikyaa

jaata hO. kMpnaI maoM kaok ]%padna p`iËyaa ko daOrana inaklanao vaalao

vyaqa- baihsa`ava ko ]pyaaoga sao tarkaolaÊ naoPqaalaInaÊ ifnaa^la AaOr

Amaaoinayama salfoT Aaid banaae jaato hOM. [sasao pyaa-varNa kI

bahut rxaa haotI hO AaOr saaqa hI kMpnaI kao Aaiqa-k laaBa BaI haota hO.

pyaa - varNa Ana uEavaNa

Aar Aa[- ena ela¹vaI esa pI maoM pyaa-varNa saMbaMQaI saBaI

saMvaOQaainak AavaSyaktaAaoM ka Anaupalana sa#tI sao ikyaa jaata

hO. [saIilae koMd` AaOr AaMQa` p`doSa rajya p`dUYaNa inayaM~Na baaoD-

hmaaro iËyaaklaapaoM pr p`itkUla iTPpaNaI nahIM krto hOM. saMyaM~ ko

BaItr ko vaatavarNa maoM vaayau p`dUYaNa kI jaaÐca ko ilae jagah¹jagah

pr A%yaaQauinak jaaÐca ]pkrNa sqaaipt ike gae hOM. [saI p`kar

baihsa`avaI jala kao p`dUYaNa mau@t krnao ko ilae bahut hI p`BaavaI

vaO&ainak p`NaalaI kI sqaapnaa kI ga[-Ê taik SaUnya baihsa`avaI jala

ivasaja-na ka laxya haisala ikyaa jaa sako.

hvaa maoM QaUlakNaaoM kI jaaÐca va AnauEavaNa ko ilae BaI

A%yaaQauinak ]pkrNa sqaaipt ike gae hOM. saMyaM~ ko BaItr inaklanao

vaalao QaUlakNaaoM ko ]%saja-na kao raoknao ko ilae k[- p`kar kI

pwityaaoM ka ]pyaaoga krko ]naka inapTara ikyaa jaata hO.

]@kunagarma ³TanaiSap´

kMpnaI nao saaf¹safa[- AaOr sauMdrIkrNa ko ]_oSya kao pUra

krnao ko ilae bahustrIya kaya-ËmaaoM ka inamaa-Na ikyaa hO tqaa ]sao

yaqaavat banaae rKnao Aqavaa ]sako saMvaw-na ko ilae yahaÐ inarMtr p`yaasa

ikyaa jaata hO. kMpnaI nao Apnao 18 hjaar sao AiQak kma-caairyaaoM ko

inavaasa kI sauivaQaa ko ilae ivaiBanna p`kar ko lagaBaga 12 hjaar

@vaa-TraoM ka inamaa-Na krayaa hO. hr sao@Tr kao k[- KMDaoM maoM baaMTa

gayaa hO AaOr hr KMD ko baIca maoM ivaSaoYa $p sao maihlaaAaoM evaM baccaaoM

kI sauivaQaa ko ilae gaaolaakar KalaI sqaana CaoD,a gayaa hOÊ taik

vahaÐ vao saurixat va ibanaa iksaI iJaJak ko kuC parMpirk ]%sava

manaa sakoM Aqavaa Kola vagaOrh Kola sakoM.

p`%yaok KMD ko ilae inayaimat dUrI pr pyaa-Pt Aakar ko

kUD,odana banaae gae hOM tqaa ]na kUD,odanaaoM tk phuÐcanao ko ilae kMËIT

kI majabaUt saD,k banaa[- ga[- hO. saaqa hI ]nakI inayat itiqa pr

safa[- ko ilae kaya-Ëma banaae gae hOM. saMyaM~ ko saaqa¹saaqa

TanaiSap ko saBaI makanaaoM evaM Anya saava-jainak p`itYzanaaoM ko

ilae ibajalaI ko tar BaUimagat ibaCae gae hOMÊ taik sauMdrIkrNa ko

saaqa¹saaqa p`aÌitk Aapda ko samaya BaI ibajalaI kI AapUit- maoM

baaQaa na ]pnna hao.

jalainakasa ko ilae BaI BaUimagat naailayaaÐ banaa[- ga[- hOM

tqaa saBaI BaUimagat naailayaaoM kao ek baD,o naalao sao jaaoD,a gayaa hO.

TanaiSap ko baahr [sa baD,o naalao pr ek jala ]pcaar saMyaM~

sqaaipt ikyaa gayaa hOÊ jahaÐ pr vyaqa- jala ka ]pcaar ikyaa jaata

hO AaOr ]sa ]pcaairt jala ka saMyaM~ ko BaItr jagah¹jagah pr

p`NaalaI SaItlana ko ilae ]pyaaoga ikyaa jaata hO. ]@kunagarma maoM

vaYaa-jala kao saMicat krnao ko ]_oSya sao AavaSyaktanausaar cakbaaMQa

³caok DOma´ banaae gae hOM. [sasao BaUimagat ko jalastr maoM sauQaar

haota hO. [sa BaUimagat jala ka ]pyaaoga pakao-M maoM lagao poD,¹paOQaaoM

AaOr fUla¹fulavaairyaaoM kI isaMcaa[- ko ilae haota hO.

vyaqa- jala inakasaI va ]sako ]pcaar evaM ]sako ]pyaaoga

ko baad Aa[eÊ Aba TanaiSap ko kcara p`baMQana pr baat krto

hOM. ]@kunagarma ko irhayaSaI [laako maoM tIna sabjaI baajaar ko

saaqa¹saaqa lagaBaga 10 SaaipMga kaMPlao@saÊ lagaBaga pMd`h ivaValaya

AaOr ihla Ta^p evaM ]@kuhasa jaOsao dao AitiqaSaalaa hOM tqaa

lagaBaga 12 hjaar pirvaar yahaÐ inavaasa krto hOM. [tnaI baD,I

AabaadI sao ]%saija-t haonaovaalao kcaro ka inapTana krnaa ek caunaaOtI

haota hO. kMpnaI maoM TanaiSap ko rKrKava evaM sauMdrIkrNa Aaid

ko ilae ivaSaoYa $p sao ‘nagar p`Saasana’ naamak ek ivaBaaga ka gazna

ikyaa gayaa hOÊ ijasako AQaIna ivaVut AnaurxaNaÊ jalaapUit- va jalaapUit-

p`NaalaI AnaurxaNaÊ jana svaasqyaÊ baagavaanaI Aaid jaOsao k[- AavaSyak

kaya-bala gaizt hOM.

kcara p`baMQana AaOr janasvaasqya kI rxaa ko ilae kMpnaI

ko janasvaasqya AnauBaaga maoM dao Da^@TraoM kI doKroK maoM pyaa-Pt kamagaar

inayau@t hOM. TanaiSap maoM kula 536 kUD,odana banaae gae hOMÊ

ijanakI saaf¹safa[- ko ilae ]namaoM Dalao jaanao vaalao Aakilat kcaro

kI maa~a ko Anau$p icainht ikyaa gayaa hO AaOr ]nakI safa[- kI

Page 8: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

8

samaya¹saarNaI banaa[- ga[- hOÊ jaOsao AitiqaSaalaaAaoM ko pasa banao hue

kUD,odana kI safa[- inayaimat $p sao p`itidna krnaI pD,tI hOÊ @yaaoMik

]namaoM AitiqaSaalaa kI rsaao[- sao inaklanao vaalao vyaqa- KaV pdaqa-

kI maa~a AiQak haotI hOÊ jaao jaldI hI Kraba haokr badbaUdar hao

jaata hO. saaqa hI lavaairSa pSauAaoM AaOr saMËamak ivaYaaNauAaoM kao

AakiYa-t BaI krta hO. irhayaSaI [laakaoM ko kUD,odanaao M kI

saaf¹safa[- inayaimat $p sao ek idna ko AMtrala pr kI jaatI hO.

kcaro kao ek~ krko ]saka inapTara krnao ko ilae irhayaSaI

[laako sao bahut dUr ek jagah inaQaa-irt kI ga[- hOÊ jahaÐ TanaiSap

ko kcaro kao T/O@TraoM ko maaQyama sao laayaa jaata hO tqaa yahaÐ kcaro

kao ivaiBanna vaO&ainak pwityaaoM ko maaQyama sao Apcaiyat krko ]sao

Kad ko $p maoM pirvait-t kr idyaa jaata hO.

kMpnaI pirsar maoM malaoiryaaÊ DoMgaU va Anya saMËamak baImaairyaaoM

kI raokqaama kI ijammaodarI janasvaasqya ivaBaaga kI haotI hO. [sailae

janasvaasqya ivaBaaga Wara saBaI kUD,odanaaoM maoM AaOr ]sako Aasa¹pasa

ko xao~ maoM blaIicaMga pa]Dr va Anya rsaayanaaoM ka iCD,kava krayaa

jaata hO. saaqa hI macCraoM ko p`janana kao raoknao ko ilae inayaimat

$p sao naailayaaoM va jalajamaava

ko xao~aoM kI safa[- kI jaatI

hO AaOr AavaSyakta ko Anau$p

p`itraoQaI dvaaAaoM ka iCD,kava

BaI ikyaa jaata hO.

caU Ðik ]@kunagarma

ka ivastar xao~ bahut baD,a hO

AaOr yahaÐ bahut hI fOlaava ko

s a aq a saBa I irhayaSa I

sauivaQaaAaoM kI sqaapnaa kI ga[-

hO. AtÁ inayaimat ]pyaaoga

maoM nahIM Aanao vaalaI jagahaoM maoM

AnaavaSyak Gaasa¹fUsa va JaaD,I Aaid ka ]ganaa svaaBaaivak hO.

laoikna baotrtIba ]gaI [na JaaiD,yaaoM sao TanaiSap kI sauMdrta tao

kma haotI hI hOÊ saaqa hI [sasao jahrIlao kIT¹ptMgaaoM kao inavaasa kI

jagah BaI imala jaatI hO. [na samasyaaAaoM sao inajaat panao ko ilae

[sa Gaasa¹fUsa va JaaiD,yaaoM kI inayaimat kTa[- kI jaatI hO AaOr

[sasao ]%saija-t kcaro kao inapTaro ko ilae inaQaa-irt sqaana pr Baoja

idyaa jaata hO.

TanaiSap ko lagaBaga hr sao@Tr maoM sauMdr pak- banaae gae

hOM va p`aÌitk $p sao banao pirdRSyaaoM kao baohtr ZMga sao sausaijjat

krko saMjaaoyaa gayaa hO. pakao-M ka naamakrNa BaI #yaaitlabQa manaIiYayaaoM

jaOsao naoh$Ê [Midra gaaMQaIÊ Da^ baI Aar AMbaoD\krÊ baabaU jagajaIvana

ramaÊ tonnaoiT ivaSvanaaqama Aaid ko naama pr ikyaa gayaa hO. [na

pakao-M maoM gaNamaanya manaIiYayaaoM kI Aadmakd p`itmaaeÐ BaI sqaaipt kI

ga[- hOM. dor rat tk [na pakao-M maoM ivaVut kI raoSanaI rhtI hO tqaa

[namaoM AnaiQaÌt p`vaoSa raoknao evaM saMrxaa ko ilae saurxaa kma-caarI

tOnaat ike gae hOM.

ivaSaaKp+Nama Sahr ko laaogaaoM ko ilae ]@kunagarma ek

pya-Tna koMd` va ipkinak spa^T BaI hO. navaMbar sao frvarI ko mahInao

maoM tao baahr kI janata yahaÐ KUba ipkinak manaatI hO. TanaiSap

pirsarÊ saD,kaoMÊ saava-jainak BavanaaoMÀsqaanaaoMÊ pakao-M Aaid kI inayaimat

saaf¹safa[- ko ilae BaI pyaa-Pt saM#yaa maoM laaogaaoM kI tOnaatI kI ga[-

hO. kula imalaakr ]@kunagarma AaMQa`¹p`doSa kI ek sauMdr ka^laaonaI

hO AaOr [sakI sauMdrta kao banaae rKnao ko ilae ]@kunagarmavaasaI va

p`baMQana p`itbaw hOM.

inagaimat saamaaijak daiya%va AaOr svacC Baart AiBayaanaÁ

sarkar kI ApoxaaAaoM ko Anau$p nayao isaro sao svacC

Baart AiBayaana mao M saMgazna

Wara yaaogadana idyaa jaa rha

hO. [sako tht 52 p`aqaimak

pazSaalaaAaoM maoM lagaBaga ek

kraoD, ÉpyaaoM kI laagat sao

SaaOcaalayaaoM ka inamaa-Na krayaa jaa

rha hO. saaqa hI baccaaoM evaM

iSaxakaoM maoM svacCta ko p`it

jaagaRit fOlaa[- jaa rhI hO.

[sa p`kar sao lagaBaga 600

laaK ÉpyaaoM kI laagat vaalaI

ek pMcavaYaI-ya yaaojanaa tOyaar

kI ga[- hOÊ ijasamaoM ivaValayaaoM evaM saava-jainak sqaanaaoM maoM nae SaaOcaalaya

banaanao evaM baokar pD,o SaaOcaalayaaoM kI marmmat krko ]nhoM ]pyaaogaI

banaayaa jaaegaa.

AMttÁ yah khnaa AavaSyak hO ik ivaSaaKp+Nama [spat

saMyaM~ ko naama sao #yaait p`aPt yah samaga` [spat saMyaM~ samaud` ko tT

pr Avaisqat hO AaOr idna p`itidna Apnao ivakasa pqaÊ svacC Baart

ko inamaa-Na kI tja- pr Aga`sar hO. saaf¹safa[- ko maamalao maoM BaI yah

saMyaM~ doSa va samaaja ko ilae ek AnaukrNaIya ]dahrNa poSa krta hO.

Page 9: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

9

saala Bar phlao sao hI gaaÐva mao M pMcaayat caunaava kIsaugabaugaahT haonao lagaI qaI AaOr ]sa samaya sao hI bahut saaro p`%yaaSaImaOdana maoM ]trnao ko ilae tala zaoMknao lagao qao. jaba pMcaayatcaunaava kI GaaoYaNaa hu[-Ê tba saaro p`%yaaSaI satk- AaOr caaOknnao hao]zo. caaraoM trf Afra–tfrI ka maahaOla qaa. AarxaNa kaBaya laaogaaoM kao satanao lagaa qaa. saBaI ApnaI–ApnaI saIT bacaanaoko ilae daOD,nao lagao qao. [sa Baaga–daOD, ka natIjaa kuC laaogaaoM kopxa maoM gayaa qaa. ApnaI [sa kamayaabaI pr vao laaoga fUlao nahIMsamaa rho qao. laoikna jaao laaoga [sa daOD, maoM pICo rh gae qaoÊ ijanhoMek trh sao prajaya imalaI qaIÊ vao duKI AaOr inaraSa qao. AarxaNakao galat batato hue AaOr gaailayaaÐ doto hue AarxaNa naIit prApnaa gaussaa ]tar rho qao. AaiKr AarxaNa naIit kI vajah saohI ]nako manasaUbaaoM pr panaI ifr gayaa qaa.

vaOsao saala Bar phlao jaba saUya- p`kaSa nao phlaI baarprQaanaI laD,nao kI yaaojanaa banaayaI qaI AaOr gaaÐva maoM GaUma–GaUmakrkhto ifrto rho ik [sa baar vao BaI prQaanaI ka caunaava laD,oMgao.saunakr kuC laaogaaoM nao kha qaa ik Aba prQaanaI ka caunaava laD,naaAasaana nahIM rh gayaa hO. yah ema pIÊ ema ela e ko caunaava sao BaIkizna hao gayaa hO. tba saUya- p`kaSa nao kha qaaÊ ‘iktnaa BaIkizna hao gayaa haoÊ prMtu [sa baar vao prQaanaI ka caunaava ja$r laD,oMgao.’

tba kuC laaogaaoM nao AaSvaasana idyaa qaaÊ ‘Agar Aapcaunaava laD,oMgao tao maora vaaoT p@ka hO.’ [sa trh ko AaSvaasanapakr vao bahut KuSa hueqao. ifr vao AaSvaasanadonaovaalaaoM kI ek ilasTbanaanao lagao. fuursatko samaya maoM vao raoja hI]sa o jaa oD,to–gaa Mzto.QaIro–QaIro AaSvaasanadonaovaalaaoM kI saM#yaa BaIbaZ,tI jaa rhI qaIÊ ijasaodoKkr vao KuSa haotoÊmauskrato. mana hI mana baudbaudato ik Agar sacamauca yao saaro vaaoT ]nhoMimala gae tao prQaanaI p@kI hO AaOr ifr vao svayaM kao gaaÐva ko BaavaI prQaanako $p maoM doKnao lagao qao.

tBaI saunaa[- pD,a ik ]naka gaaÐva maihlaa ]mmaIdvaar koilae Aarixat hao gayaa hO. baocaaroÊ saunakr ]dasa hao gae.]naka saara gauNaa–Baaga fola hao gayaa. ]naka prQaana bananao kasapnaa QaUla–QaUsairt hao gayaa. tba kuC laaogaaoM nao samaJaayaaÊ ‘AroBa[yaaÊ prQaanaI maihlaa saIT hao gayaI tao @yaa huAaÆ GarvaalaI

jaulaUsajaulaUsajaulaUsajaulaUsajaulaUsa– EaI SaOlaoMd` itvaarI –

kao hI laD,a dao. prQaana GarvaalaI banao ik AapÊ matlaba ek hIhO. Aajakla laaoga p%naI kao prQaana banaakr svayaM prQaana pitka djaa- pakr hI KuSa hOM. AaiKr saara kama vahI tao doKto hOM.p%naI tao basa….’

saunakr dUsaro vyai> nao khaÊ ‘Ba[yaaÊ [sa baar hma iksaIpuÉYa kao vaaoT nahIM do sakto. prQaanaI ko saaqa xao~ pMcaayatsadsya BaI maihlaa ko ilae Aarixat hO.’ saunakr ek yauvak baaolapD,aÊ ‘ijalaa pMcaayat sadsya BaI maihlaa hI haogaI. [sa baarblaa^k p`mauK BaI maihlaa ko ihssao maoM gayaI hO. ijasakI sa<aa maoMpkD, majabaUt haogaIÊ vahI maihlaa p`mauK banaogaI.’

ek Anya vyai> nao saUya- p`kaSa sao kha qaaÊ ‘Ba[yaaÊAapkI ivaQaayak jaI sao tao KUba baOztI hOÆ’ saUya- p`kaSa baaolaoÊ‘haÐ ]nako caunaava maoM maOMnao rat–idna ek kr idyaa qaa.’ ‘tao ifrApnao Gar kI iksaI maihlaa kao baIDIsaI ka caunaava laD,a dIijaeAaOr prmauKI pr haqa Aajamaa[eÊ ijasao ivaQaayak jaI caah laoMgaoÊ]saI kI JaaolaI maoM prmauKI haogaI.’

laaogaaoM kI baatoM saunakr saUya- p`kaSa kI mah%vakaMxaaeÐihlaaoroM laonao lagaIM. vao saaocanao pr ivavaSa hao gayaoÊ ‘tao ifr eosaa@yaaoM na k$Ð ik p%naI kao prQaanaI AaOr baD,I bahU kao baIDIsaI kacaunaava laD,a dUÐ. p%naI prQaana bana jaaegaI AaOr ivaQaayak jaI saokhkr bahU kao p`mauK banavaa dUÐgaa. basa [sako ilae ivaQaayak jaI

kao rajaI krnaa pD,ogaaÊtaik paTI- ka samaqa-naimala jaae. ivaQaayakjaI BaI [sako ilae tOyaarhao jaaeÐgao. AaiKr]nako caunaava maoM rat–idna maohnat jaao kI hO.’

saUya- p`kaSa kaoApnaI yaaojanaa maoM Sat–p`itSat kamayaabaI najarAa rhI qaI. ApnaI

[sa yaaojanaa kI kamayaabaI ka [jahar ]nhaoMnao p%naI sao BaI kr idyaahO. saunakr p%naI nao khaÊ ‘hma zhro AMgaUza CapÊ prQaanaI maoM hma@yaa kroMgaoÆ’ ‘tuma kaho icaMta krtI haoÊ iktnao prQaana AMgaUzaCap hOM. ifr hma iksailae hOM. saba kuC tao hmaIM kao doKnaaAaOr krnaa hO. Aba hma jara rajaU sao baat kr laoM. ]sasao baatkrnaa ja$rI hO. AaiKr baD,I bahU kao baIDIsaI laD,anaa hO.’khnao ko baad saUya- p`kaSa maaobaa[la pr baD,o baoTo rajaU ka naMbar

saUya- p`kaSa dao p`caar kr rho qao. ek maaÐ ko ilae prQaanaI ka vaaoT maaÐga rho qao taodUsara p%naI ko ilae baIDIsaI ka. ]nhaoMnao baoTo AaOr bahuAaoM kao BaI baulavaa ilayaa qaa.saBaI nao ]nhoM ifr AaSvaasana idyaa qaa ik vao ]nhIM kao vaaoT doMgao. Aba saUya- p`kaSa KuSahOM ik hvaa ]nako pxa maoM hO. ]nako baD,o Baa[- AaOr BatIjao BaI ]nako saaqa p`caar kr rhoqao. vao pUrI trh jaIt kI AaSaa maoM qao. rat maoM ]nhoM kafI dor tk naIMd nahIM AatIqaI. jaagato hue vao ek–ek vaaoT iganato rhto qao. naIMd Aa jaatIÊ tao vao sapnaaoM maoM BaIvaaoT maaÐgato qao. sapnaaoM maoM BaI vaaoTaoM ka ihsaaba–iktaba lagaato qao. sapnaaoM maoM vao k[-baar jaIto. sapnaaoM maoM ]nhaoMnao svayaM kao p`mauK ko pit ko $p maoM doKa qaa. ]nako saamanaoek sauKd ]mmaId qaI. ]nako saamanao ]nako sauKd sapnao qao. saba sauKd hI sauKd qaa.

N˛“Áåy

Page 10: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

10

imalaanao lagao. qaaoD,I dor baad GaMTI bajanao lagaI qaI.rajaU naaoeD,a kI iksaI kMpnaI maoM [MjaIinayar hO. ]saka

pirvaar BaI saaqa rhta hO. jaba maaobaa[la kI GaMTI bajaI tao ]sanao]sao kana sao lagaa ilayaaÊ ‘hOlaao²’ baoTo kI Aavaaja saunakr saUya-p`kaSa AiBamaana sao Barkr mauskrae AaOr ifr faona pr baD,o hIgava- sao batanao lagao ik [sa baar ]sakI maaÐ prQaanaI ka caunaavalaD,nao jaa rhI hO AaOr ]nhaoMnao saaocaa hO ik baD,I bahU kao BaI baIDIsaI kacaunaava laD,akr prmauK banaayaa jaae. prmauK bananao ko pUro caaMsa BaI hO.

saunakr rajaU naaraja BaI huAa. ]sanao saaf–saaf khidyaa qaa ik rajanaIit baD,I vaaihyaat caIja hOÊ yah ]sao jara BaIpsaMd nahIM hO. kafI dor tk saUya- p`kaSa baoTo kao samaJaato rho.magar rajaU nao saaf SabdaoM maoM kh idyaa ik hmaoM [na sabakI ja$rt nahIMhO AaOr ifr faona kaT idyaa.

baoTo kI baat saunakr saUya- p`kaSa gaussao maoM baD,baD,anao lagaoÊ‘ja$rt nahIM hO. dao pOsao kI naaOkrI @yaa kr ilayaa hO ik ja$rtnahIM hO. maUK-² rajanaIit vaaihyaat caIja hO. AroÊ idmaaga hao tbarajanaIit kI jaatI hOÊ ijasako pasa idmaaga nahIM hO. vah @yaarajanaIit krogaaÆ pta nahIM kOsao [MjaIinayar bana gayaaÆ’

baD,baD,ato hue vao dUsaro baoTo kao faona imalaanao lagao. dUsarabaoTa gauD\DU Apnao pirvaar ko saaqa laKna maoM rhta hO. pit–p%naI daonaaoM ek kalaoja maoM p`va>a hOM. faona kI GaMTI bajanao lagaIqaI. qaaoD,I dor baad ]Qar sao ‘hOlaao’ kI Aavaaja AayaI. faona prgauD\DU hI qaa. pOlagaIÊ AaSaIYa ko baad saUya- p`kaSa nao ApnaI maMSaajaaihr kI. saunakr gauD\DU nao BaI samaJaayaa ik ‘Aap naahk hIrajanaIit ko ca@kr maoM pD,to hOM. Agar Aapkao pOsao kI ja$rt hOtao hma pOsaa Baoja doMgao.’ baoTo kI baat saUya- p`kaSa kao AcCI nahIMlagaI qaI. vao baoTo kao samaJaanao lagao. gauD\DU nao BaI kh idyaa ik]sao yah saba psaMd nahI hO.

saUya- p`kaSa gaussao maoM baD,baD,aeÊ ‘saalaoÊ daonaaoM pagala hOM.kao[- BaI baat nahIM samaJato hOM. ek kao ja$rt nahIM hO. dUsaro kaopsaMd nahIM hO.’ pit kao [sa trh gaussao maoM doKkr kmalaa dovaI naoTaokaÊ ‘baokar maoM @yaaoM gaussaa kr rho hOMÆ’ ‘gaussaa…Æ’ saUya- p`kaSanao tD,pkr p%naI kI trf doKaÊ ‘tumharo baoTo pagala hOM. kao[- nahIMcaahta hO ik ]nakI p%naI blaa^k p`mauK banao. AaiKr kOsao bada-Sthaogaa ik ]nakI p%naI ÐcaI kursaI pr baOzo. ]nhoM ]nasao jyaada[jjat AaOr sammaana imalao. eosaI saaocaaoM kI vajah sao hI hma [tnaoipCD,o hOM.’

AaOr ifr vao maaobaa[la pr tIsaro baoTo babalaU ka naMbarimalaanao lagao. babalaU lauiQayaanaa kI ek fO@TrI maoM sauprvaa[jarhO. tInaaoM Baa[yaaoM maoM AamadnaI ko maamalao maoM sabasao kmajaaor hO.vah BaI ApnaI p%naI r%naa AaOr baccaaoM ko saaqa rhta hO. babalaU kanaMbar imala gayaa. faona pr iflmaI gaanao kI Aavaaja Aanao lagaIÊ

‘maunnaI badnaama hu[- DailaM-ga toro ilae.’ iflmaI gaIt saunakr saUya-p`kaSa nao khaÊ ‘saalaa…maUK-² AaOr kao[- gaanaa nahIM imalaaÊ ]saoirMgaTaona banaanao ko ilae. kao[- Bajana yaa Slaaok hI….’ tBaI]Qar sao Aavaaja AayaI qaIÊ ‘hOlaao²’ faona pr babalaU hI qaa.

‘Aro babalaU baoTa….’ ‘p`Naama baabaUjaI² saba kuSala taohOÆ’ ‘haÐ baoTaÊ saba kuSala hO. ek KuSaI kI baat hO ik ApnaoyahaÐ ifr pMcaayat caunaava hao rha hO. prQaanaI saIT maihlaa koilae Aarixat hO. [sa baar maOMnao tumharI maaÐ kao laD,anao ka fOsalaaikyaa hO.’ ‘AcCI baat hO iptajaI.’ ‘AaOr saunaao baoTaÊ ApnaoyahaÐ baIDIsaI AaOr blaa^k prmauKI ka BaI caunaava hO. yaUÐ samaJaao ikbaIDIsaI AaOr prQaanaI daonaaoM saIToM knafma- hOM. prmauKI BaI ivaQaayakjaI ko samaqa-na sao knafma- hao jaaegaI. maOM caahta hUÐ ik hmaarI bahUr%naa p`mauK banao.’

babalaU caup qaa. ‘maorI baat samaJa rho hao na baoTaÆ’ÊÉkkr saUya- p`kaSa nao pUCa qaa. ‘jaI baabaUjaIÊ samaJa rha hUÐ.’saUya- p`kaSa p`sanna svar maoM baaolaoÊ ‘tao ifr r%naa kao laokr jaldI saogaaÐva Aa jaaAao. [sa baar AcCa maaOka hO AaOr maOM kao[- BaI maaOkahaqa sao jaanao nahIM donaa caahta.’

‘vah saba tao zIk hO baabaUjaI. laoikna…Æ’ ‘laoikna@yaaÆ’ ‘baabaUjaIÊ r%naa yahaÐ ek skUla maoM TIcar bana gayaI hO.’‘tao @yaa huAaÆ’ ‘[sa baaro maoM ]sasao BaI baat krnaI pD,ogaI.’ ‘taoifr baat kr laao. maOM AaQao GaMTo baad ifr faona k$Ðgaa. tbatk tuma r%naa sao baat krko ]sao rajaI kr laao. ]sao zIk saosamaJaa donaa ik eosao maaOko baar–baar nahIM Aato. [sa baar gaaÐva kolaaoga ek trf vaaoT donao kao tOyaar hOM. yaUÐ jaana laao ik hmaarIdaonaaoM saIToM knafma- hOM. kla maOM ivaQaayak jaI sao imalakr ]nasaobaat krko p`mauKI saIT BaI knafma- krvaa laUÐgaa.’

‘jaIÊ baabaUjaI.’ ‘tuma ABaI r%naa sao baat kr lao.AcCa tuma rhnao daoÊ maOM svayaM baat kr laUÐgaa. tuma ]saka naMbardao.’ saUya- p`kaSa nao CaoTI bahU r%naa ka naMbar ilayaa AaOr Apnaomaaobaa[la sao naMbar imalaayaa. qaaoD,I dor baad GaMTI bajanao lagaI qaI.ifr ]Qar sao r%naa kI Aavaaja AayaI qaIÊ ‘hOlaao.’ ‘Aro r%naabaoTaÊ maOM gaaÐva sao saUya- p`kaSaÊ tumhara sasaur baaola rha hUÐ.’ saUya-p`kaSa nao faona pr r%naa kao saarI baatoM batayaIM AaOr AcCI trhsamaJaato hue ]sao p`mauKI ko sapnao idKayao. saunanao ko baad r%naa naokhaÊ ‘baabaUjaIÊ maOM ABaI @laasa maoM hUÐ. kuC dor baad pIiryaD K%mahaonaovaalaa hO. ifr maOM Aapsao baat k$ÐgaI.’ ‘tuma @laasa–valaasaCaoD,ao bahU AaOr jaldI sao Gar phuÐcaao. maOM babalaU sao BaI…’

‘baabaUjaIÊ maOM kuC dor baad Aapkao faona krtI hUÐ.’khkr r%naa nao faona kaT idyaa. Aba ]saka mana @laasa maoM nahIMlaga rha qaa. vah saaoca rhI qaIÊ Apnao saasa–sasaur ko baaro maoM.ek samaya qaaÊ jaba lauiQayaanaa maoM ]sako pit kI nayaI–nayaI naaOkrIlagaI qaI. tba vah gaaÐva maoM saasa–sasaur ko saaqa rh rhI qaI.

Page 11: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

11

caUÐik pit kI p`a[vaoT naaOkrI qaI AaOr [tnaa nahIM kmaa pato qao ik]sao BaI Apnao saaqa rKto. yaa kuC pOsaa bacaakr Apnao maata–ipta kao Baoja pato. tba saasa–sasaur ]sao baarI–baarI tanaa maarakrto qao. ‘[tnao idna kmaato hao gayaaÊ magar ek pOsaa BaI nahIM Baojaa.maoro ilae nahIM BaojataÊ kma sao kma ApnaI maharanaI ko ilae Baoja dota.’

‘na Baojanaa hO tao na Baojao. jaOsao rajaU AaOr gauD\DU ApnaImaharainayaaoM kao saaqa lao gae hOMÊ vaOsao yah BaI ApnaI maharanaI kao laojaae. baovajah hmaaro pr baaoJa tao nahIM pD,ta. Aba hma iksaIka Kca- nahIM ]za sakto.’ saasa–sasaur ko tanao sauna–saunakr vahproSaana hao gayaI qaI. tba ]sanao saasa–sasaur sao caaorI–iCpo gaaÐvako ek laD,ko kI maaobaa[la pr pit sao baat kI qaI. pit naoAaSvaasana idyaa ik dao mahInao [Mtjaar kroÊ ifr vah gaaÐva Aa rhahOM. [sa baar vah ]sao BaI Apnao saaqa lao jaaegaa.

]sanao pit kI baat maanaI AaOr dao mahInao [Mtjaar ikyaa.vaado ko Anausaar]saka pit Aayaaqaa. jaba jaanaol a g a a Ê tba ]sa oApnao saaqa lao jaanaokI ba at kI.saunakr saasa–sasaurkafI naaraja hueqao. laoikna ]nakIn a ar ajag a I kIprvaah na krto huevah pit ko saaqacalaI gayaI qaI. yahaÐ Aakr kma Kca-o maoM svayaM kao eDjasTikyaa. Kca- pUra na pD,to doKkr Apnao ilae naaOkrI ZUÐZ,I. Aba]sao ek p`a[vaoT skUla maoM TIcar kI naaOkrI imala gayaI hO. ]sakIjaIivaka zIk–zak calanao lagaI hO. baccao BaI zIk sao pZ, rho hOMAaOr Aba eosao maoM….

vah fOsalaa krtI hO ik vah yahIM prdoSa maoM hI zIk hO.vah jaao kr rhI hOÊ vahI AcCa hO. AaOr sasaur jaI kao bata idyaaik ‘nahIM baabaUjaIÊ hma Gar nahIM Aa sakto.’ r%naa nao QaIro sao khaqaa. ‘r%naa @yaa kh rhI haoÆ’ saUya- p`kaSa ka svar ivaismatpUNa-qaa. ‘[tnaa AcCa maaOka…²’ ‘baabaUjaIÊ Aba jaakr iksaI trhmaOM ApnaI ijaMdgaI kao Zro- pr lao AayaI hUÐ. [sailae naaOkrICaoD,kr caunaava laD,nao kI maUK-ta nahIM kr saktI. hmaarI CaoTI–saI naaOkrI hI BalaI hO. mauJao Aba iksaI caIja ka laalaca nahIM hO.’

‘tuma maUKao-MvaalaI baatoM kr rhI hao r%naa. eosao maaOko baar–baar nahIM Aato.’ saUya- p`kaSa nao samaJaanaa caaha. magar r%naa naokh idyaa ik ‘maUK-ta hI sahIÊ magar Aba maOM iksaI AaOr laalaca maoMnahIM fÐsanaa caahtI. maOM jaao kr rhI hÐUÊ maoro ilae [sasao baohtr kuC

nahIM hO.’saUya- p`kaSa nao ApnaI CaoTI bahU kao bahut samaJaayaa…rajaI

krnao kI bahut kaoiSaSa kI. laoikna r%naa Tsa sao masa nahIM hu[-.faona kT gayaa. vao gaussao sao Bar gae. mana hI mana r%naa kao ZorsaarI gaailayaaÐ dIM AaOr baudbaudayaoÊ ‘sarkar caahtI hO ik AbamaihlaaeÐ BaI Aagao baZ,oM. laoikna maoro Gar kI AaOrtoM…² saba maUK-hOMÊ baovakUf hOM. kao[- BaI baat zIk sao nahIM samaJatI hO. ekAcCa maaOka haqa sao inaklaa jaa rha hO. Aba samaJa maoM nahIM Aa rha hOik iksakao baIDIsaI ka caunaava laD,aÐ… iksao prmauK banaaÐÆ’

kmalaa dovaI bakr baaolaIÊ ‘kaho [tnaa proSaana hOMÆiksaI kao BaI caunaava laD,a dIijae.’ KIjakr saUya- p`kaSa nao khaÊ‘iksakao laD,a dUÐÆ’ ‘gaaÐva maoM AaOrtaoM kI kmaI hO @yaaÆ tumharItIna–tIna BaaiBayaaÐ hOM. ]nakI bahueÐ hOM. iksaI kao BaI laD,adao.’ saUya- p`kaSa ifr KIjao svar maoM baaolaoÊ ‘tuma maUK- haoÊ kuC nahIM

samaJaa ogaI. ]nho Mp`mauK banaanao sao hmaoM@y a a fayadaimalaogaaÆ Aba taokuC BaI samaJa maoM nahIMAa rha hO. idmaagakama nahIM kr rha hO.

‘ifr Aba idmaagapr jyaada jaaor matDailae. ja a n a odIijae.’ ‘kOsa ojaanao dUв ek maaOka

Aayaa hO AaOr kh rhI hao jaanao dao.’ ‘Anaayaasa idmaaga qakanao sao@yaa fayadaÆ’ ‘kuC tao fayada hOÊ tBaI tao laaoga [tnaa pOsaa Kca-krko caunaava laD,to hOM.’ laalaca maoM fÐsao saUya- p`kaSa mana hI managaUÐqa rho qao. ]nhoM kuC saUJa nahIM rha qaa. vao ekdma tnaava maoMqao. baIca–baIca maoM vao AspYT svar maoM baD,baD,ayao BaI jaa rho qaoÊijasamaoM baoTo AaOr bahU ko p`it gaussao ka gaubaar qaa.

kmalaa dovaI dUr KD,I pit kao inahar rhI qaI. pit kocaohro pr icaMta kI roKaeÐ doKkr vao BaI icaMitt qaIM. tBaI vaosaaocato hue baaolaI qaIMÊ ‘ek baat khUÐ.’ saUya- p`kaSa nao p%naI kItrf doKa. jaOsao kha hao ik khao. kmalaa dovaI punaÁ baaolaIÊ‘Aap ApnaI maatajaI kao baIDIsaI ka caunaava laD,a dIijae.’

‘maaÐ kao…²’ saUya- p`kaSa p%naI kao tak rho qao. ‘haв’kmalaa nao kha. kuC saaocato hue saUya- p`kaSa mauskura pD,o. caohroka tnaava kma hao gayaa. ifr p`sannata sao baaolaoÊ ‘tumanao sahI samayapr sahI salaah dI. maOM maaÐ kao caunaava laD,aÐgaa.’ Aba saUya-p`kaSa KuSa qao. ]naka caohra p`sannata sao dmak rha qaa. vaosaaoca rho qao ik AcCa huAa baÐTvaaro ko samaya ]nako saBaI Baa[yaaoM nao

Page 12: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

12

maaÐ kao Apnao saaqa rKnao maoM ApnaI Asamaqa-ta vya> kr dI.Aba ]saka laaBa ]nhoM imalaogaa.

laoikna maaÐ kI ]mar AssaI par kr caukI hO. vao svasqaBaI nahIM rhtIM. zIk sao ]z–baOz BaI nahIM patIM. vao mana hI manaBagavaana sao p`aqa-naa krnao lagao ik basa iksaI trh paÐca saala tkmaaÐ kao svasqa banaae rKoM. caUÐik maaÐ kI ]mar AiQak qaI AaOr vaosvasqa nahIM rhtI qaIM. [sailae Apnao inaNa-ya maoM pirvat-na ikyaaqaa. ]nhaoMnao Aba maaÐ kao prQaanaI AaOr p%naI kao baIDIsaI kacaunaava laD,anao ka fOsalaa ikyaa. [sako baad vao maaÐ kao kuC baatoMisaKanao–pZ,anao lagaoÊ taik jaba kao[- kuC pUCo tao ]nako p`SnaaoM kazIk–zak javaaba do sakoM.

caunaava kI tarIK kI GaaoYaNaa hao gayaI qaI. naamaaMknakI itiqa BaI inaiScat kr dI gayaI. ifr inaiScat itiqa pr saUya-p`kaSa ApnaI maaÐ AaOr p%naI ko saaqa ek jaIp maoM baOzkr ivakasaKMD ko mau#yaalaya pr phuÐcao. dao prcao KrIdkr ]sao Bara AaOrApnaI maaÐ kao gaaod maoM ]zayao pcaa- jamaa kranao cala pD,o. jabalaaogaaoM kao pta calaa ik yao baUZ,I maihlaa prQaanaI laD,nao jaa rhI hOÊtao doKto rh gae.

‘[sa ]mar maoM prQaanaI ka SaaOkÆ’ doKkr iksaI nao khaqaa. dUsara vyai> vyaMgya sao baaolaaÊ ‘saba narogaa–manarogaa kakmaala hO.’ vahaÐ GaUma rho p~karaoM kao BaI [sakI Kbar laga gayaIqaI. jaba BaUra dovaI pcaa- jamaa krko baahr inaklaIÊ p~karaoM nao]nhoM Gaor ilayaa qaa. ‘saunaa hO Aap prQaanaI ka caunaava laD,nao jaarhI hOMÆ’ p~karaoM nao savaalaaoM ka isalaisalaa SauÉ kr idyaa qaa.‘zIk saunaa hO.’ BaUra dovaI ka paoplaa mauÐh Kulaa qaa AaOr ]naka caohrapsannata sao camak rha qaa.

‘AapkI ]mar kafI jyaada lagatI hO.’ ‘haÐÊ pcaasaIvaYa- hO.’ ‘[sa ]mar maoM prQaanaI laD,nao ka ivacaar kOsao AayaaÆ’‘maoro gaaÐva maoM Aba tk ijatnao BaI prQaana hue hOMÊ ]nhaoMnao gaaÐva maoMkuC BaI nahIM ikyaa. hmaara gaaÐva [sa vajah sao kafI ipCD, gayaahO. [sailae ]sako ivakasa ko ilae mauJao prQaanaI laD,naI pD, rhIhO.’ ‘Aapkao ivaSvaasa hO ik Aap gaaÐva ka ivakasa kr payaoMgaIÆ’‘@yaaoMÊ Aapkao kao[- Sak hOÆ’ ‘nahIMÊ Sak kI baat nahIM hO.’savaala yah hO ik jaba Aapsao svasqa AaOr yauvaa prQaana banao AaOrvao kuC nahIM kr paeÐÊ tba [sa ]mar maoMÊ jaba ik Aap calanao–ifrnao maoM Asamaqa- hMOÊ tba Aap ivakasa ka kaya- kOsao kr payaoMgaIÆ’

BaUra dovaI ko saUKo haoMz mauskurae. ‘jaItnao dIijaeÊ ifrdoiKegaa. vaOsao Aap laaogaaoM nao ek Saoor ja$r saunaa haogaa. maOMifr saunaa dotI hUÐ’ ¹

‘va> Aanao pr tuJao idKa doMgao eo AasamaaÐhma ABaI sao @yaa bataeÐÊ @yaa hmaaro idla maoM hO.’saunakr kuC laaoga vaah–vaah krnao lagao qao. ‘AaiKrI

savaala’Ê p~karaoM nao bagala maoM KD,I kmalaa dovaI kI trf doKkr

kha qaaÊ ‘yao AapkI….’ BaUra dovaI turMt baaolaIÊ ‘yao maorI bahUhO.’ ‘AapkI bahU Aapsao kafI svasqa hOÊ ifr ApnaI jagah ]nhoMprQaanaI @yaaoM nahIM laD,a rhI hOMÆ’ ‘bahU BaI laD, rhI hOÊ baIDIsaIka caunaava. yao BaavaI p`mauK hOM.’ maaÐ kI baatoM saunakr saUya- p`kaSakafI KuSa qao ik ]nakI maaÐ kao isaKanaa–pZ,anaa iktnaa kamaAayaa. maaÐ nao hr savaala ka javaaba iktnaI AcCI trh sao idyaaqaa. jaba p~karaoM nao savaalaaoM kI JaD,I lagaayaI qaIÊ vao Dr rhoqao. magar maaÐ nao saba kuC baD,I AasaanaI sao saMBaala ilayaa qaa.

p~karaoM kI TaolaI nao BaUra dovaI kI tsvaIroM BaI ]tarI qaIAaOr Agalao idna AKbaaraoM maoM BaUra dovaI ka vah pnnaa ]nhaoMnaosahojakr rK ilayaa qaa AaOr gaaÐva maoM GaUma–GaUmakr sabakao idKayaaqaa. baIDIsaI ko Aaz hI ]mmaIdvaar qao. naama vaapsaI ko baadcaunaava icanh baÐT gayaa qaa. rataoM rat laaoga paosTrÊ baOnar Cpvaanaolagao qao. p`caar kaya- BaI tojaI sao SauÉ hao gayaa qaa.

saUya- p`kaSa dao p`caar kr rho qao. ek maaÐ ko ilaeprQaanaI ka vaaoT maaÐga rho qao tao dUsara p%naI ko ilae baIDIsaI ka.]nhaoMnao baoTo AaOr bahuAaoM kao BaI baulavaa ilayaa qaa. saBaI nao ]nhoMifr AaSvaasana idyaa qaa ik vao ]nhIM kao vaaoT doMgao. Aba saUya-p`kaSa KuSa hOM ik hvaa ]nako pxa maoM hO. ]nako baD,o Baa[- AaOrBatIjao BaI ]nako saaqa p`caar kr rho qao. vao pUrI trh jaIt kIAaSaa maoM qao. rat maoM ]nhoM kafI dor tk naIMd nahIM AatI qaI.jaagato hue vao ek–ek vaaoT iganato rhto qao. naIMd Aa jaatIÊ taovao sapnaaoM maoM BaI vaaoT maaÐgato qao. sapnaaoM maoM BaI vaaoTaoM ka ihsaaba–iktaba lagaato qao. sapnaaoM maoM vao k[- baar jaIto. sapnaaoM maoM ]nhaoMnaosvayaM kao p`mauK ko pit ko $p maoM doKa qaa. ]nako saamanao eksauKd ]mmaId qaI. ]nako saamanao ]nako sauKd sapnao qao. sabasauKd hI sauKd qaa.

Aba vao saaocato qao ik jaldI sao jaldI vaaoT pD, jaayaoM.ifr GaaoiYat itiqa pr matdana hao gayaa. kuC laaogaaoM nao gaD,baD,IfOlaanao kI kaoiSaSa kI qaIÊ ijasao laokr kuC hllaa BaI macaa.ifr saba SaaMt hao gayaa. Saama tk vaaoT pD, gae. baOlaoT baa^@sabaMd krko kayaa-laya Baoja idyao gayao. saaro ]mmaIdvaar jaIt kIAaSaa ilae baOlaoT baa^@sa lao jaanaovaalaI gaaD,I kao jaato doKto rho.

vaaoTaoM kI iganatI ko idna koMd` pr KUba BaID, qaI. pUroivakasa KMD ko ]mmaIdvaaraoM AaOr ]nako samaqa-kaoM kI BaID,. BaID,doKkr lagata qaaÊ jaOsao paÐDobaabaa ka maolaa hO. saUya- p`kaSa BaIApnao samaqa-kaoM ko saaqa DTo qao. Apnao inaQaa-irt samaya pr vaaoTaoMkI iganatI SauÉ hao gayaI. kuC dor baad pirNaama Aanao lagao.jaItnaovaalao ]mmaIdvaar kao ]nako samaqa-k fUlaaoM kI Zor saarI maalaaphnaakr AaOr kMQaaoM pr ibazakr ‘ijaMdabaad’ ko naaro lagaatoÊ laD\DUbaaÐTo jaato. yah saba doKkr saUya- p`kaSa magana qao. vao saaoca rhoqao ik ]nakI jaIt pr BaI ]nako samaqa-k ]nhoM fUlaaoM kI maalaaphnaayaoMgao AaOr kMQaaoM pr ibazakr ijaMdabaad ko naaro lagaaeÐgao.

Page 13: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

13

yah saba saaocato hue vao mauskura pD,o qao.AaiKr ]nako gaaÐva ka naMbar Aa gayaa. vaaoTaoM kI

iganatI SauÉ hao gayaI. kuC dor baad pirNaama BaI Aa gayaa.maa[k pr prQaanaI maoM BaUradovaI kI jaIt kI GaaoYaNaa hu[-. laoiknabaIDIsaI kI saIT pr kmalaa dovaI har gayaI qaI. krIba pccaIsavaaoTaoM sao…. baIDIsaI kI yah har ek sadmao kI trh qaI. saUya-p`kaSa kao ek baar tao ivaSvaasa nahIM huAa. prMtu yah saca qaa.kuC dor baad ]nhaoMnao saca kao svaIkar kr ilayaa.

‘pccaIsa vaaoT’ saUya- p`kaSa baudbaudae AaOr saaocanao lagaoik prQaanaI sao baIDIsaI maoM pccaIsa vaaoT khaÐ kma rh gaeÆbaIDIsaI ko vaaoTaoM maoM iksanao BaItrGaat ikyaa. iksa–iksa Gar saoyah vaaoT nahIM imalao. laoikna ]nako samaqa-k prQaanaI jaItnao kIKuSaI maoM ]%saah sao Bar gae qao. vao saUya- p`kaSa kao fUlaaoM kI maalaasao laad ide. kuC samaqa-kaoM nao ]nhoM kMQaaoM pr BaI ]za ilayaa qaa.jaaoSa AaOr ]%saah sao labaalaba vao naaro lagaanao lagao qao.

magar saUya- p`kaSa Afsaaosa sao Baro ABaI BaI saaocaaoM maoMKaoyao qao ik yao pccaIsa vaaoT iksako hOMÊ jaao baIDIsaI maoM ]nhoM nahIMimalao. ]na pccaIsa vaaoTaoM kI vajah sao hI p`mauK ka ]naka sapnaaTUT gayaa qaa. ]naka ]dasaI AaOr inaraSaa maoM DUbaa caohra doKkrkuC laaoga samaJa gae qao ik baIDIsaI kI har sao vao duKI hOM. tbalaaogaaoM nao samaJaayaa ik prQaanaI maoM jaIt hu[- hO. [sailae ]nhoM]dasa nahIM haonaa caaiheÊ bailk [sa jaIt kI KuSaI manaanaI caaiheAaOr ]saI maoM saMtaoYa krnaa caaihe.

baat saca BaI qaI. ]nhoM baIDIsaI kI har BaUlakr ABaIprQaanaI kI jaIt kI KuSaI manaanaI caaihe. ]nhaoMnao baIDIsaI kIhar kI inaraSaa kao ]sa samaya JaTk idyaa AaOr Apnao samaqa-kaoM kosaaqa gaaÐva kI Aaor cala pD,o. ]nhoM pta qaa ik prQaanaI kI jaItkI KuSaI maoM kuC laaoga duAar pr hI AaeÐgao. [sailae laaOTto hue]nhaoMnao baajaar sao laD\DU BaI KrIdo AaOr Gar Aa gae.

jaba vao duAar pr phuÐcao tao doKa. gaaÐva ko Zor saarobaujauga- AaOr yauvak ]nako [Mtjaar maoM baOzo qao. duAar pr BaI samaqa-kaoM naoijaMdabaad ko naaro lagaae. ifr laD\DU baaÐTkr sabaka mauÐh maIzakrvaayaa. [sa baIca samaqa-kaoM ko baIca baOzkr kuC baatoM BaI hu[-.sabanao fOsalaa ikyaa ik Aba rat hao gayaI hO AaOr [sa samaya kuCnahIM hao sakta. [sailae jaIt kI [sa KuSaI maoM kla saubah jaulaUsainakalaa jaaya. ]samaoM BaUra dovaI BaI Saaimala hao AaOr ]nako ilaeek KulaI jaIp kI vyavasqaa kr dI jaae. ]nhoM ]saI jaIp maoMbaOzakr jaulaUsa inakalaa jaaegaa. kuC dor baad laaoga Apnao–ApnaoGar laaOTnao lagao qao AaOr duAar pr sannaaTa Ca gayaa qaa.

BaUra dovaI jaIt kI KuSaI maoM KaT pr laoTI kao[- gaIt gaarhI qaI. [sa samaya maaÐ ka yah gaanaa saUya- p`kaSa kao AcCa nahIMlagaa qaa. vao Akolao hue tao ifr saaocanao lagao ik pccaIsa vaaoT

kma iksako qao. ]nhoM baIDIsaI maoM vaaoT iksanao nahIM idyaa. AaiKriksanao yao BaarI BaItrGaat ikyaa. vao mana hI mana vaaoTaoM ka ihsaabalagaanao lagao.

AaiKr maoM ]nhaoMnao ihsaaba lagaa ilayaa ik yao pccaIsa vaaoT]nako tInaaoM Baa[yaaoM ko pirvaar sao nahIM imalao. ]na laaogaaoM nao hI yahBaItrGaat ikyaa hO. ]na laaogaaoM nao prQaanaI maoM vaaoT tao ide.laoikna baIDIsaI maoM…Æ Balaa ]nhoM yah kOsao bada-St haota ik CaoToBaa[- kI p%naI blaa^k p`mauK banao. [-Yyaa-vaSa ]na laaogaaoM nao dgaabaajaI kI.

Apnao Baa[yaaoM ko p`it ]nako mana maoM ËaoQa ]za qaa. vaoitlaimalaakr rh gae qao. kroM BaI tao @yaaÆ kuC nahIM haosakta. saara Kola Baa[yaaoM kI vajah sao ibagaD, gayaa qaa. duAarpr baOzo hue ]nhaoMnao Baa[yaaoM ko Gar kI trf nafrt BarI najaraoM saodoKa AaOr mana masaaosakr rh gae.

AaOr ifr saubah…. kmalaa dovaI CaoTI bahU r%naa kaocaaya banaanao ko ilae khkr saasa BaUra dovaI kao jagaanao phuÐcaIÊtaik vao BaI datuna maMjana krko caaya pI lao AaOr jaulaUsa maoM Saaimalahaonao kI tOyaarI kroM. pasa phuÐcakr ]nhaoMnao saasa kao Aavaaja dIÊ‘maaÐ jaI’Ê ‘maaÐ jaI….’ BaUra dovaI kuC nahIM baaolaI. SaaMt ApnaIKaT pr pD,I rhI.

k[- baar baulaanao pr jaba BaUra dovaI kuC nahIM baaolaIÊ tbakmalaa dovaI nao gaaOr sao saasa ka caohra doKa. BaUra dovaI kapaoplaa–mauÐh Kulaa huAa qaa AaOr AaÐKoM isqar AaOr pqara[- hu[- qaIM.]nhoM AaSaMka hu[-. vao daOD,kr pit ko pasa phuÐcaI. QaIro sao ]nhoMsaarI baatoM batayaIM. saunakr saUya- p`kaSa caikt rh gae.

ifr daOD,kr vao maaÐ ko pasa phuÐcao. ]nhaoMnao baD,o Qyaana saomaaÐ ka caohra inahara. kuC dor tk vao AMdajaa lagaato rho. ifr]nhaoMnao pr kI trf doKa AaOr baudbaudaeÊ ‘ho Bagavaana² tumanao yao@yaa kr idyaa² maOM tao barbaad hao gayaa.’

BaUra dovaI nahIM rhI. yah Kbar duAar pr KD,o samaqa-kaoMko pasa phuÐcaI qaI. saunakr saBaI caikt rh gae. Aba jaIt kajaulaUsa r_ kr idyaa gayaa. qaaoD,I dor baad BaUra dovaI kI AqaI-sajanao lagaI qaI. AaOr kuC dor baad saba laaoga AqaI- laokr SmaSaanakI trf cala pD,o qao. ]nakI jaIt ko jaulaUsa maoM Saaimala haonao vaalaoAba Savayaa~a maoM Saaimala qao. Aba na iksaI maoM kao[- jaaoSa qaaÊ nahI kao[- ]%saah. saBaI saMjaIda AaOr duKI qao. AqaI- ko pICocalato hue saba QaIro–QaIro kh rho qao.

‘rama naama sat\ hO.sabakI yahI gat\ hO.’

¹ 657À2Ê isaivala laa[na–1iSavaajaI nagarÊ inakT pI DblyaU DIsaulatanapur ³]<ar p`doSa´ 228001

maaobaa[laÁ †91 9616887292Ê 8181079091

Page 14: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

14

maanava kao vaaNaI phlao imalaIÊ laoKnaI baad

maoM. Aaid maanava ka AiQakaMSa samaya jaMgala

maoM baItta qaaÊ jahaÐ vah iSakar kI Kaoja krto

hue pSau¹pixayaaoM ko saMbaMQa maoM baatcaIt krta.

samaya kaTnao ko ilae vah eosao jaIvaaoM ko ivaYaya maoM

vaata- krtaÊ jaao ]sanao p`%yaxa nahIM doKo haoto. eosao p`krNaaoM maoM ]nakI

klpnaa mauKr hao ]ztI.

saByata ko Agalao payadana pr phuÐcakr vah maOdanaaoM maoM

jaanavar carato samayaÊ AaOr baad maoM KotaoM kI rKvaalaI krto hueÊ

macaana pr ratoM kaTto va> laMbaI yaa~aAaoM ko daOrana khainayaaÐ

saunanao¹saunaanao lagaa. saMyau> $p sao Gar ka kama krtI AaOrtoMÊ

naIrsa kamaaoM maoM lagao majadUrÊ idna maoM zlauAa baOzo laaogaÊ caaOpalaaoM maoM

rai~ maoM ek~ iksaanaÊ Eama ka pirhar krnao ko ilae yaa samaya

kaTnao ko ilae khainayaaÐ khnao¹saunanao lagao. [sa p`kar gaaÐvaaoMÊ

caaOpalaaoMÊ gailayaaoMÊ Kot¹KilahanaaoMÊ caUlha¹caaOkaoM AaOr JaaoMpiD,yaaoM

maoM khI jaanaovaalaI galpoMÊ laaok saaih%ya hao ga[-MÊ ijasasao phoilayaaoMÊ

khavataoMÊ gaItaoMÊ vaIr¹gaaqaaAaoMÊ Aa#yaanaaoM AaOr laaok kqaaAaoM ka

ivapula BaMDar bana gayaa.

[sakI pOz

ih Md U Ê ja O n aÊ baa OwÊ

[slaamaÊ yahaÐ tk ik

[-saa[- vaa=\maya ko saBaI

dSa-naaoM AaOr vaadaoM maoM

hao ga[-. saMsÌt AaOr

p`aÌt BaaYaaAao M ka

]d \ g a m a Aa M c a il ak

ma a n a a ja ata h O.

Saas~Iya saaih%ya nao

daSa-inak AaOr Qaaima-

k QaaraAaoM ko p`caar

ko ilae p`cailat laaOikk Aa#yaanaaoM ka p`Eaya laonaa zIk samaJaa.

laaok saaih%ya maoM sabasao raocak AaOr saSa> ivaQaa laaokkqaa

maanaI jaatI hO. saMsÌt BaaYaa maoM laaokkqaa ka Saaibdk Aqa- sava-ip`ya

khanaI hO. laaokkqaaAaoM ka saaMsÌitk ivavarNa AaOr naOitk

baaoQa hr nae vaacak ko saaqa badla jaata hOÊ @yaaoMik ]namaoM sqaana

pirvat-na haonao pr nae AaOr sqaanaIya p`saMga jauD, jaato hOM. ivaiBanna

khainayaaMo ko TukD,o imala jaato hOM. tqaaip ]naka maUla ZaMcaa AaOr

mau#ya kqaanak vahI rhta hO. yahI Apirvat-naSaIlata [sakI

phcaana haotI hO.

laaokkqaaAaoM maoM isaf- tqya hI nahIM haoto. ]namaoM BaavaÊ

Aqa- AaOr baaoQa BaI inaiht haoto hOM. kqaaeÐ Alaga¹Alaga AvasaraoM

pr saunaa[- jaatI hOM. khIM dadI yaa Ammaa baccaaoM kao Kanaa

iKlaato samaya kqaa saunaatI hOMÊ taik baccao Apoixat maa~a maoM

Baaojana ga`hNa kr sakoM. khIM naainayaaÐ baccaaoM kao saulaato samaya

khainayaaÐ khtI hOMÊ taik baccaaoM ka Qyaana ek hI ibaMdu pr koMid`t

hao jaae AaOr ]nhoM naIMd jaldI Aa jaae. [saI EaoNaI maoM hma va`t

kqaaAaoM kao BaI saimmailat kr sakto hOMÊ jaao Qaaima-k AnauYzanaaoM

jaOsao Baa[-¹dUjaÊ krvaacaaOqaÊ bargadahI Aaid ko AvasaraoM pr saunaa[-

jaatI hMO. [na AvasaraoM pr saunaa[- jaanao vaalaI saaQaarNa kqaa BaI

va`t kqaa bana jaatI hO. Apnao doSa maoM sabasao AiQak p`caailat

va`t kqaa sa%yanaarayaNa kI hO.

ikvaMdMityaaÐ ³jaao dUrsqa sa%ya GaTnaa ka AaQaar laI hu[-

laaokkqaaeÐ haotI hOM AaOr laaokkqaaeÐ phlao ga`amavaaisayaaoM ko baIca

pnaptI hOM. ifr p`cailat AaOr p`isaw haonao ko baad saaih%ya maoM

p`ivaYT haotI hOM. Aaya-Ê d`ivaD,Ê kaola AaOr ikrat vaMSa ko laaoga

jaba Aapsa maoM imalao

ha o Mga oÊ tba ]nakI

la a okkqaae Ð Ba I

ek¹dUsaro ko Gar maoM

Gausanao lagaI haoMgaI.

ivaWanaaoM ka mat hO

ik baaOw jaatkaoM kI

kqaaeÐ laaokkqaa ko

str sa o ]zkr

saaih%ya maoM phuÐcaI hOM

AaOr ifr vahaÐ sao

puraNaaoM maoM p`ivaYT hao

ga[-M. kdaicat [saI karNa puraNaaoM AaOr jaatkaoM kI k[- kqaaAaoM

maoM saamya idKa[- dota hO.

maanaa jaata hO ik ramakqaaÊ jaao ek saSa> saMsÌt

mahakavya ka ivaYaya hOÊ maUlatÁ laaokkqaaAaoM pr AaQaairt hO.

fadr kaimala baulko ApnaI ‘rama kqaa’ maoM batato hOM ik rama kqaa

saMbaMQaI Aa#yaana kavyaaoM kI vaastivak rcanaa vaOidk kala ko baad

[xvaaku vaMSa ko rajaaAaoM ko saUtaoM nao AarMBa kI. [nhIM Aa#yaana

laaokkqaaAaoM kI AMtÁp`ÌitlaaokkqaaAaoM kI AMtÁp`ÌitlaaokkqaaAaoM kI AMtÁp`ÌitlaaokkqaaAaoM kI AMtÁp`ÌitlaaokkqaaAaoM kI AMtÁp`Ìit¹ EaI sauQaIr inagama ¹

laaokkqaaAaoM ka p`%yaxa ]_oSya EaaotaAaoM ka manaaorMjana krnaa hO. p`cCnna $p sao vao

&anavaQa-na BaI krtI hOM. jaba tk laaokkqaaeÐ maaOiKk $p maoM rhIMÊ cair~ ko GaTnaaËma tqaa

kqaanak ko t%vaaoM kao samaaivaYT ikyao Sauwtma $p maoM banaI rhIM. maanava jaIvana kI

AnauBaUityaaoM kI laaokÉica AaOr laaok jaIvana ko maMgala AadSaao- M kI Jalak dotI rhIM.

saamaaijak kurIityaaoM ko p`it samaudaya kI maaOna¹maanaisak p`itiËyaa vya@t krtI rhIM. prMtu

laoKna klaa ko ivakasa ko saaqa¹saaqa ilaipbaw haonao pr ]namaoM saaihi%yak saMskar Aa gayaa.

‘kqaasairtsaagar’Ê ihtaopdoSa’Ê pMcatM~’Ê ‘jaatk’ Aaid kI kqaaeÐ AiBap`ayaÊ SaOlaIÊ kqaavastu

ko saMgazna kI dRiYT sao yaVip laaokkqaa pirvaar kI hOÊ prMtu saaihi%yak sva$p ko karNa

vah laaokkqaa ko $p sao dUr jaa pD,I hO. ifr BaI laaokkqaaAaoM ko p`it janamaanasa kI

]%kMza AaOr ]%saukta Aaja BaI pUva-vat\ hO. khanaI saunaanao vaalaa qak jaata hOÊ pr Eaaota

kI ija&asaa banaI rhtI hO.

¬zQ

Page 15: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

15

kavyaaoM ko AaQaar pr vaalmaIik nao Aaid ramaayaNa kI rcanaa kI.

maUla ramaayaNa maoM isaf- baarh hjaar Slaaok qao. kavyaaopjaIvaI

lava¹kuSa nao EaaotaAaoM kI Éica ko Anausaar ramaayaNa maoM laaokip`ya

AMSa jaaoD,o. [sasao raamayaNa ka klaovar baZ, gayaa.

ramaayaNa ilaiKt AaOr maaOiKk $paoM saiht laaok saRjana

kI mau#ya porNaa rhI hOÊ ijasasao vah pirvat-na kala maoM tmaama p`aMtIya

BaaYaaAaoM maoM ricat kavyaaoM kI Qaara ko $p maoM fUTI. laaokkqaaAaoM

kI jaadu[- Sai> ko karNa ramakqaa ko ivaYaya maoM jaOna AaOr baaOw

puraNaaoM maoM iktnaI Ad\Baut baataoM ka samaavaoSa imalata hO. lagaBaga

saBaI BaartIya BaaYaaAaoM maoM ramakqaa kavya ka saRjana huAa hO.

vaalmaIik ramaayaNa pr AvalaMibat rhto hue BaI lagaBaga saBaI

kavyaaoM maoM AnaUzo iBanna p`saMga pae jaato hOMÊ jaao janaEauityaaoM AaOr

laaokkqaaAaoM kI p`itQvaina kho jaa

sakto hOM.

vyaasadova Ìt ‘mahaBaart’

ka klaovar BaI sapMit maUla sao caaOgaunaa

hao gayaa hO. inaraSaa sao AavaRt

mau#ya pa~aoM ko manaaobala kao baZ,anaoÊ

]namaoM hInaBaavanaa kao dUr krko sauPt

SaaOya- kao jagaanaoÊ ]namaoM naOitktaÊ

sadacaarÊ kt-vyaprayaNata ka

AaQaana krko ]nhoM AMitma laxya kI

Aaor poirt krnao ko ilae AMtk-qaaAaoM

ka p`Eaya ilayaa gayaa hO. yao kqaaeÐ

khaÐ sao Aa[-MÆ [saI p`kar puraNaaoM

kI kqaaAaoM ka sa`aot @yaa hOÆ [sako

]<ar maoM sabasao p`bala Anaumaana yah hO

ik doSa kI Anaok p`kar kI janata

maoM SaUrvaIr iptraoM Aqavaa BaUt¹p`ot

ko saMbaMQa maoM jaao laaokkqaaeÐ fOlaI hu[- qaIMÊ vao hI baZ,kr pr Aa

ga[-M AaOr saaihi%yak $p laokr mahaBaart AaOr puraNaaoM maoM AMtiva-YT

hao ga[-M.

p`vaahmaana laaok saaih%ya Apnao ]d\gama sqala tk saIimat

nahIM rhta. vah svatÁ p`saairt haota hOÊ ]saka maUla Balao hI isqar

rho. BaartIya laaokkqaaeÐ BaI doSa kI saImaaeÐ laaÐGakr saat

samauMdr par AiQakaMSa doSaaoM maoM fOla ga[-M. kao[- nahIM jaanata ik

kaOna sao pasapaoT- pr yao dUr doSa jaa phuÐcatI hOM AaOr vahaÐ ko

laaokjaIvana AaOr saaih%ya kao p`Baaivat krtI hOM. [sa baat ka

puYT p`maaNa imalata hO ik jaatkÊ pMcatM~Ê ihtaopdoSaÊ Sauk¹saPtit

Aaid kI p`cailat BaartIya kqaaeÐ jaao svayaM sqaanaIya laaokkqaaAaoM

pr AaQaRt hOMÊ p`acaIna kala sao hI doSa ko baahr phuÐcatI rhI hOM.

ivadoSaI laoKk [-saa eMDrsana AaOr iga`ma kI galp kqaaeÐ pZ,nao ko

baad lagata hO ik ]namaoM sao AiQakaMSa hmaarI laaokkqaaAaoM AaOr

naIitkqaaAaoM kI punar-canaa Bar hOM. [saka sabasao saSa> p`maaNa

yah hO ik ]na kqaaAaoMM ko vanyajaIva pa~Ê jaOsao isaMhÊ EauMgaalaÊ haqaIÊ

mayaUr Aaid saBaI BaartIya hOM. [-saa kI tao p`%yaok kqaa kI flaEauit

imalatI hOÊ jaao inassaMdoh BaartIya pwit hO.

isaMh kI Kala AaoZ,nao vaalao gaQao kI bahup`cailat laaok

kqaa yaUnaanaI daSa-inak ArstU kI ek pustk maoM pa[- ga[- hO.

Aa#yaaopa#yaana ³Aroibayana naa[T\sa´ naamak kqaa ga`Mqa kI maUla

rcanaa sana\ 950 ko Aasapasa KlaIfa h$narSaId ko rajyakala maoM

hu[- qaI. [sako laoKk nao svaIkar ikyaa hO ik ]sakI rcanaaAaoM

ka AaQaar ya UnaanaIÊ [-ranaI AaOr

BaartIya khainayaa Ð hO M. dsavaI M

SatabdI ko Arba laoKk maasauid kI

]i> ko Anausaar ‘isandbaad’ iktaba

Baart sao AayaI qaI. yaUnaana pr

BaartIya kqaaAaoM ka p`Baava [-saa ko

samaya sao hI pD,nao lagaa qaa. ArbaI

Ba aY a a m a o M p Mc at M~ ka Ana u v a ad

‘klaIlaa¹va¹dmanaa’ ko naama sao huAaÊ

jaao krTk¹dmanak naamak pa~aoM ko

naama pr AaQaairt hO.

Anaok laaokkqaaeÐ eosaI haotI hOMÊ jaao

saMsaar kI p`ayaÁ p`%yaok BaaYaa va saMsÌit

maoM Alp Aqavaa bahu pirvait-t $p maoM

p`aPt haotI hO. gaujarat kI ek

p`cailat laaokkqaa maoM ek rajaa ko

saat baoiTyaaÐ haotI hOM. vah sabasao

pUCta hO ik ]nhoM p`aPt sauK vaOBava iksako Baagya sao imala rha hOÆ

CÁ baoiTyaaÐ tao rajaa kao sauK ka karNa maanatI hOMÊ jabaik saatvaIM

baoTI khtI hO ik vah Apnao Baagya sao sauK Baaoga rhI hO. rajaa

$zkr baoTI kao yah khkr mahla sao inakala dota hO ik jaakr

Apnao Baagya ka KaAao. ivaiBanna BaartIya BaaYaaAaoM maoM pa[- jaanao

vaalaI yah kqaa yahIM sao maaoD, laotI hO AaOr CaoTI rajakumaarI trh¹trh

ko kYT ]zakr AMttÁ Apnao bauiw¹kaOSala sao ek rajakumaar kao

p`aPt kr laotI hO. phlao maaoD, tk kI kqaa ³yaanaI AiBap`aya´

ka p`yaaoga Sao@saipyar nao Apnao naaTk ‘ikMga ilayar’ maoM ikyaa hO.

[sako Aitir@t raibalsana ko matanausaar Sao@saipyar ko ek Anya

naaTk ‘id macao-MT Aa^f vaoinasa’ maoM Saa[-laak Wara AaMtaoinayaao kao

Page 16: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

16

idyao gayao ?Na ko saMbaMQa maoM yah Sat- ik inaiScat AvaiQa tk kja-

vaapsa na krnao pr vah ]sako iksaI BaI AMga ka ek paOMD maaMsa lao

laogaaÊ ek BaartIya kqaa sao poirt hO. ABaI tk yah &at nahIM hao

sakta hO ik yao kqaaeÐ Sao@saipyar tk kOsao phuÐcaIM.

kqaaeÐ jaba gaZ,I jaatI hOM tao gaZ,nao vaalao ko pasa kao[-

inaiScat saaMcaa nahIM haota. [sailae laaokkqaaAaoM maoM jahaÐ ek

Aaor ksaavaT haotI hOÊ saamaMjasya haota hOÊ vahIM dUsarI Aaor vaOivaQya

BaI idKa[- dota hO. eosao maoM [na kqaaAaoM ko maanak vagaI-krNa kI

samasyaa ]%pnna haotI hO. vagaI-krNa ko ibanaa laaokkqaaAaoM yaa

iksaI BaI ivaQaa kI AMtÁ p`Ìit kaoÊ ]nakI saMrcanaa kao pUrI trh

nahIM samaJaa jaa sakta. [nhoM maaoTo taOr pr naarI¹puÉYaÊ pairvairk

va hasyaÊ BaagyaÊ maR%yauÊ dovataÊ raxasaÊ catur vyai> tqaa pSau¹pixayaaoM

kI kqaaAaoM maoM vagaI-Ìt ikyaa jaa sakta hO.

naarI p`Qaana kqaaAaoM maoM maaÐÊ p%naI yaa baoTI p`mauK pa~

haotI hOM. vao eosaI gau%qaI saulaJaatI hOMÊ ijasao puÉYa nahIM saulaJaa

pato. baoTI ko $p maoM vao ipta kI samasyaaAaoM ka samaaQaana krtI

hOM. kBaI kBaI vao saaOtolaI maaÐ kI duYTta ka iSakar banatI hOM.

rajaknyaa haonao pr mahla yaa nagar sao inakala dI jaatI hOM. laoikna

vao har nahIM maanatIM. bahna ko $p maoM Baa[- kI saMkTaoM saoÊ yahaÐ tk

ik saMBaaivat maR%yau sao rxaa krtI hOM. ipta ko duYT haonao pr dao

bahnaoM imalakr ]sao rah pr laatI hOM. p%naI ko $p maoM vao pit kao

QaUt- AaOrtaoM sao yaa samaaja ko baoZMgao irvaajaaoM sao maui> idlaatI hOM.

‘kqaasairtsaagar’ eosaI hI kqaaAaoM ka saagar hO.

saasa AaOr bahU ko saMGaYa- kI Anaiganat kqaaeÐ hOM. ApnaI

sauK¹sauivaQaa ko ilae saasa AaOr bahU AiQakaMSatÁ ek puÉYa pr

inaBa-r krtI hOM. ]sa pr AiQakar jamaanao kao laokr saMGaYa- pOda

haota hO. Agar bahU toja hO tao duYT saasa kao zIk kr dotI hO.

[sako ivaprIt samaip-t bahueÐ saasa ko jaulma JaolatI hOM. [na

kqaaAaoM maoM sasaur Anaupisqat haota hO AaOr pu~ yaa pit kI BaUimaka

BaI nagaNya haotI hO.

puÉYa p`Qaana kqaaAaoM maoM naayak saaOtolaI maaÐ kI p`taD,naaÊ

ipta ko pxapat yaa ]sakI tTsqataÊ baD,o Baa[- ko Anyaaya saBaI

kI duriBasaMiQa yaa manapsaMd knyaa sao ivavaah krnao pr pairvaairk

ivaraoQa ko karNa Gar CaoD, dota hO. vah jalacarÊ qalacar yaa

naBacar maoM iksaI sao ima~ta krta hOÊ jaao ]sakI porNaa ka sa`aot

banata hO. [sasao ]%saaiht haokr vah caunaaOtIpUNa- kaya- ka baID,a

]zata hO AaOr ivajayaI haokr Gar laaOTta hO. ]sako saMGaYa- maoM naarI

kI BaUimaka maa~ sahayak kI haotI hO.

janata ko ihtaoM kI ]poxaa krnao vaalao yaa raga¹rMga maoM DUbao

rhnao vaalao Sai>maanaaoM kI AaÐKoM Kaolanao ko ilae hr doSa kI

laaokkqaaAaoM maoM ek sqaa[- hasya pa~ ivadUYak ka samaavaoSa kr

ikaa jaata hO. [sasao baar¹baar [naka pircaya donao kI ja$rt

nahIM rhtI. [samaoM sao kuC pa~ vaastivak jaIvana ko ilae jaanao

jaato hOMÊ prMtu AiQakaMSa klpnaa p`saUt haoto hOM. baMgaala ko

gaaopala BaaMD, yaa imaiqalaa ko gaaonaU JaaÊ dixaNa ko tonaalaI ramaÊ

Akbar ko drbaar ko baIrbalaÊ $sa ko maullaa nasa$ddInaÊ kjaaK

ko Aladar kaosao AaOr caIna ko AafMtI eosao pa~ hOMÊ jaao Apnao

bauiw¹kaOSalaÊ caatuya-Ê haijarjavaabaI sao Sai>maanaaoM kao baobasa kr

doto hOM. [nakI kqaaeÐ sqaana pirvat-na haonao pr Alaga¹Alaga naamaaoM sao

saunaa[- jaatI hOM.

saBaI Qamaao-M kI kqaaAaoM maoM jaba tk [-Svar ka hstxaop na

haoÊ Baagya kI gait ATla idKa[- jaatI hO. [sako ivaprIt

laaokkqaaAaoM maoM catur vyai@t Baagya kao camaka doto idKa[- doto hOM.

kBaI¹kBaI Baagya ko laoK ka AxarSaÁ palana tao haota hOÊ pr

]sako pirNaama sauKd banaa idyao jaato hOM. sa%yavaana¹saaiva~I kI

kqaa maoM pit kI inaiScat maR%yau ko ]praMt BaI saaiva~I ApnaI

catura[- AaOr QaOya- sao ]sao yamapaSa sao CuD,a laotI hO.

raxasa AlaaOikk jaIva puraNa kqaaAaoM maoM BayaMkr AaOr

Sai>SaalaI jaOsao idKayao jaato hOM. prMtu laaokkqaaAaoM maoM tao vao

Baaolao¹Baalao laaOikk jaIva haoto hOM. jaao duYT haoto hOMÊ prMtu ]nako

p`aNa dUrsqa iksaI taotoÊ maQauma@KI yaa carKo maoMM basao haoto hOM. maaga-

kI kiznaa[yaaÐ Jaolato kqaanaayak vahaÐ phuÐcata hO AaOr p`aNaaQaar

kao naYTkr raxasa ka kama tmaama kr dota hO. bahuQaa yao raxasa

AaOrtaoM kI JaaD,UÊ naa[yaaoM ko SaISao AaOr carvaaho kI baaÐsaurI sao bahut

Drto hOM. saMdoSa yahI haota hO ik raxasa Drnao kI caIja nahIM haoto.

hmaaro doSa maoM sabasao puranaI kqaaeÐ pSau¹pxaI jagat sao

saMbaMiQat hOM. ‘jaatk kqaaAaoM’ AaOr ‘pMcatM~’ maoM eosaI khainayaaÐ

BaI pD,I hOM. ‘pMcatM~’ ka ArbaIÊ farsaIÊ laOiTna maoM Anauvaad haonao

pr yao khainayaaÐ vahaÐ BaI laokip`ya hao ga[-M. Balao hI ]na pSau¹pixayaaoM

ka Aist%va vahaÐ na rha haoÊ pSau¹pxaI kI khainayaaÐ baccao bahut

psaMd krto hOM AaOr khanaI ko baaoQa kao sahjata sao )dyaMgama kr

laoto hOMM. Aajakla pSau¹pixayaaoM kI khainayaaoM pr ica~kqaaeÐÊ

TIºvaIº Qaaravaaihk AaOr iflma BaI bananao lagaI hOM. maaogalaI kI

kaTU-na iflma ÉDyaaD- ikpilaMga kI pustk ‘jaMgala bauk’ pr

AaQaairt qaI. laoKk maQya p`doSa maoM pOda huAa AaOr vahaÐ rhta

rha. maaogalaI ka pa~ maQya p`doSa ko hI ‘BaoiD,yaa baalak’ ko

cair~ pr AaQaairt hOÊ jaao 1831 [-º maoM pkD,a gayaa qaa AaOr

ijasako baaro maoM laoKk nao baad maoM pZ,a. [sa pa~ ko Aitir>

]pnyaasa kI kqaa laaokkqaaAaoM ko kalpinak pa~aoM pr AaQaairt

hO. maaogalaI pr banaI iflma kI ivaSvavyaapI laaokip`yata sao

Page 17: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

17

laaokkqaaAaoM kI samaaja pr jabardst pkD, isaw haotI hO.

pSau¹pixayaaoM kI kqaaeÐ bahuQaa baccaaoM kI trh CaoTo jaanavaraoM

kI khainayaaÐ haotI hOMÊ ijanamaoM vao baD,oÊ ikMtu A%yaacaarI jaanavaraoM kao

ApnaI ikSaaor bauiw sao prast krto hOM. [na kqaaAaoM maoM SaorÊ

toMduAaÊ haqaIÊ magarmacCÊ Ajagar kI jaait nahIM haotIÊ p`%yaut

KrgaaoSaÊ baMdrÊ kaOAaÊ caUhoÊ kbaUtr jaOsao pSau¹pxaI Apnao saaiqayaaoM

kI sahayata sao yaa Akolao Sa~u kao prast krto hOM. yao kaya- vao

bala sao nahIM bauiw¹caatuya- sao krto hOM.

taota k[- kqaaAaoM maoM mau#ya pa~ haota hOÊ jaOsao saMsÌt kI

‘SauksaPtit’Ê farsaI ka ‘tUtInaamaa’Ê hmaaro yahaÐ ‘ikssaa taota¹maOnaa’

ko naama sao p`isaw hO. pMcatM~ maoM BaI taoto kI khainayaaÐ imalatI

hOM. baaNaBaT\T kI ‘kadMbarI’ maoM taoto ka ek pa~ ko $p maoM

p`yaaoga laaokkqaaAaoM sao p`Baaivat haokr ikyaa gayaa hO. taota¹maOnaa

AadmaI kI baaolaI kI nakla kr laoto hOMÊ [sailae ]nhoM khainayaaoM kao

gait donao ka maaQyama banaayaa jaata hO. jaayasaI ko ‘pd\maavat’ maoM

rtnasaona AaOr pid\manaI kao imalaanao ka kama hIramana taota krta hO.

ek Anya khanaI maoM ek AadmaI prdoSa jaato samaya

ApnaI p%naI kI Sauicata kI rxaa ko ilae Apnao taoto kao inayau>

krta hO. pit kI Anaupisqait maoM jaba p%naI Apnao pomaI sao imalanao

ko ilae Gar sao inaklanao lagatI hO tao taota ]sao ek khanaI saunaakr

pUrI rat ]laJaayao rKta hO. jaba tk pit vaapsa nahIM Aa jaataÊ

vah p%naI kao [saI p`kar hr rat khanaI saunaata rhta hO. [saI

pwit kao qaaoD,o pirvat-na ko saaqa ‘Ailaf¹laOlaa’ maoM Apnaayaa gayaa hO.

pa~aoM kI p`ÌitÊ cair~Ê mah<aa ko AaQaar pr laaokkqaaAaoM

ka vagaI-krNa Balao hI sqaUla saa p`tIt haota haoÊ prMtu ]samaoM vaOivaQya

tao haota hI hO. ‘AiBap`aya’ ko AaQaar pr ivaSva ko laaokkqaa

saaih%ya ka ivaSlaoYaNa yah idKata hO ik nae AiBap`aya inaima-t

krnao kI kqaakaraoM kI xamata AaScaya-janak $p sao saIimat hO.

saIimat AiBap`aya BaI hmaoM laaokkqaaAaoM maoM nayao¹nayao $paoM maoM imalato

hOM. doSa¹ivadoSa maoM hmaoM ek hI kqaa ko Anaokanaok $p p`aPt haoto

hOM. ]dahrNa ko ilae hma ]na AnaaqaÊ ]poixat dIna¹hIna baccaaoM

kI kqaaeÐ lao sakto hOMÊ ijanamaoM AarMBa maoM ]nako AMtina-iht gauNaaoM ka

Aadr nahIM ikyaa jaata. ikMtu AMt maoM saflata ka saohra ]nhIM ko

isar baMQata hO. eosaI kqaaeÐ saMsaar Bar maoM lagaBaga caar saaO

iBanna¹iBanna $paoM maoM ilaKI ga[- hOM. [sasao ivaidt haota hO ik

maanaisak Baava¹BaUima ko Qaratla pr ivaiBanna maanavaIya gauNaaoM maoM

iktnaI AaScaya-janak samaanata hO. ivaSva ko saBaI laaok kqaakaraoM

kao kuC ‘AiBap`aya’ ivaSaoYa $p sao ip`ya haoto hOM. Baa[yaaoM maoM sabasao

CaoTa Baa[-Ê bahnaaoM maoM sabasao CaoTI bahna AaOr rainayaaoM maoM sabasao baD,I

ranaI kqaakar ko ip`ya pa~ haoto hOM. kqaa ko p`arMBa maoM CaoTo Baa[-

ka Anaadr haota hO. laaoga ]sa pr hÐsato hOM. ikntu kqaa ko

carma ibaMdu tk phuÐcanao sao pUva- hI ]sao rajapaTÊ ek sauMdr rajakumaarI

AaOr EaaotaAaoM kI sahanauBaUit imala jaatI hO. rajaa kI saBaI

rainayaaoM maoM sao CaoTI ranaI $p AaOr yaaOvanavatI haonao ko saaqa ËUr

AaOr kuiTla haotI hO. rajaa ]sako maaohpaSa maoM Aabaw haokr

Anacaaho baD,I ranaI yaa rajakumaaraoM ko p`it Anyaaya AaOr A%yaacaar

krta hO. prMtu AMt maoM pirisqaityaaÐ eosaa maaoD, laotI hOM ik sa%ya

]sako saamanao Aata hO AaOr vah pScaa<aap krto hue itrsÌt pa~

kao sammaana dota hO.

laaokkqaaAaoM ka yahI ‘AiBap`aya’ laokr ]samaoM eoithaisak

pa~aoM kI saMklpnaa kr EaI saaohna laala iWvaodI nao ‘kuNaala’ naamak

ek KNDkavya ka p`Nayana ikyaa qaa. ]samaoM vaRw rajaa ASaaok

kI CaoTI ranaI itSyarixata yauvaa rajakumaar kuNaala pr vaasanaamayaI

dRiYT rKtI hO. rajakumaar jaba ]sako vaSaIBaUt nahIM haota tao

ranaI kuiTlata sao rajaa&a p`aPt kr kuNaala kI AaÐKoM inakalakr

p`stut krnao ka AadoSa dotI hO. vaastivakta ka &ana haonao pr

rajaa CaoTI ranaI kao jaIivat jalavaa dota hO. ]Qar kuNaala kI

AaÐKoM BaI saurixat haotI hOMÊ @yaaoMik AnaucaraoM nao ]sakI AaÐKaoM ko sqaana pr

ek maRt ihrNa kI AaÐKoM inakalakr CaoTI ranaI kao idKa[- qaIM.

laaokkqaaAaoM ka p`%yaxa ]_oSya EaaotaAaoM ka manaaorMjana

krnaa hO. p`cCnna $p sao vao &anavaQa-na BaI krtI hOM. jaba tk

laaokkqaaeÐ maaOiKk $p maoM rhIMÊ cair~ ko GaTnaaËma tqaa kqaanak

ko t%vaaoM kao samaaivaYT ikyao Sauwtma $p maoM banaI rhIM. maanava

jaIvana kI AnauBaUityaaoM kI laaokÉica AaOr laaok jaIvana ko maMgala

AadSaao-M kI Jalak dotI rhIM. saamaaijak kurIityaaoM ko p`it samaudaya

kI maaOna¹maanaisak p`itiËyaa vya@t krtI rhIM. prMtu laoKna

klaa ko ivakasa ko saaqa¹saaqa ilaipbaw haonao pr ]namaoM saaihi%yak

saMskar Aa gayaa. ‘kqaasairtsaagar’Ê ihtaopdoSa’Ê pMcatM~’Ê ‘jaatk’

Aaid kI kqaaeÐ AiBap`ayaÊ SaOlaIÊ kqaavastu ko saMgazna kI dRiYT

sao yaVip laaokkqaa pirvaar kI hOÊ prMtu saaihi%yak sva$p ko

karNa vah laaokkqaa ko $p sao dUr jaa pD,I hO. ifr BaI

laaokkqaaAaoM ko p`it janamaanasa kI ]%kMza AaOr ]%saukta Aaja

BaI pUva-vat\ hO. khanaI saunaanao vaalaa qak jaata hOÊ pr Eaaota kI

ija&asaa banaI rhtI hO.

¹ 104¹eÀ315

ramabaaga

kanapur¹208012

maaobaa[laÁ †91 9839164507

Page 18: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

18

vaOsao tao baabaU ramaBavana isaMh laKna k[- baarAa cauko hOMÊ laoikna Aaja ka ]naka Aanaa kuCKasa qaa. phlao jaba BaI vao laKna AatoÊtao kao[- na kao[- kama laokr Aato qao AaOr kamakI Aapa¹QaapI maoM laKna kao zIk sao inaharnahIM pato. ]nako ilae laKna ek prayaa

saa Sahr qaaÊ laoikna AbakI baar ]nakI AakaMxaa laKna kaojaInao kI qaI. hao BaI @yaaoM nahIMÆ Aba tao ]naka baoTa yahaÐ eksarkarI maulaaijama hO. saicavaalaya maoM ]sakI AcCI saaK hO.

ramaBavana baabaU hala hI maoM gaaÐva ko [MTr ka^laoja kop`Qaanaacaaya- pd sao saovaainavaR<a hue hOM. ]nhaoMnao Apnao ba<aIsa vaYa-ko AQyaapkIya jaIvana kao baKUbaI AQyayana AaOr AQyaapna kosaaqa hI ijayaa hO. ka^laoja maoM ]nakI tUtI baaolatI qaI. ]nakosaamanao ibagaD,Ola sao ibagaD,Ola Ca~ panaI Barto qao. ka^laoja kIsaBaaAaoM kao jaba kBaI vao saMbaaoiQat krto qaoÊ tao saBaI ekaga`ica<ahaokr saunato qao. ]nhMo AnauSaasanahInata ibalkula bada-St nahIM haotI hO.

gaaÐva maoM BaI ]nakI phcaana ek Bad` AaOr kD,k vyai@tko $p maoM haotI hO. ]nakI idnacayaa- maoM AQyayana¹AQyaapna kosaaqa¹saaqa KotIbaarI BaI jauD,I hu[- hO. ka^laoja ko baad ka lagaBagapUra samaya vao KotI¹iksaanaI pr hI lagaato hOM. KotI maoM nayao¹nayaop`yaaogaaoM ko ilae BaI vao jaanao jaato hOM. gaaÐva ko laaoga ]nakI KotIko trIkaoM ka nakla krto hOM. kuC laaoga tao ]nasao salaah laokr hIKotI¹iksaanaI ka kama krto hOM.

ramaBavana baabaU kI gaaD,I qaaoD,I dor maoM laKna phuÐcanaovaalaI hO. baoTo nao ABaI¹ABaI faona krko batayaa hOik vah caarbaaga rolava osToSana pr [Mtjaar kr rhahO. ramaBavana baabaU nao esaI baaogaI kI iKD,kI saobaahr JaaÐkkr Sahr kICTa ka o d oKa Aa Or‘AvaQa¹e¹Saama’ kI klpnaakrnao lagaoÊ ijasako baaro maoM vaYaao-M sao saunato Aa rho qao. ]nakomana kI BaavanaaeÐ kBaI paotI ko saaqa Kola rhI qaIMÊ tao kBaI baoTo koÉtbao ka Aaklana kr rhI qaI. baIca¹baIca maoM caaya vaalao Aakr]nakI inamagnata kao KMiDt kr doto qao. rolagaaD,I kI iKD,kI saohI sahIÊ vao Aaja laKna kI hr caIja kao bahut baarIkI sao inaharrho qao. vao Kud nahIM samaJa pa rho qao ik yah Sahr Aaja @yaaoM ]nhoM

[sa kdr AakiYa-t kr rha hOÆ Saayad vao samaJa nahIM pa rho qao ikbauZ,apo maoM Apnao sao AiQak ApnaaoM ko jaIvana saI jauD,I baatoM AiQakAakiYa-t krtI hOM. paotI jyaao%snaa kI ]Cla¹kUd AaOr iklakairyaaÐ]nakI AaÐKaoM maoM eosaI GaUma rhI qaIMÊ jaOsao vao iksaI jaugaunaU ko saaqa Kola rhohaoM.

gaaD,I PlaoTfama- pr ÉkI. baoTa raoihtaSva AaOr paotIjyaao%snaa daonaaoM nao ]nako paÐva Cue AaOr p`fuillat mana sao sToSana saobaahr Aae. bahU Anaaimaka SaMku ko saaqa baahr gaaD,I maoM baOzIsasaur jaI ka [Mtjaar kr rhI qaI. ramaBavana baabaU paotI ka haqapkD,o AaOr baoTa ]naka saamaana ilae gaaD,I ko pasa phuÐcao. bahUSaMku kao gaaod sao ]tarto hue kar sao baahr inaklaI AaOr sasaur jaIko paÐva Cu[-. ramaBavana baabaU kao doK kr SaMku BaaOMknao lagaa.raoihtaSva ]sao inayaMi~t krnao lagaa. bahU nao SaMku kao AadoSa donaaSauÉ ikyaaÊ ‘paÐva CuAao….’ ‘dadajaI ko paÐva CuAao….’ tBaInanhIM jyaao%snaa baaola ]zIÊ ‘Aro mammaI² SaMku ihMdI nahIM jaanata hOÊ]sao gauD maaina-Mga krnao ko ilae baaolaao.’ [sa baIca SaMku baabaUramaBavana isaMh ko pr dao¹caar baar caZ, ilayaa AaOr lagaBaga]tnaI hI baar ]nako pOraoM kao caaT BaI ilayaaÊ klaf dI hu[- KadIkI QaaotI pr Apnao pOraoM ka Cap lagaa idyaa. vaoo dutkarto rhoÊpr SaMku nao ijatnaa sammaana donaa qaaÊ do idyaa.

iksaI trh sao SaMku kao inayaMi~t krko Anaaimaka nao punaÁ]sao ApnaI gaaod maoM lao ilayaa. ifr ramaBavana baabaU ko jaI maoM jaIAayaa. paotI ko saaqa vao ipClaI saIT pr baOz gae. ]nhaoMnao baoTosao pUC hI ilayaa ‘raoiht baoTa…. yah ku<aa kba sao rKa hOÆ’

raoiht raoihtaSva ka pukarka naama qaa. baoTo sao phlaopaotI nao tunakto hue [jaharikyaaÊ ‘dada jaI² yah ku<aanahIM hOÊ yah pPpI hO.’ramaBavana baabaU kao paotI kIbaat naagavaar lagana o kobaavajaUd BaI AcCI lagaI.]nhaoMnao manauhar krto huekhaÊ ‘zIk hO baoTaÊ Aba[sao pPpI hI khUÐgaa.’ ifr

raoihtaSva nao khnaa SauÉ ikyaaÊ ‘baabaUjaI… ipClao mahInao hI [saoAssaI hjaar maoM KrIda hO. yah ivadoSaI pPpI hO baabaUjaI. yahlaOba`aoDaor nasla ka hO. [na daonaaoM ko Ta[ma pasa ko ilae KrIdahO.’ AssaI hjaar AaOr Ta[ma pasa kI baat saunakr baabaU ramaBavanaisaMh ko kana JanaJanaa ]zoÊ laoikna ]nhaoMnao kuC khnao sao prhoja kr

kukoiryaakukoiryaakukoiryaakukoiryaakukoiryaa¹ EaI gaaopala ¹

baabaU ramaBavana isaMh kao Apnao gaaÐva ko ku<ao AaOr ]nakI vafadarI yaad AanaolagaI. vao BaI ku<aa palato qao. laoikna ]nhaoMnao iksaI ku<ao kao [tnaa Baava nahIMidyaa. ek baar DaMT doM tao @yaa majaala ik ]naka ku<aa saamanao KD,a rh jaae.Kanao¹pInao ko ilae BaI vahIM jaUza¹kaza hI do idyaa jaata qaa. ifr BaIvafadarI [tnaI ik pUrI rat ku<ao rtjaggaa krto rhto. jaaD,o kI sad- rataoM maoMBaI ]nako ku<ao baahr rhkr hmaoSaa caaOknnaa rhto hOM. vao ibalkula Aarama prstnahIM qao. yah SaMku ka baccaa tao [tnaa Aarama prst ik kalaIna pr saaota hO.dUQaÊ baoD AaOr AMDo Kata hO. Gar kI rKvaalaI kI tao [sasao ]mmaId BaI nahIM kI

jaa saktI.

N˛“Áåy

Page 19: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

19

ilayaa. basa dbao mana sao ek dUsara AaOr savaala daga idyaaÊ ‘yahrat maoM tao baD,a proSaana krta haogaaÆ baoTa²’ ‘nahIM baabaUjaI² ha^lamaoM [sako ilae kapo-T ibaCa idyaa jaata hO. baakI saba yao daonaaoM doKlaotI hOM.’ raoihtaSva nao iptajaI ko manaaoBaavaaoM kao pZ,to hue javaabaidyaa. [sa baar savaala qaaoD,a AaOr BaarI hao gayaa. ‘baoTa² Gar koBaItr ku<ao…Æ saa^rI baoTa…²’ jyaao%snaa kI Aaor mauKaitba haotohue ‘pPpI kao rKto haoÆ tao ifr pPpI palanao ka @yaa matlabaÆyah tao Kud tumasao rKvaalaI krvaata haogaaÊ tumharI rKvaalaI @yaakrogaaÆ’ baabaUjaI ko AiBap`aya kao raoihtaSva samaJa gayaa. ]sanaobaabaUjaI ko savaala sao knnaI kaT ilayaa. gaaD,I ko BaItr ka maahaOlaAnaayaasa hI BaarI saa hao gayaa.

qaaoD,I cauPpI ko baad raoihtaSva nao cacaa- kao baabaUjaI kImanapsaMd KotIbaarI kI Aaor maaoD,to hue pUCaÊ ‘baabaUjaI [sa baargannao kI fsala kOsaI rhIÆ’ ramaBavana baabaU p`sannata sao BaavaivaBaaor hao ]zo AaOr khaÊ ‘baoTa² [sa baar tao hmaarI gannao kIpOdavar gaaÐva maoM sabasao AcCI rhI. laoikna ]saka fayada khaÐimala rha hO. ipClao tIna saala sao caInaI imala maailakaoM nao gannao kIbakayaa kImat ABaI tk nahIM dI hO. saBaI laaoga proSaana hOM. Abatao saaoca rha hUÐ ik Aagao sao gannao kI KotI hI na k$Ð.’

raoihtaSva laKna maoM p`Saasainak AiQakarI hO. AQyaapkjaOsao sarkarI maulaaijamaaoM kao kOsao bahlaanaa hOÊ ]sao maalaUma hO.]sanao khaÊ ‘baabaUjaI² sarkar [sa maamalao maoM bahut gaMBaIr hOÊ gannaaiksaanaaoM ka bakayaa jald sao jald idyaa jaaeÊ [sako ilae hala hImaoM ek fa[la maUva hu[-. saMBavatÁ [saka inarakrNa jaldI hI haojaaegaa.’ saMtana maaoh sao ga`isat ramaBavana baabaU kao baoTo kI baatSahd kI caasanaI saI lagaI. ]sakI baataoM sao ]nhoM bahut tsallaIimalaI. ‘baabaUjaI jaanato hOMÆ caInaI ]%padna ko ilae ek na[-fsala Aa[- hO. ]sao sToibayaa khto hOM. ]sako baaro maoM Gar calakrivastar sao bataÐgaa.’ iptajaI ko idla kao jaItnao ko ilaeraoihtaSva nao ek AaOr daÐva maar idyaa.

[sa baIca raoihtaSva ka Gar Aa gayaa. bahumaMijalaImakana kao baabaU ramaBavana isaMh nao pr sao naIcao tk inahara.KuSaI sao CatI caaOD,I hao ga[-. baoTo nao ApnaI kalaI va safod kmaa[-sao Za[- kraoD, maoM KrIda hO. saamanao baD,a saa Ahata. Ahato koAMdr k[- trh ko doSaI¹ivadoSaI fUlaaoM ko paOQao lagaae gae hOM.naaOkranaI daOD,kr salaama zaokto hueÊ baabaU ramaBavana jaI ko ATOcaIkao ]za lao ga[-. naIcao tIna kmaraoM ko makana maoM raoihtaSva rhto hOMAaOr pr kI SaoYa dao maMijalaaoM kao ikrayao pr idyaa gayaa hO.ikrayaodaraoM kao pr jaanao ko ilae rasta Alaga hO. yah jaanakrramaBavana baabaU kao AaOr saUkuna imalaI.

hala maoM baOzkr baap¹baoTo gaaÐva kI baatoM krnao maoM maSagaUlaqao. bahU sasaur jaI ko ilae ivaSaoYa naaSto kI tOyaarI kr rhI qaIAaOr paotI SaMku kao iKlaanao¹iplaanao maoM lagaI qaI. SaMku BaI Apnao

Aap maoM mast hO. ]sako saamanao baoD AaOr dUQa rKa hO. saaqa hI]balao hue AMDo BaI rKo hOM. baabaU ramaBavana isaMh kao yah sabaATpTa saa laga rha qaa. ]nako mana maoM paotI ko ilae AgaaQa snaohqaa. vao nahIM caahto ik ]nakI paotI ku<ao jaOsao tucC jaIva kIsaovaa¹sauEaUYaa maoM lagaI rho. jaba ]nasao nahIM rha jaa rha taoÊ ]nhaoMnaopaotI kao Apnao pasa baulaato hue khaÊ ‘baoTa jyaao%snaa² tuma CaoD,dao² mammaI vah saba kr laogaI. tuma maoro pasa AaAaoÊ mauJasao kuCbaatoM krao.’ laoikna paotI ka mana dadajaI ko Pyaar sao AiQakpPpI kI trf qaa. ]sanao javaaba idyaaÊ ‘dadajaI pPpI bahutBaUKa hO. [sakao iKlaanao ko baad AaÐgaI.’ paotI ko javaaba saobaabaU ramaBavana isaMh ko mana kao caaoT lagaI. ]sako ilae ]nako manamaoM basao snaoh kao AaGaat phuÐcaa. vao baoTo ko Gar ko maahaOla kaosamaJanao kI kaoiSaSa kr rho qao. raoihtaSva nao BaI kha ik ‘baoTatuma CaoD, dao mammaI saba doK laogaI.’ laoikna AbaaoQa jyaao%snaa prkuC Asar nahIM pD,a.

baabaU ramaBavana isaMh kao Apnao gaaÐva ko ku<ao AaOr ]nakIvafadarI yaad Aanao lagaI. mana hI mana vao Apnao ku<aaoM sao [saivadoSaI ku<ao kI vafadarI AaOr sauK sauivaQaaAaoM kI tulanaa krnaolagao. vao samaJa nahIM pa rho qao ik ku<aaoM kI vafadarI ko baaro maoMijana ikssaaoM kao ]nhaoMnao saunaa hOÊ ]na ikssaaoM pr yah ku<aa kOsao Kra]trogaa. vao Apnao ku<aaoM AaOr ]nako p`it poma kao [sasao baohtrAaOr ]pyaaogaI maana rho qao. vao BaI ku<aa palato qao. laoikna]nhaoMnao iksaI ku<ao kao [tnaa Baava nahIM idyaa. ek baar DaMT doM tao@yaa majaala ik ]naka ku<aa saamanao KD,a rh jaae. Kanao¹pInao koilae BaI vahIM jaUza¹kaza hI do idyaa jaata qaa. ifr BaI vafadarI[tnaI ik pUrI rat ku<ao rtjaggaa krto rhto. jaaD,o kI sad- rataoMmaoM BaI ]nako ku<ao baahr rhkr hmaoSaa caaOknnaa rhto hOM. vaoibalkula Aarama prst nahIM qao. yah SaMku ka baccaa tao [tnaaAarama prst ik kalaIna pr saaota hO. dUQaÊ baoD AaOr AMDo KatahO. Gar kI rKvaalaI kI tao [sasao ]mmaId BaI nahIM kI jaa saktI.

baabaU ramaBavana isaMh kao Aba [sa laOba`aoDaor nasla ko SaMkusao [-Yyaa haonao lagaIÊ @yaaoMik jaao AakYa-Na Aaja ipta kao imalanaacaaihe qaaÊ ]sao SaMku pa rha qaa. SaMku ko p`it ]nako mana maoMp`itWMWta ]%pnna haonao lagaI qaI. ijasa paotI kao ek baar Pyaar saocaUma laonao kI laalasaa ]nako mana maoM mahInaaoM sao pla rhI hOÊ ]saka[jahar krnao maoM SaMku baaQak banaa huAa qaa. ]sakI vajah sao]nako baoTo kI kmaa[- babaa-d hao rhI qaI. ]nhoM laganao lagaa ik bahU vapaotI ko saaqa¹saaqa baoTa BaI na jaanao iksa saMskar kI Aaor jaanao lagaa hO.

daophr baIta. Saama kao ramaBavana isaMh laa^na maoM baOzoefºemaº roiDyaao sao samaacaar ka p`saarNa sauna rho qao. baoTaraoihtaSva SaMku kao Ahato ko iknaaro laokr Thla rha qaa. saMBavatÁyah raoja kI ]sakI D\yaUTI qaI. qaaoD,I dor [Qar¹]Qar Thlaanao kobaad SaMku nao Apnaa saba kama kr ilayaa. baabaU ramaBavana isaMh

Page 20: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

20

AaOr p`Saasainak AiQakarI baoTa raoihtaSva… daonaaoM ]sakI saarIiËyaaAaoM kao doKto rho. ramaBavana baabaU ka mana Aa%maglaaina saoBar ]za. naIityaaoM AaOr rIityaaoM ko ivaÉw ikyaa gayaa ]pkarCd\ma haota hO. ]nhaoMnao sapnao maoM BaI nahIM saaocaa haogaa ik ]naka[klaaOta baoTaÊ ijasao baD,o hI naajaaoM sao ]nhaoMnao palaa AaOr p`SaasainakAiQakarI banaayaaÊ vah ku<ao kao pKanaa AaOr poSaaba krata haogaa.

[saI baIca raoihtaSva ka ima~ ABayaMkr Ba+acaaya- BaIApnao ku<ao ko saaqa ]sasao imalanao Aa gayaa. raoihtaSva nao iptajaIsao ]saka pircaya krayaa. vah BaI Apnao ku<ao kao saÐBaalato hueramaBavana baabaU sao [Qar¹]Qar kI kuC baatoM krnao lagaa. baataoM hIbaataoM maoM ramaBavana baabaU nao ABayaMkr sao pUCaÊ ‘Aapko maaйiptajaIkhaÐ hOMÆ’ ABayaMkr nao ibanaa laaga¹lapoT ko javaaba idyaaÊ ‘AMklajaI² papa tao krIba paÐca saalaphlao gaujar gae. maaÐ hOÊ vah vahIklak<aa ko ek vaRwaEama maoM rhtIhO.’ yah saunakr ramaBavana baabaUka mana ksaOlaa hao gayaaÊ maanaao iksaInao kD,vaI dvaa iplaa dI hao. Aagaosavaala pUCnao kI ]nakI ihmmat nahIMhu[-. vah BaI baoifË saa raoihtaSvakI Aa or ma uKaitba ha o gayaa.raoihtaSva kao SaMku ko saaqa doKkr]sanao cacaa- kao SaMku va Apnao ku<aoBaolaU kI Aaor maaoD, idyaa. AaOrbaat hI baat maoM baabaU ramaBavana isaMhkao batayaa ik ]sakI p%naI tao ku<aokao jaana sao jyaada Pyaar krtI hO.[sa baat kao saunakr ramaBavana baabaUAaOr jala¹Bauna gae. laoikna samayakI najaakt kao BaaÐpto hue kuCnahIM kha.

rai~ ko BaaojanaaopraMt ramaBavana baabaU Apnao kmaro maoM saaonaoko ilae gae. ]naka mana zIk nahIM laga rha qaa. [saIilae manabahlaanao ko ilae maaobaa[la pr Apnao saMgaI saaiqayaaoM sao baat kI.kuC nao tao SaoKI baGaarto hue kha ik ‘baoTo ko yahaÐ gae hOM AanaMdlaonao ko ilae. KUba AanaMd laIijae AaOr hmaaro ilae BaI kuC laotoAa[egaa.’ yah baat BaI ]nakao kuC fIkI saI lagaI. halaaÐikbaoTo ko yahaÐ AaQauinak sauK¹sauivaQaaAaoM kI kao[- kmaI nahIM qaI.ifr BaI ramaBavana baabaU ka AQyaapk mana raoiht evaM ABayaMkr koSvaanamaaoh kI vajah sao saarI sauK¹sauivaQaaAaoM sao ivar@t hao rhaqaa. ]nhaoMnao SaakaharI pirvaar ko Gar maoM ku<ao kao AMDa praosaojaato doKa. pUro pirvaar kao ku<aa Bai@t maoM magna doKa. ima~maMDlaI tao caar kdma Aagao qaI.

vao Apnao Aap kao saÐBaalanao kI BarpUr kaoiSaSaoM kr rhoqao. laoikna ijasa raoba AaOr AnauSaasana ko saaqa ]nhaoMnao ijaMdgaIijayaa hOÊ Aaja ]sao Qa@ka laga rha qaa. ]nako jaohna maoM baar¹baarrhIma ko ‘kaTo caaTo Svaana ko duhuÐ BaaÐit ivaprIt’ vaalao daoho kIpMi@tyaaÐ kaOMQa rhI qaMI. kBaI¹kBaI Apnao baoTo raoiht pr ]nhoMËaoQa BaI Aa rha qaa. laoikna ]naka saMtana maaoh [sa ËaoQa kaobahU kI Aaor maaoD, dota. dor rat tk ramaBavana baabaU ]QaoD,bauna maoMjaagato rhoÊ laoikna ]nhoM kao[- ]paya nahIM saUJaa AaOr na jaanao kbanaIMd Aa ga[-.

ramaBavana baabaU kao tD,ko ]znao kI Aadt qaI. vao ]zoAaOr ina%yaiËyaa Aaid sao inavaR,<a hue. baoTo raoiht nao Aakr pUCaÊ‘baabaUjaI pak- cailaegaaÆ’ baabaUjaI turMt inakla pD,o. saaqa maoM

paotI AaOr SaMku BaI qao. drAsalaraoihtaSvaÊ Anaaimaka AaOr jyaao%snaatInaao hI SaMku kao Gaumaanao pak- jaatohOM. laoikna baabaUjaI ko kla ko vyavaharkI vajah sao Aaja bahU nahIM Aa[-.

ram aB av a n a b a a b a U ka op`Saasainak AiQakarI baoTo ko haqamaoM ku<ao kI jaMjaIr AcCI nahIM lagarhI qaI. baat KalaI Gaumaanao tksaIimat rhtI tao BaI zIk qaIÊ laoiknaraoja Saama¹saubah ]sao T+I¹poSaabakranaa AaOr ]sao vah saba doKto rhnaa]nhoM ibalkula hjama nahIM hao rha qaa.]nhaoMnao raoiht sao khaÊ ‘baoTa raoiht²tuma yahaÐ ko haikma hao. tumhara ekÉtbaa haonaa caaihe. pr sa osaMskarvaana pirvaar kI saMtana hao.kukur ³ku<aa´ Gaumaanaa tumhara kamanahIM hO. yah mauJao AcCa nahIM laga

rha hO. kukur palanaa hI hOÊ tao iksaI naaOkr ko ijammao yah kama dodao.’ paotI ko saamanao dadajaI nao dao galaityaaÐ kr dIM. phlaIbaat tao yah ik ]nhaoMnao SaMku kao ifr sao ku<aa kh idyaa AaOr dUsarIyah ik vao ]sao iksaI naaOkr kao saaOMpnao kI baat kr rho hOM. paotIÉk ga[-. Aagao nahIM baZ, rhI qaI. raoihtaSva nao khaÊ ‘tojacalaao baoTa’ tao vah vahIM baOz ga[-. raoiht kao samaJa maoM Aa gayaa ikjyaao%snaa naaraja hao ga[-. baap¹baoTo daonaaoM pICo Aae AaOr jyaao%snaa kaomanaanao lagao. jyaao%snaa nao saamanao hI kh idyaaÊ ‘dadajaI AcCo nahIMhOM. maoro pPpI kao ku<aa khto hOM AaOr [sao naaOkr kao donao ko ilaekh rho hOM.’ ramaBavana baabaU kao paotI ko saamanao GauTnao Toknao pD,o.]nhaoMnao ]sasao saa^rI khaÊ fusalaanao ko ilae kana pkD,a. laoiknapIZ,I kI badlatI saaoca kao BaaMpkr AMdr hI AMdr GauTnao lagao.

Page 21: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

21

ramaBavana baabaU pak- maoM GaUma rho qao. tBaI raoiht ka ekAQaInasqa kma-caarI imala gayaa. ]sanao raoiht ko saaqa¹saaqa ramaBavanabaabaU ka BaI baD,o hI Adba ko saaqa AiBavaadna ikyaa. vah BaIqaaoD,I [Qar¹]Qar kI baatoM krto¹krto laOba`aoDaor nasla ko ku<aaoM kIivaSaoYata pr hI baatoM krnao lagaaÊ jaOsao vah kao[- ku<aa ivaSaoYa&hao. ]sanao tao pUrI ka^laaonaI maoM iksako pasa iksa nasla ka ku<aa hOÊ]saka AaMkD,a batanaa SauÉ kr idyaa. ramaBavana baabaU sao rhanahIM gayaa. ]nhaoMnao baat baIca maoM hI kaT kr ]sasao ‘laKna maoMjamaIna ka Baava kOsaa hOÆ’ pUC ilayaa. vah khnao lagaaÊ ‘saahba maOMtao garIba AadmaI hUÐ. mauJao [sa maamalao maoM kuC jaanakarI nahIM hO.’ramaBavana baabaU ka gaussaa mauK¹maMDla pr dIKnao lagaa. ]nhaoMnaokha ik ‘Aro Baa[- saahba kukur¹palana ko tao Aap ivaSaoYa& lagatohOMÊ jaao AmaIraoM ka SaaOk hO AaOr kh rho hOM ik garIba AadmaI hUÐ.yah baat kuC jama nahIM rhI. vah baocaara raoihtaSva ka mauÐh doKnaolagaa. raoihtaSva kuC JaoMp saa gayaa. laoikna ]sanao ]sao Pyaar sao‘AaoºkoºÊ baad maoM imalato hOM.’ khkr Baoja idyaa. ramaBavana baabaUdaMt pIsakr rh gae.

Gar laaOTto samaya paotI saaqa¹saaqa raoihtaSva kao BaI [sabaat pr pUra yakIna hao gayaa ik baabaUjaI Gar maoM ku<aa palanao jaOsaoSaaOk ko ibalkula iKlaaf hOM. raoihtaSva nao Gar Aakr saarI baatoMAnaaimaka kao bata idyaa. Anaaimaka kao yah baat bahut baurIlagaI. ]sanao raoihtaSva kao KUba KrI¹KaoTI saunaayaa. ]sanao khaÊ‘Aap ko baabaUjaI ËUr hOM. ek vafadar jaIva ko p`it ËUrta krrho hOM,. Aaja BaI ApnaI jaatIya dMBa sao baahr nahIM inaklao hOM.’raoihtaSva Aba daonaaoM trf sao fÐsa gayaa qaa. ]sanao Anaaimaka kaosamaJaayaa ik ‘doKao dao¹caar idna ko ilae naaOkranaI ko haqaaoM maoM SaMkukI doKBaala saaOMp doto hOM.’ Anaaimaka maana tao ga[-. laoikna manahI mana [sa saizyaae bauD\Z,o kao duinayaa idKanao kI zana laI.

dao idna baad raoiht Aa^ifsa calaa gayaa gayaa qaa. daophrko samaya Anaaimaka nao Apnao Gar pr ik+I paTI- baulaa laI AaOrApnaI saBaI sahoilayaaoM kao Apnao¹Apnao Da^gaI Aqavaa pPpI ko saaqaAanao ko ilae kh idyaa. vah ramaBavana baabaU kao idKa donaacaahtI qaI ik Aaja Da^gaI palanao ka SaaOk iktnaa baZ, cauka hO.[sa bauD\Z,o kao @yaa maalaUma ik Aaja ijatnaa mahÐgaa Da^gaIÊ ]tnaI hIbaD,I sToTsa. ijatnaa @yaUT Da^gaIÊ ]tnaI hI @yaUT irspo@T haotI hO.

ramaBavana baabaU Apnao kmaro maoM baOzo kuC pZ, rho qao. tBaISaMku nao BaaOMknaa SauÉ kr idyaa. ]sako saaqa¹saaqa iksaI AaOr ku<aonao BaaOMknaa SauÉ kr idyaa. ramaBavana baabaU sao rha nahIM gayaa. vaokmaro sao baahr inaklao. Anaaimaka nao baD,o Adba sao khaÊ ‘baabaUjaIyah maorI saholaI maRNaailanaI hO AaOr yah ]naka Da^gaI gaaolaU. bahut@yaUT hO naÆ’ maRNaailanaI nao namaskar ikyaa. ramaBavana baabaUhlkI mauskana ko saaqa namaskar ka jabaaba idyao AaOr pi~ka haqa

maoM ilae laa^na maoM Aa gae.QaIro¹QaIro Anaaimaka kI sahoilayaaoM ka Aanaa SauÉ huAa.

jaao BaI Aa rhI hOÊ ]sako saaqa rMga¹ibarMgao ku<ao hOM. kao[- icatkbaratao kao[- ekdma É[- kI trh safod hO. ek tao eosaa BaI Aayaa ik]sakI AaÐKoM Jabarae baala sao ZÐkI hu[- qaIM. ek maihlaa eosaI BaIAa[- ik ApnaI gaaod maoM ek ku<ao ko ipllao kao laI hu[- qaI AaOr]sako baccao kao ]sako saaqa Aa[- naaOkranaI ilae hue qaI. doKtohI doKto caaOdh¹pMd`h maihlaaeÐ AaOr ]tnao hI ku<ao Gar ko baD,o saoha^la maoM [kT\zo hao gae. Gar ka maahaOla KUba kaolaahla sao Bar gayaa.kBaI ku<aaoM kI BaaOM¹BaaOM tao kBaI maihlaaAaoM kI icalla¹paoM sao pUra baMgalaagaMujaayamaana hao gayaa.

ramaBavana baabaU saBaI maihlaaAaoM AaOr ]nako ku<aaoM kao pZ,rho qao. mana hI mana [na tqaakiqat Bad` maihlaaAaoM ko kaOSala koivanaaSa pr Afsaaosa BaI kr rho qao. yao saBaI maihlaaeÐ AcCI¹KasaIpZ,I¹ilaKI qaIM. samaaja ko ivakasa maoM [nasao bahut sahyaaoga imalasakta qaa. Gar kI naaOkranaI laa^na maoM hI kuC kama kr rhI qaI.vah saBaI ko mana maoM @yaa cala rha hOÊ jaanatI qaI. vah ramaBavanabaabaU ko manaaoBaava kao samaJa ga[- qaI. mana bahlaanao ko ilae ]sanaoramaBavana baabaU ko pasa Aakr pUCaÊ ‘saahoba panaI laaÐÆ’ ramaBavanabaabaU kao bahut saukUna imalaa. ]nhaoMnao khaÊ ‘nahIMÊ tuma jaakr kuCKa¹pI laao.’

qaaoD,I dor maoM ik+I paTI- K%ma hao ga[-. saBaI maihlaaeÐJauND maoM Apnao ku<aaoM ko saaqa inaklaIM tao naaOkranaI ‘namasto maomasaahba…’Ê ‘namasto maoma saahba…’ khto hue sabaka AiBavaadna krrhI qaI. kuC maihlaaeÐ javaaba dotIM tao kuC ibanaa baaolao Apnaoku<aaoM kao sahlaato inakla jaatIM. yah saba doKkr ramaBavana baabaUkI AaÐKoM fTI kI fTI rh ga[-M. ramaBavana baabaU ka AQyaapkidmaaga [sa vaOBava kao ÉpyaaoM ko ihsaaba sao jaaoD,nao¹GaTanao lagaa.]nhaoMnao SaMku kI kImat AssaI hjaar ko ihsaaba sao jaaoD,a tao kulakImat k[- laaK tk phuÐca ga[-. ]nhoM xaaoBa huAa AaOr naaOkranaIkI Aaor p`Sna saUcak dRiYT DalaI. naaOkranaI samaJa ga[- ik baabaUramaBavana isaMh [na Svaana¹vaOBava va pPpI¹poma kao doKkr AcaMiBathOM. ]sanao tD,ak sao p`Sna daga idyaaÊ ‘@yaa huAa saahobaÆ

ramaBavana baabaU kao ApnaI baat kh donao kI jaldI qaI.]nhaoMnao baD,I gaMBaIrta sao isar ihlaato hue khaÊ ‘kukoiryaa sao ga`isatlaaoga hOM.’ naaOkranaI hÐsa pD,I baaolaIÊ ‘saahoba ka kho haoÊ ek baarifr sao khao.’ ramaBavana baabaU nao hÐsato hue ifr sao khaÊ ‘yao laaogakukoiryaa sao ga`isat laaoga hOM.’

¹ @vaa-Tr naMMº208¹[-Ê sao@Tr¹9 ]@kunagarma

ivaSaaKp+Nama¹530032 maaobaa[laÁ †91 9989888457

Page 22: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

22

gajalaoMgajalaoMgajalaoMgajalaoMgajalaoM¹ EaI pomacaMd` Sau@la ¹

N˛uƒoÁ

³1´

hma Avaak rh gae duinayaa kao kOsao Zalaa gayaa hOÊ

JaUz kao saca saa jaba sabako saamanao ]Calaa gayaa hO.

hma rat¹idna marto rho jaaD,o maoM izzurto¹izzurto

lauTakr saba kuC QainakaoM pr hmakao kla Talaa gayaa hO.

Ardasa hr caaOKT pr krta qaa rama imalao na maayaaÊ

kuipt haokr [sasao Aaja vah marnao iSavaalaa gayaa hO.

dana jaba imalata nahIM panaI pIkr idna gaujaarta hOÊ

kao[- jajamaana laayaa [Qar AalaU ]baalaa gayaa hO.

saaona¹icar[yaa ivarh¹vaodnaa sao kla tk tD,pkr marIÊ

doKao ]sa pr Aaja sauhaga ka jaaoD,a Dalaa gayaa hO.

kOsao AaÐÆ tuma baulaayao qao mauJao Baro haqa Aanaa

]Qar baodKla krko mauJao saBaI kuC saMBaalaa gayaa hO.

sauJaata nahIM ijaMdgaI ka itraha jaba tuma $ztI haoÊ

AMQaoro maoM DUbaa idla [Qar jaOsao ]jaalaa gayaa hO.

tuma doKI saba duinayaadarI hÐsato AaOr hÐsaato hI

AaAao imalakr hma hÐsao yao maaOt jaala fOlaa gayaa hO.

marnao AaOr maarnao ko Kaitr [k¹[k nao caar ikyaoÊ

phtavaa nahIM marnao pr eosaa hI palaa gayaa hO.

Balao idnaaoM ka [Mtjaar hmaaro doKao² kba Aato hOMÆ

]Qar pD,aoisayaaoM tk KuSaI ka pUra inavaalaa gayaa hO.

³3´

baImaar pD,o [na saMbaQaaoM kao ek baar dvaa[- do dao

]poixat rhI raKI kao tuma ApnaI klaa[- do dao.

KUna¹psaInao sao saIMcaa [nakao ivaYamata kI maarIÊ

ho Bagavaana² duiKyaarI kao Gar BaI [ka[- do dao.

idna¹rat SaMkr kI saovaakr basa [tnaa hI khta qaaÊ

Bagavaana² Aba dor na kr mauJakao maorI dha[- do dao.

hnaumaana kI cauTkI pr Bagavaana jaumha[- laoto qao

ramakqaa kI yah baUTI jana¹jana maoM samaa[- do dao.

kaz kI maarI baOzI vah kla sao ivasaUr rhI ]sao

duKaoM ko pirsaImana maoM ]sakao BaI Élaa[- do dao.

³2´

Baaor hao ga[- [sa rat kI ]sao ]za dao

idla maoM ksak rhI ijaQar jaao ]sao jalaa dao.

maurJaayao hue haoMzaoM sao jaama lagaa dao

AaAao etbaar maoM caar caaÐd lagaa dao.

yaadaoM ka kaiflaa [Qar Dgamagaayaa hOÊ

haoMzaoM ka sahara dokr ]sao qaha dao.

Aba ko ibaCuDo, khaÐ prma jaako imalaoMgaoÆ

tD,ptI [sa kayaa kao dayara bata dao.

raQaa GaUmatI vanaaoM maoM kanha pukaro

naTKT igarQaarI ApnaI maurlaI saunaa dao.

ibana qako calata rha sanaoh kI rIoit pr

saMyaaoga kI imasarI kBaI [Qar BaI caKa dao.

barsa¹barsa sao dUr jaanao khaÐ pD,o haoÆ

AbakI saavana maoM Apnaa mauKD,a idKa dao.

³4´

ivarh kI saGanata maoM jalaa haogaaÊ

rat AaQaI jaba caaÐd Zlaa haogaa.

mana ko paor¹paor maoM rcaa haogaaÊ

vaasanaa kI gaaod maoM plaa haogaa.

maaÐ kao Asahaya CaoDo, calaa gayaa

kla ]saI ko saharo calaa haogaa.

pap kI pirNait pr raoyaa haotaÊ

pCtavao sao ]saka Balaa haogaa.

saaonao ka AMDa jaba na imalaa haogaa

rao¹raokr catur haqa malaa haogaa.

baIca rah maoM pDa Qana imalaa ]sao

pUva-ja kI krnaI hI flaa haogaa.

Arsao ko baad khIM jaakr mara

barf¹saa baImaarI maoM galaa haogaa.

Page 23: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

23

³5´

laaogaaoM ka AMQaanaukrNa khaÐ lao jaaegaI

AaiKr samaya maoM [nakao QauÐAa lao jaaegaI.

laavaairsa pDo, saumana ka AMt kOsaa haogaa

AaÐsaU bahakr maaTI ]za lao jaaegaI.

mana ka gaubaar qaamao kzI vah ikQar calaI

AaÐK baMd ivaiQa sarsa ]sao jahaÐ lao jaaegaI.

bata dao² Aajakla iksa gaumaana maoM rhtI hao

maorI AaÐK maoM JaaÐkao baha lao jaaegaI.

kla ifr Jalaflao Aanaa saMga caaÐd kao laanaaÊ

tuma hmaoMÊ ]sao caaÐdnaI manaa lao jaaegaI.

³6´

laoKnaI tuma baZ,¹caZ, ilaKo ]sa tUfana kaÊ

doKo² laala laailamaa laala kI bailadana ka.

sanaoh sao BarI gajala tao ilaKo baar¹baar

ek baar BaI mat ilaKnaa Kbar Avadana ka.

AaÐsaU mat bahaAao samaya huAa pyaana ka

Kulakr ivada krao baolaa hO Avasaana ka.

kuhra zMDa Bara pD,a maana¹Apmaana ka

QaUp jaba sao fOlaI nahIM hO idnamaana ka.

AaAao ifr basaMt kao galao lagaakr naacaao

hÐsaaoÊ gaaAao calaao samaya nahIM ivaYapana ka.

[Qar BaI Kbar fOla ga[- toro $p kI

AaÐK tao paoMCao yao kmaala hO iva&ana ka.

SaadI¹ivavaah maoM tuma QaIrja sao kama laaoÊ

Tla jaaegaa ]Qar baura idna tUfana ka.

³7´

DUbakr gaaAao imalana kI gaIta baavarI ipyaa basaMtI

JaUmakr gaato rho jaOsao vaao kadMbarI ipyaa basaMtI.

ivaQanaa BaI pCtata haogaa tuJakao Aba mauJao imalaakr

kaomala $p¹saraovar tuma mana¹saI maQaukrI ipyaa basaMtI.

gaaopI baZ,I pkD, gaaoipkaÊ mana kI Saama saMga krnaI qaI

pavana maaQaurI rat maoM jaba bajaI baaMsaurI ipyaa basaMtI.

macalakr prma jagaayaa qaa BaaOMra ]sa kmaisana fUla sao

sahoja BaaOMra baMd kr laI fUla jaao pMKurI basaMtI.

idla maoM ]ztI lahr Aba hulasa¹hulasa jaayao ipyaa basaMtI.

iqar pDo, mana¹tD,agaa maoM mat maar kMkrI ipyaa basaMtI.

[sa Sahr maoM iksaI nao pUCa qaa KalaI haqa AanaaÆ

BaTkta Aayaa maOM BaUK ilae Bar AMjaurI ipyaa basaMtI.

³8´

baoTI tora dhoja tao jaada inakla gayaa

saMicat pUÐjaI maoM makana AaQaa inakla gayaa.

vah rha na ]sakI maoM¹maoM krtI bakiryaaÐ

saba kuC jamaIMdar ka hvaalaa inakla gayaa.

kla tk isasakto baOza rha qaa jaao ]Qar

kama pr kOsao saba kuC BaUlaa inakla gayaaÆ

Aajakla iksaI pr BaI yakIna nahIM rha

doKao² jaao Apnaa rha AaoCa inakla gayaa.

gavaahI maoM ]maD,a huAa qaa jana¹saOlaaba

bahra inakla gayaa kao[- AMQaa inakla gayaa.

KaT sao kayaa lagaI saBaI saMga CUT gayao

CaoD,kr Gar¹sao BaI tna¹jaayaa inakla gayaa.

Qarma KD,a kaÐptaÊ hara baIca saBaa maoM

paMcaalaI ko haqa sao prda inakla gayaa.

¹ 49À6Ê baOMk kalaaonaI

idllaI¹93

maaobaa[laÁ †91 9313881932

N˛uƒoÁ

Page 24: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

24

N˛ÁÆ|-N˛¬Áú

ga Rh ma M~alaya ko p`aiQakarI Wara [Mda Or kayaa -laya ma o M ihMdI kayaa -nvayana ka inarIxaNagaRh maM~alaya ko sahayak inadoSak ³kayaa-nvayana´ EaImatI saaQanaa i~pazI Wara 29 A@TUbar kao [MdaOr isqat SaaKa ibaËI kayaa-laya maoM rajaBaaYaa kayaa-nvayana kainarIxaNa ikyaa gayaa. [sa Avasar pr kayaa-laya maoM rajaBaaYaa naIit ko ivaivaQa p`avaQaanaaoM ko Anaupalana evaM AVtna itmaahI p`gait p`itvaodna kIsamaIxaa kI gayaI tqaa ]pyau> maaga-dSa-na Wara kayaa-laya maoM ihMdI ko p`yaaoga kao sauinaiScat krnao kI salaah dI gayaI. kma-caairyaaoM kao p~acaar maoM ihMdIko p`yaaoga evaM kMPyaUTr maoM maMgala faMT\sa ko ]pyaaoga ko maaQyama sao ihMdI ko p`yaaoga hotu poirt ikyaa gayaa. kma-caairyaaoM ko ihMdI &ana saMbaMQaI raosTr kIjaaMca krko p`iSaxaNa ko ilae SaoYa kma-caairyaaoM kao yaqaaSaIGa` p`iSaixatkrnao ka sauJaava idyaa gayaa. kaya-Ëma maoM vairYz SaaKa p`baMQakEaI ena sa%yanaarayaNaÊ SaaKa iva<a pbaMQak evaM ]p pbaMQak ³iva<a´ EaI Ajayakumaar yaadvaÊ sahayak pbaMQak ³sTaf´ EaI Ìpa isaMQau pUit- ]pisqat qao.xa o~IyaÀSaaKa ibaËIÀsaMpk- kayaa -layaa o M ma o M ihMdI kaya -Ëmakaolakata AaOr BauvanaoSvar isqat kayaa-layaaoM maoM ihMdI idvasa kaya-ËmaËmaSaÁ 25–26 navaMbar tqaa 27–28 navaMbarÊ 2014 kao Aayaaoijatikyaa gayaa. [sa Avasar pr kma-caairyaaoM ko ilae ivaivaQap`ityaaoigataeÐ Aayaaoijat kI gayaIM. ihMdI ko p`gaamaI p`yaaoga kainarIxaNa ikyaa gayaa AaOr kma-caairyaaoM kao rajaBaaYaa naIit saosaMbaMiQat ivaivaQa p`avaQaanaaoMÊ ihMdI maoM iTPpNa va p`a$p laoKnaevaM Anauvaad ko ivaivaQa phlauAaoM kI jaanakarI dI gayaI.kMPyaUTr pr ihMdI maoM kama kao baZ,avaa donao hotu yaUinakaoD p`iSaxaNakaya-Ëma Aayaaoijat ikyaa gayaa. samaapna samaaraoh maoM nagarrajaBaaYaa kayaa-nvayana saimait ko AQyaxa va saola ko sahayakmahap`baMQak ³rajaBaaYaa´ EaI kOlaaSa naaqa yaadva nao mau#ya Aitiqako $p maoM ]pisqat haokr p`ityaaoigataAaoM ko ivajaotaAaoM kaopurskar p`dana ike. kaya-Ëma maoM xao~Iya p`baMQak EaI iSavaanaMdÊ]p mahap`baMQak EaI maMDlaÊ vairYz SaaKa p`baMQak EaImatI baMdnaaima~aÊ ihMdI samanvayak va ]p p`baMQak ³sTa^f´ EaI salaIlakumaar sahaya va Anya kma-caarI ]pisqat qao.BauvanaoSvar kayaa-laya maoM samaapna samaaraoh maoM vahaÐ ko nagar rajaBaaYaakayaa-nvayana saimait ko AQyaxa va p`baMQak ³rajaBaaYaa´ EaI hirramapMsaarI mau#ya Aitiqa ko $p maoM ]pisqat qao. ]nhaoMnao AaQauinaktknaIk ko maaQyama sao ihMdI ko p`yaaoga pr bala idyaa AaOr p`ityaaoigataAaoMko ivajaotaAaoM kao purskar p`dana ike. kaya-Ëma maoM vairYz SaaKap`baMQak EaI Ajaya saonaÊ ihMdI samanvayak EaI saunaIla kumaar imaEaaÊ AnyaAiQakarI va kma-caarI ]pisqat qao.na[- idllaI ko xao~Iya kayaa-laya maoM yah kaya-Ëma 12¹13 idsaMbarÊ 2014 kaoAayaaoijat ikyaa gayaa. rajaBaaYaa ivaBaagaÊ gaRh maM~alaya ko inadoSak EaI hirMd`kumaar nao kaya-Ëma ka ]d\GaaTna krto hue kma-caairyaaoM kao AnaaOpcaairk haokr ihMdImaoM kaya- krnao kI salaah dI. kaya-Ëma maoM xao~Iya p`baMQak ³]<ar´¹Kudra ibaËI EaI ArivaMd paMDo AaOr Anya p`aiQakarI ]pisqat qao. kma-caairyaaoM koilae ivaiBanna ihMdI p`ityaaoigataeÐ Aayaaoijat kI ga[-. ihMdI kaya-Saalaa ko maaQyama sao ]nhoM rajaBaaYaa naIit ko saaqa¹saaqa naomaI kayaa-laya iTPpiNayaaoMmaoM ihMdI ko p`yaaoga ka p`iSaxaNa idyaa gayaa. Agalao idna saubah yaUinakaoD piSaxaNa ko maaQyama sao kMPyaUTr pr ihMdI maoM kama krnao kI ivaiQa isaKa[- ga[-. [sa kaya-ËmamaoM na[- idllaI ko ko saaqa AagaraÊ kanapurÊ jayapurÊ frIdabaadÊ gaaijayaabaad SaaKa kayaa-layaaoM ko p`itBaagaI ]pisqat qao.samaapna samaaraoh maoM [spat maM~alaya ko saMyau> inadoSak ³rajaBaaYaa´ EaI SaOlaoSa kumaar isaMh mau#ya Aitiqa ko $p maoM ]pisqat qao. ]nhaoMnao AMgaojaI kIApoxaa sarla evaM saugama ihMdI ko p`yaaoga hotu laaogaaoM kao p`ao%saaiht ikyaa. tdupraMt p`ityaaoigataAaoM ko ivajaotaAaoM kao purskar ivatirt ike gae.

raYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ipClaI itmaahI ko daOrana rajaBraYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ipClaI itmaahI ko daOrana rajaBraYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ipClaI itmaahI ko daOrana rajaBraYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ipClaI itmaahI ko daOrana rajaBraYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ipClaI itmaahI ko daOrana rajaB

Page 25: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

25

N˛ÁÆ|-N˛¬ÁúBaaYaa ko p`BaavaI kayaa-nvayana hotu Aayaaoijat ivaivaQa kaya-Ëma saMbaMQaI ivavarNa naIcao p`stut hO.BaaYaa ko p`BaavaI kayaa-nvayana hotu Aayaaoijat ivaivaQa kaya-Ëma saMbaMQaI ivavarNa naIcao p`stut hO.BaaYaa ko p`BaavaI kayaa-nvayana hotu Aayaaoijat ivaivaQa kaya-Ëma saMbaMQaI ivavarNa naIcao p`stut hO.BaaYaa ko p`BaavaI kayaa-nvayana hotu Aayaaoijat ivaivaQa kaya-Ëma saMbaMQaI ivavarNa naIcao p`stut hO.BaaYaa ko p`BaavaI kayaa-nvayana hotu Aayaaoijat ivaivaQa kaya-Ëma saMbaMQaI ivavarNa naIcao p`stut hO.

kaya-Ëma maoM xao~Iya p`baMQak ³]<ar´¹piryaaojanaa ibaËI EaI pIyaUYa itvaarIÊ xao~Iya p`baMQak ³]<ar´¹vaoyarha]sa EaI pI ko p`QaanaÊ kinaYz p`baMQak³ivapNana´ EaI kuMdna kumaar tqaa Anya kma-caarI ]pisqat qao.caonna[- xao~Iya kayaa-laya maoM 23¹24 idsaMbar kao ihMdI idvasa manaayaa gayaa. kaya-Ëma ko tht ihMdI kaya-Saalaa Aayaaoijat kI ga[- tqaa yaUinakaoD kap`iSaxaNa idyaa gayaa. saaqa hI kma-caairyaaoM ko ]%saah maoM vaRiw ko ilae AnauvaadÊ sauMdr ilaKavaT AaOr saamaanya &ana jaOsaI tIna p`ityaaoigataeÐAayaaoijat kI ga[-MM. kaya-Ëma ka ]d\GaaTna xao~Iya p`baMQak ³dixaNa´ evaM mahap`baMQak ³ivapNana´ EaI ena ramap`saad nao ikyaa. ]d\GaaTna krto hue

]nhaoMnao kma-caairyaaoM kao ihMdI ko p`yaaoga AaOr kaya-Ëma kao safla banaanaohotu AiBap`oirt ikyaa. [sa kaya-Ëma maoM caonna[- SaaKa ibaËI AaOrxao~Iya kayaa-laya ko saaqa¹saaqa kaoyaMba<aUrÊ baOMgalaaor AaOr kaoccaISaaKa kayaa-layaaoM ko p`itinaiQayaaoM nao BaI Baaga ilayaa.samaapna samaaraoh maoM mau#ya Aitiqa ko $p maoM ihMdI iSaxaNa yaaojanaaÊcaonna[- SaaKa ko sahayak inadoSak Da^ saunaIla kumaar laaoka Saaimalahue. ]nhaoMnao kaya-Ëma kI $proKa evaM saMgazna kI gaitivaiQayaaoMkao jaanakr hYa- vya@t ikyaa. saaqa hI ]nhaoMnao ihMdI ko ivakasahotu saMgazna kao Apnaa sahyaaoga donao ka vacana idyaa. samaapnasamaaraoh ko daOrana p`ityaaoigataAaoM ko ivajaotaAaoM kao purskarivatirt ike gae. samaapna kaya-Ëma mao M xao~Iya p`baMQakEaI ena ramap`saad ko saaqa¹saaqa vairYz SaaKa p`baMQak EaI saIesa tMpIÊ sahayak mahap`baMQak EaImatI ica~a vaoMkToSana tqaaAnya vairYz AiQakarI ]pisqat qao. kaya-Ëma kao saflabanaanao maoM sahayak mahap`baMQak ³ivapNana´ EaI ena caMd`SaoKrrava AaOr ]p p`baMQak ³ivapNana´ EaI e paMiD ka yaaogadanabahut hI sarahnaIya rha.hOdrabaad maoM 9¹10 idsaMbarÊ 2014 kao ihMdI kaya-SaalaaÊ ihMdIidvasaÊ yaUinakaoD p`iSaxaNa kaya-Ëma Aayaaoijat ikyao gayao. mau#yaAitiqa mahaodya evaM mau#ya satk-ta AiQakarI EaI isawaqa- kumaarnao jyaaoit p`jvailat krko kaya-Ëma ka ]d\GaaTna ikyaa.kma-caairyaaoM kao p~acaar maoM ihMdI ka p`yaaogaÊ iva<aIya SabdavalaIAaid ivaYayaaoM kI jaanakarI dI gayaI. yaUinakaoD p`iSaxaNa ko AMtga-t kMPyaUTr maoM ihMdI ko p`yaaoga kI jaanakarI dI gayaI. kma-caairyaaoM ko

ilae sauMdr ilaKavaTÊ Sabd inamaa-Na AaOr saamaanya &ana p`ityaaoigataeÐAayaaoijat kI ga[-MMM. samaapna samaaraoh maoM mau#ya Aitiqa mahaodya evaM ihMdI

iSaxaNa yaaojanaa ³hOdrabaad´ ko vairYz p`aQyaapk maaohmmad kmaalaud\dInatqaa saMpk- kayaa-laya ko ]p maha p`baMQak EaI saI eca EaIinavaasa nao ivajaotaAaoM kao

purskar ivatirt ikyao. kaya-Ëma ko saMcaalana maoM p`baMQak va ihMdI samanvayakEaImatI ]gaadI nao BarpUr sahyaaoga idyaa.,mauMba[- ko xao~Iya evaM SaaKa ibaËI kayaa-laya maoM 18¹19 idsaMbarÊ 2014 kao ihMdI

idvasa manaayaa gayaa. kma-caairyaaoM kao kayaa-layaIna kama maoM ihMdI ko p`yaaoga hotu AavaSyak idSaainado-Sa doto hue ihMdI kaya-Saalaa Aayaaoijat kI gayaI.[sa Avasar pr ]nasao iTPpNa va p`a$p laoKna maoM ihMdI ko p`yaaoga evaM Anauvaad ka AByaasa krayaa gayaa. [sako Alaavaa kma-caairyaaoM ko ilae AnauvaadÊinabaMQa AaOr saamaanya &ana p`ityaaoigataeÐ Aayaaoijat kI ga[-MMM. kayaa-laya maoM ihMdI kayaa-nvayana kI samaIxaa kI gayaI tqaa ]nhoM ]pyau> maaga-dSa-na idyaagayaa. samaapna samaaraoh kI ivaSaoYa Aitiqa evaM saola ko ihMdI AiQakarI EaImatI AMtra Jaa AaOr xao~Iya p`baMQak ³piScama´ EaI saumaIt dova naop`ityaaoigataAaoM ko ivajaotaAaoM kao purskar ivatirt ikyao. sahayak p`baMQak va ihMdI samanvayak EaI vaI ko EaIvaastva ko AaBaar inavaodna sao kaya-ËmasaMpnna huAa.

Page 26: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

26

™ÁåN˛saMgaIt sairtasaMgaIt sairtasaMgaIt sairtasaMgaIt sairtasaMgaIt sairta

³kIbaaoD- saIKnao kI p`ivaiQa´

‘saugaMQa’ ko [sa AMk maoM ‘saMgaIt sairta’ ko AMtga-t ‘ijad’ iflma ka ‘saaÐsaaoM kao jaInao ka’ gaanao ka naaoToSana idyaa jaa rha hO. yah

gaanaa BaI ‘raga drbaarI’ pr AaQaairt hO. [sa raga maoM ‘ga’Ê ‘Qa’ AaOr ‘ina’ kaomala svar tqaa ‘ro’Ê ‘ma’ Sauw svar hOM. ‘saugaMQa’ ko pUva- AMkaoM

maoM [sa raga pr AaQaairt kuC gaItaoM ko naaoToSana idyao jaa cauko hOM. [sako Aaraoh¹Avaraoh [sa p`kar hOM Á

Aaraoh Á saa ro gaÊ ro saaÊ ma p Qa naI ºsaa Avaraoh Á

ºsaa Qa naI pÊ ma pÊ ga ma ro saa

pkD, Á saa ro gaÊ ma ro saaÊ ºQa ºnaI saa

Qa[sa gaanao ko raga va svaraoM kI jaanakarI saI Aar jaI ³rIÍO@TrI´ ko

sahayak maha p`baMQak EaI rivadasa esa gaaonao AaOr naaoToSana

esaoMT kalaoja ko saIinayar [MTr kI Ca~a sauEaI vaI naMidta nao idyaa hO.

ma ma pa pa ina Qa p maa maa ga ga gaa ma pa maa ga ro ma ma pa pa ina Qa p maa maa ga ga gaa ma pa maa ga rosaaÐsaaoM kao jaInao ka [Saara imala gayaa DUbaa maOM tuJamaoM tao iknaara imala gayaama ma pa pa ina Qa p maa maa ga ga gaa ma pa maa ga ro p Qa pa ma Qa pa Qa Qa p ma maa ga ga gaa ma pa maa ga rosaaÐsaaoM kao jaInao ka [Saara imala gayaa ijaMdgaI ka pta dubaara imala gayaaºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

ºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

tU imalaa tao Kuda ka sahara imala gayaa tU imalaa tao Kuda ka sahara imala gayaapa Qa

ºsaa

ºsaa

ºgaa

ºro

ºro maa p Qaa Qaa

ºsa ina Qa pa pa Qa

ºsaa

ºga

ºro

ºsa

ºro

ºmaa

ºga

ºro

ºsa ina maa p Qaa Qaa

ºsa ina Qa pa

gamajada gamajada idla yao qaa gamajada ibana toro ibana toro idla yao qaa gamajada

saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ga ma ro saa ro gaa ga ga ga ma roAarama do tU mauJao barsaaoM ka hUÐ maOM qaka plakaoM po ratoM ilayao toro vaasto maOM jagaa maOM jagaasaa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ga ma ro saa ro gaa ga ga ga ma roAarama do tU mauJao barsaaoM ka hUÐ maOM qaka plakaoM po ratoM ilayao toro vaasto maOM jagaa maOM jagaaºga

ºro

ºsa ina ina

ºsa

ºsa

ºsa ina

ºsa

ºsa

ºro

ºro

ºro

ºsa

ºro

ºgaa

ºga

ºga

ºga

ºma

ºro

maoro hr dd- kI gahra[- kao mahsaUsa krta hO tUºga

ºro

ºsa ina ina

ºsa

ºsa

ºsa ina

ºsa

ºsa

ºro

ºro

ºro

ºsa

ºro

ºgaa

ºga

ºro

ºsa

ºro

torI AaÐKaoM sao gama tora mauJao maalaUma haonao lagaaºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

ºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

tU imalaa tao Kuda ka sahara imala gayaa tU imalaa tao Kuda ka sahara imala gayaa

saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ga ma ro saa ro gaa ga ga ga ma romaOM raja tuJasao khUÐ hmaraja bana jaa jara krnaI hO kuC gauFtgaU Alafaja bana jaa jarasaa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ro saa ro gaa ga ga ga ma ga ma ro saa ro gaa ga ga ga ma romaOM raja tuJasao khUÐ hmaraja bana jaa jara krnaI hO kuC gauFtgaU Alafaja bana jaa jaraºga

ºro

ºsa ina ina

ºsa

ºsa

ºsa ina

ºsa

ºsa

ºro

ºro

ºro

ºsa

ºro

ºgaa

ºga

ºga

ºga

ºma

ºro

jauda jaba sao huAa toro ibanaa KamaaoSa rhta hUÐ maOMºga

ºro

ºsa ina ina

ºsa

ºsa

ºsa ina

ºsa

ºsa

ºro

ºro

ºro

ºsa

ºro

ºgaa

ºga

ºro

ºsa

ºro

labaaoM ko pasa Aa Aba tU maorI Aavaaja bana jaa jaraºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

ºsaa

ºro

ºgaa

ºro

ºsa

ºro

ºsa naI ina Qaa Qaa

ºgaa

ºro

ºsaa

ºsa

tU imalaa tao Kuda ka sahara imala gayaa tU imalaa tao Kuda ka sahara imala gayaapa Qa

ºsaa

ºsaa

ºgaa

ºro

ºro maa p Qaa Qaa

ºsa ina Qa pa pa Qa

ºsaa

ºga

ºro

ºsa

ºro

ºmaa

ºga

ºro

ºsa ina maa p Qaa Qaa

ºsa ina Qa pa

gamajada gamajada idla yao qaa gamajada ibana toro ibana toro idla yao qaa gamajada

sa ro ga ma p

Qaºsa

ºro

ºga

ºmaina

Page 27: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

27

duinayaa maoM Saayad hI kao[- eosaa p`aNaI haoÊ ijasao

saMgaIt sao Pyaar na hao. gaaOr sao doKoM tao saara

saMsaar saMgaItmaya lagata hO. Qyaana sao saunaoM tao

hvaaAaoM ko Saaor maoMÊ poD,aoM kI piM<ayaaoM kI sarsarahT

maoMÊ pixayaaoM kI cahcahahT maoMÊ naidyaaoM AaOr JarnaaoM

ko panaI ko bahava maoMÊ baairSa ko irmaiJama barsanao maoMÊ baccaaoM kI

maasaUma iKlaiKlaahT maoM BaI saMgaIt hO. Saayad [saIilae kha gayaa

haogaa ik ‘iSaSauvao-i<a pSauvao-i<a vaoi<a gaanarsaM fiNaÁ’. saMgaIt ko

ibanaa [sa saMsaar maoM maanava ek maSaIna haota hO. ]sako saaro

manaaoivakar jaOsaoÊ AanaMdÊ ËaoQaÊ sauKÊ duÁKÊ AQyaa%ma sabako tar

saMgaIt sao hI jauD,o hOM. saMgaIt vah hOÊ ijasako Wara maanava Apnao

)dya ko kaomala va saUxma BaavaaoM kao svar AaOr laya kI sahayata sao

sauMdr $p maoM p`kT krta hO. saMgaIt sao ]llaasa hI nahIM svaasqya

BaI imalata hO.

Baart maoM saMgaIt kI ]%pi<a vaodaoM sao maanaI jaatI hO. vaodaoM

ka maUlamaM~ hO ‘!’. ‘!’ Sabd maoM tIna Axar AÊ ] tqaa ma\ hOMÊ

ijanhoM ËmaSaÁ ?gvaodÊ saamavaod tqaa yajauvao-d sao ilayaa gayaa hO.

saMgaIt ko saat svar YaD,ja – saaÊ ?YaBa – rÊ gaaMQaar – gaa Aaid

vaastva maoM ‘!’ ko hI AMtiva-Baaga hOM. mauK sao ]ccaairt Sabd hI

saMgaIt maoM naad ka $p QaarNa krta hO. ‘gaIt’ Sabd ko Aagao

‘sama\’ ]psaga- lagaanao sao ‘saMgaIt’ Sabd banata hO. ‘sama\’ yaanaI

‘saiht’ AaOr ‘saMgaIt’ yaanaI ‘gaIt saiht’.

Bart mauina Wara ricat Bart naaT\ya Saas~Ê BaartIya saMgaIt

ko [ithasa ka p`qama ilaiKt p`maaNa maanaa jaata hO. [samaoM

Saas~Iya saMgaIt ko k[-

phlauAaoM ka ]llaoK

imalata hO. ‘saMgaIt

r%naakr’ ko Anausaar

‘gaItM vaaV tqaa naR%ya

~ya M sa MgaItma ucyato’Ê

Aqaa -t \ gaItÊ vaaV

AaOr naR%yaÊ tInaaoM ka

sama uccaya hI sa MgaIt

hO. prMtu BaartIya

saMgaIt maoM gaIt kI hI

p`Qaanata rhI hO tqaa vaaV AaOr naR%ya gaIt ko AnaugaamaI rho hOM.

ek Anya pirBaaYaa ko Anausaar ‘samyak\ p`karoNa yad\ gaIyato

svaasqya kI saMjaIvanaI – saMgaItsvaasqya kI saMjaIvanaI – saMgaItsvaasqya kI saMjaIvanaI – saMgaItsvaasqya kI saMjaIvanaI – saMgaItsvaasqya kI saMjaIvanaI – saMgaIt¹ EaImatI ko ena ela vaI ÌYNavaoNaI ¹

t%saMgaItma\’ – Aqaa-t\ samyak\ p`kar sao ijasao gaayaa jaa sakoÊ vahI

saMgaIt hO. Anya SabdaoM maoM svarÊ talaÊ SauwÊ AacarNaÊ hava–Baava

AaOr Sauw maud`a saiht gaoya ivaYaya hI saMgaIt hO. vaastva maoM svar

AaOr laya hI saMgaIt ka AaQaar hO. [samaoM naad kao baa[-sa EaRityaaoM

maoM ivaBaaijat ikyaa gayaa hO.

saaQaarNatÁ jaba kao[- Qvaina inayaimat AaOr Aavat-–kMpnaaoM

sao imalakr ]%pnna haotI hOÊ tba ]sa Qvaina kao saMgaIt kI BaaYaa maoM

‘naad’ kha jaata hO. Qvaina kI p`arMiBak Avasqaa ‘EaRit’ khlaata

hO. BaartIya Saas~Iya saMgaIt ko AnauSaaisat p`yaaoga pr saat svaraoM

ko samaUh kao ‘saPtk’ kha jaata hO. saPtk ko saat svar ‘saaÊ roÊ

gaÊ maÊ pÊ Qa va ina’ hOM. ‘sa’ mayaUr saoÊ ‘ro’ ?YaBa saoÊ ‘ga’ Aja

yaanaI BaoD,–bakrI saoÊ ‘ma’ ËaOMca pxaI saoÊ ‘p’ kaoyala saoÊ ‘Qa’ ASva

yaanaI GaaoD,o sao AaOr ‘ina’ haqaI sao inaklao hOM. [nhIM sauraoM kao gaUÐqa kr

ivaivaQa ragaaoM kI rcanaa kI ga[- hO.

Baart iBannata maoM ekta ka p`tIk hO. yahaÐ ijatnao BaI

jaait evaM p`jaaityaaoM ko laaoga AayaoÊ [sanao ]na sabakI saaMsÌitk

ivaSaoYataAaoM kao Aa%masaat ikyaa hO. saMgaIt BaI [sa baat sao

ACUta na rha. iksaI jamaanao maoM ]<ar Baart maoM maugalaaoM ka

AaiQap%ya qaaÊ ijasaka p`Baava saMgaIt pr BaI dIKta hO. [saI kao

‘ihMdustanaI saMgaIt’ kha gayaaÊ jabaik dixaNa Baart maoM saMgaIt

iksaI p`kar ko baahrI p`Baava sao ACUta hI rhaÊ ijasao ‘knaa-Tk

saMgaIt’ ko naama sao AiBaiht ikyaa gayaa.

ih Md ustanaI sa MgaItÁ

EauMgaarÊ p`Ìit AaOr Bai> ihMdustanaI saMgaIt ko p`mauK

ivaYaya hO M. tbalaa

v a adk ih Md u stan a I

saMgaIt maoM laya banaae

rKnao maoM maddgaar isaw

haoto hOM. tanapura ek

Anya saMgaIt vaaVtM~ hOÊ

ijasa o pUr o gaayana ko

daOrana bajaayaa jaata

hO. Anya vaaVyaM~aoM maoM

saarMgaI va harmaaoinayama Aaid

Aato hOM. QaupdÊ #yaalaÊ

QamaarÊ zumarI AaOr TPpa ihMdustanaI saMgaIt ko p`cailat $p hMO.

yamanaÊ BaUpalaIÊ basaMtÊ baagaoEaIÊ maultanaIÊ baharÊ ihMDaola Aaid

iva&ana kI p`isaw pi~ka ‘nyaU saa[MiTsT’ ko SaaoQa p~ maoM saMgaIt kao maanaisak ivakasa ka

savaao-%ÌYT maaQyama maanaa gayaa hO. ivaSaoYa&aoM ko Anausaar [sasao baccaaoM ko baaOiwk ivakasa

evaM taik-k xamata maoM vaRiw haotI hO. jaaija-yaa iSaSau Asptala ko Da^@Tr foD svaaja- nao

kuC iSaSauAaoM kao janma sao pUva- AaOr janmaaopraMt saMgaIt saunaayaa. [nako Anausaar gaBaa-Saya ko

AMdr 80 sao 95 Doisabala ko barabar Qvaina ]%pnna haotI hOÊ jaao iksaI maMidr kI saMkIt-na

Qvaina ko barabar haotI hO. [sa saMgaIt ka p`Baava jaananao ko ilae svaaja- nao sava-p`qama Apnao

hI baccaaoM pr [saka p`yaaoga ikyaaÊ ijasasao baccaaoM kI qakana dUr hao gayaI AaOr vao ApoxaaÌt

AiQak dor tk saaoe. saaqa hI baccaaoM kI Svaasa¹dr maoM vaRiw hu[- tqaa r>caap va )dya

gait kI dr GaTI. [sasao ]nako SaarIirk va maanaisak ivakasa maoM sahayata imalaI.

¬zQ

Page 28: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

28

[sako p`mauK raga hOM.

knaa -Tk sa MgaItÁ

knaa-Tk saMgaIt maoM ragaaoM ka gaayana AiQak toja tqaa

ihMdustanaI saMgaIt kI tulanaa maoM kma samaya ka haota hO. %yaagarajaÊ

mau<ausvaamaI dIixatar AaOr Syaama Saas~I kao knaa-Tk saMgaIt SaOlaI

kI i~maUit- kha jaata hOÊ jabaik purMdrdasa kao knaa-Tk saMgaIt ka

pNaota kha jaata hO. pUjaa–Aca-naaÊ maMidraoM ka vaNa-naÊ daSa-inak icaMtnaÊ

naayak–naaiyaka vaNa-na AaOr doSaBai> knaa-Tk saMgaIt ko p`mauK

ivaYaya hOM. vaNa-maÊ jaavalaI tqaa itllaanaa knaa-Tk saMgaIt ko

p`mauK $p maanao jaato hOM.

sa MgaIt kI ]pyaa oigata eva M svaasqya pr [saka p`BaavaÁ

Baart maoM saMgaIt maa~ manaaorMjana ka saaQana nahIM hO. yah

saahsaÊ lagana evaM kÉNaa jaOsao gauNaaoM ko ivakasa ka maaQyama hO.

Aa%maa sao [saka gahra saMbaMQa hO. [sasao SarIr kI jalanaÊ naSao ka

p`BaavaÊ ivaYa ka p`BaavaÊ naIMd na AanaaÊ baohaoSaIÊ Aalasya Aaid

isqaityaaoM maoM raht imalatI hO. isaf- manauYya hI nahIM pSau–pxaIÊ

poD,–paOQaaoM va KotaoM pr BaI [saka sakara%mak p`Baava doKa gayaa

hO. vaO&ainakaoM nao yah saaibat

ikyaa hO ik saMgaIt ko karNa

KotaoM kI ]%padna xamata maoM vaRiw

haotI hO.

svaasqya pr [saka

p`Baava AxauNNa hO. [sa tqya

kao yaUnaanaI Saas~Ê farsaI evaM

ihba``U ko Anaok svaasqya ga`Mqa

svaIkar krto hOM. [na gaMqaaoM

maoM saMgaIt ko maaQyama sao naIMdÊ

pacana evaM r>daba Aaid ko

]pcaar vaiNa-t hOM. svaasqya

evaM saMgaIt ko baIca ko saMbaMQa

kI naIMva [saI SatabdI ko maQya

maoM pD,I hO. Aajakla myaUijakla qaoropI sao raogaaoM ka ]pcaar kafI

p`cailat haonao lagaa hO. ]nnaIsavaIM sadI maoM caOMbar myaUijak tqaa

AÍIka evaM AmaorIka maoM ‘[MiDyana myaUijak [na folaoisaTI’ maoM BaartIya

saMgaIt kI ivaSaoYata ka ivastar sao vaNa-na ikyaa gayaa hO. [nako

Anausaar gaItaoM ko sargama maoM idvyata ka Baava rhta hOÊ jaao vyai>

ko AaMtirk BaavaaoM kao saiËya evaM jaagaRt krta hO.

saMgaIt sao snaayau maMDla maoM sfUit- Bar jaatI hO. maaMsapoiSayaaÐ

saiËya hao ]ztI hOM. [samaoM ivaVmaana saUxma Qvaina–trMgaoM manaaodSaa

pr gahra Asar DalatI hOM. [saI karNa [sao vaO&ainak–icaik%saa

pwit ko $p maoM ivakisat ikyaa jaa rha hO. [-saa pUva- caaOqaI

SatabdI sao laokr icaik%sak [sa idSaa maoM nayao¹nayao p`yaaoga kr rho hOM.

caonna[- ko raga rIsaca- saoMTr nao Saas~Iya ragaaoM pr raogaaopcaar

kI ivaiQa Kaoja inakalaI hO. [nako Anausaar p`%yaok raga ka

p`Baava iBanna–iBanna p`kar ka haota hO. raga AanaMd–BaOrvaI

ha[prTOMSana kao kma krta hO. [saI trh raga SaMkraBarNama\

maanaisak raoigayaaoM kao raht phuÐcaata hO. raga saoMTr ko p`mauK EaI

ko ivaVanaaqana ka khnaa hO ik BaartIya Saas~Iya saMgaIt maoM cama%kairk

Sai> BarI pD,I hO.

ek baar raga rIsaca- saoMTr Wara tnaavaga`st 90 laaogaaoM ko

]pcaar hotu raga SaMkraBarNama\ ka p`yaaoga ikyaa gayaa. [nhoM tIna

samaUhaoM maoM baaÐTa gayaa. p`qama samaUh kao 20 imanaT tk p`itidna dao

baar dao saPtah tk SaMkraBarNama\ raga saunaayaa gayaa. dUsaro vaga-

kao [saI AvaiQa maoM saMgaIt kI iflma idKa[- ga[-. tIsaro vaga- kao

eosao hI CaoD, idyaa gayaa. p`yaaogaaopraMt jaba [na raoigayaaoM ka

svaasqya–prIxaNa ikyaa gayaaÊ tao pta calaa ik p`qama vaga- ko 30

maoM sao 22 raoigayaaoM ka tnaava kma hao gayaa qaaÊ jabaik dUsaro vaga- ko

maa~ Aaz hI kma tnaavaga`st

pae gae. tIsara vaga -

Ap`Baaivat rha. p`yaaoga

kI [sa saflata kao doKkr

vahaÐ ko snaayau¹tM~ ivaSaoYa&aoM

na o (Neurologist) na o

saMgaIt ]pcaar kao vaO&ainak

cama%kar kha hO. ]nako

Anausaar saMgaIt ko sauraoM sao

pIyaUYa ga`Miqa (Pituitary

Gland) saiËya haotI hOÊ

ijasasao eNDa^if-na hamaao -na

sa`ivat haoto hOMÊ ijasasao dd-

ka kao[- saMkot idmaaga tk

nahIM phuÐcata. [sako Alaavaa eD/nailana hamaao-na ka sa`ava kma

haota hOÊ ijasasao )dya gait inayaMi~t rhtI hO tqaa SarIr maoM jaa-

ka AiQak saMcaar haota hO. saaqa hI ]cca r>caap kI samasyaa sao

raht imalatI hO.

saMgaIt ka p`Baava savaa-iQak AMtmau-KI vyai>yaaoM pr haota

hO. [sako maaQyama sao ]dr va nao~ evaM )dya raoga pr t%kala

p`Baava pD,ta hO. saa]MD qaoropI ivaSaoYa&aoM nao ibanaa ÉiQar sa`ava ko

maaoityaaibaMd kI icaik%saa saflatapUva-k kI hO. Qvaina ivaSaoYa&aoM

nao AaoraoTaona naamak ek Qvaina yaM~ ka AaivaYkar ikyaa hO. yah

Page 29: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

29

saPt svaraoM ko saaqa rMga BaI ]%saija-t krta hO. yah saba svaraoM kI

trMgaoM va ivaiSaYT rMgaaoM ko saaqa vyai> ko tna–mana pr ivaiSaYT

p`Baava Dalata hO.

SarIr iva&ainayaaoM nao Apnao AnausaMQaanaaoM sao spYT ikyaa hO

ik saMgaIt maanaisak evaM Baavanaa%mak str pr BaI ApnaI Cap

CaoD,ta hO. p`aofosar eilvana AaOr Da^ ba`aDI ko Anausaar saMgaIt ka

Asar maistYk isqat ‘ilaMibak isasTma’ pr pD,ta hOÊ ijasaka

saMbaMQa AanaMdÊ ]%saah evaM ]maMga sao haota hO. ]nako Anausaar saMgaIt

kI svar–lahiryaaoM sao Baavanaa%mak AnauBaUit ]_IPt haotI hO.

sTuAT- hala nao Apnao SaaoQagaMqa ‘klcarla Aa[DoMiTTI’ maoM

ilaKa hO ik saMgaIt sao maanavaIya caotnaa ekakar hao jaatI hO AaOr

vah ]na saurlahiryaaoM ko saMga barbasa iqarknao lagata hO. Aagao

[nhaoMnao spYT ikyaa hO ik saMgaIt ka p`Baava %vairt haota hO. [sasao

saamaUihk caotnaa BaI p`Baaivat haotI hO. [sa trh EaoYz evaM

BaavapUNa- saMgaIt saamaaijak evaM saaMsÌitk svar kao badlanao kI

xamata rKta hO.

iva&ana kI p`isaw pi~ka ‘nyaU saa[MiTsT’ ko SaaoQa p~ maoM

saMgaIt kao maanaisak ivakasa ka savaao-%ÌYT maaQyama maanaa gayaa hO.

ivaSaoYa&aoM ko Anausaar [sasao baccaaoM ko baaOiwk ivakasa evaM taik-k

xamata maoM vaRiw haotI hO. jaaija-yaa iSaSau Asptala ko ek Da^@Tr

foD svaaja- nao kuC iSaSauAaoM kao janma sao pUva- AaOr janmaaopraMt saMgaIt

saunaayaa. [nako Anausaar gaBa- ko AMdr 80 sao 95 Doisabala ko

barabar Qvaina ]%pnna haotI hOÊ jaao iksaI maMidr kI saMkIt-na Qvaina

ko barabar haotI hO. [sa saMgaIt ka p`Baava jaananao ko ilae svaaja-

nao sava-p`qama Apnao hI baccaaoM pr [saka p`yaaoga ikyaaÊ ijasasao

baccaaoM kI qakana dUr hao gayaI AaOr vao ApoxaaÌt AiQak dor tk

saaoe. saaqa hI baccaaoM kI Svaasa¹dr maoM vaRiw hu[- tqaa r>caap va

)dya gait kI dr GaTI. [sasao ]nako SaarIirk va maanaisak

ivakasa maoM sahayata imalaI.

p`aofosar hirSamaa- tqaa ]nako sahyaaogaI kafmaOna evaM elana

ela sTIfna ko AnausaMQaanaaoM sao pta calaa hO ik AcCo gaItaoM ko jahaÐ

laaBa haoto hOMÊ vahIM kNa-kTu gaItaoM sao nauksaana BaI hao sakta hO.

[nako Anausaar ra^k saMgaIt sao idla kI QaD,kna evaM kOMsar Aaid

jaOsao raoga baZ, sakto hOM.

laMkaSayar Asptala tqaa mahiYa- Aayauvao-d fa]MDoSana ko

saMyau> p`yaasaaoM Wara BaartIya saMgaItÊ blaOk eND blaOk saMgaIt ka

tulanaa%mak AQyayana ikyaa gayaa. [sa SaaoQa inaYkYa- nao piScamaI

jagat ko vaO&ainakaoM kI naIMd ]D,a dI. blaOk saMgaIt maistYkÊ

stnaÊ AaÐtoMÊ fofD,o AaOr %vacaa kI kOMsar kaoiSakaAaoM maoM 25 p`itSat

kI vaRiw kr dota hOÊ jabaik BaartIya saMgaIt zIk [sako ivaprIt

65 raogaaoM maoM 25 p`itSat kI kmaI krta hO evaM mana maoM ]maMga Bar

dota hO. kNa-kTu saMgaIt jaanalaovaa isaw hao sakta hO. nyaUyaak-

maoM isqat maa]MT isanaaya Asptala ko Da^ jaana DayamaMD ka maananaa hO

ik toja evaM fasT¹baIT saMgaItÊ svaasqya pr p`itkUla Asar Dalato

hOMÊ jabaik slaao¹baIT evaM AcCo gaIt mana¹maistYk ko ilae hr trh

sao laaBap`d haoto hOM.

)dya raoga ko ilae raga BaOrvaIÊ iSavarMjanaIÊ AlhOyaaÊ

ibalaavalaÊ maanaisak raogaaoM ko ilae lailat evaM kodar raga kao

baaMsaurI pr saunaanaa kafI ihtkarI maanaa gayaa hO. dmaa AaOr KUna

kI kmaI kI baImaairyaaoM ko ilae raga EaIÊ kodarÊ klyaaNaÊ pUiryaaÊ

ip`yadiSa-naI laaBadayaI hOM. ]cca r>caap ko ilae raoh ihMDaolaÊ

pUiryaaÊ kaOsaIÊ kanaD, raga bahut hI ihtkr maanao gayao hOM. kOMsar ko

ilae raga isaw BaOrvaIÊ tMi~ka¹tM~ (Nervous system)

saMbaMQaI baImaairyaaoM ko ilae AhIr BaOrva ragaÊ cama- raoga ko ilae

pUiryaaÊ maoGa malharÊ raga maultanaIÊ maQauvaMtI bahut hI laaBadayak

hOM. maQaumaoh hotu jaaOnapurIÊ jayajayavaMtIÊ ]ccatap ³bauKar´ maoM

maalakaosaÊ basaMt bahar jaOsao raga baD,o hI ]pyaaogaI hOM.

kOMsarÊ KUna bahnaaÊ isardd-Ê ]cca AmlataÊ poiPTk AlsarÊ

[nasaaoimnayaa jaOsao Anaok eosao raoga hOMÊ ijana pr saMgaIt ka p`Baava

safla rha hO. saaqa hI [sako ilae jaD,I–baUTI icaik%saaÊ Kana–

panaÊ Aahar–vyavahar ka inayaM~Na BaI ja$rI hO.

yah ek inaiva-vaad sa%ya hO ik saMgaIt [Msaana ko ilae

dOvaIya vardana hO. [sasao Anaok saamaaijakÊ saaMsÌitk evaM vaOyai>k

laaBa p`aPt hao sakto hOMM. hmaoM eosao saMgaIt ka caunaava krnaa

caaiheÊ jaao hmamaoM sada ]%saah evaM ]maMga Baro. sadOva BaavapUNa- evaM

sauMdr gaItaoM ka cayana krnaa hI Eaoyaskr hOÊ yahI SaarIirk evaM

maanaisak svaasqya ka pircaayak hO.

[Msaana kao svayaM kao saMgaIt kI Qaara sao jaaoD, donaa caaihe

taik ]saka cama%karI laaBa p`aPt hao sako. yah khnaa kt[-

AitSayaaoi> nahIM haogaa ik ‘saMgaIt svaasqya kI saMjaIvanaI hO’.

[sa saMjaIvanaI ka laaBa ]zayaa jaanaa caaihe.

‘saMgaIt Aa%maa kI ]nnait ka sabasao AcCa saaQana hO’Ê

[sao Anaok yaaoigayaaoM nao maanaa hO. Saas~karaoM nao BaI spYT svaraoM maoM

GaaoYaNaa kI hOÊ ‘svaroNa saMtlaIyato yaaogaI’ Aqaa-t\ svar saaQanaa Wara

yaaogaI Apnao kao tllaIna krto hOM AaOr ica<a kI ekaga`ta sao iksaI

BaI xao~ maoM cama%karI saflata Aija-t kI jaa saktI hO.

¹ vairYz sahayak ³Anauvaad´

ihMdI kxaÊ ivaSaaKp+Nama [spat saMyaM~

ivaSaaKp+Nama

maaobaa[laÁ †91 9000696971

Page 30: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

30

yah ek eosaI khanaI hOÊ jaao hmaarI AaQauinak duinayaa kIsaccaa[- p`kT krtI hO. yah iksaI Qaaima-k gaMqaaoM pr AaQaairtnahIM hO. [sako saBaI pa~ hmaaro Aasa¹pasa ko hOM.

jaOsaa ik yah sava-ivaidt hO ik Bagavaana [Md` kao hmaoSaayah Baya banaa rhta qaa ik khIM kao[- Apnaa na lao. [Md` kI saBaamaoM Anaok APsaraeÐ qaIMÊ jaao ApnaI naR%ya Wara dovataAaoM kao p`sannakrtI qaIM. phlao BaI pRqvaI¹vaasaI ivaSvaaima~¹?iYa ApnaI Gaaortpsyaa ko bala pr ]nakI sa<aa kao ihlaa cauko qao. ]nakI AKNDtpsyaa kao BaMga krnao ko ilae [Md` nao va-SaI jaOsaI Ad\Baut saaOMdya-¹APsara kao Baojaa qaa. prMtu vah Asafla rhI qaI. [sakopScaat [nd` nao maonaka kao Baojaa qaa. maonaka ApnaI imaSana maoMsafla tao rhIÊ ikMtu ]sao ivaSvaaima~ ko ËaoQa ka Baajana bananaa pD,a qaa.

AaQauinak yauga maoM BaI [nd`dova BayaBaIt qao. baD,o saaoca¹ivacaar ko baad ]nhaoMnao va-SaI kao baulaayaaAaOr AadoSa idyaaÊ ‘va-SaI tuma taojaanatI hao ik yaugaaMt vyatIt haogayaaÊ pRqvaIlaaok ka samaacaar jaanao.samaya tao badla gayaaÊ ifr BaI….’khto¹khto vao Ék gayao. va-SaInao mahsaUsa ikyaa ik svaamaI AajakuC icaMitt hOM. vah sahma ga[-.‘khIM kuC AinaYT hao gayaa @yaa’Êvah kuC kh patIÊ ]sako phlao hI[Md`dova baaola pD,oÊ ‘va-SaI maorI icaMtaka karNa yah hO ik yaugaa o M sa opRqvaIlaaok ka samaacaar nahIM imalaahO.’ ‘kao[- ivaSaoYa karNa hO @yaamaharajaÆ Ìpyaa mauJao saaf¹saafbatayaoM’Ê va-SaI saTpTa[- hu[- qaI.‘haÐÊ kuC eosaa hI samaJaao. maoraAadoSa hO ik tuma ApnaI pu~I maonakakao pRqvaIlaaok pr Baojaao. vah ptalagaayao ik ifr kao[- ivaSvaima~ ApnaI Gaaor tpsyaa ko bala pr maorodovalaaok kao hD,pnaa tao nahIM caahta hO. vah vyai> hma saba koilae Ktra banakr yah isaMhasana ka maailak bana baOzo’Ê saunakrva-SaI BaI icaMitt hao ga[-. [Md`dova nao ApnaI baat tao spYT krdI. prMtu maonaka kao pRqvaIlaaok pr Baojanao ko AadoSa nao va-SaIkao daohrI icaMta maoM Dala idyaa.

Apnao kxa maoM Aakr vah gaumasauma kuC saaocatI rhIÊ ‘@yaaifr maonaka kao iksaI ivaSvaaima~ ko Eaap sao gaujarnaa pD,ogaaÆ kOsaovah ApnaI pu~I kao [sa kaya- ko ilae kho. [sa AadoSa ka palanatao krnaa hI pD,ogaa.’ vah caah rhI qaI ik [Md`dova Apnaa ivacaar

badla doM. ikMtu yah sava-da AsaMBava qaa. vah ]nako AhMkar saopiricat qaI. k[- savaalaaoM sao iGarI ]sao pta hI na calaaÊ kbamaonaka kmaro maoM Aakr ]sako krIba baOzI ]sao inahar rhI. AaiKrmaonaka nao maata ka Qyaana BaMga ikyaa. maaÐ Aaja maora Ad\Baut naR%yadoKkr dovaraja nao p`sanna haokr Apnao galao ka maiNahar mauJao ]pharsva$p p`dana ikyaa hO. maOM BaI yah ]phar pakr gad\gad hao ga[-AaOr nat mastk haokr Anaok baar ]naka AiBavaadna ikyaa.’ yahkhkr maonaka nao galao sao har inakalakr maata ko haqaaoM maoM rKidyaa. va-SaI ApnaI pu~I kao galao sao lagaakr rao pD,I. ApnaImaaÐ kao raoto doKkr maonaka Akcaka ga[-. maaÐ Aapkao tao ApnaIpu~I kI saflata pr p`sanna haonaa caaihe. prMtu Aap rao pD,IM.maata @yaa huAa hO saaf¹saaf bata[egaaÆ’ maonaka AaScaya- caikthaokr p`Sna kr baOzI.

‘pu~I maOM tumharI saflata prbaohd KuSa hUÐ. ikMtu maorI icaMtaka ivaYaya kuC AaOr hI hO’Êkhto¹khto va-SaI Ék ga[-.‘bata[e maata EaI² maOM AapkI icaMtaka karNa jaananaa caahtI hUÐ’Ê maonakaiva*vala hao ]ztI hO. ‘tumho MpRqvaIlaaok pr jaanaa haogaa. yahhmaaro svaamaI [Md`dova kI Aa&a hO.’‘pRqvaIlaaokÆ prMtu @yaaoM maataÊ @yaamauJasao kao[- BaUla hao ga[- hOÆ’ maonakaAaScaya- caikt haokr pUCtI hO.‘doKao pu~I² yah Aa&a [Md`dova kIhO. saaqa hI ]nakI icaMta kaivaYaya BaI. ]nhoM Dr hO ik ifrkao[- ivaSvaaima~ ApnaI tpsyaa kobala pr [Md`laaok ka svaamaI na banabaOzo. tumhoM jaanaa hI haogaa.’ baatmaonaka kI samaJa maoM Aa ga[-. vah saIQao

[Mddova ko pasa ga[- AaOr ]naka AaSaIvaa-d laokr pRqvaIlaaok pr phuÐca ga[-.yahaÐ phuÐcakr vah AaScaya- maoM pD, ga[-. AaQauinak kala

ka pRqvaIlaaok pUNa- $p sao badla cauka qaa. hr Aaor camaktIrMga¹ibarMgaI bai<ayaaÐÊ khIM AMgaojaI Qauna pr iqarkto laaoga tao khIMpayalaaoM kI CmaCmaa AaOr caUiD,yaaoM kI KnaKnaahT. maonaka ivacaarmaoM pD, ga[-. ‘@yaa pRqvaIvaasaI [tnao p`sanna hMOÆ’ vah ija&asaavaSak[- eosaI jagahaoM pr ga[-Ê jahaÐ ]sao ivaSvaaima~ jaOsaa kao[- tpsvaIimala sakoÊ ikMtu hr jagah ]sao inaraSaa hI imalaI. vah qak ga[-qaI. AtÁ kuC xaNa ko ilae ekaMt sqaana pr baOz ga[-. ABaIkuC pla gaujaro qao ik Acaanak ]sako kanaaoM maoM iksaI laD,kI kI

AaOrºººmaonaka har ga[-¹¹AaOrºººmaonaka har ga[-¹¹AaOrºººmaonaka har ga[-¹¹AaOrºººmaonaka har ga[-¹¹AaOrºººmaonaka har ga[-¹¹¹ Da^ AaBaa isanha ¹

N˛“Áåy

Page 31: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

31

caIK saunaa[- pD,IÊ ‘mauJao CaoD, dao.’ maonaka caaOMk ga[-. ]sanao doKaik paMcaÊ CÁ puÉYa ek laD,kI ko saaqa jabardstI krnao prAamada qao. puÉYaaoM maoM hr Aayau ko mad- qao. kao[- dada kI AayauÊtao kao[- baap kI Aayau AaOr kao[- CaoTo Baa[- kI Aayau ka qaa.maonaka laD,kI kI sahayata hotu ]sa Aaor daOD,I. ABaI vah kuC hIkdma ga[- qaI ik ek laD,ko nao ]sao doK ilayaa AaOr vah ek ivaÌtzhako ko saaqa ]sakI Aaor lapka. ‘AroÊ doKao² [Qar BaI iSakarsvayaM calakr hmaaro pasa Aa gayaa hO.’ maonaka ekdma sakpkaga[-. Aba tk tIna puÉYa haqa fOlaakr ]sakI Aaor daODo,.maonaka tIr kI trh vahaÐ sao BaagaI. tojaI sao daOD,tI hu[- vah ekBaID,¹BaaD, vaalaI jagah pr phuÐcaI. QaD,ako ko saaqa vah AMdrcalaI ga[-. BaItr ka hala doKto hI vah Avaak rh ga[-. yahaÐsaBaI Aayau ko s~I¹puÉYa qao. ikMtu saBaI naSao mao Qau<a ek¹dUsaro kosaaqa DgamagaatI kdmaaoM sao iqark rho qao. saBaI ko SarIr pr naamamaa~ ko vas~ qaoÊ jaao ]nako AavaSyak AMga Zknao tk ko ilae BaIpyaa-Pt nahIM qao. kuC laaoga tao naSao maoM ek Aaor lauZ,ko pD,o qao.maonaka Samaa- ga[-. yahaÐ ek sao baZ,kr ek sauMdr laD,ikyaaÐ BaI qaIMAaOr kuC banaavaTI EauMgaar ko saharo saundr dIK rhI qaIM. maonaka[sa dRSya kao doKkr mana hI mana baudubada[-. AaohÊ yahaÐ tao [tnaImaonakaeÐ hOMÊ ifr yahaÐ maora Aanaa vyaqa- hO. yaid yao saBaI [Md`laaokmaoM phuÐca jaayao tao maora BaivaYya BaI Ktro maoM pD, jaayaogaa. ikMtu ]saoyaad Aayaa ik ]sao tao ivaSvaaima~ kao Kaojanao kI Aa&a imalaI hOAaOr turMt vah vahaÐ sao inakla pD,I.

ABaI vah kuC dUr ga[- haogaI ik ]sao ek Gar sao iksaImaihlaa ko raonao¹caIKnao kI Aavaaja saunaa[- pD,I. maonaka ko kdmaÉk gayao. vah Cupto¹Cupto Gar maoM p`vaoSa kr ga[-. BaItr ekpuÉYa ApnaI p%naI kao pIT rha qaa. saaqa hI gaailayaaoM kI baaOCarikyao jaa rha qaaÊ ‘doÊ maOM khta hUÐÊ yao pOsao mauJao do do. varnaaifr…Ê Aaja tuJao sabak isaKata hUÐ….’ ifr p%naI kao GasaITtoek Aaor lao gayaa AaOr ]sasao pOsao CInanao kI kaoiSaSa krnao lagaa.[Qar p%naI ka p`itraoQa jaarI qaaÊ ‘nahIMÊ yao maoro idnaBar kI majadUrIko pOsao hOM. maOM [sasao Apnao baccaao ko Baaojana ka p`baMQa k$ÐgaI.doKaoÊ daonaaoM baccao BaUK sao ibalaibalaa rho hOM.’ ]sakI dlaIlaaoM kaokaTta huAa pit caIK ]zaÊ ‘toro baccao maro yaa ijayao. tuma mauJao pOsao dodao. Aaja Saraba kI ek baUMd tk galao nahIM ]trI. maOM Saraba ko bagaOr marrha hUÐ.’ vah AaOr BaI ]<aoijat hao ]za.

p%naI kI igaD,igaD,ahT AaOr dao isasakto baccao jaao Dro¹sahmaosao ek Aaor KD,o qao. pit ko idla pr kao[- p`Baava na kr saka.vah pasa pD,I lakDI sao lagaatar p%naI kao pITnao lagaa. dRSyaA%yaMt )dya¹ivadark qaa. maonaka caahkr BaI s~I kI rxaa nahIMkr pa rhI qaI. ]sako dKla donao sao isqait AaOr ibagaD, saktIqaI. ]sanao doKaÊ pit pOsaa CInanao maoM safla hao cauka qaa AaOr Garpr ibalaKtI p%naI AaOr baccaaoM kao CaoD, baahr inakla gayaa.maonaka ka mana d`ivat hao ]za. Aaoh maonaka ka yah $p BaI pRqvaIpr hOÆ maonaka htaSa hao caukI qaI. AtÁek inaja-na sqaana pr

jaakr baOz ga[-. baD,I saaoca¹ivacaar maoM qaI. khIM vah tpsvaIimala jaayaÊ ijasakI Kaoja maoM vah yahaÐ Aa[- qaI.

maonaka iDskaoÊ baarÊ pba AaOr haoTlaaoM tk GaUma caukIqaI. prMtu maonakaeÐ tao Anaok qaIMÊ pr ek BaI ivaSvaaima~ na imalasaka qaa. kuC maonaka svaocCa sao banaI qaIM tao kuC baobasaI sao banaa[-ga[- qaIM. kuC iKlaiKlaatI tao kuC isasaktI maonakaeÐ. haÐÊAba kuC Qama- Anauyaa[yaaoM kI Kaoja krnaI pD,ogaI. Saayad vahaÐmauJao saflata imala jaaya. AaOr [saI ivacaar sao k[- dUr¹draja tkinaja-na sqaanaaoM maoM ga[-. eosaI hI ek vaIrana sqaana pr ]sao ekkuiTyaa idKa[- dI. maonaka AaSaa sao Bar ]zIÊ ‘haÐÊ yah AvaSyaiksaI ?iYa ka inavaasa hO.’ AaOr ]sanao QaIro¹QaIro calakr kuiTyaako drvaajao sao AMdr kI Aaor JaaMka. vahaÐ ekdma sannaaTa CayaahuAa qaa. ‘AaohÊ ?iYavar Saayad tpsyaa maoM laIna haoMgao.’ ABaIvah saaoca rhI qaI ik ]sako kanaaoM maoM ek baailaka kI isasaktIÊCTpTatI saI Aavaaja Aa[-. ‘tuma Apnao ka samaip-t kr dao.’yah Aavaaja iksaI vayaaovaRw puÉYa kI qaI. maonaka caaMOk ga[-.ifr ]sanao ihmmat krko Aagao baZ,nao ko ilae kdma rKa hI qaa ikbaailaka kI sahmaI¹QaImaI Aavaaja ]sanao saunaIÊ ‘baabaa jaI² AbamauJao Gar jaanao dIijae. mauJao tIna idnaaoM sao…Ê mauJao yah saba AcCanahIM… mauJao bahut tklaIf haotI hO….’ ]sanao khaÊ ‘tklaIf…Aro pgalaI…Ê yah duinayaa ko saaro sauKaoM ka AaQaar hO. yahIjaIvana ka saar hO AaOr maui>¹maaoxa ka maaga- BaI.’ caupcaap svayaMkao mauJao samaip-t kr dao. varnaaÊ raoja kI trh jabardstI krnaIpD,ogaI. Aro tumhoM tao saaOBaagya samaJanaa caaihe ik tuma maoro SarNamaoM Aa[- hao. vaOsao BaI jaao maO caahta hUÐÊ AvaSya lao laota hUÐ….’]saI puÉYa kI Aavaaja qaI. ]sako baad kovala baailaka kICTpTahT AaOr isasaikyaaoM kI Aavaaja hI saunaa[- do rhI qaI.Aba maonaka vahaÐ Ék na sakI.

‘Aaoh … @yaa yahI vah pRqvaIlaaok hOÊ jahaÐ ivaSvaaima~jaOsao tpsvaI rha krto qaoÆ yahaÐ tao saba kuC badla cauka hO. yahaMÐAba iksaI maonaka kI AavaSyakta nahIM hO. pga¹pga pr maihlaaka duBaa-gya hO AaOr Apmaana hao rha hO. khIM kao[- ?iYa ko BaoYa maoMtao khIM ima~ AaOr pit ko $p maoM. kao[- ?iYa hO hI nahIMÊ ijasasao[d`dova kao Ktra hao. kao[- sanyaasaI hO BaI tao vah yaaoga¹saaQanaakao BaUlakr Baaoga¹saaQanaa maoM tllaIna hO. yah saUcanaa tao mauJaodovaraja kao donaI hI pD,ogaI.’ maonaka kao sabasao baD,o duÁK kI baatyah laga rhI qaI ik Aba ]sako Aanao ka kao[- mah%va nahIM rh gayaaqaa. na yahaÐ Aba kao[- ?iYa hO AaOr na iksaI ko pasa tpsyaa koilae samaya. vah qakI¹harI saI [Md`laaok maoM phuÐca ga[-. va-SaIko galao sao ilapTkr saarI kqaa kh DalaI. ]Qar va-SaI kao pu~IkI vaapsaI pr p`sannata qaIÊ ikMtu maonaka kao Apnao prajaya kaduÁK. Aaja maonaka har caukI qaI.

¹ makana saMº21¹105À3Ê kakanaI nagarenaºeºDIºÊ ivaSaaKp+Nama¹530009

maaobaa[laÁ †91 9849575624

Page 32: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

32

Aba jaIvana ko hr xao~ maoM bahut badlaava Aa gayaa hO.

ihMdI saaih%ya BalaaÊ [sa pirvat-na kI ËaMit sao kOsao ACUta rhtaÆ

[saIilae yahaÐ BaI laoKna kaya- ko karKanao Kula gayao. Anaok

laoKkaoM nao p`a[vaoT ilaimaToD kMpinayaaÐ banaa DalaIM. vahaÐ hr trh

ko maala ka ]%padna haonao lagaa. ek hI laoKk sao kivataÊ

khanaIÊ vyaMgyaÊ ]pnyaasaÊ AalaaocanaaÊ iflmaÊ KolaÊ maihlaa va

baalaaopyaaogaI tqaa rsaao[- sao saMbaMiQat saamaga`I Aba p`aPt kI jaa

saktI hO. bahut sao laoKk tao eosao BaI inaklaoÊ ijanhaoMnao AKbaaraoM

kI AavaSyakta kao doKto hue samasaamaiyakÊ rajanaIitk saamaga`I

ko Alaavaa jyaaoitYaÊ rhsyaÊ raomaaMcaÊ iva&ana tqaa ba`*maaMD sao saMbaMiQat

ivaYayaaoM pr BaI ilaK Dalaa hO.

p`a[vaoT ilaimaToD kMpinayaaoM ka ]d\Bava AaOr ivakasa jyaada

puranaa nahIM hO. phlao ko laoKk baovakUf qao. phlao vao bahut hI

@laaisak va strIya saaih%ya ka saRjana imaSanarI $p maoM krto qao.

ijana kayaao-M maoM maohnat haotI hOÊ ]sao CaoD,kr Aba SaaT-kT Apnaayao

jaanao lagao hOM tqaa kma samaya maoM sqaaipt haonao kI lalak baZ,nao lagaI

hO. yao kMpinayaaÐ Apnao ]d\Bava ko saaqa hI ivakisat hao ga[-M.

p`arMBa maoM [sa xao~ maoM vao laaoga AayaoÊ jaao saBaI ivaYayaaoM pr ilaKa

krto qao. vao mahapuÉYaaoM ko Anamaaola vacana tqaa cauTkulao tk BaI

ilaK laoto qao. AtÁ ]nhoM Apnao Akolao naama ko Alaavaa dUsaro

naamaaoM kI ja$rt hu[-. ]nhaoMnao Gar ko sadsyaaoM ko naamaaoM sao tqaa

Anya Cd\ma naamaaoM sao ilaKnaa SauÉ kr idyaa. samaacaar¹p~aoM va

pi~kaAaoM ko saMpadkaoM kao baD,I sauivaQaa hao ga[-.

[nako ivakasa maoM ]na saMpadkaoM nao yaaogadana idyaaÊ jaao

svaMya BaI laoKk qao. ]nhaoMnao prspr laona¹dona kI naIit Apnaa[- tao

vao laoKk ]jaD,nao lagaoÊ ijanhaoMnao laoKna kao gaMBaIrta va maohnat ko

saaqa saMjaaoe hue qao. rcanaaAaoM ko ilae imalanao vaalao pairEaimak sao

BaI [naka ivakasa huAaÊ @yaaoMik Aajakla CaoTo¹baDo, saBaI p~¹pi~kaeÐ

p`kaiSat rcanaaAaoM ko ilae laoKkaoM kao p`itdana donao lagaI hOM.

yahI nahIMÊ saMcaalakaoM nao nayao laoKkaoM sao sastI draoM pr

maala KrIdnaa tqaa p~¹pi~kaAaoM kao mahÐgaI dr pr baocanaa p`arMBa

kr idyaa hO. [na kMpinayaaoM kI saflata ko pICo sabasao baD,a karNa

pairEaimak ka Aadana¹p`dana rhaÊ Aqaa-t ‘tU maorI CapÊ maOM torI

CapUÐ.’ [sa vyavasqaa maoM laaoga SanaOÁ SanaOÁ [Qar¹]Qar sao maarkr

BaI ilaKnao lagao AaOr saaÐz¹gaaÐz ko AaQaar pr Cpnao lagao Cd\ma

laoKna va maihlaa laoKna kao [sa idSaa maoM p`ao%saaiht ikyaa gayaa

tqaa naklaI naama va dama baTaora jaanao lagaa.

[sa vyavasaaya maoM ]na laaogaaoM kI Éica baZ,tI calaI ga[-Ê

jaao maIiDyaa sao jauD,o hue qao. svaaya<aSaasaI saMsqaaAaoM ko janasaMpk-

AiQakarIÊ baOMkaoM ko rajaBaaYaa AiQakarIÊ AakaSavaaNaI evaM dUrdSa-na ko

kaya-Ëma AiQaSaasaI samanvayak jaOsao laaoga BaI saMpadkaoM kao khIM na

khIM ‘Aa^blaa[ja’ krnao kI isqait maoM qao. AtÁ ek haqa sao donaa

tqaa dUsaro haqa sao laonaaÊ calanao lagaa.

jaao laaoga iva&apna do sakto qaoÊ vao iva&apna baaÐTto rho

tqaa Apnaa p`saarNa krato rho. dUrdSa-na ko kaya-Ëma samanvayak

laaogaaoM ka caohra TIºvaIº pr idKakr maaoTI rkma idlaato rho tqaa

svayaM kI rcanaaeÐ sqaanaIya samaacaar¹p~aoM maoM saPlaa[- krnao lagao.

]nhoM fayada haonao lagaa tqaa saaih%ya tqaa AsalaI saaih%yakaraoM kao

bahut nauksaana huAaÊ [sasao [naka kao[- laonaa¹donaa nahIM qaa.

Aba Aapsao @yaa iCpanaaÊ ek CaoTI¹maaoTI kMpnaI tao

ApnaI BaI cala rhI hOÊ prMtu maala¹QaD,llao sao saPlaa[- nahIM hao pa

rha hO. saMpadkaoM kao rcanaaeÐ Baojata hUÐ tao khto hOM ik ‘Cap doMgaoÊ

prMtu badlao maoM Aap hmaoM kOsao inahala kroMgaoÆ’ maora javaaba haota hO

ik ‘maOM tao ‘Aa^blaa[ja’ krnao kI isqait maoM nahIM hUÐ.’

[sasao saMpadkaoM nao mauÐh for ilayaa hO. mauJao lagata hO ik

yaid yahI hala rha tao mauJao ApnaI kMpnaI baMd krnaI pDo,gaI.

halaaMik kMpnaI kI saflata ko ilae maOMnao BaI jayaMityaaoMÊ inavaa-Na

idvasaaoMÊ saaOMdya- p`saaQana ko saaqa¹saaqa saBaI tIja¹%yaaOharaoM ko Alaavaa

saaihi%yak ivaQaaAaoM pr BaI iloaKa. prMtu ifr BaI maorI kMpnaI

nahIM cala rhI hO.

AKbaaraoM kao jaba doKta hUÐ AaOr dUsarI kMpinayaaoM ka

maala Cpa doKta hUÐÊ tao saaÐp laaoT jaato hOM. kao[- laoKk nahIM

idKa[- doto. basaÊ T/oDmaak- maala kI Barmaar hO. maoro jaOsao

saaih%yakar duÁKI mana sao [sa yauga kI samaaiPt kI p`tIxaa maoM maalaa

jap rho hOM. kMpnaI kao ivafla haota doK [cCa haotI hO ik jaba

Cpnaa hI nahIM hO tao @yaaoM nahIMÊ [sa baIca kao[- @laaisak caIja ilaK

maa$Ð. laoikna vaatavarNa ]pyau> nahIM hO. hr trf maara¹maarI

tqaa Cd\ma laoKna kI baZ,tI p`vaRit maoM mana kao saukUna nahIM hO.

phlaI [cCa hO ik maorI BaI p`a[vaoT ilaimaToD kMpnaI cala

inaklaoÊ taik jaao BaI Gaasa¹fUsa [kT\za hOÊ vah Kp jaayao. prMtu

lagata hOÊ maOoM safla nahIM hao paÐgaa. ifr BaI saaih%ya kI [sa duga-it ko

ilae maOM BaI kma ijammaodar nahIM hUÐ.

¹ 124À61¹62ÊAga`vaala fama-Ê

maanasaraovarÊ jayapur¹302020³raja´

maaobaa[la¹9828024500

ihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaÐihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaÐihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaÐihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaÐihMdI laoKk p`a[vaoT ilaimaToD kMpinayaaй EaI pUrna sarmaa ¹

√ÆÊSÆ

Page 33: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

33

saUcanaa p`aOVaoigakIsaUcanaa p`aOVaoigakIsaUcanaa p`aOVaoigakIsaUcanaa p`aOVaoigakIsaUcanaa p`aOVaoigakIBaart maoM ivaSaaKp+Nama [spat saMyaM~ eosaa phlaa [spat

saMyaM~ hOÊ jahaÐ saMyaM~ ko ivastRt piryaaojanaa p`itvaodna ko samaya saohI samaga` svacaalana va kMPyaUTrIkrNa kI pirklpnaa kI ga[- hO.[saIilae yahaÐ p`caalana va vyaapar p`iËyaaAaoM sao saMbaMiQat saBaIgaitivaiQayaaoM ka kMPyaUTr ko maaQyama sao hI saMcaalana hao pa rha hO.kMPyaUTr evaM ]sasao saMbaMiQat svacaalana p`NaailayaaoM sao saMyaM~ kop`caalana va AnaurxaNa kaya- sao jauD,o saBaI kma-caairyaaoM kao Apnaokaya- inaYpadna maoM sahyaaoga imalata hO AaOr saaqa hI saBaI kao saMyaM~ko saMbaMQa maoM mah%vapUNa- jaanakairyaaÐ AasaanaI sao imalatI hOMÊ ijasasao]cca p`baMQana kao dIGa- evaM Alpkailak inaNa-ya laonao maoM sauivaQaahaotI hO.

vaOsao tao samaga` [spat saMyaM~ ko p`caalana evaM ]sakIp`iËyaaAaoM kao pUra krnaa ek baD,a kaya- haota hOÊ ijasako ilaeivaiBanna p`iËyaaAaoM kao saMpnna krnaa pD,ta hO. saMbaMiQat AaMkD,aoMkao saMga`iht krko ivaivaQa ]%padna [ka[yaaoM kao Aga`oiYat krnaahaota hO AaOr td\nausaar Aagao ka p`caalana saMpnna haota hO. ]VaogaaoMmaoM [sako ilae kMPyaUTr ka ]pyaaoga lagaBaga 1960 sao ikyaa jaarha hO. ivaSaaKp+Nama [spat saMyaM~ maoM BaI saBaI gaitivaiQayaaÐkMPyaUTrIÌt maaQyama sao saMcaailat kI jaatI hOM. kMPyaUTrIkrNaka mau#ya ]_oSya p`caalana saMbaMQaI kayaao-M ko saMcaalana evaM ]plabQasaMsaaQanaaoM ko AnaukUlatma ]pyaaoga maoM sahyaaoga krnaa hO.

ivaSaaKp+Nama [spat saMyaM~ maoM kaya-¹yaaojanaa evaM p`iËyaako p`BaavaI samaokna hotu dao straoM pr kMPyaUTrIkrNa evaM svacaalanakI pirklpnaa kI gayaI hO. phlao str prÊ ]%padna va p`baMQanasaMbaMQaI jaanakarI p`aPt krko ]saka ivaSlaoYaNa ikyaa jaata hOtqaa [sa AaQaar p`baMQana Wara zaosa inaNa-ya ilae jaato hOM. jabaikdUsaro str pr svacaalana ko maaQyama sao vaastivak p`caalakaoM ko kaya-kI jaiTlata kao kma ikyaa jaata hO. [saIilae saMyaM~ maoM p`caalanava ]%padna ko saBaI straoM ka kMPyaUTrIÌt ikyaa gayaa hO.kara obaar Ana up `yaa oga p `NaalaIÁ

[sako AMtga-t ]cca p`baMQana ko ivaiBanna straoM sao jauD,Iek koMd`IyaÌt kMPyaUTrIkrNa vyavasqaa hO. [sako maaQyama sao baRhdstr pr saMyaM~ ko karaobaar saMbaMQaI ivaivaQa kayaao-M hotu Aa^na¹laa[namaoM kama krnao kI sauivaQaa p`dana kI gayaI hO. [sako maaQyama saop`baMQana Wara saMcaalana hotu ivaivaQa p`kar kI jaanakairyaaM evaMp`itvaodna tOyaar ikyao jaato hOM. [samaoM saMyaM~ ko dIGa-kalaIna p`caalanaÊAnaurxaNaÊ vaaiNaijyak evaM iva<a saMbaMQaI AaMkD,o saMga`iht ikyaojaato hOM AaOr [sa jaanakarI ko AaQaar pr ivaBaagaaoM maoM ]%padna kI]%padna kI samayasaarNaI banaa[- jaatI hO. [samaoM ]%padaoM ko ]%padnaÊ]nako AnaurxaNa evaM ivatrNa kI yaaojanaa banaa[- jaatI hO AaOr ]sao

saMbaw p`a^saosa kMT/aola kMPyaUTr Aqavaa saMbaMiQat kma-caairyaaoM kaoBaojaa jaata hO. t%pScaat p`caalana evaM AnaurxaNa ko vaastivakAaMkD,o p`aPt ikyao jaato hOM. ivaSaaKp+Nama [spat saMyaM~ maoM caalaUkuC mah%vapUNa- vyaapar Anaupyaaoga [sa p`kar hOMÁ1º poraola p`NaalaI2º ka^isTMga p`NaalaI3º iva<aIya laoKakrNa p`NaalaI4º ivapNana p`NaalaI5º ]pisqait irkaiD-Mga p`NaalaI6º pustkalaya jaanakarI p`NaalaI7º saamaga`I p`baMQana p`NaalaI8º AnaurxaNa p`baMQana p`NaalaI9º ]%padna yaaojanaa va saMcaalana p`NaalaI10º vaogana [Mfmao-Sana T/oikMga p`NaalaI11º Aa^na¹laa[na TI saI ip`MiTMga p`NaalaI12º maanava saMsaaQana saUcanaa p`NaalaI13º kccaa maala p`baMQana p`NaalaI14º kaok Aaovaona hIiTMga va rogyaulaoiTMga p`NaalaIp`a ^sa osa kMT/a ola p`NaalaIÁ

p`a^saosa kMT/aola p`NaalaI ko maaQyama sao p`BaagaIya kMPyaUTraoMmaoM dja- samaya¹saarNaI ka smarNa rKto hueÊ ivaBaagaIya str pr]%padna ka AnauEavaNa AaOr ]samaoM saamaga`I ko p`oYaNa tqaa p`a^saosakMT/aola maapdMDaoM ka inaYpadna evaM p`iËyaa inayaM~Na hotu Aaklanaikyaa jaata hO. saaqa hI inamna strIya svacaalana p`NaailayaaoM kainayaM~Na BaI ikyaa jaata hO. [na kMPyaUTraoM kI ivaSaoYata yah hO ik[samaoM p`yaao>a ko maSaIna ko saaqa saMcaar kI sauivaQaa ]plabQa haotIhO. saMyaM~ maoM Qamana BaT\zIÊ [spat galana SaalaaÊ satt\ Zlaa[-maSaIna va raoilaMga imala maoM eosao kMPyaUTraoM kI pirklpnaa kI ga[-.[nako Alaavaa saMyaM~ maoM gaOsaÊ ivaVut evaM jala ko AnauEavaNa evaM]nako ivatrNa hotu ‘saUprvaa[jarI kMT/aola eMD DaTa ei@vaijaSana³skaDa´ kMPyaUTr ka BaI p`avaQaana hO.

ivaSaaKp+Nama [spat saMyaM~ maoM kuC mah%vapUNa- p`a^saosakMT/aola kMPyaUTr [sa p`kar hOMÁ1º Qamana BaT \zI

e´ imaima@sa idKanaabaI´ BaT\zI pOramaITr ka Aa^nalaa[na T/oMD idKanaasaI´ BaT\zI pOramaITr ko ihsTa^irkla T/oMD idKanaaDI´ pa^lavaqa- irpaoT- tOyaar krnaa[-´ parI irpaoT- evaM dOinak irpaoT- tOyaar krnaa

ƒy Là úy Nz §‰joz N˛t™

Page 34: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

34

2º knvaT -r Saalaae´ ]%padna kI samaya¹saarNaI va inayaM~NabaI´ gaitja inayaM~Na ko saaqa¹saaqa p`a^saosa kI gaNanaasaI´ laa^igaMga va p`itvaodna

3º satt\ Zlaa[ - Saalaae´ Zlaa[- maSaIna pOramaITr Aa^nalaa[na maoM idKanaabaI´ ela DI knvaT-r blaao[Mga ivavarNa idKanaasaI´ ima@sar tPt Qaatu ivaSlaoYaNa idKanaaDI´ Aa^ga-na irMisaMga sToSana sTIla ivaSlaoYaNa idKanaa[-´ Zlaa[- maSaInaaoM ko baokAa]T irpaoT- tOyaar krnaa

4º vaa ^yar ra^D imala va ema ema esa emae´ imala inayaM~NabaI´ raola Saa^p maOnaojamaoMTsaI´ saamaga`I kI jaaÐcaDI´ imala ko daoYaaoM kI AnauEavaNa p`NaalaI[-´ laa^igaMga va p`itvaodna

5º skaDae´ YmaaÊ Aa^@saIjanaÊ Aa^ga-naÊ saMpIiD,t vaayau evaM

SaItilat jala Aaid jaOsao saMyaM~ kI sahayakSaalaaAaoM ka AnauEavaNa

baI´ AaMQa`p`doSa T/aMsaimaSana ka^pao-roSana va vaI esa pIko tapIya ivaVut saMyaM~ sao ivaVut AapUit-

saI´ kaok Aaovaona va Qamana BaT\zI gaOsa pOramaITr kaAaid ka AnauEavaNa.

fIlD strIya svacaalana p `NaalaI Á[sako AMtga-t p`aoga`amabaula laa^ijak kMT/aola ³pI ela saI´Ê

enalaa^ga ³isPlaT Aa^ik-To@car ´ evaM maa[Ëao p`a^saosar AaQaairtyaM~IkrNa p`NaailayaaÐ AatI hOMÊ ijanako maaQyama sao saMyaM~ ko p`caalanaxao~ ko kma-caarI laa^ijakÊ saI@vaoMsaÊ laUp kMT/aola va p`a^saosa pOramaITrko saMkotaoM ka ]pyaaoga krko sauQaara%mak kar-vaa[- Wara gauNava<aapUNa-]%padna sauinaiScat krto hOM.

raYT / I y a [spat in ag a m ailaimaToD Wara doSa maoM sabasao phlao yahpdanauËimat va samaga` kMPyaUTr p`NaalaIApnaa[- ga[- hOÊ ijasasao ]%padna vap`iËyaaAao M ko samaga ` inaya M~Na kosaaqa¹saaqa [spat kI gauNava<aa va]%padkta kI p`aiPt mao M sahyaaogaimalata hO.[MT /ana oT va obasaa[T Á

raYT / I y a [spat in ag a m ailaimaToD ko saUcanaa p`aOVaoigakI ivaBaaga

Wara [MT/anaoT vaobasaa[T ka AnaurxaNa ikyaa jaata hOÊ ijasamaoM saMyaM~ko ivaivaQa ivaBaagaaoM evaM kma-caairyaaoM kI sauivaQaa ko ilae kma-caarIivavarNaÊ dUrBaaYa inado-iSakaÊ pustkalaya sao saMbaMiQat Aa^nalaa[najaanakarIÊ dOinak ]%padna ivavarNaÊ ivapNana ko p`baMQana saUcanaap`NaalaI sao saMbaMiQat ivaYayaaoM kI AVtna jaanakarI dI jaatI hO.saaqa hI inayaimat $p sao [sao AVtna BaI ikyaa jaata hO.

[sako Alaavaa [MT/anaoT vaobasaa[T maoM saUcanaa p`aOVaoigakIivaBaaga Wara tOyaar ikyao gayao ivaivaQa p`kar ko karaobaar Anaup`yaaogalagaayao jaato hOM. saaqa hI saMyaM~ Wara p`kaiSat ivaiBanna p`kar kop`kaSanaaoM kao BaI [samaoM AplaaoD ikyaa jaata hO. maanava saMsaaQanaivaBaaga Wara Aayaaoijat ivaivaQa p`kar ko ivakasa kaya-ËmaaoM saMbaMQaIjaanakairyaaÐ BaI [sako maaQyama sao p`diSa-t kI jaatI hOM. saaqa hIkma-caairyaaoM kI sauivaQaa ko ilae ]nako Wara ]pyaaoga ike jaanaovaalao Aavaodna p~aoM kao BaI [samaoM rKa jaata hO. k[- Anya]%padna va saovaa ivaBaagaaoM kI mau#ya ivaSaoYataeÐ evaM p`baMQana saUcanaap`NaalaI saMbaMQaI ivavarNa BaI [samaoM idyaa jaata hO.

[sako maaQyama sao saBaI BaMDargaRhaoMÊ SaaKa kayaa-layaaoMÊxao~Iya kayaa-layaaoM AaOr mau#yaalaya Wara DaTa AplaaoDr ko maaQyamasao famao-maoToD va naa^na¹famao-ToD DaTa evaM vaI esa pI ko vacau-Alap`a[vaoT naoTvak- Wara Aapsa maoM jaanakarI p`aPt krnao hotu jaanakairyaasaMcaairt kI jaatI hOM.na oTvak-

raYT/Iya [spat inagama ilaimaToD maoM isaMgala maaoD Aa^iPTklafa[bar koibala naoTvak- ³Aao ef saI´ AaQaairt 10 igagaabaa[Teqanao-T DaTa kmyaUinakoSana naoTvak- hO. yah 10 igagaabaa[TÀsaokoMDkI dr sao ivatrNa tM~ kao DaTa sqaanaaMtrirt krta hO. [sakokaor svaIcaoja 11 ivatrNa svaIcaaoM sao jauD,o hOM. yao svaIca saMbaw xao~aoMko 1 igagaabaa[TÀsaokoMD vaalao ilaMk sao jauD,to hOM. 6º3 imailayanaivastarNa yaaojanaa ko ilae tIna Anya svaIca sqaaipt ike jaa rhohOM. DaTa saMcaar tM~ ka laa^ijakla ica~ inamnavat hO.

Page 35: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

35

ma orI maa Ð

mamata kI maUrt hOÊ caMda kI saUrt hOÊnaarI maoM saIta hOÊ ga`nqaaoM maoM gaIta hOÊgaMgaa ko jala jaOsaI inama-la punaIta hO.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

hmakao jagaatMI hOÊ hmakao iKlaatI hOÊhmakao pZ,atI hOÊ hmakao saulaatI hOÊmammaI hmaarI bahut hmakao BaatI hO.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

maata ka damana hOÊ gaMgaa saa pavana hOÊbaairSa maoM saavana hOÊ bahut sauhavana hO.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

mauJa po hO kja- baD,aÊ maora hO fja- baD,aÊmaoro ilae hrdma mammaI ka tja- baD,aÊkOsao ]?Na tumasao haoMgaI maaÐ.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

nanhIM saI baccaI hUÐUÊ idla kI saccaI hUÐÊ]mar kI kccaI hUÐÊ idla sao AcCI hUÐÊraoSana k$ÐgaI maOMÊ jaga maoM toga naama.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

saIp maoM maaotI hOÊ dIp maoM jyaaoit hOÊgaanao maoM laaorI hOÊ snaoh kI DaorI hOÊfaga AaOr haorI hO.maorI maaÐÊ maorI maaÐÊ maorI maaÐ

bacapna Apnaa hOÊ mammaI ka sapnaa hOÊsaaonao jaOsaa tuJakaoÊ Aaga maoM tpnaa hOÊDa@Tr bana kr idKaAao imasaala.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

saovaa hO pUjaa hOÊ AaOr na dUjaa hOÊsapnao idKatI hOÊ sapnao sajaatI hOÊ#vaaba tora ek jaiTla savaala.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

maaÐ kI yah mannat hOÊ kdmaaoM maoM jannat hOÊisar po hOM haqaÊ jaIvana Bar saaqaÊdo dao AaSaIYa mauJaoÊ Sat¹Sat p`Naama.maorI maaÐÊ maorI maaÐÊ maorI maaÐ .

¹ sauEaI labaaonaI pa^lanaaOvaIM kxaa

ek ima~

maora ek ima~ hO baD,a ivaica~ hOAcCa ]saka cair~ hO doh AaOr Aa%maa saobahut piva~ hO laoikna ]samao ekbaurI Aadt hO ¹ naaKUna Kata hO.

saatvaIM kxaa ka Ca~ hOinaMda ka pa~ hO baD,a KurafatI hOtolaugau AaOr baaolacaala kI ihMdI]sao AatI hOÊ kxaakaya-Ê gaRhkaya-krnao sao Drta hOÊ maaOka imalato hIbaccaaoM sao laD,ta hOÊ ]sakamana caMcala hOÊ @yaaoMik naaKUna Kata hO.

haqa ko naaKUnaaoM pr safod daga hO.svaBaava maoM icaD,icaD,apna hOsamaya kI pabaMdI sao ibalakula prhoja hOAnauSaasana ko p`it ibalakula ibagaD,I [maoja hO.

maata ipta kI dUsarI saMtana hOiSaxak AaOr ima~ saba ]sasao proSaana hO.ivaYayaaoM maoM AcCo AMk nahIM pata hOpZ,a[- maoM BarpUr mana nahIM lagaata hOgauÉAaoM kI DaÐT ka kao[- Asar nahI hO@yaaoMik ]sakI ek baurI Aadt hO ¹ naaKUna Kata hO.

yah kao[- baImaarI hO ]sa pr BaarI hOsamaJaanao sao ]sakao samaJa maoM nahIM Aata hOeosaa krko vah pta nahIM @yaa pata hOlaoikna hmaoM maalaUma hO ]sakI ek Aadt hO

¹ naaKUna Kata hO.¹ maasTr inaiKla kumaar

saatvaIM kxaaiv aValaya p ` aca aya -

hmaaro ipMisapla pOMT¹SaT- maoM lagato baD,o e@sapT-sToja pr KD,o haoto tao lagato kao[- iflma sTarskUTr pr Aato tao lagato hOM saahUkar.iDisaiPlana vaalaaoM ko ilae BagavaanaÊAaOr kamacaaor kao krto proSaana..

[nakI rah pr jaao calata ]sakI naOyaa par hOÊbasato saBaI ko idlaaoM maoMÊ [sailae saba ko yaar hOMÊfosabauk AaOr faoTaoSaap ko iKlaaf hOM[sailae saba ko ilae Kasa hOM.

§Á¬-ÃÏTãábaala ¹ kivataeÐbaala ¹ kivataeÐbaala ¹ kivataeÐbaala ¹ kivataeÐbaala ¹ kivataeÐ

Page 36: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

36

hmaoSaa va@t ko saaqa hOMhaqaaoM maoM ivaValaya kI kmaana hO.rMga $p sao Baaolao¹BaalaoÊ )dya sao saaf hOM.naama hO jaI EaIinavaasaulauÊ idla sao baD,o dyaalau hMO.kama kaja maoM rhto vyastÊifr BaI lagato ekdma mast hOM..

¹ maasTr manaaoja lamaaoiryaagyaarhvaIM kxaa

salaama Sahad<a ka o

]na javaanaaoM kao Sat Sat namana.ijanako bala pr saurixat hO Ahlao vatna..KUna sao ijasanao saIMcaa hO [sa baaga kaoÊjaao na bauJanao dI ËaMit kI Aaga kaoÊsar kTa gaeÊ pr na Jauknao ideÊkarvaaÐ cala pD,aÊ jaao na Éknao idyao.jaana laokr hqaolaI po laoÊ jaao baaMQao kfnaÊ]na javaanaaoM kao Sat¹Sat namana..ijanako bala pr saurixat hO Ahlao vatna..

kba` maoM saao gae jaao ik Saoro babbarÊ]nakI Aba tk iksaI kao na kao[- KbarÊna janaajaa ]za na tao maatma manaaÊna [ithasa BaI na banaaÊijanakI dIvaanagaI hao ga[- hO dfnaÊ]na javaanaaoM kao Sat¹Sat maora namanaÊijanako bala pr saurixat hO Ahlao vatna..

rah Aasaana hma sabakI ijasanao kIÊKUnaI kubaa-naI Baart kao ijasanao dIÊjaao AajaadI ka ibarvaa lagaakr gaer@t kao BaI jaao panaI banaakr gaehO Sahadt vao yao AEau pUirt nayana]na javaanaaoM kao Sat¹Sat maora namana.ijanako bala pr saurixat hO Ahlao vatna..

raNaa kI QartIÊ iSavaa kI QaraohrBagat cand` SaoKr idKae jaao jaaOhrKudIramaÊ ibaismala kIÊ jaMgaI javaanaI

` salaamat rhogaI yao pavana khanaIEawa saumana sao k$Ð snaoh vaMdna]na javaanaaoM kao Sat¹Sat maora namana.ijanako bala pr saurixat hO Ahlao vatna..

¹ sauEaI snaoha dubaonaaOvaIM kxaa

b a c ap n a

khaÐ gae vao plajaba baccao Kolao hr plaidna baItoÊ rat baItoÊ pr baIto na baIto vao pla.

khaÐ gayaa vah bacapnajahaÐ hao baccaaoM ka raonaa Qaaonaa.khaÐ gae vao iKlao hue baccaaoM ko gaalaAba tao basa ]nhIM yaadaoM maoM jaInaa AaOr marnaa.jahaÐ hao baccaaoM ka Kola¹iKlaanaavahaÐ vaao icaiD,yaaoM ka icaD,¹icaD,anaana kao[- $iZ,yaaÐÊ na kao[- jaait¹paÐithao tao basa salaamat [naka daostanaa.

yaad AatIM vao baatoMÊjaba haota hmaara jamaanaana kao[- raok¹TaokÊ na kao[- TaolaI¹TalaIna kao[- haqaa¹pa[-Ê na kao[- gaaolaI¹gaalaIhma zhro ApnaI majaI- ko maailak.

icaiD,yaaoM ka [tranaaÊ baccaaoM ka mauskanaayahI tao qaa Apnaa jamaanaadada¹dadIÊ naanaa¹naanaI ka hao Pyaarhr baat ka Pyaara [jaharqao hma idla ko baD,o saafkrnaa baar¹baar hmaoM maafkhaÐ gae vao plaÊ jaba baccao Kolao hr pla..

¹ manaaoja kumaargyaarhvaIM kxaa

&ana ka mah%vakBaI hÐsaata hO tao kBaI Élaata hO&ana hI hmaoM saba kuC isaKata hOiksaI garIba kao AmaIr banaata hOtao iksaI ivaklaaMga kao pOraoM pr calanaa isaKata hOiksaI baobasa ko mana maoM Bar dota hO vah AaSaajaao imaTa dota hO duinayaa Bar kI inaraSaa..

iksaI kao Apnao pOraoM pr KD,a krnaa isaKata hO taoiksaI pu~ sao Apnao maaйbaap ka Aadr krata hOkBaI hÐsaata hO tao kBaI Élaata hO&ana hI hmaoM saba kuC isaKata hO.

ijasako idmaaga maoM hO vah &ana ka kID,avaao imaTa dota hO saaro saMsaar kI pID,aAaÐQaI¹tUfana sao nahIM Jaulasata vah [MsaanakBaI hMsaata hO tao kBaI Élaata hO&ana hI hmaoM saba kuC isaKata hO.

¹ maasTr gaurivaMdr isaMhgyaarhvaIM kxaa

Page 37: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

37

laD , ikyaa Ð

mauJao donaa hO ek &anamat krao laD,ikyaaoM ka ApmaanalaD,ikyaaoM ka @yaaoM nahIM haota maanalaD,kaoM kao @yaaoM maanato hOM maohmaanalaD,ikyaaÐ BaI baZ,anaa caahtI hOM maata¹ipta ka maanalaoiknaÊ laD,kaoM kao hI @yaaoM imalata hO maana AaOr sammaana..

laD,kI haotI Gar kI [jjatlaoikna laD,ikyaaoM kao @yaaoM nahIM imalata PyaarÊlaD,ikyaaoM kao hI @yaaoM nahIM samaJaa jaata hO AaQaar.laD,kI BaI bana saktI hO mahanaAgar imalao ]sao Zor saara &ana..mauJao donaa hO ek &anamat krao laD,ikyaaoM ka Apmaanahma baccao nanhoM naadanahmaoM nahIM hO kuC BaI &ananaarI kao do iSaxaa AaOr sammaanatBaI haogaa nava doSa ka inamaa-Na..

¹ sauEaI smaiNa-ka pT\naayaksaatvaIM kxaa

PyaarI icaiD ,yaa Ð

PyaarI icaiD,yaaÐ ¹ PyaarI icaiD,yaaÐAcCI icaiD,yaaÐ ¹ nanhIM icaiD,yaaÐ]D,kr maoro haqa po Aa jaahaqa po Aakr gaIt saunaa jaa.

Aa hma daonaaoM imalakr gaayaotD,ko¹tD,ko jaao bahlaaemaoro haqa sao danaa Ka laoDrtI @yaaoM hO Aako ]za laobaaeÐ haqa kao Ðcaa kr dUÐmauÐh Kaolao tao mauÐh maoM Bar dUÐ.

AcCI icaiD,yaa tktI @yaa hO.rh rh kr DrtI @yaa hOmaO BaI BaaolaaÊ tU BaI BaaolaIimala ko KolaoMÊ AaÐK¹imacaaOlaI.

maOMnao Apnao pasa baulaayaatU nao ]laTa Saaor macaayaamaMOnao baat khI @yaa eosaIThnaI pr yao caUйcaUРkOsaI.

Aa AaiKr Aa hI ga[- tUhaqa sao danaa Ka hI ga[- tUqaaoD,a saa Aba panaI pI laoifr saunaoMgao gaIt rsaIlao.PyaarI icaiD,yaaÐ ¹ PyaarI icaiD,yaaÐAcCI icaiD,yaaÐ ¹ nanhIM icaiD,yaaÐ

¹ Abdula samaIrgyaarhvaIM kxaa

Baart mahana

vahI Ba`YTacaar hTaAao ko naarovahI AatMkvaad hTaAao ko naarok[- sarkaroM Aa[-M AaOr ga[-Mhue Anaok vaado AaOr ivavaadBaart Aajaad hue k[- vaYa- hao gae@yaa Aajaad huAa Baart ka vah Sa#saijasanao Ka[- zaokroMÊ ijasanao Ka[- maarjaao banaa gaulaamaÊ maanaa sabaka kr maana[sa Baart maoM maohnat krta AaOr kao[-tailayaaÐ AaOr tarIf ka hkdar haota kao[- AaOrBaart mao janmao k[- ivaWanapr na janmao namak hlaalasaInaa tana ko KD,o haoto hma@yaaoMik Baart BaUima maoM janmao hma.khnao kao tao Baart mahana hO.pr Baod¹Baava maoM sabaka sardar hO.pr vaalao nao AdmaI AaOr saMsaar banaayaa.pr AadmaI nao maMidr maisjad banaakr saba baTayaa.Baart maoM AadmaI AadmaI banaaBaart nao sabakao Pyaar ko baaola isaKlaae[sailae maora Baart mahana hO.

¹ maasTr manaaoja kumaargyaarhvaIM kxaa

Page 38: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

38

BaartIya dSa-na maoM maanaisak va caairi~k Sauicata ko pr

tao bahut bala idyaa gayaa hOÊ laoikna Aasa¹pasa kI saaf¹safa[- ko

maamalao maoM hmaaro Qaaima-k gaMqa yaa tao kuC nahIM baaolato Aqavaa baaolanao

maoM saMyama bartto dIKto hOM. Qaaima-k AnauYzana ko samaya vyai@tgat

str kI Sauwta va svacCta pr ivacaar ko Alaavaa saMBavatÁ ]sa

samaya maoM [sa ivaYaya pr cacaa- krnaa inaYaoQa hao Aqavaa [sao bahut hI

hoya dRiYT sao doKa jaata rha hao.

karNa jaao BaI haoÊ laoikna [sako pirNaamasva$p samaaja maoM

saaf¹safa[- ko mau_o pr inaiYËyata ka baaolabaalaa tao ]%pnna hao hI

gayaaÊ ijasakI vajah sao saaf¹safa[- kI saamaaijak Baavanaa saMkuicat

haokr vyai@tgat Baavanaa maoM isamaT ga[-.

duinayaa ko bahut sao doSaaoM maoM safa[- kao saamaaijak ivakasa

ko AiBanna $p maoM doKa gayaaÊ laoikna Baart maoM [sao gaaONa va daoyama

djao- ka kma- maanaa gayaa. [tnaa hI nahIMÊ saaf¹safa[- ko kama kao

jaait vyavasqaa kI inacalaI EaoNaI tk Zkola idyaa gayaa AaOr

saaf¹safa[- ko kama kao saMpnna krnao vaalaI jaaityaaoM kao ]poxaa

AaOr GaRNaa kI dRiYT sao doKa jaanao lagaaÊ ijasasao [sa kaya- kao krnao

vaalaI jaaityaaoM maoM AsaMtaoYa pOda huAa. saaqa hI SaoYa samaaja [sa

kaya- sao kt-vya¹ivamauK hao gayaa.

hmaaro samaaja maoM gaMdgaI krnaa BaI AiBajaa%ya dIKnao ko

]pËma maoM Saaimala hO. KOnaI Kakr qaUknaa AaOr pana Kakr

qaUknaa yaa ifr baID,I pIkr badbaU fOlaanaa yaa ifr isagaroTÊ daonaaoM

maoM ek baD,a hI mahIna saa AiBajaa%ya baaoQa rhta hO. [saI p`kar

kI AiBajaa%yata ko karNa samaaja ka ek vaga- gaMdgaI fOlaanao maoM

Sama- nahIM krta AaOr dUsara vaga- gaMdgaI saaf krko Saima-Mda haota

hO. p`ayaÁ duinayaa ko bahut sao doSaaoM maoM [sa p`kar kI maUK-tapUNa-

AiBajaa%ya baaoQa nahIM hO. [saIilae saaf¹safa[- ko kaya- sao jauD,o

laaoga inamnata baaoQa sao ga`isat nahIM haoto AaOr [sa p`kar ko kaya- kao

maa~ samaajaaopyaaogaI maanaa jaata hO.

AMgaojaaoM ko Aagamana ko pScaat BaartIya samaaja maoM poSaagat

saaf¹safa[- ko maahaOla maoM badlaava Aanao lagaaÊ ijasako pirNaamasva$p

BaartIya icaMtna [sa ivaYaya pr punaiva-caar hotu majabaUr huAa.

gaaMQaIjaI nao Apnao AÍIka p`vaasa ko daOrana saaf¹safa[- kao ek

jaIvana SaOlaI ko $p maoM jaanaa AaOr ]sa pr Amala ikyaa tqaa Apnao

Anauyaa[yaaoM kao ]sa pr Amala krnao ko ilae poirt ikyaa.

ivaWana laaoga svacCta kao ek maaOilak klaa ko $p maoM

maanato hOM. saca tao yah hO ik manauYya kI svaaBaaivak saaOMdya-¹vaRi<a

ko karNa hI ]samaoM safa[- kI p`vaRi<a pOda haotI hO AaOr klaa kI

]%pi<a BaI manauYya kI saaOMdyaao-pasanaa ka pirNaama hO. laoikna

manauYya¹samaaja kI Anya p`vaRi<ayaaÐ jaOsao¹jaOsao jaiTla banatI jaatI hOMÊ

vaOsao¹vaOsao klaa kI QaarNaa maoM BaI pirvat-na haota rhta hO.

AaQauinak BaaOitktavaad BaI svacCta ko mau_o pr bahut

mauKr nahIM hOÊ ijasako karNa manauYya ko jaIvana jaInao kI AaQaar¹BaUima

xat¹ivaxat hao ga[- hO. AaQauinak BaaOitktavaad nao p`Ìit sao hmaaro

irSto kao laalaca yaa laaBa¹haina ko AaQaar pr sqaaipt krnao ka

]pËma ikyaa hO. hma yah maana baOzo hOM ik jaao kuC p`Ìit maoM hOÊ

vah saba hmaaro ilae hI hO. AaQauinak BaaOitktavaad nao vyaapk

$p sao AaOVaoigakIkrNa kao baZ,avaa idyaa. [sako pirNaamasva$p

AaOVaoigak p`iËyaaAaoM sao inaklanao vaalao vyaqa- pdaqa-Ê gaMdgaI AaOr ivaYaOlao

t%va BaI samaaja maoM AsvacCta kao baZ,avaa doto hOM AaOr AaOVaOigak

Garanao [na hainakark t%vaaoM ka inapTara krnao ka Aqa- saamaanyatÁ

ek jagah sao dUsarI jagah pr sqaanaaMtirt krnaa maa~ hI maanato hOMÊ

Aqaa-t gaMdgaI ka sqaanaaMtrNa kr idyaa jaata hO.

[nhIM pirisqaityaaoM sao xaubQa haokr ivanaaobaa Baavao jaOsao

mahana gaaMQaIvaadI kao khnaa pD,a qaa ik ‘maoro baccao dUsaro ko AaÐgana

maoM AaOr dUsaraoM ko baccao maoro AaÐgana maoM.’ [sa trh kI ‘p`ityaaogaI

sahkairta’ baccaaoM ko T+I ifrnao ko baaro maoM hmamaoM calatI rhtI hO.

khIM BaI qaUk donao yaa poSaaba¹pKanaa kr donao kI Aadt hmamaoM Gar

kr gayaI hO.'

riskna nao iSaxaa kI vyaa#yaa hI yah kI hO ik hvaaÊ panaI

AaOr ima+I kao zIk ZMga sao bartnaa Aanaa hI iSaxaa hOÊ yaanao ibanaa

ibagaaD,o ]naka kOsaa ]pyaaoga krnaa AaOr ibagaD,o haoMÊ tao ]nhoM kOsao

duÉst krnaa hI iSaxaa hO. jaIvana maoM AarMBa sao AMt tk safa[-

kI ja$rt haotI hO. [sailae ]nhaoMnao safa[- kao talaIma ka

Ainavaaya- AaOr sahja¹vyavahar ka ivaYaya maanaa hO.

vat-maana maoM baZ,to vaO&ainak AaivaYkaraoM AaOr ]pBaao@tavaad kI

AapaQaapI maoM svacCta kao nakarnaa p`aNaI jagat ko ilae ivanaaSa

ka karNa hao sakta hO. AtÁ p`acaIna kala ko Qaaima-k gaMqaaoM maoM

Balao hI Aasa¹pasa kI svacCta ka ijaË na haoÊ laoikna Aba

samaaja kao ivanaaSa sao bacaanao ko ilae [sao Qaaima-k va saamaaijak

AaMdaolana sao jaaoD,a jaanaa inataMt AavaSyak hO. Aba svacCta ko

dayaro kao manasaaÊ vaacaa va kma-Naa ko ivastar tk ivastairt krnaa

hI ]icat haogaaÊ taik maanava samaaja koo AQyaai%makÊ saamaaijak

AaOr svaasqya kI rxaa samauicat ZMga sao kI jaa sako.

svacCta ek AadSa- jaIvana SaOlaIsvacCta ek AadSa- jaIvana SaOlaIsvacCta ek AadSa- jaIvana SaOlaIsvacCta ek AadSa- jaIvana SaOlaIsvacCta ek AadSa- jaIvana SaOlaIEÜÆÁn™˛

Page 39: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

39

¬zQ

SvaotaÊ ek CaoTo sao gaaMva kI CÁ saala kI maasaUma

hÐsatI¹KolatI naadana baccaI qaIÊ jaao svaBaava hÐsamauK va caMcala BaI

qaI. ]sako pD,aosaIÊ irStodar va jaana¹phcaana ko laaoga ]sasao

bahut KuSa rha krto qao. magar ]sakI yah KuSaI va p`sannata

AiQak samaya tk nahIM rhI AaOr vah kuC idnaaoM baad hI baImaar pD,

gayaI. baImaarI BaI vahÊ jaao ik AasaanaI sao zIk na hao sako. ]sao

imayaadI bauKar hao gayaa. Svaota ko ipta banavaarI laala ]sao laokr

pasa ko Sahr kI trf Baagao

tqaa ek ko baad ek kizna

[laaja va prhoja ko baad vah

zIk hao payaI. magar baImaarI

ko JaTko nao ]sao taoD, idyaa.

vah bahut kmajaaor hao gayaI.

vah [sa laayak BaI nahIM rhI ik

iksaI kI DaÐT¹DpT va qaPpD, sah

sako.

Svaota kI badiksmatI

hI qaI ik [na idnaaoM ]sako skUla

kI AQyaaipka kI badlaI hao

gayaI. Aba ]nakI jagah ek

Anya AQyaaipka maiNaka caaOQaI

Aa ga[- qaI. nayaI AQyaaipka

]sa ivaValaya ko p`QaanaaQyaapk

kI irStodar qaI. [sa vajah

sao p`QaanaaQyaapk kI Ìpa dRiYT

]sa pr banaI rhtI qaI. p`QaanaaQyaapk nao Aba maiNaka caaOQarI

kao pUrI AajaadI do rKI qaI. [sasao vah ivaValaya ko saBaI iËyaa klaapaoM

maoM ApnaI calaanao lagaI.

maiNaka caaOQarI baccaaoM sao Apnao manamaanao ZMga sao poSa

AatI qaI. iksaI baccao nao yaid ]sako mana maaifk calanao maoM

AanaakanaI kI tao ]sao maODma ko gaussao ka iSakar haonaa pD,ta.

maiNaka maODma ko ËaoQa va bata-va ko cacao- Aama hao gae. Svaota jaba

punaÁ ivaValaya Aa[- tao ]sako saaiqayaaoM nao maODma sao saavaQaana rhnao

ko ilayao kha. baccaaoM kI baatoM saunakr Svaota ko ipta banavaarI

laala AnajaanaI AaSaMka sao Bayaga`st hao gayao.

Svaota ko ipta kao maiNaka maODma ka Baya satanao lagaa.

[sailae vao maODma sao ApnaI baat kh laonaa caahto qao. banavaarI

laala nao maODma ko samaxa ApnaI baat sao baD,I ivanama`ta sao rKI.

laoikna maODma nao [sao iSakayat maanato hue Anyaqaa lao ilayaa.

banavaarI laala nao tao maODma sao [tnaa hI kha qaa ik ‘Svaota kao

Saairirk dMD mat idijaegaa.’

‘@yaa tuma mauJao maorI naaOkrI isaKa rho hao.’ maiNak maODma

nao banavaarI laala kao iJaD,kto hue kha. ‘nahIMÊ nahIM maODmaÊ maOM tao

eosao hI….’ banavaarI laala punaÁ

igaD,igaD,ae ‘tao ifrÊ Aro maOM vaYaao-MM sao

pZ,a rhI hUÐÊ baccao ibanaa dND ko

kOsao saIK payaoMgaoÆ Agar Aap

[tnaa Pyaar krto hOM tao ApnaI

baccaI kao Gar pr baOzaAaoÊ yahaÐ

@yaaoM Baoja idyaaÆ’ maODma AaOr

ibagaD, ga[-M. maiNaka caaOQarI kao

Apnao kaya- ma o M iksaI ko BaI

hstxaop sao sa#t eotraja haota

qaa. Aaja tao ]nako vaYaao-M ko

kOiryar pr ek p`Snaica*na laganao

saa qaa.

banavaarI laala maODma kI baatoM

saunakr ikMkt-vyaivamaUZ, saa hao

gae. ]nhaoMnao saunaa qaa iSaxak

Bagavaana ka $p haota hO AaOr

yaid iSaxak maihlaa hao tao vah

maaÐ kI BaUimaka ka BaI inavaa-h

krtI hO. ek ipta ApnaI baImaar pu~I ko BaivaYya ko ilae

icaMitt hao ]za.

mana ko WMWaoM maoM Kaoyaa banavaarI laalaÊ maODma kao ekTk

doKta rh gayaa. banavaarI laala kI BaI samaaja maoM AcCI Ahimayat

qaIÊ ]nakI baat kao Qyaana sao saunaa jaata qaa. pr yahaÐ tao maODma nao

]sao isaro sao Kairja kr idyaa qaa. ApnaI baoTI ko ilae banavaarI

laala AaMtirk pID,a va Baya sao AaSaMikt hao gae qaoÊ pr @yaa kroM

]nako pasa kao[- BaI ivaklp nahIM qaa. banavaarI laala ApnaI baat

kh kr ]laTo paÐva Gar Aa gae. ]nhoM Apnao ike pr fayada

kmaÊ nauksaana AiQak dIKnao lagaa. AaiKr baoTI ko BaivaYya kI

baat jaao qaI.

AiQakarAiQakarAiQakarAiQakarAiQakar¹ Da^ jayaSaMkr Sau@la ¹

Page 40: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

40

Aba maODma nao Svaota pr ApnaI BaD,asa inakalanaI SauÉ kr

dIM. Svaota kao kdma dr kdma proSaana krnao lagaIM. ibanaa doKo

hI Svaota ko haomavak- kao vah nakar dotI tqaa laanat¹malaanat BaI

dotI. baat¹baat pr iJaD,knaa tao ]naka kama hao gayaa qaa AaOr

SvaotaÊ baocaarI isaf- Dr ko maaro saunanao ko isavaa kuC kr BaI nahIM

saktI qaI. Svaota kuC AiQak maohnat krko maODma ka Pyaar panaa

caahtI qaI. jaba BaI maODma Aavaaja dotIÊ vah ]znaa tao caahtI.

pr Dr ko maaro ]z nahIM patI. kuC khnaa caah kr BaI vah

ApnaI baat kh nahIM patI. maiNaka Svaota kao htao%saaiht krnao

ko ilae baar¹baar QamakI BaI dotI rhtI ik vah ]sao fola kr dogaI.

Svaota ko saamanao halaat sao samaJaaOta krnao ko Alaavaa

kao[- caara na qaa. maiNaka Wara Svaota ko pr ike jaa rho duBaa-

vanaapUNa- kaya- kI jaanakarI ivaValaya ko p`QaanaaQyaapk kao BaI

qaa. prMtu vah irSto ko saMkaoca ko karNa kuC BaI kh panao yaa kr

panao maoM Asamaqa- qao. jaba panaI naak ko pr jaanao lagaa tao dma

fUlanao ko Alaavaa kao[- caara nahIM bacata AaOr ‘Aapi<a kalao mayaa-da

naaist’ kI saUi@t ]nakao BaI samaya¹samaya pr kcaaoTta qaa.

[Qar maiNaka maODma ko vyavahar sao ivaValaya kI #yaait

BaI QaUimala haonao lagaI qaI. p`QaanaaQyak Apnao ivaValaya kI

iSaxaa vyavasqaa pr ]z rhI ]MgailayaaoM sao proSaana hao gae. laaogaaoM nao

yah spYT khnaa SauÉ kr idyaa ik irStodarI AaOr kama daonaaoM kao

saaqa saaQanaa mauiSkla hO. ema samaya maoM ek hI caIja kao saaQaa jaa

sakta hO.

maiNaka caaOQarI kI ijad nao ek baailaka kI ijaMdgaI kao

daÐva pr lagaa idyaa. hÐsatI¹KolatI fUla saI baccaI ApnaI

AQyaaipka ko khr sao gaUÐgaI¹bahrI saI haokr rh gayaI.

iSaxaa ko xao~ maoM vyaaPt ivasaMgaityaaoM ko [sa ]dahrNa kao

jaao BaI saunata vah BaItr sao ihla jaata qaa. p`QaanaaQyaapk Apnao

AQaIna kama krnao vaalao kma-caairyaaoM yaa AQyaapkaoM kao saMBaalato

tao yah ]nakI ]plaibQa haotIÊ magar kt-vya inavaa-h maoM irStodarI

AaD,o Aa rhI qaIÊ jaao maiNaka kao tanaaSaah banaakr ek maasaUma ko

jaIvana sao iKlavaaD, krnao ko ilae svacCMd CaoD, idyaa qaa.

inat¹p`itidna pID,a JaolatI vah baccaI ijaMda laaSa kI

trh gaumasauma rhnao lagaI. ]saka hÐsanaa¹mauskuranaaÊ baaolanaaÊ vyavahar

krnaa saBaI kuC badla gayaa. vah pID,a va kYT ko baaoJa tlao dba

ga[-. ]sako inagaah maoM gauÉ Sabd ek gaalaI bana gayaa. jahaÐ sao

]sao snaohÊ Apna%va kI drkar qaIÊ vahaÐ sao dhSat va pID,a nao

]sakI ijaMdgaI kao tar¹tar kr idyaa.

gauÉ Éip Bagavaana ko $p kao Svaota nao Eawa ivahIna va

Bayaavah payaa. iSaxaa vyavasqaa ko p`it ]sako Acaotna mana maoM ek

ivad`aoh ka Baava Bar gayaa. laoikna ]sako ilae[sa samasyaa sao par

panaa ToZ,I¹KIr saI qaI. ]sako yaa ]sako ipta ko pasa eosaI kao[-

Sai@t nahIM qaI ik vah Apnao pr ike jaa rho A%yaacaar ka

badlaa lao sako. p`QaanaaQyaapk yaa Anya AiQakairyaaoM sao kao[- BaI

AaSaa rKnaa baokar qaa. saao vah Apnao kao inayait ko pr CaoD,nao

kao baaQya hao ga[-. baap va baoTI nao pirisqaityaaoM ko Aagao hiqayaar

Dala idyaa. ]nhaoMnao maana ilayaa ik pIiD,t laaoga baojaubaana hOM AaOr

jauma- kI ca@kI maoM ipsanao ko ilae majabaUr hOM. laoikna jaao sabala hOM

vao doSa va samaaja kao Apnao Anausaar kutr rho hOM. vao maana ilae qao

ik Saasana AaOr ]saka tM~ eosao kI Sai@tSaalaI laaogaaoM ko ihsaaba

sao calata hO.

banavaarI laala hmaoSaa Saasana AaOr ]sako tM~ Wara laaoktM~

kI h%yaa haoto doK rha qaa. [sako baavajaUd BaI vah AaSaavaana qaa

ik ijasa idna doSa ka garIba majadUr tbaka Apnao pOraoM pr KD,a

haokr jaaga jaaegaaÊ doSa ko rxakaoM va sarkarI naumaa[ndaoM ka jaao

hsa` haogaaÊ vah doKnao laayak haogaa. ipta p`bala [cCa qaI ]sakI

baccaI pZ, ilaK kr [sa tM~ ko iKlaaf laD,o. laoikna vah

vat-maana kao doKkr krah ]zta qaa.

ivaValaya maoM baolagaama maiNaka caaOQarI ka Aa%ma sammaana

idnaaoM¹idna inarMkuSa haota jaa rha qaa. ek idna kxaa maoM SvaotaÊ

maODma ko Wara pZ,a[- jaa rhI baataoM kao kapI maoM ilaK rhI qaI.

badiksmatI sao Svaota kI kapI Bar gayaI. ]sanao dUsarI kapI

inakalanao kI kaoiSaSa kI pr ]sako pasa dUsarI kapI nahIM qaIÊ

AtÁ paz CUT na jaayaoÊ [sailae vah kapI ko ga<ao pr hI lagao

kagaja pr hI ilaKnaa SauÉ kr idyaa. tBaI maiNaka caaOQarI kI

najar Svaota pr pD, gayaI.

‘Aro yah tU @yaa kr rhI hO’Ê maODma nao raokto hue kha.

‘…’Ê maODma ka caMNDI $p doK Svaota Baya sao kaMp ]zI. ‘AcCa

tao ga<ao pr kama ikyaa jaa rha hOÊ Ék² ABaI maOM torI Kbar laotI

hUÐÊ khtI hue maiNaka p`QaanaaQyaapk kao baulaa laa[-. kmaro maoM

Aato hI p`QaanaaQyaapk nao Svaota kao DaÐTto hue khaÊ ‘tumhoM nahIM

pZ,naa tao Gar ko kama @yaaoM nahIM doKtIÆ @yaaoM dUsaro baccaaoM kI

ijaMdgaI babaa-d krnao pr tulaI hu[- hao.’ gaussao sao Aaga babaUlaa

p`QaanaaQyaapk nao Svaota kao KUba KrI¹KaoTI kha. [sa pr Svaota

kI isa+I¹ip+I gauma hao ga[-. KIJa kr p`QaanaaQyaapk nao kmajaaor

va laacaar Svaota pr qaPpD, va GaUMsaaoM kI baaOCar kr dI. caaoT va

pID,a sao laacaar Svaota ca@kr Kakr fSa- pr igar gayaI. Svaota

kao ca@kr Aa gayaa. vah fSa- pr igar pD,I. ]saka fSa- pr

Page 41: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

41

igarnaaÊ pUrI iSaxaa vyavasqaa sao p`Sna kr rha qaaÊ ik @yaa doSa ka

BaivaYya eosaI kxaaAaoM maoM plata hOÆ ]sako saaqa pSauta ka bata-va

@yaa jaayaja hOÆ

samaya ko saaqa [sa A%yaacaar kao BaI Svaota nao sah ilayaa.

banavaarI laala BaI tM~ sao laD,nao ko ilae isapahI tOyaar krnao kI

Aasa maoM saInao pr p%qar rKkr [sa jaulma ko GaUÐT kao pI ilayaa.

ifr BaI maiNaka va p`QaanaaQyapk ka jaulma nahIM qamaaÊ bailk vah

AaiKrI [mthana laonaa caah rha qaa. vaaiYa-k prIxaa Aato jaulma

kI khanaI kafI Bayaavah hao gayaI. vaaiYa-k prIxaa maoM Svaota ka

pirNaama vahI qaaÊ jaao ik maiNaka nao caaha qaa. prIxaa maoM fola

haonao pr Svaota ka idla caknaacaUr hao gayaa. banavaarI laala ka

tao mana Bar Aayaa.

pr baad maoM pta calaa ik ijatnao AMkaoM sao Svaota fola qaIÊ

Saasana sao baccaaoM kao p`aonnat krnao ka AadoSa Aa gayaa. Aba

Svaota va banavaarI laala kI KuSaI ka izkanaa na rhaÊ jabaik

maiNaka caaOQarI kI [cCaAaoM pr tuYaarapat hao gayaa. ijasakao

caaho pasa yaa fola kr panao ka ivaSaoYaaiQakar iCna cauka qaa.

saamaMtI vyavasqaa ka ptna va ivaVaiqa-yaaoM ko ilae iSaxaa ko AiQakar

ka saU~pat hao cauka qaa.

¹ Bavana saMº49Ê pqa saMº6Ê baOMk kalaaonaIÊ

naMd nagarIÊ idllaI¹110093

maaobaa[laÁ †91 9968235647

gaIta rhsyagaIta rhsyagaIta rhsyagaIta rhsyagaIta rhsya¹ EaI ÌYNa Samaa- ¹

galaI maoM Aamanao¹saamanao jahaÐ hlavaa[- kI dao dUkanaoM hOMÊ vahIM ek Aaor KD,a maOM Apnao ima~ ko Aanao kI p`tIxaa kr rha qaa.

icalaicalaatI QaUp qaIÊ AtÁ galaI maoM laaogaaoM ka Aanaa¹jaanaa bahut hI kma qaa. kao[- ga`ahk tao [sa samaya Saayad ZUÐZo sao BaI na

imalata. saMyaaoga sao hlavaa[- kI daonaaoM dUkanaaoM maoM [sa samaya maailak nahIM qao AaOr daonaaoM Aaor gad\dI pr dUkana ko ikSaaor Avasqaa ko

naaOkr baokar baOzo Aapsa maoM gapSap kr rho qao. ]nakI baataoM kI Aaor maora Qyaana gayaa tao pta calaa ik ]nakI baatcaIt ka ivaYaya

qaaÊ iflma ‘mast’ ko ihT gaIt.

samaya ibatanao hotu maOM capcaap KD,a ]nakI baatoM saunanao lagaa. maorI ]pisqait sao baoKbar vao ApnaI baataoM maoM vyast qao. SaIGa`

hI ]nakI baatoM TIºvaIºsaIiryalaaoM pr Aa iTkIM. ek nao khaÊ ‘paSaIÊ mauJao tao yaarÊ nayaa¹nayaa SauÉ huAa saIiryala ‘gaIta rhsya’ hI

sabasao jyaada AcCa lagata hO. yah pUro ek GaMTo ka saIiryala hO ºººº.’

‘haÐÊ AcCa hO. ABaI kla hI tao saubah maOMnao doKa qaa ºººº. laoiknaÊ tuJao tao ]sa va> dUkana pr baOznaa pD,ta hOÊ @yaaoMik

tumharo Saah jaI vahI saIiryala doKnao Gar gayao haoto hOM naÆ yaarÊ tUnao jaba kBaI yah saIiryala doKa hI nahIM hO tao ifr [sao tuma sabasao

AcCa kOsao khto haoÆ’ dUsaro laD,ko ko svar maoM hOranaI qaI.

Aba phlao ko caohro pr qaaoD,I iKisayaahT¹saI ]BarI. ifr QaImao¹QaImao ]sanao ]<ar idyaaÊ ‘yaarÊ Asala maoM SaahjaI kao hI

yah saIiryala bahut AcCa lagata hO. vao [sao ja$r doKto hOM. tba pUro ek GaMTo ko ilae dUkana mauJao Akolao hI saMBaalanaI pD,tI

hOººººº ek GaMTa bahut haota hO ºººº ]sa samaya ga`ahkaoM ka KUba rSa rhta hOÊ AaOr maOM Aarama sao ºººº’Ê hD,baD,a kr ]sanao ApnaI

baat AQaUrI hI CaoD, dI AaOr ApnaI jaIBa ek baar daMtaoM tlao dbaa kr faOrna baahr inakala laI. ifr ek baD,I hI maulaayama¹saI

inagaah ]sanao Apnao pasa pD,o kOSa¹baa@sa pr DalaI AaOr Apnaa ek haqa baa@sa pr kuC [sa p`kar sao ifrayaaÊ jaOsao vah kao[- lakD,I

ka baa@sa na haokr fUlaaoM kI kao[- ipTarI hao.

saamanao vaalao laD,ko kao ]sakI baat samaJa maoM Aa[- Aqavaa nahIMÊ laoikna maOM baat kI gahra[- tk jaa phuÐcaa qaa. ifr [sasao

phlao ik maOM [sa ivaYaya maoM kuC AaOr saaoca pataÊ galaI ko dUsaro isaro sao mauJao Apnaa ima~ Aata dIKa tao maOM ]sakI Aaor baZ, gayaa.

¹ 152À119Ê p@kI Z@kIÊ

jammaU ³jao eND ko 180001

maaoºÁ094192¹86258

Page 42: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

42

N˛“Áåy

raYT/ipta maha%maa gaaMQaI safa[- kao bahut mah%va

doto qao. baoSak vao A%yaMt saadgaI sao rhto qao.

laoikna ]nakI AaMtirk AaOr baa( svacCta

Aaja BaI AnaukrNaIya hO. vao na kovala Apnao

pirsar kI saaf¹safa[- svayaM krto qaoÊ Aiptu

dUsaraoM kao BaI Apnao va Apnao pirsar kI saaf¹safa[- ko ilae

poirt krto qao. vat-maana maoM Baart ko maananaIya p`QaanamaM~I EaI naroMd`

maaodI nao ek baar ifr saaf¹safa[- AaOr SaaOcaalayaaoM kao hr Gar tk

phuÐcaanao ka baID,a ]zayaa hO. ]nako Aa*vaana pr pUro doSa maoM

safa[- AiBayaana calaayaa jaa rha hOÊ jaao bahut sarahnaIya kdma hO.

Aaja galaI¹maaohllao ko str ko naotaAaoM sao laokr raYT/Iya

str ko naotaAaoM tk ko haqa maoM JaaD,U laokr faoTao iKMcavaanao kI haoD,

saI lagaI hu[- hO AaOr pUra [lao@T/a^inak maIiDyaa BaI [sao p`caar¹p`saar

donao maoM jaI¹jaana sao jauTa huAa hO. yaVip ]naka safa[- krnaa

p`tIka%mak hO. laoikna [sa p`tIka%makta kI maUla Baavanaa sao

AnaiBa& bahut sao laaoga faoTao iKMcaanao maa~ maoM maSagaUla hOMÊ jaao bahut

hI hasyaaspd saa p`tIt haota hO.

hr kaya- maoM ]icat p`iSaxaNa Apoixat hO. hmaaro yahaÐ

rajanaotaAaoM AaOr baDo, laaogaaoM kI baat kao tao KOr CaoiD,eÊ safa[-

kima-yaaoM kao BaI ]icat p`iSaxaNa nahIM idyaa jaata. yah mah%vapUNa-

kaya- kOsao sahI trIko sao ikyaa jaaeÊ [sa pr kma hI ivacaar ikyaa

jaata hO. jaOsaaik Aap saBaI jaanato hOMÊ kBaI¹kBaI safa[- ka

kama BaI bahut hI jaaoiKmapUNa- haota hO AaOr saaf¹safa[- ko baad

kcara p`baMQana ko kaya- ko ilae tao kafI kaOSala kI AavaSyakta

haotI hO.

doSa maoM saava-jainak sqaanaaoM tqaa ivaiBanna saava-jainak va

inajaI saMsqaanaaoM tqaa vyaavasaaiyak p`itYzanaaoM maoM saaf¹safa[- AaOr

svacCta ko ilae laaKaoM safa[-kmaI- lagao rhto hOM. laoikna [sako

baavajaUd @yaa saaf¹safa[- AaOr svacCta ka kaya- zIk¹zak cala

rha hOÆ @yaa saaf¹safa[- AaOr svacCta ko kaya- maoM sahyaaoga krnao

vaalao kma-caarI svayaM svacCta AaOr svaasqya ko p`it sacaot rhto hOMÆ

Saayad nahIM. saaf¹safa[- AaOr svacCta ka kama sabasao mah%vapUNa-

haota hO. laoikna yah mah%vapUNa- kaya- kOsao sahI trIko sao ikyaa

jaaeÊ [sa pr kma hI ivacaar ikyaa jaata hO. [sa kaya- maoM jaao

sabasao baD,I kmaI hOÊ vah safa[-kima-yaaoM ko ]icat p`iSaxaNa kI

]poxaa va Apoixat saajaao¹saamaana ka ABaava hO.

p`ayaÁ safa[-kima-yaaoM kao kao[- AaOpcaairk yaa AnaaOpcaairk

p`iSaxaNa idyaa hI nahIM jaata. [sako ABaava maoM na tao vao sahI ZMga

sao safa[- kr pato hOM AaOr na hI Apnao tqaa Anya laaogaaoM ko svaasqya

ko p`it sacaot rh pato hOM. ]icat p`iSaxaNa ko ABaava maoM safa[-

kma-caairyaaoM Wara AiQak Eama krnao ko baavajaUd BaI na tao kaya-

samaya pr hao pata hO AaOr na kaya- maoM gauNava<aa hI Aa patI hO.

yaanaI ek trf tao safa[- hao rhI hOÊ dUsarI trf laaogaaoM ko svaasqya

sao iKlavaaD, hao rha hO. laaogaaoM sao ta%pya- hOÊ jaao laaoga safa[- kr

rho hOM tqaa ijana ko ilae safa[- hao rhI hO saBaI Saaimala hOM. [sa

baa( safa[- ko saaqa¹saaqa sabako svaasqya ka Qyaana rKnaa BaI

A%yaMt mah%vapUNa- hO.

safa[- maoM galaI¹maaohllaaoM AaOr saD,kaoM kI safa[- ka ivaSaoYa

mah%va va sqaana hO. galaI¹maaohllaaoM AaOr saD,kaoM kI safa[- ko

daOrana gaMdgaI hTanao ko saaqa¹saaqa QaUla¹ima+I Aqavaa rot BaI KUba

]D,ta hOÊ jaao sabako svaasqya ko ilae A%yaMt hainakark hO. safa[-

galaI yaa saD,k pr haotI hao tao QaUla GaraoM ko AMdr tk Aa jaatI

hO. saubah¹saubah laaoga jaba galaI¹mauhllaaoM AaOr saD,kaoM sao gaujarto hOM

tao yao QaUla¹ima+I Aqavaa rot AaOr ]samaoM imalaI gaMdgaI AaOr gaMdgaI ko

saaqa kITaNau laaogaaoM ko naak AaOr mauÐh ko j,ire ]nako SarIr maoM

p`ivaYT haokr laaogaaoM tqaa safa[-kima-yaaoM daonaaoM kao baImaar banaa doto

hOM.

[sa vat-maana safa[- pwit ko duYp`Baava ko sabasao jyaada

iSakar haoto hOM saubah jaldI kama pr jaanao vaalao laaoga AaOr skUla va

ka^laoja jaanao vaalao ivaVaqaI-. CaoTo¹CaoTo baccao skUla jaato samaya

Aqavaa Gar ko Aasapasa skUla lao jaanao vaalao vaahna ka [Mtjaar

krto samaya ivaSaoYa $p sao [sa safa[- AiBayaana ko iSakar banato

hOM. k[- laaoga ijanhoM Svasana saMbaMQaI baImaairyaaÐ haotI hOMÊ [sa ]D,tI

QaUla¹ima+I sao bahut proSaana hao jaato hOM. QaUla¹ima+I AaOr [samaoM Cupo

hainakark kITaNauAaoM kI vajah sao svasqa baccao BaI Anaok baImaairyaaoM

kI capoT maoM Aa jaato hOM. [sako ilae safa[-kima-yaaoM ko ]icat

p`iSaxaNa AaOr saurixat safa[- naIit banaanao kI ja$rt hO.

iksaI BaI kaya- kao saucaa$ $p sao krnao ko ilae kuC

saajaao¹saamaana BaI ja$rI haoto hOMÊ caaho vah safa[- jaOsaa tqaakiqat

tucC kaya- hI @yaaoM na hao. safa[-kima-yaaoM ko ]icat p`iSaxaNa kI

hI nahIMÊ safa[- ko ilae pyaa-Pt saajaaosaamaana kI BaI AavaSyakta

haotI hO. safa[-kima-yaaoM ko pasa safa[- ko ilae ek JaaDU, ko

Aitir@t kao[- Anya ]pyaaogaI saamaana yaa yaM~ p`ayaÁ nahIM haoto.

safa[- hI nahIM safa[- kima-yaaoM kI isqait maoM sauQaar BaI ja$rI hOsafa[- hI nahIM safa[- kima-yaaoM kI isqait maoM sauQaar BaI ja$rI hOsafa[- hI nahIM safa[- kima-yaaoM kI isqait maoM sauQaar BaI ja$rI hOsafa[- hI nahIM safa[- kima-yaaoM kI isqait maoM sauQaar BaI ja$rI hOsafa[- hI nahIM safa[- kima-yaaoM kI isqait maoM sauQaar BaI ja$rI hO¹ EaI saItarama gauPta ¹

Page 43: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

43

¹ eºDIº¹106¹saIÊ pItmapuraÊ

idllaI¹110034

faona naMº09555622323

safa[- ko baad ek~ kUDo, kao vao Apnao haqaaoM sao hI ]zakr kUDodana

yaa rohD,I maoM Dalato hOM. ]nako haqa baohd gaMdo va Asaurixat hao jaatoo

hOM. eosao maoM safa[-kmaI- ijasa vastu kao BaI haqa lagaato hOMÊ vah BaI

gaMdI AaOr Asaurixat hao jaatI hO.

ek Aaor safa[- hao rhI haotI hO tao dUsarI Aaor Asvaasqyakr

isqaityaaÐ ]%pnna haotI rhtI hOM. svayaM safa[-kima-yaaoM ko kpDo,Ê

baalaÊ SarIr AaOr haqa baohd gaMdo AaOr p`dUiYat hao jaato hOM. safa[-

kmaI- kaya- ko daOrana yaa baad maoM eosao hI gaMdo AaOr Asaurixat haqaaoM sao

Ka¹pI laoto hOMÊ jaao ]nako svaasqya ko ilae Gaatk hO. safa[-kima-yaaoM kao

na kovala AcCo iksma ko JaaDU, imalanao caaiheÊ Aiptu BaarI kUD,o¹kcaro

kao sarkanaoÊ naailayaaoM kao saaf krnao AaOr kUD,o kao rohD,I maoM Dalanao

ko ilae Apoixat sauivaQaajanak yaM~ BaI imalanao caaihe. kaya- ko

daOrana haqaÊ mauÐhÊ naakÊ baalaaoM AaOr SarIr ko Anya ja$rI ihssaaoM kao

Zknao AaOr QaUlaÊ gaMdgaI va p`dUYaNa sao bacanao ko ilae dstanaoÊ maask

va dUsaro ja$rI saamaana BaI

]plabQa kranaa Ainavaaya-

p`tIt haota hO. safa[-

kima-yaaoM kao na kovala kaya-

ko ilae p`iSaixat krnaa

Ainavaaya- hOÊ Aiptu ]nhoM

Apnao svayaM ko svasqya ko

p`it jaaga$k krnaa BaI

A%yaMt mah<vapUNa- hO.

baDo , Sahrao M ma o M

kUDo, kI Zulaa[- BaI ek

bahut mah<vapUNa- kama hO.

kUD,a phlao sqaanaIya str pr ka^laaoinayaaoM maoM Aqavaa ]nako Aasapasa

hI ek~ ikyaa jaata hO AaOr ifr T/kaoM Wara ]sao dUrsqa Apoixat

va inaQaa-irt sqaanaaoM pr phuÐcaayaa jaata hO. [sako ilae caust¹duÉst

vyavasqaa Ainavaaya- hO. Aaja ko [sa vaO&ainak yauga maoM BaI [sa

kaya- maoM Anaok kimayaaÐ doKnao maoM AatI hMO. T/kaoM maoM kUD,a Barnao ko

daOrana na kovala Aasapasa ko [laako maoM BayaMkr duga-MQa fOla jaatI hOÊ

Aiptu kafI maa~a maoM kUD,a BaI Aasapasa ibaKr jaata hO. yah

ibaKra huAa kUD,a na kovala badbaU maarta rhta hOÊ Aiptu QaIro¹QaIro

dUr tk fOlakr saaro pirvaoSa kao gaMdaÊ badbaUdar AaOr Asvaasqyakr

banaa dota hO.

kUD,a Barnao ko sqaana sao laokr ]sao Dalanao ko sqaana tk

kI yaa~a kma Ktrnaak nahIM haotI. yah yaad idlaanaa AavaSyak

hO ik ek~ ikyaa gayaa kUD,a hI gaMda AaOr badbaUdar nahIM haota hOÊ

bailk ]sao lao jaanao vaalaa DMpr yaa Anya vaahna BaI baohd gaMdo va

Asaurixat haoto hOM. jahaÐ sao BaI yao kUDo,¹kr-T ko vaahna gaujarto hOMÊ

Anya vaahnaaoM AaOr ]namaoM calanao vaalaaoM ka baura hala hao jaata hO.

bahut baar tao eosaa BaI doKnao ko ilae imalata hOÊ kUD,a¹krkT lao

jaanao vaalao bahut sao vaahna zIk sao kUD,o kao Zkto nahIM hOM AaOr ]na

pr lada kUD,a ]D,¹]D, kr laaogaaoM ko pr pD,ta hO Aqavaa saD,k

pr ibaKrta jaata hO. jaba kcaro kao lao jaanao vaalao vaahnaaoM sao gaMda

jala irsata hao tao isqait AaOr BaI Kraba hao jaatI hO. vaahna sao

toja duga-MQa tao AatI hI hOÊ saaqa hI saD,k BaI gaMdI hao jaatI hO AaOr

Aanao¹jaanao vaalaaoM ka calanaa mauiSkla hao jaata hO. saaqa hI ijana

[laakaoM sao yao vaahna gaujarto hOMÊ ]na saD,kaoM pr tao gaMdgaI kI maaoTI

th jama jaatI hO AaOr duGa-Tnaa ka karNa BaI banatI hO.

k[- baar doKnao maoM Aata hO ik T/k maoM lado kUD,o kao Zknao

ka itrpala vagaOrh ]D,kr saD,k pr calanao vaalao dUsaro vaahnaaoM ko

ilae proSaanaI ka karNa

bana jaata hO. itrpala

[tnaa fTa¹puranaa AaOr

gaMda haota hO ik kUD,o AaOr

badbaU kao AiQakaiQak

fOlaanao mao M hI maddgaar

saaibat haota hO. [sasao

na kovala pyaa-varNa kao

n a uksaana ph u Ðcata h OÊ

Aiptu kama krnaovaalao [na

sv a asqy a kim a - y a a o M k o

svaasqya pr BaI baura Asar

pD,ta hO.

safa[-kima-yaaoM ko saaqa¹saaqa kUD,a ]zanao AaOr ]sao lao

jaanao vaalao vaahnaaoM ko caalakaoM AaOr ]nako sahayakaoM kao BaI p`iSaixat

krnaa Ainavaaya- hO. [sa saba ko ABaava maoM doSa kI saaf¹safa[-

p`iËyaa maa~ ek baura AnauBava bana kr rh ga[- hO. safa[- ko

saaqa¹saaqa ek baat bahut hI mah<vapUNa- hO AaOr vah yah hO ik hma

safa[- pr Qyaana donao ko saaqa¹saaqa kUD,a na fOlaanao pr BaI Qyaana

doM. hmaarI jaIvanaSaOlaI [sa p`kar kI haoÊ ijasasao kma sao kma kUD,a

inaklao. [sako ABaava maoM svasqa naagairk jaIvana kI klpnaa BaI

nahIM kI jaa saktI. [sako ilae vat-maana vyavasqaa maoM AamaUlacaUla

pirvat-na Apoixat hOÊ [samaoM saMdoh nahIM.

Page 44: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

44

™ÁåN˛

A@TUbar mahInao maoM ‘hudhud’ tUfana nao ivaSaaKp+Nama AaOr Aasa¹pasa ko ijalaaoM pr jaao khr ZayaaÊ ]sasao pUra doSa piricat hO.

‘AaAao BaaYaa saIKoM’ SaIYa-k ko tht [sa AMk maoM ‘hudhud’ tUfana ko saMbaMQa maoM inamnailaiKt saMvaad p`stut ikyaa jaa rha hO. AaSaa hO ik

pazk hmaaro [sa p`yaasa sao laaBaainvat haoMgao.

naIlaU Á Aro sauSaIlaa² ivaSaaKp+Nama Sahr ka $p hI badla gayaa hO. bahut mauiSkla sao tumharo Gar phuÐca pa[- hUÐ.

˙\÷ Á nπs düTo˝≤! $XÊK|ü≥ºDyéT wüVü≤sY ø± s¡÷|t V”≤ ã<ä Ÿ >∑j·÷ ôV’≤. ãVüQ‘Y eTTwæÿ Ÿ ùd ‘·Te÷Ωπs |òüTsY |üVüQ+#Y bÕsT÷ VüA".

˙\T Á nπs düTo˝≤! $XÊK|ü≥ºD+ s¡÷|üy˚T e÷]b˛sTT+~. MT Ç+ÏøÏ #˚s¡Tø√e&É+ ø£wüºyÓTÆ+~.

naIlaU Á Aro sauSaIlaa² ivaSaaKp+Nama $pmao maairpaoiyaMid. maI [MiTik caoÉkaovaDma\ kYTmaiyaMid.

sauSaIlaa Á yaar² ‘hudhud’ tUfana ko karNa yahaÐ ka jaIvana stMiBat saa hao gayaa hO.

düTo\ Á j·÷sY! ªVüQ<éVüQ<éµ ‘·÷bòÕHé πø ø±s¡DY j·TVü‰" ø± JeHé düÔ+_Û‘Y kÕ ôVA >∑j·÷ ôV’≤.

düTo\ Á ªVüQ<éVüQ<éµ ‘·TbòÕqT ø±s¡D+>± Çø£ÿ&ç »qJeq+ düÔ+_Û+∫b˛sTT+~.

sauSaIlaa Á ‘hudhud’ tufanau karNaMgaa [@kiD janajaIvanama\ stMiBaMicapaoiyaMid.

naIlaU Á saunaa hOÊ 200 iklaaomaITr p`it GaMTo kI rFtar sao hvaa cala rhI qaI.

˙\T Á düTHê ôV’≤, 200 øÏ ÀMT≥sY Á|ü‹ |òüT+fÒ ø° s¡bòÕÔsY ùd Vü≤yê #· Ÿ s¡V”≤ B∏.

˙\T Á >∑+≥øÏ 200 øÏ ÀMT≥s¡¢ y˚>∑+‘√ >±* M∫+<ä≥ ø£<ë.

naIlaU Á gaMTik 200 iklaaomaITla- vaogama\tao gaaila vaIicaMdT kda.

sauSaIlaa Á haÐÊ toja hvaa ko karNa iKD,ikyaaoM ko SaISao TUT gayao AaOr kccao makana saBaI Zh gayao.

düTo\ Á Vü‰", ‘˚CŸ Vü≤yê πø ø±s¡DY œ&ÉøÏjÓ÷" πø w”ùw ≥÷Ÿ >∑j˚T WsY ø£#˚à eTø±Hé dü;Û &ÛÉVt≤ >∑j˚T.

düTo\ Á ne⁄qT, >±* ñ<ä∆è‹ ø±s¡D+>± øÏÏø°\ n<ë›\T $]–b˛j·÷sTT, Ç+ø± |üP] bÕø£\T nìï ≈£L*b˛j·÷sTT.

sauSaIlaa Á AvaunauÊ gaaila ]wRit karNama\gaa ikiTkIla A_alau ivairigapaoyaaiyaÊ [Mka pUir paklau Ainna kUilapaoyaaiya.

naIlaU Á maOMnao TIºvaIº maoM doKa qaaÊ k[- dUkanaaoM ko SaISao TUT gayaoÊ ijasasao AMdr ko saamaana thsa¹nahsa hao gayao.

˙\T Á yÓTÆ" H˚ Ï.$. y˚T" <˚U≤ <∏ë, ø£sT÷ <ä÷ø±H√" πø w”ùw ≥÷Ÿ >∑j˚T, õdtùd n+<äsY πø kÕe÷Hé ‘·Vü≤dt qVü≤dt ôVA >∑j˚T.

˙\T Á H˚qT Ï.$. ˝À #·÷kÕqT, #ê˝≤ <äTø±D≤\ n<ë›\T |ü–*b˛j·÷sTT, Ç+ø± ˝À|ü* kÕe÷qT¢ HêX¯q+ nsTTb˛j·÷sTT.

naIlaU Á naonau TIºvaIº laao caUsaanauÊ caalaa dukaNaala A_alau pigailapaoyaaiyaÊ [Mka laaopila saamaanlau naaSanama\ Aiyapaoyaaiya.

sauSaIlaa Á @yaa bataÐ yaarÊ [sa tUfana nao ‘ga`Ina ivaSaaKa’ ka naama imaTa idyaa.

düTo\ Á ø±´ ã‘êeP" j·÷sY, Çdt ‘·÷bòÕHé H˚ ªÁ^Hé $XÊU≤µ ø± HêyéT $T≤ ~j·÷.

düTo\ Á @+ #Ó|üŒeT+≤e⁄, á ‘·TbòÕqT $XÊK|ü≥ºD+ |ü#·Ã<äHêìï ‘·T&ç∫ô|fÒºdæ+~.

sauSaIlaa Á ema\ caoPpmaMTavauÊ [- tufanau ivaSaaKp+Nama\ pccadnaainna tuiDicapo+oisaMid.

naIlaU Á maOMnao tumhoM k[- baar faona ikyaa.

˙\T Á yÓTÆ" H˚ ‘·Ty˚TΩ" ø£sT÷ u≤sY bò Hé øÏj·÷.

˙\T Á H˚qT ˙≈£î #ê˝≤ kÕs¡T¢ bò Hé #˚XÊqT.

naIlaU Á naonau naIku caalaa saalau- faona caoSaanau.

sauSaIlaa Á saMcaar ko saBaI maaQyama TUT gayao. k[- ivaVut KMBao igar gayao.

düTo\ Á dü+#êsY πø dü;Û e÷<Ûä yéT ≥÷Ÿ >∑j˚T. ø£sT÷ $<äT´‘Y K+uÛÒ –sY >∑j˚T.

düTo\ Á dü+#ês¡ e´edüú <Óã“ ‹+~. #ê˝≤ $<äT´‘Y düÔ+uÛ≤\T |ü&çb˛j·÷sTT.

sauSaIlaa Á saMcaar vyavasqaa dobba itMid. caalaa ivaVut\ stMBaalau piDpaoyaaiya.

naIlaU Á tba tao ibajalaI kI vyavasqaa BaI iCnna¹iBanna hao gayaI haogaI.

˙\T Á ‘·uŸ ‘√ _CŸ© ø° e´ekÕú ;Û ∫ÛHéï`_ÛHéï ôVA >∑sT÷ ôVA^.

˙\T Á nsTT‘˚ $<äT´‘Y düs¡|òüsê ≈£L&Ü ì*∫b˛sTT ñ+≥T+~.

AaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoM

Page 45: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

45

naIlaU Á Aiyato ivaVut\ sarfra kUDa inailaicapaoiya ]MTuMid.

sauSaIlaa Á yaarÊ ibajalaI hI nahIM panaI kI AapUit- BaI nahIM hao pa rhI qaI.

düTo\ Á j·÷sY, _CŸ© V”≤ qV”≤", bÕ˙ ø° Ä|üP]Ô ;Û qV”≤ ôVA bÕ s¡V”≤ B∏.

düTo\ Á $<äT´‘Y düs¡|òüsê @+Ï, ˙Ï düs¡|òüsê ≈£L&Ü ì*∫b˛sTT+~.

sauSaIlaa Á ivaVut\ sarfra eMiTÊ naIiT sarfra kUDa inailaicapaoiyaMid.

naIlaU Á ]sa samaya yahaÐ ko laaogaaoM kI @yaa halat hu[- haogaIÊ AMdajaa BaI nahIM lagaa pa rhI hUÐ.

˙\T Á ñdt düeTjYT j·TVü‰" πø ˝À>√" ø° ø±´ Vü‰\‘Y VüQsT÷ ôVA^, n+<ëC≤ ;Û qV”≤ \>± bÕ s¡V”≤ VüA.

˙\T Á n|ü&ÉT Çø£ÿ&É MTs¡+<äs¡÷ m˝≤ ñHêïs√, Væ≤+#· Òø£b˛‘·THêïqT.

naIlaU Á APpuDu [@kDa maIrMd$ elaa ]nnaaraoÊ ihMcalaokpaotunnaanau.

sauSaIlaa Á @yaa bataeÐÊ saba laaoga Apnao¹Apnao GaraoM maoM dubako hue toja hvaa AaOr baairSa ko qamanao kI p`tIxaa kr rho qao.

düTo\ Á ø±´ ã‘êeP", düuŸ ˝À>¥ n|tH˚ n|tH˚ |òüTs√" y˚T" <äTuŸπø VüQj˚T ‘˚CŸ Vü≤yê WsY u≤]wt πø <∏äyéTH˚ ø° Á|ürø±å ø£sY s¡ùV≤ <∏.

düTo\ Á @+ #Ó|üŒqT, n+<äs¡+ Çfi¯fl˝À¢ <ä÷]b˛sTT >±* ñ<ä∆è‹, Ç+ø± es¡+ m|ü&ÉT Ä>∑T‘·T+<ë, nì #·÷dü÷Ô ñ+&çb˛j·÷+.

sauSaIlaa Á ema\ caoPpnauÊ AMdrma\ [llallaao dUirpaoiya gaaila ]wRitÊ [Mka vaYa-ma\ ePpuDu AagautuMdaÊ Aina caUstU ]MiDpaoyaama\.

naIlaU Á tba tao [sa tUfana maoM k[- ApaT-maoMT\sa kI naIMva BaI ihla ga[- haogaI.

˙\T Á ‘·uŸ ‘√ Çdt ‘·÷bòÕHé y˚T" ø£sT÷ nbÕsYºyÓT+Ÿ‡ ø° ˙"yé ;Û Væ≤ Ÿ >∑sT÷ ôVA^.

˙\T Á nsTT‘˚ á ‘·TbòÕHé e\q #ê˝≤ nbÕsYºyÓT+Ÿ‡ |ü⁄Hê<äT\T ≈£L&Ü ø£~*b˛sTT ñ+≤sTT ø£<ë.

naIlaU Á Aiyato [- tufanau valana caalaa ApaT-maoMT\sa punaadulau kUDa kidilapaoiya ]MTaiya kda.

sauSaIlaa Á haÐ yaarÊ [sa tUfana sao k[- ApaT-maoMT\sa p`Baaivat hue.

düTo\ Á Vü‰" j·÷sY, Çdt ‘·÷bòÕHé ùd ø£sT÷ nbÕsYºyÓT+Ÿ‡ Á|üuÛ≤$‘Y VüQj˚T.

düTo\ Á ne⁄qT, á ‘·TbòÕqT e\q #ê˝≤ nbÕsYºyÓT+Ÿ‡ <Óã“‹HêïsTT.

sauSaIlaa Á AvaunauÊ [- tufanau valana caalaa ApaT-maoMT\sa dobbaitnnaaiya.

naIlaU Á jaana¹maala ka BaI tao bahut nauksaana huAa haogaa.

˙\T Á C≤Hé e÷ Ÿ ø± ;Û ‘√ ãVüQ‘Y qTø˘kÕHé VüQyê ôVA>±.

˙\T Á ÁbÕDqwüº+ @yÓTÆHê »]–+<ë?

naIlaU Á p`aNanaYTma\ emaOnaa jairigaMdaÆ

sauSaIlaa Á nahIMÊ ]tnaa tao nahIM huAa. maaOsama ivaBaaga kI caotavanaI ko baad laaoga satk- hao gayao.

düTo\ Á qV”≤", ñ‘YHê ‘√ qV”≤" VüQyê. eTÚdüyéT $uÛ≤>¥ ø° #˚‘êe˙ πø u≤<é ˝À>¥ dü‘·sYÿ ôVA >∑j˚T.

düTo\ Á Ò<äT, m≈£îÿe>± »s¡>∑ Ò<äT. yê‘êes¡D πø+Á<ä ôV≤#·Ã]ø£ ø±s¡D+>± n+<äs¡÷ C≤Á>∑‘·Ô|ü&ܶs¡T.

sauSaIlaa Á laoduÊ e@kuvagaa jargalaodu. vaatavarNa koMd` hoccairk karNama\gaa AMd$ jaaga`<apD\DaÉ.

naIlaU Á hma tao TIºvaIº AaOr roiDyaao maoM samaacaar saunakr hI BayaBaIt hao gayao qao.

˙\T Á Vü≤yéT ‘√ Ï.$. WsY πs&çjÓ÷ y˚T" düe÷#êsY düTHéø£sY V”≤ uÛÑj·T;Û‘Y ôVA >∑j˚T <∏.

˙\T Á y˚TeTT Ï.$, Ç+ø± πs&çjÓ÷˝À q÷´dt #·÷dæ uÛÑj·T|ü&çb˛j·÷+.

naIlaU Á maomau TIºvaIºÊ [Mka roiDyaaolaao nyaUsa caUisa BayapiDpaoyaama\.

sauSaIlaa Á laoikna hudhud ko baad laaoga ekjauT haokr igaro hue poD,aoM kao hTayaa AaOr rasto saaf ikyao.

düTo\ Á ÒøÏHé VüQ<éVüQ<é πø u≤<é ˝À>¥ @ø˘EŸ ôVAø£sY –πs VüQj˚T ù|&√" ø√ Vü≤≤j·÷ WsY sêùdÔ kÕ|òt øÏj˚T.

düTo\ Á ø±ì VüQ<éVüQ<é ‘·s¡Tyê‘· »q+ ˇø£ÿf…Æ |ü&çb˛sTTq #Ó≥¢ìï+Ï ‘·|æŒ+∫ s√&ÉT¢ X¯óÁuÛÑ+ #˚XÊs¡T.

sauSaIlaa Á kaina hudhud tÉvaat janama\ Aao@kTO piDpaoiyana caoT\lainnaMiTnaI tiPpMica raoD\lau SauBa`ma\ caoSaaÉ.

naIlaU Á AaOr hFto Bar ko BaItr ibajalaI AaOr panaI kI AapUit- hao ga[-.

˙\T Á WsY Vü≤ù|òÔ uÛÑsY πø ;Û‘·sY _CŸ© WsY bÕ˙ ø° Ä|üP]Ô ôVA >∑sT÷.

˙\T Á n+‘˚ ø±<äT, yês¡+ ˝À|ü\ $<äT´‘Y, Ç+ø± ˙Ï düs¡|òüsê ø£*Œ+#ês¡T.

Page 46: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

46

naIlaU Á AMto kaduÊ vaarma\ laaopla ivaVut\Ê [Mka naIiT sarfra kilpMcaaÉ.

sauSaIlaa Á haÐ sarkar ko Aqak p`yaasaaoM sao ibajalaI AaOr panaI kI AapUit- bahala kI gayaI.

düTo\ Á Vü‰", düsYø±sY πø n<∏äø˘ Á|üj·÷k˛" ùd _CŸ© WsY bÕ˙ ø° Ä|üP]Ô ãVü‰ Ÿ ø° >∑sT÷.

düTo\ Á ne⁄qT, Á|üuÛÑT‘·«+ yê] düVü‰j·T`düVü≤ø±sê\ e\q $<äT´‘Y, Ç+ø± ˙Ï düs¡|òüsê #˚j·T>∑*>±s¡T.

sauSaIlaa Á AvaunauÊ p`Bau%vama\ vaair sahaya¹sahkarala valana ivaVut\Ê [Mka naIiT sarfra caoyagailagaaÉ.

naIlaU Á haÐ maOM nao doKaÊ tumharI ka^lanaI lagaBaga saaf dIK rhI hO. laoikna saD,k ko iknaaraoM sao igaro hue poD, hTayao nahIM gayao.

˙\T Á Vü‰" yÓTÆ" H˚ <˚U≤, ‘·Te÷ΩØ ø±\˙ \>¥uÛÑ>¥ kÕ|òt BUŸ s¡V”≤ ôV’≤. ÒøÏHé dü&Éø˘ πø øÏHês√" ùd –πs VüQj˚T ù|&é Vü≤≤j˚T qV”≤" >∑j˚T.

˙\T Á ne⁄qT, MT ø±\˙ Ç+#·T$T+#·T>± X¯óÁuÛÑ+>±H˚ ø£ì|æk˛Ô+~. ø±ì <ë]˝À ¬s+&ÉTyÓ’|ü⁄˝≤, |ü&çb˛sTTq #Ó≥T¢ Ç+ø± ñHêïsTT.

naIlaU Á AvaunauÊ maI kalanaI [McauimaMcaugaa SauBa`ma\gaanao kinaipstaoMid. kaina dairlaao roMDuvaOpulaaÊ piDpaoiyana caoT\lau [Mka ]nnaaiya.

sauSaIlaa Á yaarÊ hmaarI ka^lanaI hI nahIMÊ pUro ivaSaaKp+Nama maoM baccaaoM sao laokr baD,o baUZ,aoM tk laaoga AaOr kuC svayaMsaovaI saMsqaaAaoM nao

imalakr rasto saaf ikyao AaOr ibajalaI ko nayao KMBao lagaayao.

düTo\ Á j·÷sY, Vü≤e÷Ø ø±\˙ V”≤ qV”≤", |üPπs $XÊK|ü≥ºDyéT y˚T" ã#√Ã" ùd Òø£sY ã&˚ ã÷&Û√" ‘·ø˘ ˝À>¥ WsY ≈£î#ÛY dü«j·T+ùdM dü+kÕúy√"

H˚ $T Ÿø£sY sêùdÔ kÕ|òt øÏj˚T WsY _CŸ© πø qj˚T K+uÛÒ \>±j˚T.

düTo\ Á πøe\+ e÷ ø±\˙yêfi‚fl ø±<äT, $XÊK|ü≥ºD+ yÓTT‘·Ô+ MT<ä ∫qïyêfi¯fl qT+&ç ô|<ä›yêfi¯fl es¡≈£î, Ç+ø± ø=ìï dü«#·Ã¤+<ä dü+düú\T

n+<äs¡÷ ø£*dæ s√&ÉT¢ U≤∞ #˚kÕs¡T, n+‘˚ ø±<äT, ø=‘·Ô $<äT´‘Y düÔ+uÛ≤\T @sêŒ≥T #˚XÊs¡T.

sauSaIlaa Á kovalama\ maa ka^lanaIvaallao kaduÊ ivaSaaKp+Nama\ maao<ama\ maId icannavaalla nauMiD po_vaalla varkuÊ [Mka kaoinna svacCMd saMsqalau

AMd$ kilaisa raoD\lau KalaI caosaaÉÊ AMto kaduÊ kao<a ivaVut\ stMBaalau epa-Tu caoSaaÉ.

naIlaU Á AcCaÊ [saIsao ibajalaI kI AapUit- bahala krnao maoM sarkar kao sauivaQaa hu[- haogaI.

˙\T Á n#êä, Çd”ùd _CŸ© ø° Ä|üP]Ô ãVü‰ Ÿ ø£sYH˚ y˚T" düsYø±sY ø√ düT$<Ûë VüQsT÷ ôVA^.

˙\T Á ø±ãfÒº Á|üuÛÑT‘·«+ $<äT´‘Y düs¡|òüsê #˚j·T>∑*– ñ+≥T+~.

naIlaU Á kaba+o p`Bau%vama\ ivaVut\ sarfra caoyagailaiga ]MTuMid.

sauSaIlaa Á [sa mauiSkla kI GaD,I maoM dUsaro k[- rajyaaoM sao laaogaaoM nao raht kaya- maoM haqa baÐTayaa.

düTo\ Á Çdt eTTwæÿ Ÿ ø° |òüT&û y˚T" <ä÷dtπs ø£sT÷ sêCÀ´" ùd ˝À>√" H˚ sêVü≤‘Y ø±sY y˚T" Vü‰<∏é ã+≤j·÷.

düTo\ Á á ø£wüºø±\+˝À $T–*q sêÅcÕº\ yês¡T ≈£L&Ü ‘·eT düVü‰j·T`düVü≤ø±sêìï n+~+#ês¡T.

sauSaIlaa Á [- kYTkalama\laao imaigailana raYT/ala vaaÉ kUDa tma sahaya¹sahkarainna AMidMcaaÉ.

naIlaU Á yaarÊ maOMnao BaI Apnao saaqa kuC kpD,o AaOr caIjaoM lao AayaI hUÐÊ ijanhoM [sa tUfana sao p`Baaivat garIba [laakaoM ko laaogaaoM maoM baaÐTnaa

caahtI hUÐ.

˙\T Á j·÷sY, yÓTÆ" H˚ ;Û n|tH˚ kÕ<∏é ≈£î#ÛY ø£|t&˚ WsY NCÒ" Ò ÄsT÷ VüA", õHΩ" Çdt ‘·÷bòÕHé ùd Á|üuÛ≤$‘Y >∑ØuŸ Ç˝≤ø√" πø ˝À>√" y˚T"

u≤+ŸHê #êVt≤r VüA.

˙\T Á H˚qT ≈£L&Ü ‘·TbòÕqT ø±s¡D+>± <Óã“‹qï ù|<ä Á|ü»\≈£î |ü+#·&ÜìøÏ ø=ìï ã≥º\T, Ç+ø± edüTÔe⁄\T rdüT≈£îe#êÃqT.

naIlaU Á naonau kUDa tufanau karNama\gaa dobbaitnna pod p`jalaku pMcaDainaik kaoinna ba+lauÊ [Mka vastuvaulau tIsaukuvaccaanau.

sauSaIlaa Á ja$rÊ yahIM Gar ko najadIk ek AaEama hO. hma [nhoM vahIM do doMgao.

düTo\ Á »s¡÷sY, j·TV”≤" |òüTsY πø q»Bø˘ @ø˘ ÄÁX¯yéT ôV’≤. Vü≤yéT ÇHΩ" eV”≤ <˚ <˚+π>.

düTo\ Á eT+∫~, Ç+ÏøÏ <ä>∑Zs√¢H˚ ˇø£ ÄÁX¯eT+ ñ+~, eTq+ MÏì nø£ÿ&˚ Ç#˚Ã<ë›+.

sauSaIlaa Á maMicaidÊ [MiTik dggalaao-nao Aaok AaEamama\ ]MidÊ manama\ vaIiTina A@kDo [ccao_ama\.

naIlaU Á tao calaaoÊ calato hOM.

˙\T Á ‘√ #· À, #· Ÿ‘˚ ôV’≤".

˙\T Á düπs, yÓfi≤›+ |ü<ä.

naIlaU Á saroÊ vaoldama\ pd.

¹ p`baMQak ³ihMdI´Ê ihMdI kxaraYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama [spat saMyaM~maaobaa[laÁ †91 9866321109

Page 47: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

47

raYT/Iya [spat inagama ilaimaT oD¹ivaSaaKp+Nama [spat sa Mya M~ ma o M rajaBaaYaa ko ]%ÌYT kayaa -nvayana

hotu ipClao paÐca vaYaa o - M sa o lagaatar p`itiYzt ‘[Midra gaa MQaI rajaBaaYaa SaIlD’ p`aPt hao rha hO.

vaYa- 2013¹14 ko ilae BaI yah purskar CzI baar p`aPt huAa hO. na[- idllaI ko iva&ana Bavana mao M

15 nava MbarÊ 2014 kao Aayaa oijat Bavya samaara oh ma o M mahamaihma raYT/pit ko krkmalaa o M sa o raYT/Iya

[spat inagama ilaimaToD ko AQyaxa¹sah¹p`ba MQa inadoSak EaI pI maQa usa Udna na o yah purskar ga `hNa

ikyaa. [sa Avasar pr EaI pI maQausa Udna na o kma-caarI sama Uh kao baQaa[- doto hue BaivaYya ma o M BaI

rajaBaaYaa kayaa -nvayana ko maamala o ma o M AaOr Ðcaa[yaa Ð CUna o kI salaah dI.

Page 48: saMpadkIya - VIZAG STEEL saMpadkIya Aba 12 A@tUbar 2014 ka idna ivaSaaKp+Nama Sahr AaOr ]sako inavaaisayaaoM ko ilae AivasmaNaIya idna bana gayaa hOÊ @yaaoMik ]sa idna yah ivahÐsata

48

ek baar vaaraNasaI ko kaSaI ihMdU ivaSvaivaValaya maoM ]sakI sqaapnaa ko ]plaxya maoM ek kaya-Ëma

Aayaaoijat ikyaa gayaa qaa. ]sa kaya-Ëma ko maMca pr EaImatI enaIbaosaoMTÊ pMiDt madnamaaohna maalavaIya AaOr

drBaMgaa rajya ko naroSa jaOsao gaNamaanya vyai@tyaaoM ko saaqa¹saaqa ek AaOr p`aOZ, vyai@t BaI ivarajamaana qaa. ]sa

p`aOZ, vyai@t kI ]ma` lagaBaga 47 saala ko Aasa¹pasa haogaI.

saBaI gaNamaanya vyai@t Apnao BaaYaNa maoM kaSaI ihMdU ivaSvaivaValaya kI sqaapnaaÊ ]saka ]_oSya AaOr

]sako [ithasa sao saMbaiQat mau_aoM pr Apnao ivacaar vya@t kr rho qao. jaba 47 vaYaI-ya ]sa p`aOZ, vyai@t kI

baarI Aa[- tao ]sanao kaSaI ihMdU ivaSvaivaValaya ko vaaiYa-k kaya-Ëma ko ivaprIt kaSaI ivaSvanaaqa maMidr ko

Apnao Ba`maNa ko samaya doKI ga[- gaMdgaI saMbaMQaI AnauBava ka vaNa-na SauÉ kr idyaa. ]sa p`aOZ, vyai@t ko BaaYaNa

ko Sabd kuC [sa p`kar sao qao…

‘… kla maOM baabaa ivaSvanaaqa ka dSa-na krnao gayaa qaa. ijana gailayaaoM sao maOM jaa rha qaaÊ ]nhoM doKto

hue maOM yahI saaoca rha qaa ik kla yaid kao[- AjanabaI [sa mahana maMidr maoM Acaanak Aa jaaeÊ tao ihMduAaoM ko baaro

maoM @yaa saaocaogaaÆ Agar vah hmaarI inaMda krogaa tao @yaa vah galat haogaaÆ [sa maMidr kI jaao halat hOÊ @yaa

vah hmaaro cair~ kao nahIM idKa rha….’

BaaYaNa ko SabdaoM kao saunakr Eaaota ]sa p`aOZ, vyai@t ka ivaYayaaMtr maana rho qao. laoikna va@ta ApnaI

baat kao baD,o hI saafgaao[- sao rKta jaa rha qaa. saMBavatÁ EaaotaAaoM ko icaMtna ka dayara ivaVa ko ]sa maMidr

kI cahardIvaarI tk hI saIimat qaaÊ ikMtu va@ta ko BaaYaNa maoM jaIvana kI iSaxaa kI maUla Baavanaa kI Aaor

[Saara qaa.

yah 47 vaYaI-ya p`aOZ, kao[- AaOr nahIMÊ bailk maha%maa gaaMQaI qaoÊ jaao ABaI tk maaohna dasa krmacaMd

gaaMQaI ko naama sao jaanao jaa rho qao. ]sa samaya iksaI kao AMdajaa nahIM qaa ik maha%maa gaaMQaI Wara lagaBaga saaO

saala ³1916 maoM phlao idyaa gayaa BaaYaNa Aaja BaI ]tnaa hI p`asaMigak hO.