Top Banner

of 31

AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

Apr 06, 2018

Download

Documents

Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    1/31

    1

    AYURVEDIC

    PSYCHOTHERAPEUTIC

    SCIENCES

    Written By:Dr. O.P. TiwariB.A.M.S. M.D.FAMA

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    2/31

    2

    AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES

    AayauvaoAayauvaoAayauvaoAayauvao-

    ---dIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anama\

    \\\

    savasavasavasava----BaUtanaaM karNamakarNaM saM naama.

    sauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanama\\\\ 1 : 31 : 31 : 31 : 3

    Avya> mahanah=kar: pHca tnmaa~aaiNa cao%yaYTaOAvya> mahanah=kar: pHca tnmaa~aaiNa cao%yaYTaOAvya> mahanah=kar: pHca tnmaa~aaiNa cao%yaYTaOAvya> mahanah=kar: pHca tnmaa~aaiNa cao%yaYTaOp`kRtya: SaoYaa: YaaoDSa ivakara:..p`kRtya: SaoYaa: YaaoDSa ivakara:..p`kRtya: SaoYaa: YaaoDSa ivakara:..p`kRtya: SaoYaa: YaaoDSa ivakara:..

    sauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanamasauEautsaMihta SaarIrsqaanama\\\\ 1 : 91 : 91 : 91 : 9

    pHcaivaSaMittma: kayapHcaivaSaMittma: kayapHcaivaSaMittma: kayapHcaivaSaMittma: kaya----karNasayau>Ecaotiyata Bavait.karNasayau>Ecaotiyata Bavait.karNasayau>Ecaotiyata Bavait.karNasayau>Ecaotiyata Bavait.sasasasauEautsaMihta SaarIrsqaanamauEautsaMihta SaarIrsqaanamauEautsaMihta SaarIrsqaanamauEautsaMihta SaarIrsqaanama\\\\ 1 : 111 : 111 : 111 : 11

    AYT$p AiKlasya : AYTaOp`kRtya: i~agauNaai%maka :AYT$p AiKlasya : AYTaOp`kRtya: i~agauNaai%maka :AYT$p AiKlasya : AYTaOp`kRtya: i~agauNaai%maka :AYT$p AiKlasya : AYTaOp`kRtya: i~agauNaai%maka : The universe:Avya> :Avya> :Avya> :Avya> : Absolute | i~agauNa isawaMt :i~agauNa isawaMt :i~agauNa isawaMt :i~agauNa isawaMt :mah

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    3/31

    3

    kayakayakayakaya----karNa isawaMtkarNa isawaMtkarNa isawaMt karNa isawaMt :::: The law of cause and functions.

    laaokpu$Yasamaanyalaaokpu$Yasamaanyalaaokpu$Yasamaanyalaaokpu $Yasamaanya :::: The concept of universe and human.

    kayakayakayakaya----karNaM saMyau>Eca :karNaM saMyau>Eca :karNaM saMyau>Eca :karNaM saMyau>Eca : Cause and function combined togetherpu$Ya:pu$Ya:pu$Ya:pu $Ya: :::: = the human beings

    AYTaOp`kRtya:AYTaOp`kRtya:AYTaOp`kRtya:AYTaOp`kR tya: :::: Eight basic elements |8 |YaaoDSaivakar:YaaoDSaivakar:YaaoDSaivakar:Yaao DSaivakar: :::: Sixteen changeable elements|16 |25

    Aa%maaAa%maaAa%maaAa%maa :::: Soul |1 |pHcaivaSaMittma:pHcaivaSaMittma:pHcaivaSaMittma: pHcaivaSaMittma: :::: Human beings are made-up oftwenty-five elements.

    AYTaMga AayauvaoAYTaMga AayauvaoAYTaMga AayauvaoAYTaMga Aayauvao----d sau saU1:7d sau saU1:7d sau saU1:7d sau saU1:7Eight part of AYURVEDA

    |

    Soul-mindSarIir :SarIir :SarIir :SarIir : Body-mind

    SarIr :SarIr :SarIr :SarIr :|

    |--------------------------------------------------------|

    1: maanasaraoga cark1: maanasaraoga cark1: maanasaraoga cark1: maanasarao ga cark 2: kayaicaik%saa2: kayaicaik%saa2: kayaicaik%saa2: kayaicaik%saaMental disorders Medicine

    BaUtivaVa sauEBaUtivaVa sauEBaUtivaVa sauEBaUtivaVa sauEautautautau t 3: SalyatM~a3: SalyatM~a3: SalyatM~a3: SalyatM~aPsyche-sciences Surgery

    ga`hicaik%saa vaagaBa+ga`hicaik%saa vaagaBa+ga`hicaik%saa vaagaBa+ ga`hicaik%saa vaagaBa+ 4: Saalaa@yatM~a4: Saalaa@yatM~a4: Saalaa@yatM~a4: Saalaa@yatM~aAstral-medicine ENT,Dental,eye

    AayauvaoAayauvaoAayauvaoAayauvao----dIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anamadIya manaaoicaik%saa iva&anama\\\ \ 5: kaOmaa5: kaOmaa5: kaOmaa5: kaOmaa----yaBaR%yayaBaR%yayaBaR%yayaBaR%yaAYURVEDIC psychotherapeutic Paediatrics &

    Sciences Gynaecology

    i~agauNa isawaMti~agauNa isawaMti~agauNa isawaMti~agau Na isawaMt 6: AgadtM~a6: AgadtM~a6: AgadtM~a6: AgadtM~aTheory of three-quality Toxicology

    pHcatnnamaa~aapHcatnnamaa~aapHcatnnamaa~aa pHcatnnamaa~aa 7: rsaayanatM~a7: rsaayanatM~a7: rsaayanatM~a7: rsaayanatM~a

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    4/31

    4

    Theory of five-subtle elements Geriatrics

    AYTaOp`kRitAYTaOp`kRitAYTaOp`kRitAYTaOp`kR it 8: vaajaIkrNatM~a8: vaajaIkrNatM~a8: vaajaIkrNatM~a8: vaajaIkrNatM~aTheory of eight basic elements Eugenics

    i~agauNa sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    5/31

    5

    mahap`kRit Aaa%ma$p :mahap`kRit Aaa%ma$p :mahap`kRit Aaa%ma$p :mahap`kRit Aaa%ma$p : The self-quality of great-naturesauEautsaMihtasauEautsaMihtasauEautsaMihtasauEautsaMihta SaarIrsqaanamaSaarIrsqaanamaSaarIrsqaanamaSaarIrsqaanama\\\\ 1 : 23 24 251 : 23 24 251 : 23 24 251 : 23 24 25

    Each one is present in each one:p`%yaok gauNa p`%yaok maoM haota hO.p`%yaok gauNa p`%yaok maoM haota hO.p`%yaok gauNa p`%yaok maoM haota hO.p`%yaok gauNa p`%yaok maoM haota hO. ________% On-use _________% On-use _________% On-use

    Pure-quality: 12

    sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    6/31

    6

    mahap``kR it kmamahap`kR it kmamahap``kR it kmamahap`kR it kma----$p :$p :$p :$p : Karma of the great-nature:sau Saa 4:8095sau Saa 4:8095sau Saa 4:8095sau Saa 4:8095Pure-type

    Personality: 7

    saai%vak mahap`kRitsaai%vak mahap`kRitsaai%vak mahap`kRitsaai%vak mahap`kRit

    Mixed-type

    Personality: 6

    rajaisak mahap`kRitrajaisak mahap`kRitrajaisak mahap`kRitrajaisak mahap`kRit

    Lessen-type

    Personality: 3

    tamaisak mahap`kRittamaisak mahap`kRittamaisak mahap`kRittamaisak mahap`kRit

    Virtuous-type

    BRAHMA persona

    b`a*ma kayaab`a*ma kayaab`a*ma kayaab`a*ma kayaa

    Ruler-type

    ASURA persona

    Aasaur kayaaAasaur kayaaAasaur kayaaAasaur kayaa

    Brute-type

    PASAVA persona

    paSava kayaapaSava kayaapaSava kayaapaSava kayaa

    Sovereign-type

    MAHENDRA

    personamahond` kayaamahond` kayaamahond` kayaamahond` kayaa

    Serpentine-type

    SARPA persona

    sapsapsapsap---- kayaakayaakayaakayaa

    Beast-type

    MATSYA persona

    ma%sya kayaama%sya kayaama%sya kayaama%sya kayaa

    Vigorous-type

    VARUNA

    persona

    vaa$Na kayaavaa$Na kayaavaa$Na kayaavaa$Na kayaa

    Eagerly-type

    SHAKUNA

    persona

    SaakunaM kayaaSaakunaM kayaaSaakunaM kayaaSaakunaM kayaa

    Creature-type

    VANASPATYA

    persona

    vanasp%yaao kayaavanasp%yaao kayaavanasp%yaao kayaavanasp%yaao kayaaProsperous-type

    KOUBERA

    personakaObaor kayaakaObaor kayaakaObaor kayaakaObaor kayaa

    Fiend-type

    RAKSASA

    personaraxasa kayaaraxasa kayaaraxasa kayaaraxasa kayaa

    ------

    Aesthetic-type

    GANDHARVA

    personagaanQavagaanQavagaanQavagaanQava----kayaakayaakayaakayaa

    Wicked-type

    PAISACHA

    personapOSaaca kayaapOSaaca kayaapOSaaca kayaapOSaaca kayaa

    ------

    Righteous-type

    YAMYA persona

    yaamya kayaayaamya kayaayaamya kayaayaamya kayaa

    Nasty-type

    PRETA persona

    p`ot kayaap`ot kayaap`ot kayaap`ot kayaa

    ------

    Divine-type

    RISHI persona

    ?iYa kayaa?iYa kayaa?iYa kayaa?iYa kayaa

    ------ ------

    ______________%

    On-use

    _______________%

    On-use

    _______________%

    On-use

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    7/31

    7

    SUSRUTSAMHITA SHARIRSTHANAM: 4 : 80 to 95sauEautsaMihsauEautsaMihsauEautsaMihsauEautsaMihta SaarIrsqaanamata SaarIrsqaanamata SaarIrsqaanamata SaarIrsqaanama\\\\ 4 : 80 sao 954 : 80 sao 954 : 80 sao 954 : 80 sao 95

    1: Virtuous-type persona: BRAHMA KAYA:ba`*ma kayaaba`*ma kayaaba`*ma kayaaba`*ma kayaa1: SaaOca1: SaaOca1: SaaOca1: SaaOca has purity, 2: Aaist@yaM Believer2: Aaist@yaM Believer2: Aaist@yaM Believer2: Aaist@yaM Believer, 3: AByaasaaovaodoYau3: AByaasaaovaodoYau3: AByaasaaovaodoYau3: AByaasaaovaodoYauLearnknowledge, 4: gau$pujanama4: gau$pujanama4: gau$pujanama4: gau$pujanama\\\\ Worships elders, 5: ip`yaaitiqa%va5: ip`yaaitiqa%va5: ip`yaaitiqa%va5: ip`yaaitiqa%vaGood host, 6: imajyaa6: imajyaa6: imajyaa6: imajyaa Performs well-being recreation.____________% On-use.

    2: Sovereign-type persona: MAHENDRA KAYA:mahond` kayaamahond` kayaamahond` kayaamahond` kayaa1: maha%myaM1: maha%myaM1: maha%myaM1: maha%myaM has greatness, 2: SaaOya2: SaaOya2: SaaOya2: SaaOya---- Chivalry, 3: Aa&a3: Aa&a3: Aa&a3: Aa&aCommanding habits, 4: sattMSaas~abauiwta4: sattMSaas~abauiwta4: sattMSaas~abauiwta4: sattMSaas~abauiwta Behavesaccordingly righteous teaching, 5: BaR%yanaaMBarNa5: BaR%yanaaMBarNa5: BaR%yanaaMBarNa5: BaR%yanaaMBarNamamamama\\\\Look-afterhis servants well. _____________% On-use.

    3: Vigorous-type persona: VARUNA KAYA:va$Na kayaava$Na kayaava$Na kayaava$Na kayaa1: SaItsaovaa1: SaItsaovaa1: SaItsaovaa1: SaItsaovaa Liking for cold, 2: saihYNau%vaM2: saihYNau%vaM2: saihYNau%vaM2: saihYNau%vaM has tolerance, 3:3:3:3:pO=galyaMpO=galyaMpO=galyaMpO=galyaM Graces eye, 4: hirkoSata4: hirkoSata4: hirkoSata4: hirkoSataBrown hair, 5: ip`yavaaid%vaima%yaot5: ip`yavaaid%vaima%yaot5: ip`yavaaid%vaima%yaot5: ip`yavaaid%vaima%yaotSweet voice. _______________% On-use.

    4: Prosperous-type persona: KOUBERA KAYA:kaObaor kayaakaObaor kayaakaObaor kayaakaObaor kayaa1: maQyasqata1: maQyasqata1: maQyasqata1: maQyasqata Impartial, 2: saihYNau%va2: saihYNau%va2: saihYNau%va2: saihYNau%va has tolerant, 3: Aqa3: Aqa3: Aqa3: Aqa----

    syaagamasyaagamasyaagamasyaagama\\\\saMcayaaOsaMcayaaOsaMcayaaOsaMcayaaO Earns and collects wealth, 4: mahap`savaSai>%vama4: mahap`savaSai>%vama4: mahap`savaSai>%vama4: mahap`savaSai>%vama\\\\Highly fertile. ______________% On-use.

    5: Aesthetic-type persona: GANDHARVA KAYA:gaMaQavagaMaQavagaMaQavagaMaQava---- kayaakayaakayaakayaa1: ganQamaalyaaip`ya%vaM1: ganQamaalyaaip`ya%vaM1: ganQamaalyaaip`ya%vaM1: ganQamaalyaaip`ya%vaM Loves perfumes and garlands, 2: naR%yavaaid~a2: naR%yavaaid~a2: naR%yavaaid~a2: naR%yavaaid~akaimatakaimatakaimatakaimata has passion for dancing and music, 3: ivaharSaIlata3: ivaharSaIlata3: ivaharSaIlata3: ivaharSaIlataalways likes roaming. _______________% On-use.

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    8/31

    8

    6: Righteous-type persona: YAMYA KAYA:yaamya kayaayaamya kayaayaamya kayaayaamya kayaa1: p`aPtkarI1: p`aPtkarI1: p`aPtkarI1: p`aPtkarIone who performs the right thing, 2: dRZ,ao%qaanaao2: dRZ,ao%qaanaao2: dRZ,ao%qaanaao2: dRZ,ao%qaanaaohas indefatigable energy, 3: inaBa3: inaBa3: inaBa3: inaBa----ya:ya:ya:ya: is fearless, 4: smaRitmaana4: smaRitmaana4: smaRitmaana4: smaRitmaanaHas realisation, 5: Sauica5: Sauica5: Sauica5: SauicaClean, 6: ragamaaohmadWoYaOvaija6: ragamaaohmadWoYaOvaija6: ragamaaohmadWoYaOvaija6: ragamaaohmadWoYaOvaija----taotaotaotaoFreedomform attachment, infatuation, vanity and jealousy.

    ______________% On-use.

    7: Divine-type persona: RISHI KAYA:?iYa kayaa?iYa kayaa?iYa kayaa?iYa kayaa1: jap1: jap1: jap1: japPerform prayers, 2: va`t2: va`t2: va`t2: va`tFasting practises, 3: ba`*macaya3: ba`*macaya3: ba`*macaya3: ba`*macaya----Celibacy, 4: haoma4: haoma4: haoma4: haoma Well-being activities, 5: AQyayanasaoivanama5: AQyayanasaoivanama5: AQyayanasaoivanama5: AQyayanasaoivanama\\\\Dedicated to studies, 6: &anaiva&anaMsampnnama6: &anaiva&anaMsampnnama6: &anaiva&anaMsampnnama6: &anaiva&anaMsampnnama\\\\Possesses senseand sciences. _______________% On-use.

    8: Ruler-type persona: ASURA KAYA: Aasaur kayaaAasaur kayaaAasaur kayaaAasaur kayaa1: eoSvaya1: eoSvaya1: eoSvaya1: eoSvaya----vaanavaanavaanavaanais wealthy, 2: raOd2: raOd`2: raOd2: raOd` Fierce looking, 3: SaUr3: SaUr3: SaUr3: SaUrBrave,

    4: caMD,4: caMD,4: caMD,4: caMD, Full of anger, 5: Asauyakma5: Asauyakma5: Asauyakma5: Asauyakma\\\\ Calumnious eats everything without giving to others, 6: AaOpiQak kpTI6: AaOpiQak kpTI6: AaOpiQak kpTI6: AaOpiQak kpTI Trickster._______________% On-use.

    9: Serpentine-type persona: SARPA KAYA:sapsapsapsap---- kayaakayaakayaakayaa1: itxNa1: itxNa1: itxNa1: itxNaSharp, 2: AayaaisanaM2: AayaaisanaM2: AayaaisanaM2: AayaaisanaM Laborious, 3: BaI$3: BaI$3: BaI$3: BaI$Cowardly, 4:4:4:4:caMD,caMD,caMD,caMD, Full of anger, 5: maayaainvatma5: maayaainvatma5: maayaainvatma5: maayaainvatma\\\\ Shreud, 6: ivaharacaarcaplaM6: ivaharacaarcaplaM6: ivaharacaarcaplaM6: ivaharacaarcaplaM is

    quick in action and behaviour. _________________% On-use.

    10: Eagerly-type persona: SHAKUNAM KAYA:SaakunaM kayaaSaakunaM kayaaSaakunaM kayaaSaakunaM kayaa1: p`vaRwkamasaovaI1: p`vaRwkamasaovaI1: p`vaRwkamasaovaI1: p`vaRwkamasaovaIOver-sexy, 2: caaPyajasa`hara2: caaPyajasa`hara2: caaPyajasa`hara2: caaPyajasa`haraEats incessantly, 3:3:3:3:AmaAmaAmaAma----YaNaaoYaNaaoYaNaaoYaNaao is intolerant, 4: Anavasq4: Anavasq4: Anavasq4: AnavasqaayaIaayaIaayaIaayaI has unsteady mind.

    _______________% On-use.

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    9/31

    9

    11: Fiend-type persona: RAKHASA KAYA:raxasa kayaaraxasa kayaaraxasa kayaaraxasa kayaa1: ekaMtga`aihta1: ekaMtga`aihta1: ekaMtga`aihta1: ekaMtga`aihtaPrefers loneliness, 2: raOd`2: raOd`2: raOd`2: raOd` Terrifying, 3: AsaUyaa3: AsaUyaa3: AsaUyaa3: AsaUyaaIntolerant of others progress, 4: Qama4: Qama4: Qama4: Qama----baa*yatabaa*yatabaa*yatabaa*yata Irreligious, 5:5:5:5:BaU`Samaa%mastvaScaipBaU`Samaa%mastvaScaipBaU`Samaa%mastvaScaipBaU`Samaa%mastvaScaipis liking praises. _______________% On-use.

    12: Wicked-type persona: PAISACHA KAYA:pOSaaca kayaapOSaaca kayaapOSaaca kayaapOSaaca kayaa1: ]icCYTaharta1: ]icCYTaharta1: ]icCYTaharta1: ]icCYTahartaEats food left over by others, 2: tOxNyaM2: tOxNyaM2: tOxNyaM2: tOxNyaM hasanger, 3: saahsaip`yata3: saahsaip`yata3: saahsaip`yata3: saahsaip`yata Liking for adventure, 4: s~aIlaaolaup%vaM4: s~aIlaaolaup%vaM4: s~aIlaaolaup%vaM4: s~aIlaaolaup%vaMFondness of femininity, 5: na5: na5: na5: naOlaOlaOlaOla----jjayaMjjayaMjjayaMjjayaM is shameless.

    _______________% On-use.

    13: Nasty-type persona: PRETA KAYA:p`ot kayaap`ot kayaap`ot kayaap`ot kayaa1: AmsaivaBaaga1: AmsaivaBaaga1: AmsaivaBaaga1: AmsaivaBaagadoes not like to give his thing to others, 2:2:2:2:AlasaMAlasaMAlasaMAlasaM is lazy, 3: du:KSaIla3: du:KSaIla3: du:KSaIla3: du:KSaIlaunhappy, 4: AsaUkma4: AsaUkma4: AsaUkma4: AsaUkma\\\\jealous, 4: laaolaupM4: laaolaupM4: laaolaupM4: laaolaupMgreedy, 5: caaPyadatarM5: caaPyadatarM5: caaPyadatarM5: caaPyadatarM miser. ________________% On-use.

    14: Brute-type persona: PASHAVAH KAYA:paSava: kayaapaSava: kayaapaSava: kayaapaSava: kayaa

    1: du1: du1: du1: du----maoQaamaoQaamaoQaamaoQaadull grasping power, 2: mandta2: mandta2: mandta2: mandta is unintelligent, 3:3:3:3:svaPnaomaOqaunaina%yatasvaPnaomaOqaunaina%yatasvaPnaomaOqaunaina%yatasvaPnaomaOqaunaina%yata dreams of intercourse daily, 4: inarakirYNauta4: inarakirYNauta4: inarakirYNauta4: inarakirYNautais indecisive. _________________% On-use.

    15: Beast-type persona: MATSYA KAYA:ma%sya kayaama%sya kayaama%sya kayaama%sya kayaa1: Anavaisqatta1: Anavaisqatta1: Anavaisqatta1: AnavaisqattaFickle, 2: maaO#ya2: maaO#ya2: maaO#ya2: maaO#ya---- foolish, 3: BaI$%vaM3: BaI$%vaM3: BaI$%vaM3: BaI$%vaM cowardly, 4:4:4:4:sailalaaiqasailalaaiqasailalaaiqasailalaaiqa----tatatataaffinity for water, 5: prspraiBamad5: prspraiBamad5: prspraiBamad5: prspraiBamad----ScaScaScaScahas tendencyto fight with people of similar type. ___________% On-use.

    16: Creature-type persona: VANASPTYO :vaanasp%yaao kayaavaanasp%yaao kayaavaanasp%yaao kayaavaanasp%yaao kayaa1: eksqaanarit1: eksqaanarit1: eksqaanarit1: eksqaanarit love to be static, 2: ina%yamaaharokovalaort:2: ina%yamaaharokovalaort:2: ina%yamaaharokovalaort:2: ina%yamaaharokovalaort: isdevoted to eating and drinking, 3: sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    10/31

    10

    The causes of ill, illness and ill-person:

    raogaaoM ko maUla karNa evaM raoga tqaa raogaIraogaaoM ko maUla karNa evaM raoga tqaa raogaIraogaaoM ko maUla karNa evaM raoga tqaa raogaIraogaaoM ko maUla karNa evaM raoga tqaa raogaI

    hotu ,,,,,,,,,,,, , , , ,,,,,,,,,,,,,,,,,,, , , , , , , , , , , , , , ,,,,,,,, , , , ,,,,,tthotu ,,,,,,,,,,,,,, , , , , , , ,,,,,,,, ,,,,,,,, , , ,,,,,,,, , , , ,,,,,,,, , , , ,,,tthotu ,,,,,,,,,,,, , , , ,,,,,,,,,,,,,,,,,,, , , , , , , , , , , , , , ,,,,,,,, , , , ,,,,,tthotu ,,,,,,,,,,,,,, , , , , , , ,,,,,,,, ,,,,,,,, , , ,,,,,,,, , , , ,,,,,,,, , , , ,,,tt\\\\ i~aivaiQamai~aivaiQamai~aivaiQamai~aivaiQama\\\\Asaa%myaaoind`yaaqaAsaa%myaaoind`yaaqaAsaa%myaaoind`yaaqaAsaa%myaaoind`yaaqa---- saMyaaoga:saMyaaoga:saMyaaoga:saMyaaoga:

    p```&apraQa: pirNaamaScaoit..p```&apraQa: pirNaamaScaoit..p```&apraQa: pirNaamaScaoit..p```&apraQa: pirNaamaScaoit..carksaMcarksaMcarksaMcarksaMihta inadanasqaanamaihta inadanasqaanamaihta inadanasqaanamaihta inadanasqaanama\\\\ 1 : 31 : 31 : 31 : 3

    1: kalapirNaama1: kalapirNaama1: kalapirNaama1: kalapirNaamaKP: The time factors:2: Asaa%mya [ind`ya saMyaaoga2: Asaa%mya [ind`ya saMyaaoga2: Asaa%mya [ind`ya saMyaaoga2: Asaa%mya [ind`ya saMyaaogaAS: The +/-/# joy through sense and

    motor organs.3: p`&apraQa:3: p`&apraQa:3: p`&apraQa:3: p`&apraQa: PP: The intellectual disorders.

    Plants are only affected from KP

    Pppplat

    Animals are affected from

    KP and AS

    Humans are affected from KP, AS and PP.

    Three modes of intellectual disorders:p`&apraQa ko tIna ivaiQap`&apraQa ko tIna ivaiQap`&apraQa ko tIna ivaiQap`&apraQa ko tIna ivaiQa

    kmakmakmakma----vaa=ga mana:vaa=ga mana:vaa=ga mana:vaa=ga mana: SarIr p`vaRi

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    11/31

    11

    vaa=gaBaavavaa=gaBaavavaa=gaBaavavaa=gaBaavaemotional mode: 1: Sentimental type AitBaavaAitBaavaAitBaavaAitBaava2: Emotionless type ABaavaABaavaABaavaABaava3: Misconception typeimaqyaaBaavaimaqyaaBaavaimaqyaaBaavaimaqyaaBaava

    mana:ivaQamana:ivaQamana:ivaQamana:ivaQamental mode: 1: Anxious type AitAitAitAitmanamanamanamana2: Depressed type AmanaAmanaAmanaAmana3: Confused typeimaqyaamanaimaqyaamanaimaqyaamanaimaqyaamana

    SarIrivaQaSarIrivaQaSarIrivaQaSarIrivaQabodily mode: 1: Over-use type AityaaogaAityaaogaAityaaogaAityaaoga2: Under-use type AyaaogaAyaaogaAyaaogaAyaaoga3: Misuse typeimaqyaayaaogaimaqyaayaaogaimaqyaayaaogaimaqyaayaaoga

    Three types of illnesses:i~aivaQa vyaaiQai~aivaQa vyaaiQai~aivaQa vyaaiQai~aivaQa vyaaiQa

    tdtdtdtd\\\\ du:KasaMyaaoga vdu:KasaMyaaoga vdu:KasaMyaaoga vdu:KasaMyaaoga vyaaQaya [ityaaQaya [ityaaQaya [ityaaQaya [it

    tccadu:KM i~aivaQamatccadu:KM i~aivaQamatccadu:KM i~aivaQamatccadu:KM i~aivaQama\\\\AaQyaaimakmaAaQyaaimakmaAaQyaaimakmaAaQyaaimakma\\\\ AaiQaBaaOitkmaAaiQaBaaOitkmaAaiQaBaaOitkmaAaiQaBaaOitkma\\\\ AaiQadOivakmaAaiQadOivakmaAaiQadOivakmaAaiQadOivakma\\\\....

    t

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    12/31

    12

    Three types of psycho-neuro-base diseases:

    i~aivaQa maanasaraogai~aivaQa maanasaraogai~aivaQa maanasaraogai~aivaQa maanasaraoga

    AmaanauYainaQaSca tqaa|psmaairkao pr:.AmaanauYainaQaSca tqaa|psmaairkao pr:.AmaanauYainaQaSca tqaa|psmaairkao pr:.AmaanauYainaQaSca tqaa|psmaairkao pr:.]nmaad p`itYaoQaSca BaUtiv]nmaad p`itYaoQaSca BaUtiv]nmaad p`itYaoQaSca BaUtiv]nmaad p`itYaoQaSca BaUtivaVa ina$cyato..aVa ina$cyato..aVa ina$cyato..aVa ina$cyato..

    sauEautsaMihta saU~asqaanamasauEautsaMihta saU~asqaanamasauEautsaMihta saU~asqaanamasauEautsaMihta saU~asqaanama\\\\ 3 : 413 : 413 : 413 : 41

    1: AmaanauYaja manaaoBaavagatraoga1: AmaanauYaja manaaoBaavagatraoga1: AmaanauYaja manaaoBaavagatraoga1: AmaanauYaja manaaoBaavagatraogaemotional / paranormal disorders:2: Apsmaarja manaao|vayavagatraoga2: Apsmaarja manaao|vayavagatraoga2: Apsmaarja manaao|vayavagatraoga2: Apsmaarja manaao|vayavagatraogaepileptic / subnormal disorders:

    3: ]nmaadja manaaogat raoga3: ]nmaadja manaaogat raoga3: ]nmaadja manaaogat raoga3: ]nmaadja manaaogat raogamental / abnormal disorders:

    Paranormal / emotional /manaaoBaavagatraogamanaaoBaavagatraogamanaaoBaavagatraogamanaaoBaavagatraoga

    Subnormal / epileptic Abnormal / mental

    manaao|vayavagatraogamanaao|vayavagatraogamanaao|vayavagatraogamanaao|vayavagatrao ga manaaogatraogamanaaogatraogamanaaogatraogamanaaogatraoga

    Paranormal / emotional disorders: AmaanauYaja yaa manaaoBaavagatraoga:AmaanauYaja yaa manaaoBaavagatraoga:AmaanauYaja yaa manaaoBaavagatraoga:AmaanauYaja yaa manaaoBaavagatraoga:

    i~aivaQaM hI ihsaMa k`ID,a pUjaaqai~aivaQaM hI ihsaMa k`ID,a pUjaaqai~aivaQaM hI ihsaMa k`ID,a pUjaaqai~aivaQaM hI ihsaMa k`ID,a pUjaaqa---- ga`h ga`hMit.ga`h ga`hMit.ga`h ga`hMit.ga`h ga`hMit.AYTMaga(dyamaAYTMaga(dyamaAYTMaga(dyamaAYTMaga(dyama\\\\ ]

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    13/31

    13

    2: Mode of amusing:k`ID,aivaQak`ID,aivaQak`ID,aivaQak`ID,aivaQa....

    1:ganQavaao1:ganQavaao1:ganQavaao1:ganQavaao----nmaadnmaadnmaadnmaadamusing 2:BaUtaonmaad2:BaUtaonmaad2:BaUtaonmaad2:BaUtaonmaadamusing 3:BaujaMgaaomMaad3:BaujaMgaaomMaad3:BaujaMgaaomMaad3:BaujaMgaaomMaadamusingFor romanticism for fanaticism for hedonism

    3: Mode of abusing:ihsMaaivaQaihsMaaivaQaihsMaaivaQaihsMaaivaQa....

    1: d1: d1: d1: danavaga`hanavaga`hanavaga`hanavaga`habusing 2: raxasaga`h2: raxasaga`h2: raxasaga`h2: raxasaga`habusing 3: ipSacaga`h3: ipSacaga`h3: ipSacaga`h3: ipSacaga`habusingFor hostility for retaliation for scarcity

    ityaityaityaitya----gayaaoinamanauYaEca dOvaSca i~atyamajagat.gayaaoinamanauYaEca dOvaSca i~atyamajagat.gayaaoinamanauYaEca dOvaSca i~atyamajagat.gayaaoinamanauYaEca dOvaSca i~atyamajagat.prspraopkaroNa va

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    14/31

    14

    Subnormal / epileptic disorders: Apsmaarja yaa manaao|vayavagatraogaApsmaarja yaa manaao|vayavagatraogaApsmaarja yaa manaao|vayavagatraogaApsmaarja yaa manaao|vayavagatraogaBaUtaqaBaUtaqaBaUtaqaBaUtaqa---- pirvapirvapirvapirva----janao sau ] 61:3janao sau ] 61:3janao sau ] 61:3janao sau ] 61:3

    Not able to recognise the things for the time being.

    tma: p`vaoSa: maa ina 21:1tma: p`vaoSa: maa ina 21:1tma: p`vaoSa: maa ina 21:1tma: p`vaoSa: maa ina 21:1The loss of well-being and memory for the time being.

    Pathogenesis:sasasasaMp`aiPt sau ] 61:8Mp`aiPt sau ] 61:8Mp`aiPt sau ] 61:8Mp`aiPt sau ] 61:8....

    Distressed works, tensions, VATA PITTA KAPHA

    RAJAS & TAMAH are aggravated|

    saM&anavahsa`aotsasaM&anavahsa`aotsasaM&anavahsa`aotsasaM&anavahsa`aotsainterrupt the function of brain & CHAKRAS|

    Consequently person has losses his memory for a while

    Has feeling of vibration and emptiness in the heart,

    perspirations, intense, giddiness, senselessness and

    sleeplessness are the premonitory signs of the epilepsy.

    Usually epileptic disorders are some time idiopathicand some inherently occurred, some idiopathic are

    petitmal types means there are no enduring deformity in

    the brain, but some congenital types are grandmal type

    they have some congenital deformity in the brain and

    manifested as a aura-phase {vertigo}, tonic-phase

    {muscular rigidity}, clonic-phase and status-epilepticus.

    4types: VATAJ, PITTAJ, KAPHAJ and SANNIPATAJ.

    Differential diagnosis between disease & phenomenons

    Disease process has Phenomenons have

    Systemic process Random process

    Previous history No previous history

    Generalised symptoms Exceptional symptoms

    Periodical episodes Random episodes.

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    15/31

    15

    Abnormal / mental disorders:]nmaad yaa manaaogat raoga]nmaad yaa manaaogat raoga]nmaad yaa manaaogat raoga]nmaad yaa manaaogat raoga

    ]nmaadM punama]nmaadM punama]nmaadM punama]nmaadM punama----naaobauiw saM&a&ana smaRit.naaobauiw saM&a&ana smaRit.naaobauiw saM&a&ana smaRit.naaobauiw saM&a&ana smaRit.Bai> SaIla caoYTacaar ivaBa`maM ivaQyaat..Bai> SaIla caoYTacaar ivaBa`maM ivaQyaat..Bai> SaIla caoYTacaar ivaBa`maM ivaQyaat..Bai> SaIla caoYTacaar ivaBa`maM ivaQyaat..carksaMihta inadanasqaacarksaMihta inadanasqaacarksaMihta inadanasqaacarksaMihta inadanasqaanamanamanamanama\\\\ 7 : 57 : 57 : 57 : 5

    mana bauiw saM&a &ana smaRit Bai> SaIla SaarIirkcaYTaetqaa AacarNa maoM ivaBa`mamana bauiw saM&a &ana smaRit Bai> SaIla SaarIirkcaYTaetqaa AacarNa maoM ivaBa`mamana bauiw saM&a &ana smaRit Bai> SaIla SaarIirkcaYTaetqaa AacarNa maoM ivaBa`mamana bauiw saM&a &ana smaRit Bai> SaIla SaarIirkcaYTaetqaa AacarNa maoM ivaBa`makao ]nmaad samaJanaa caaihe. manasaao|yamatao sau ] 62 : 3.kao ]nmaad samaJanaa caaihe. manasaao|yamatao sau ] 62 : 3.kao ]nmaad samaJanaa caaihe. manasaao|yamatao sau ] 62 : 3.kao ]nmaad samaJanaa caaihe. manasaao|yamatao sau ] 62 : 3.Have confusions / irregularities in the mind,

    intelligence, senses, memory, adorations, character,

    bodily movements and behaviours are called abnormal /mental disorders. The psych morbid factors RAJAS AND

    TAMAH had going-up in to the mind and created

    confusions / irregularities in the mind, all types of

    confusions / irregularities in the mind are called

    abnormal / mental disorders.

    Pathogenesis:saMp`aiPt cark inadanamasaMp`aiPt cark inadanamasaMp`aiPt cark inadanamasaMp`aiPt cark inadanama\\\\ 7 : 457 : 457 : 457 : 45

    Wrong food pattern and life-styleTaken contaminated food, sensitive food & dirty foods

    |

    VATTA, PATTA and KAPHA aggravated and

    Diverged the mental morbid factors RAJAS & TAMAH

    |

    Therefore had lessen-mentality, poor-resistance and

    fatal symptoms and

    |

    Due to inappropriate expression, dishonoured the alders

    mental-tensions, instability, poisoning or slow poisoning

    |

    Mind has gotten low energy and morbid factors have

    gone into the brain and heart and

    |

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    16/31

    16

    Making confusions / irregularities and upsets the

    CHAKRASsaM&anavahsa`aotsa manaaovahsaaotsasaM&anavahsa`aotsa manaaovahsa`aotsasaM&anavahsa`aotsa manaaovahsaaotsasaM&anavahsa`aotsa manaaovahsa`aotsaconscious networkingand creating the mental disorders

    |

    Because of mental disorders

    |

    Wisdom, logics, memory have confused

    |

    Subsequently person has suffering from leisure and

    misery

    |

    Hence confused person has does a lots of wrong deeds /

    karma

    |

    Alike a stupid driver drives the car.

    Symptoms:laxaNalaxaNalaxaNalaxaNasauEaut ]

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    17/31

    17

    3~rd KAPHAJ types:sauEaut ]

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    18/31

    18

    The three types of treatments:i~aivaQa icaik%saai~aivaQa icaik%saai~aivaQa icaik%saai~aivaQa icaik%saa

    i~aivaQaM maaOYaQa imaiti~aivaQaM maaOYaQa imaiti~aivaQaM maaOYaQa imaiti~aivaQaM maaOYaQa imaitdOvavyapaEayamadOvavyapaEayamadOvavyapaEayamadOvavyapaEayama\\\\yaui>vyapaEayamayaui>vyapaEayamayaui>vyapaEayamayaui>vyapaEayama\\\\sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    19/31

    19

    3: AaoYaiQa icaik%saa3: AaoYaiQa icaik%saa3: AaoYaiQa icaik%saa3: AaoYaiQa icaik%saathe offerings treatments:The offering to the offering to the offering

    The God with the living and to others

    Devotion pass-away ancestors humans with

    ApApApAp----NaNaNa Na tptptptp----NaNaNaNawith privilege AaitqyaAaitqyaAaitqyaAaitqyalove

    Making health and bring-up the healthy relationship too.

    4:4:4:4: maaMgailak kmamaaMgailak kmamaaMgailak kmamaaMgailak kma---- icaik%saaicaik%saaicaik%saaicaik%saathe ritual-base treatments:The sacrifice baila ]phar baila ]phar baila ]phar baila ]pharendowment

    To follow the rituals inayama haoma inayama haoma inayama haoma inayama haomafire ceremony

    Confession p`ayaiScat ]pvaasa p`ayaiScat ]pvaasa p`ayaiScat ]pvaasa p`ayaiScat ]pvaasafasting, chastity

    To honour the elders p```iNapat svas%yayana p```iNapat svas%yayana p```iNapat svas%yayana p```iNapat svas%yayanaprayers

    Pilgrimage gamana Aaid gamana Aaid gamana Aaid gamana Aaidetc

    vaastuvaastuvaastuvaastuthe Indian architecture

    Astro-balancing through VASTU PURUSSolar and cosmic balancing throughsystem direction, place &

    The five great electro-magnetic

    elements fields

    pMcamahaBaUtpMcamahaBaUtpMcamahaBaUtpMcamahaBaUtvaastupu$Ya evaM jyaaoitYa iva&ana ko AaQaar pr Gar banaanaavaastupu$Ya evaM jyaaoitYa iva&ana ko AaQaar pr Gar banaanaavaastupu$Ya evaM jyaaoitYa iva&ana ko AaQaar pr Gar banaanaavaastupu$Ya evaM jyaaoitYa iva&ana ko AaQaar pr Gar banaanaa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    20/31

    20

    The area of science-oriented treatments:yaui>vyapaEayaMyaui>vyapaEayaMyaui>vyapaEayaMyaui>vyapaEayaMicaik%saaicaik%saaicaik%saaicaik%saa : carksaMihta saU~asqaanama: carksaMihta saU~asqaanama: carksaMihta saU~asqaanama: carksaMihta saU~asqaanama\\\\ 11 : 5411 : 5411 : 5411 : 54

    5:5:5:5: Aahar icaik%saaAahar icaik%saaAahar icaik%saaAahar icaik%saathe dietetic regimen:cark saU~a 27 : 331cark saU~a 27 : 331cark saU~a 27 : 331cark saU~a 27 : 331

    BaxyaBaxyaBaxyaBaxyato swallowcavyacavyacavyacavya to chew ihtihtihtihtbeneficial to healthcaaOsyacaaOsyacaaOsyacaaOsyato suck AihtAihtAihtAihtto create diseasespoyapoyapoyapoya to drink

    ilagMailagMailagMailagMaconstituentsp`maaNaMp`maaNaMp`maaNaMp`maaNaM qualitysaMskaraosaMskaraosaMskaraosaMskaraocombination mamamamaa~aaa~aaa~aaa~aaof the foods of foods of foods quantity

    Examine the person

    SarIr AvayavaSarIr AvayavaSarIr Avayava SarIr Avayava svaBaavaaosvaBaavaaosvaBaavaaosvaBaavaao Qaa%va: ik`yaaQaa%va: ik`yaaQaa%va: ik`yaaQaa%va: ik`yaaAge, sex, health, height personality metabolic capacity

    The nature of diets

    The pure healthy the mixed diets the high calorie

    Dietssaai

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    21/31

    21

    6: ivahar icaik%saa6: ivahar icaik%saa6: ivahar icaik%saa6: ivahar icaik%saathe life-style regimen:sauEaut ]

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    22/31

    22

    The area of soul-oriented treatments:sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    23/31

    23

    9: manaao|qao9: manaao|qao9: manaao|qao9: manaao|qao----Bya: icaik%saaBya: icaik%saaBya: icaik%saaBya: icaik%saathe realisation-base treatments:

    Understanding viewing of emotion

    Finding some meaning in the emotions

    |

    Accordingly to facilitate the treatments

    cark saU~a 11: 4546cark saU~a 11: 4546cark saU~a 11: 4546cark saU~a 11: 4546Aa%maaAa%maaAa%maaAa%maathe souldoSadoSadoSadoSa the world Realisation Fulfilmentkulakulakulakula the heritage of ofkalakalakalakala the time all desirablebalabalabalabala strengths desiresSai>Sai>Sai>Sai> the power Realisation[YT[YT[YT[YT the desirable-desires of truth

    10: manaaoinaga`h: icaik%saa10: manaaoinagah: icaik%saa10: manaaoinaga`h: icaik%saa10: manaaoinagah: icaik%saathe meditation-base treatments:

    Has resources to There hold neither thinking

    Entered in the last nor thoughts fully calm and

    Border of the mind quietness

    Achieving the painlessness forever:

    Supreme state of the mind:

    cark saU~a 1: 58cark saU~a 1: 58cark saU~a 1: 58cark saU~a 1: 58&ana&ana&ana&ana the perfect knowledge Healthyiva&anaiva&anaiva&anaiva&ana the distinctive knowledge mindQaOyaQaOyaQaOyaQaOya---- the patience- full-ness foreversmaRitsmaRitsmaRitsmaRit the realisation of the eternal-truth Living withsamaaiQasamaaiQasamaaiQasamaaiQa the supreme state of the mind painless

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    24/31

    24

    The mind:sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    25/31

    25

    Examine the mind:sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    26/31

    26

    sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    27/31

    27

    Aa%maa mana AaOr SarIr ko prspr saMbanQaAa%maa mana AaOr SarIr ko prspr saMbanQaAa%maa mana AaOr SarIr ko prspr saMbanQaAa%maa mana AaOr SarIr ko prspr saMbanQathe interrelationship ofsoul-mind and body:

    sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    28/31

    28

    sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    29/31

    29

    pHcapMcakpHcapMcakpHcapMcakpHcapMcakthe five combined with five:pHcaoind`yabauwya: caxaubauwpHcaoind`yabauwya: caxaubauwpHcaoind`yabauwya: caxaubauwpHcaoind`yabauwya: caxaubauw----Vaidka: ta:Vaidka: ta:Vaidka: ta:Vaidka: ta:

    punairind`yaoind`yaaqapunairind`yaoind`yaaqapunairind`yaoind`yaaqapunairind`yaoind`yaaqa----sa

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    30/31

    30

    mana ko sama Ait hIna evaM imaqyaayaaogamana ko sama Ait hIna evaM imaqyaayaaogamana ko sama Ait hIna evaM imaqyaayaaogamana ko sama Ait hIna evaM imaqyaayaaogathe functions of mind:

    manasastu ican%yamaqamanasastu ican%yamaqamanasastu ican%yamaqamanasastu ican%yamaqa----:.:.:.:.t~a manasaao manaaobauwoEca t evaM samaanaaithInaiBaqyaayaaogaa: p`kRitivakRithotvaaot~a manasaao manaaobauwoEca t evaM samaanaaithInaiBaqyaayaaogaa: p`kRitivakRithotvaaot~a manasaao manaaobauwoEca t evaM samaanaaithInaiBaqyaayaaogaa: p`kRitivakRithotvaaot~a manasaao manaaobauwoEca t evaM samaanaaithInaiBaqyaayaaogaa: p`kRitivakRithotvaao

    Bavaint..carksaMihta saU~asqaanamaBavaint..carksaMihta saU~asqaanamaBavaint..carksaMihta saU~asqaanamaBavaint..carksaMihta saU~asqaanama\\\\ 8 : 168 : 168 : 168 : 16mana ko Baava ivaYaya ican%ya hO. [samao ican%yaivaYaya ka samayaaoga Aityaaogamana ko Baava ivaYaya ican%ya hO. [samao ican%yaivaYaya ka samayaaoga Aityaaogamana ko Baava ivaYaya ican%ya hO. [samao ican%yaivaYaya ka samayaaoga Aityaaogamana ko Baava ivaYaya ican%ya hO. [samao ican%yaivaYaya ka samayaaoga AityaaogahInayaaoga AaOr ihInayaaoga AaOr ihInayaaoga AaOr ihInayaaoga AaOr imaqyaayaaoga mana AaOr manaaobauiw kao p`kRit evaM ivakRit mao karNamaqyaayaaoga mana AaOr manaaobauiw kao p`kRit evaM ivakRit mao karNamaqyaayaaoga mana AaOr manaaobauiw kao p`kRit evaM ivakRit mao karNamaqyaayaaoga mana AaOr manaaobauiw kao p`kRit evaM ivakRit mao karNahaoto hO.haoto hO.haoto hO.haoto hO.On the basis of minds, emotions and subjects: the mind

    has does balance, excessive, fewer and shadowy types

    of functionings and as result have got natural balance

    or misbalances of the mind.

    sadvaRt ka palanasadvaRt ka palanasadvaRt ka palanasadvaRt ka palanafollows the well-beings:tsmaada%maihtM icakIYatsmaada%maihtM icakIYatsmaada%maihtM icakIYatsmaada%maihtM icakIYa----ta savaota savaota savaota savao----Na savaNa savaNa savaNa sava---- savasavasavasava----qaaqaaqaaqaa

    smaRitmaasqaaya sadsmaRitmaasqaaya sadsmaRitmaasqaaya sadsmaRitmaasqaaya sad\\\\vaR

  • 8/2/2019 AYURVEDIC PSYCHOTHERAPEUTIC SCIENCES Teaching

    31/31

    31

    maaoxamaaoxamaaoxamaaoxaThesalvation:maaoxaao rjastmaao|Baavaatbalava%kmamaaoxaao rjastmaao|Baavaatbalava%kmamaaoxaao rjastmaao|Baavaatbalava%kmamaaoxaao rjastmaao|Baavaatbalava%kma----sa=xayaadsa=xayaadsa=xayaadsa=xayaad\\\\....

    ivayaaoga: savaivayaaoga: savaivayaaoga: savaivayaaoga: sava----saMyaaogaOrpunaBasaMyaaogaOrpunaBasaMyaaogaOrpunaBasaMyaaogaOrpunaBa----va ]cyato..va ]cyato..va ]cyato..va ]cyato..carksaMihta SaarIrsqaanamacarksaMihta SaarIrsqaanamacarksaMihta SaarIrsqaanamacarksaMihta SaarIrsqaanama\\\\ 1:1421:1421:1421:142

    rjaaogauNa tqaa tmaaogauNa ka ABaava yaa inavaRi pu$Ya ko ivakarao kISaaint krnaa.Saaint krnaa.Saaint krnaa.Saaint krnaa.

    Finally the purpose of AYURVEDA is to uphold thehealth of healthy persons and if persons have suffering

    from diseases then cured the diseases and take on stay

    in the healthiness.