Top Banner
. ॥ अायायी अथवा सूपाठ पाणनीकृत ॥ .. Ashtadhyayi or Sutrapath of Panini .. sanskritdocuments.org August 26, 2015 . . . . . . . . . . . . . . . .
125

Ashtadhyayi

Feb 20, 2016

Download

Documents

SEKHAR

aShTAdhyAyI of panini, it is a structural sanskrit grammatical text
Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
Page 1: Ashtadhyayi

..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥.. Ashtadhyayi or Sutrapath of Panini ..

sanskritdocuments.orgAugust 26, 2015

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

Page 2: Ashtadhyayi

Document Information

Text title : aShTAdhyAyi or sUtrapAThaFile name : aShTAdhyAyI.itxCategory : vedaLocation : doc_z_misc_major_worksAuthor : pANinILanguage : SanskritSubject : linguistics/grammar/morphology_and_phoneticsProofread by : Dhananjay Vaidya dvaidya1 at jhmi.edu, Arun arun90 atgmail.comLatest update : March 23, 2004, July 1, 2010Send corrections to : [email protected] access : http://sanskritdocuments.org

Page 3: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥ 1

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

Page 4: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय १ ॥

१.१.१ वृरादैच् ।१.१.२ अदेङ् गुणः ।१.१.३ इकाे गुणवृ ।१.१.४ न धातलाेप अाधधातके ।१.१.५ ित च ।१.१.६ दधीवेवीटाम् ।१.१.७ हलाेऽनतराः संयाेगः ।१.१.८ मुखनासकावचनाेऽनुनासकः ।१.१.९ तयाययं सवणम् ।१.१.१० नाझलाै ।१.१.११ ईददेूवचनं गृम् ।१.१.१२ अदसाे मात् ।१.१.१३ शे ।१.१.१४ िनपात एकाजनाङ् ।१.१.१५ अाेत् ।१.१.१६ सबुाै शाकययेतावनाषे ।१.१.१७ उञः ।१.१.१८ ऊँ ।१.१.१९ ईदतूाै च सयथे ।१.१.२० दाधा वदाप् ।१.१.२१ अातवदेकन् ।१.१.२२ तरमपाै घः ।१.१.२३ बगणवतडित संया ।१.१.२४ णाता षट् ।१.१.२५ डित च ।१.१.२६ वतू िना ।१.१.२७ सवादिन सवनामािन ।

2

Page 5: Ashtadhyayi

॥ अयाय १ ॥ 3

१.१.२८ वभाषा दसमासे बीहाै ।१.१.२९ न बीहाै ।१.१.३० तृतीयासमासे ।१.१.३१ े च ।१.१.३२ वभाषा जस ।१.१.३३ थमचरमतयापाधकितपयनेमा ।१.१.३४ पूवपरावरदणाेरापराधराणयवथायामसंायाम् ।१.१.३५ वमाितधनायायाम् ।१.१.३६ अतरं बहयाेगाेपसंयानयाेः ।१.१.३७ वरादिनपातमययम् ।१.१.३८ ततासववभः ।१.१.३९ कृेजतः ।१.१.४० ाताेसकसनः ।१.१.४१ अययीभाव ।१.१.४२ श सवनामथानम् ।१.१.४३ सडनपुंसकय ।१.१.४४ न वेित वभाषा ।१.१.४५ इयणः ससारणम् ।१.१.४६ अाताै टकताै ।१.१.४७ मदचाेऽयापरः ।१.१.४८ एच इवादेशे ।१.१.४९ षी थानेयाेगा ।१.१.५० थानेऽतरतमः ।१.१.५१ उरण् रपरः ।१.१.५२ अलाेऽयय ।१.१.५३ ङ ।१.१.५४ अादेः परय ।१.१.५५ अनेकाशसवय ।१.१.५६ थािनवदादेशाेऽनवधाै ।१.१.५७ अचः परन् पूववधाै ।१.१.५८ न पदातवचनवरेयलाेपवरसवणानुवारदघ-जवधषु ।१.१.५९ वचनेऽच ।१.१.६० अदशनं लाेपः ।

Page 6: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

१.१.६१ ययय लुलपः ।१.१.६२ ययलाेपे ययलणम् ।१.१.६३ न लमताऽय ।१.१.६४ अचाेऽयाद ट ।१.१.६५ अलाेऽयात् पूव उपधा ।१.१.६६ तित िनदे पूवय ।१.१.६७ तादयुरय ।१.१.६८ वं पं शदयाशदसंा ।१.१.६९ अणुदत् सवणय चाययः ।१.१.७० तपरतकालय ।१.१.७१ अादरयेन सहेता ।१.१.७२ येन वधतदतय ।१.१.७३ वृययाचामादतद् वृम् ।१.१.७४ यदादिन च ।१.१.७५ एङ् ाचां देशे ।१.२.१ गाु टादयाेऽणङ् इत् ।१.२.२ वज इट् ।१.२.३ वभाषाेणाेः ।१.२.४ सावधातकमपत् ।१.२.५ असंयाेगाट् कत् ।१.२.६ ईधभवितयां च ।१.२.७ मृडमृदगुधकुषशवदवसः ा ।१.२.८ दवदमुषहवपछः सँ ।१.२.९ इकाे झल् ।१.२.१० हलता ।१.२.११ लचावानेपदेषु ।१.२.१२ उ ।१.२.१३ वा गमः ।१.२.१४ हनः सच् ।१.२.१५ यमाे गधने ।१.२.१६ वभाषाेपयमने ।१.२.१७ थावाेर ।१.२.१८ न ा सेट् ।१.२.१९ िना शीदमदवदधृषः ।१.२.२० मृषतितायाम् ।

Page 7: Ashtadhyayi

॥ अयाय १ ॥ 5

१.२.२१ उदपुधाावादकमणाेरयतरयाम् ।१.२.२२ पूङः ा च ।१.२.२३ नाेपधाथफाताा ।१.२.२४ वलृत ।१.२.२५ तृषमृषकृशेः कायपय ।१.२.२६ रलाे युपधालादेः सं ।१.२.२७ ऊकालाेऽवदघुतः ।१.२.२८ अच ।१.२.२९ उैदाः ।१.२.३० नीचैरनुदाः ।१.२.३१ समाहारः वरतः ।१.२.३२ तयादत उदामधवम् ।१.२.३३ एकुित दरूात् सबुाै ।१.२.३४ यकमयजपयूसामस ।१.२.३५ उैतरां वा वषारः ।१.२.३६ वभाषा छदस ।१.२.३७ न सयायां वरतय तूदाः ।१.२.३८ देवणाेरनुदाः ।१.२.३९ वरतात् संहतायामनुदाानाम् ।१.२.४० उदावरतपरय सतरः ।१.२.४१ अपृ एकाल् ययः ।१.२.४२ तपुषः समानाधकरणः कमधारयः ।१.२.४३ थमािनदं समास उपसजनम् ।१.२.४४ एकवभ चापूविनपाते ।१.२.४५ अथवदधातरययः ाितपदकम् ।१.२.४६ कृतसमासा ।१.२.४७ वाे नपुंसके ाितपदकय ।१.२.४८ गाेयाेपसजनय ।१.२.४९ लक् ततलक ।१.२.५० इाेयाः ।१.२.५१ लप युववचने ।१.२.५२ वशेषणानां चाजातेः ।१.२.५३ तदशयं संामाणवात् ।१.२.५४ लयाेगायानात् ।१.२.५५ याेगमाणे च तदभावेऽदशनं यात् ।१.२.५६ धानययाथवचनमथयायमाणवात् ।

Page 8: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

१.२.५७ कालाेपसजने च तयम् ।१.२.५८ जायायायामेकन् बवचनमयतरयाम् ।१.२.५९ अदाे ायाे ।१.२.६० फगुनीाेपदानां च ने ।१.२.६१ छदस पुनववाेरेकवचनम् ।१.२.६२ वशाखयाे ।१.२.६३ ितयपुनववाेनंे बवचनयवचनं िनयम् ।१.२.६४ सपाणामेकशेष एकवभाै ।१.२.६५ वृाे यूना तणेदेव वशेषः ।१.२.६६ ी पुंव ।१.२.६७ पुमान् या ।१.२.६८ ातृपुाै वसृदुहतृयाम् ।१.२.६९ नपुंसकमनपुंसकेनैकवायायतरयाम् ।१.२.७० पता माा ।१.२.७१ शरः वा ।१.२.७२ यदादिन सवैिनयम् ।१.२.७३ ायपशसंघेषु अतणेषु ी ।१.३.१ भूवादयाे धातवः ।१.३.२ उपदेशेऽजनुनासक इत् ।१.३.३ हलयम् ।१.३.४ न वभाै ताः ।१.३.५ अादञटडवः ।१.३.६ षः ययय ।१.३.७ चुटू ।१.३.८ लशतते ।१.३.९ तय लाेपः ।१.३.१० यथासंयम् अनुदेशः समानाम् ।१.३.११ वरतेनाधकारः ।१.३.१२ अनुदाङत अानेपदम् ।१.३.१३ भावकमणाेः ।१.३.१४ कतर कयितहारे ।१.३.१५ न गितहंसाथेयः ।१.३.१६ इतरेतरायाेयाेपपदा ।१.३.१७ नेवशः ।

Page 9: Ashtadhyayi

॥ अयाय १ ॥ 7

१.३.१८ परयवेयः यः ।१.३.१९ वपरायां जेः ।१.३.२० अाङाे दाेऽनायवहरणे ।१.३.२१ डाेऽनुसपरय ।१.३.२२ समववयः थः ।१.३.२३ काशनथेयाययाे ।१.३.२४ उदाेऽनूकमण ।१.३.२५ उपाकरणे ।१.३.२६ अकमका ।१.३.२७ उयां तपः ।१.३.२८ अाङाे यमहनः ।१.३.२९ समाे गयृछछवरयितुवदयः ।१.३.३० िनसमुपवयाे ः ।१.३.३१ पायामाङः ।१.३.३२ गधनावेपणसेवनसाहस-ितयकथनाेपयाेगेषु कृञः ।१.३.३३ अधेः सहने ।१.३.३४ वेः शदकणः ।१.३.३५ अकमका ।१.३.३६ साननाेसनाचायकरणानभृितवगणनययेषुिनयः ।१.३.३७ कतृथे चाशररे कमण ।१.३.३८ वृसगतायनेषु मः ।१.३.३९ उपपरायाम् ।१.३.४० अाङ उमने ।१.३.४१ वेः पादवहरणे ।१.३.४२ ाेपायां समथायाम् ।१.३.४३ अनुपसगाा ।१.३.४४ अपवे ः ।१.३.४५ अकमका ।१.३.४६ सितयामनायाने ।१.३.४७ भासनाेपसाषाानयवमयुपमणेषु वदः ।१.३.४८ यवाचां समुारणे ।१.३.४९ अनाेरकमकात् ।१.३.५० वभाषा वलापे ।१.३.५१ अवाः ।

Page 10: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

१.३.५२ समः िताने ।१.३.५३ उदरः सकमकात् ।१.३.५४ समतृतीयायुात् ।१.३.५५ दाण सा चेतयथे ।१.३.५६ उपामः वकरणे ।१.३.५७ ाुृशां सनः ।१.३.५८ नानाेः ।१.३.५९ याां ुवः ।१.३.६० शदेः शतः ।१.३.६१ यतेल ङाे ।१.३.६२ पूववत् सनः ।१.३.६३ अाययवत् कृञाेऽनुयाेगय ।१.३.६४ ाेपायां युजेरयपाेषु ।१.३.६५ समः णुवः ।१.३.६६ भुजाेऽनवने ।१.३.६७ णेरणाै यत् कम णाै चेत् स कताऽनायाने ।१.३.६८ भीयाेहेतभये ।१.३.६९ गृधवाेः लने ।१.३.७० लयः साननशालनीकरणयाे ।१.३.७१ मयाेपपदात् कृञाेऽयासे ।१.३.७२ वरतञतः कभाये याफले ।१.३.७३ अपादः ।१.३.७४ णच ।१.३.७५ समुदााे यमाेऽथे ।१.३.७६ अनुपसगाः ।१.३.७७ वभाषाेपपदेन तीयमाने ।१.३.७८ शेषात् कतर परैपदम् ।१.३.७९ अनुपरायां कृञः ।१.३.८० अभयितयः पः ।१.३.८१ ाहः ।१.३.८२ परेमृषः ।१.३.८३ यारयाे रमः ।१.३.८४ उपा ।१.३.८५ वभाषाऽकमकात् ।१.३.८६ बुधयुधनशजनेुयाे णेः ।

Page 11: Ashtadhyayi

॥ अयाय १ ॥ 9

१.३.८७ िनगरणचलनाथेयः ।१.३.८८ अणावकमकावकतृकात् ।१.३.८९ न पादयाङमाङसपरमुहचनृितवदवसः ।१.३.९० वा षः ।१.३.९१ ुाे ल ङ ।१.३.९२ वृः यसनाेः ।१.३.९३ लट च पः ।१.४.१ अा कडारादेका संा ।१.४.२ वितषेधे परं कायम् ।१.४.३ यू यायाै नद ।१.४.४ नेयङ वानावी ।१.४.५ वाऽऽम ।१.४.६ ङित व ।१.४.७ शेषाे यसख ।१.४.८ पितः समास एव ।१.४.९ षीयुछदस वा ।१.४.१० वं लघु ।१.४.११ संयाेगे गु ।१.४.१२ दघ च ।१.४.१३ यात् ययवधतदाद ययेऽम् ।१.४.१४ सिङतं पदम् ।१.४.१५ नः े ।१.४.१६ सित च ।१.४.१७ वादवसवनमथाने ।१.४.१८ यच भम् ।१.४.१९ तसाै मवथे ।१.४.२० अययादिन छदस ।१.४.२१ बषु बवचनम् ।१.४.२२ ेकयाेवचनैकवचने ।१.४.२३ कारके ।१.४.२४ वमपायेऽपादानम् ।१.४.२५ भीाथानां भयहेतः ।१.४.२६ पराजेरसाेढः ।१.४.२७ वारणाथानां ईसतः ।१.४.२८ अताै येनादशनमछित ।१.४.२९ अायाताेपयाेगे ।

Page 12: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

१.४.३० जिनकतः कृितः ।१.४.३१ भुवः भवः ।१.४.३२ कमणा यमभैित स सदानम् ।१.४.३३ यथानां ीयमाणः ।१.४.३४ ाघाशपां ीयमानः ।१.४.३५ धारेमणः ।१.४.३६ पृहेरसतः ।१.४.३७ ुधहेयाऽसूयाथानां यं ित काेपः ।१.४.३८ ुधहाेपसृयाेः कम ।१.४.३९ राधीयाेयय वः ।१.४.४० याां ुवः पूवय कता ।१.४.४१ अनुितगृण ।१.४.४२ साधकतमं करणम् ।१.४.४३ दवः कम च ।१.४.४४ परयणे सदानमयतरयाम् ।१.४.४५ अाधाराेऽधकरणम् ।१.४.४६ अधशीाऽऽसां कम ।१.४.४७ अभिनवश ।१.४.४८ उपावयासः ।१.४.४९ कतरसततमं कम ।१.४.५० तथायुं चािनसीतम् ।१.४.५१ अकथतं च ।१.४.५२ गितबुयवसानाथशदकमाकमकाणामण कतास णाै ।१.४.५३ ाेरयतरयाम् ।१.४.५४ वतः कता ।१.४.५५ तयाेजकाे हेत ।१.४.५६ ाीरापातः ।१.४.५७ चादयाेऽसवे ।१.४.५८ ादयः ।१.४.५९ उपसगाः यायाेगे ।१.४.६० गित ।१.४.६१ ऊयादडाच ।१.४.६२ अनुकरणं चािनितपरम् ।१.४.६३ अादरानादरयाेः सदसती ।

Page 13: Ashtadhyayi

॥ अयाय १ ॥ 11

१.४.६४ भूषणेऽलम् ।१.४.६५ अतरपरहे ।१.४.६६ कणेमनसी ातीघाते ।१.४.६७ पुराेऽययम् ।१.४.६८ अतं च ।१.४.६९ अछ गयथवदेषु ।१.४.७० अदाेऽनुपदेशे ।१.४.७१ ितराेऽतधाै । variationाै१.४.७२ वभाषा कृञ ।१.४.७३ उपाजेऽवाजे ।१.४.७४ सााभृतीिन च ।१.४.७५ अनयाधान उरसमनसी ।१.४.७६ मयेपदेिनवचने च ।१.४.७७ िनयं हते पाणावुपयमने ।१.४.७८ ावं बधने ।१.४.७९ जीवकाेपिनषदावाैपये ।१.४.८० ते ाधाताेः ।१.४.८१ छदस परेऽप ।१.४.८२ यवहता ।१.४.८३ कमवचनीयाः ।१.४.८४ अनुलणे ।१.४.८५ तृतीयाऽथे ।१.४.८६ हीने ।१.४.८७ उपाेऽधके च ।१.४.८८ अपपर वजने ।१.४.८९ अाङ् मयादावचने ।१.४.९० लणेथूतायानभागवीसास ितपयनवः ।१.४.९१ अभरभागे ।१.४.९२ ितः ितिनधितदानयाेः ।१.४.९३ अधपर अनथकाै ।१.४.९४ सः पूजायाम् ।१.४.९५ अितरितमणे च ।१.४.९६ अपः पदाथसावनाववसगगहासमुयेषु ।१.४.९७ अधररे ।१.४.९८ वभाषा कृञ ।१.४.९९ लः परैपदम् ।

Page 14: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

१.४.१०० तङानावानेपदम् ।१.४.१०१ ितङीण ीण थममयमाेमाः ।१.४.१०२ तायेकवचनवचनबवचनायेकशः ।१.४.१०३ सपः ।१.४.१०४ वभ ।१.४.१०५ युुपपदे समानाधकरणे थािनयप मयमः ।१.४.१०६ हासे च मयाेपपदे मयतेम एकव ।१.४.१०७ अुमः ।१.४.१०८ शेषे थमः ।१.४.१०९ परः संिनकषः संहता ।१.४.११० वरामाेऽवसानम् ।

Page 15: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय २ ॥

२.१.१ समथः पदवधः ।२.१.२ सबामते परावत् वरे ।२.१.३ ाक् कडारात् समासः ।२.१.४ सह सपा ।२.१.५ अययीभावः ।२.१.६ अययं वभसमीपसमृ-यृथाभावाययासित-शदादभुावपाथाऽऽनुपूययाैगपसाय-सपसाकयातवचनेषु ।२.१.७ यथाऽसाये ।२.१.८ यावदवधारणे ।२.१.९ सितना मााऽथे ।२.१.१० अशलाकासंयाः परणा ।२.१.११ वभाषा ।२.१.१२ अपपरबहरवः पया ।२.१.१३ अाङ् मयादाऽभवयाेः ।२.१.१४ लणेनाभती अाभमुये ।२.१.१५ अनुयसमया ।२.१.१६ यय चायामः ।२.१.१७ ितुभृतीिन च ।२.१.१८ पारे मये षा वा ।२.१.१९ संया वंयेन ।२.१.२० नदभ ।२.१.२१ अयपदाथे च संायाम् ।२.१.२२ तपुषः ।२.१.२३ गु ।२.१.२४ तीया तातीतपिततगतायताापैः ।

13

Page 16: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

२.१.२५ वयं ेन ।२.१.२६ खा ेपे ।२.१.२७ साम ।२.१.२८ कालाः ।२.१.२९ अयतसंयाेगे च ।२.१.३० तृतीया तकृताथेन गुणवचनेन ।२.१.३१ पूवसशसमाेनाथकलहिनपुणमणैः ।२.१.३२ कतृकरणे कृता बलम् ।२.१.३३ कृयैरधकाथवचने ।२.१.३४ अेन यनम् ।२.१.३५ भयेण मीकरणम् ।२.१.३६ चतथी तदथाथबलहतसखरतैः ।२.१.३७ पमी भयेन ।२.१.३८ अपेतापाेढमुपिततापतैरपशः ।२.१.३९ ताेकातकदरूाथकृ ाण ेन ।२.१.४० समी शाैडैः ।२.१.४१ सशकपबधै ।२.१.४२ वाेण ेपे ।२.१.४३ कृयैऋ णे ।२.१.४४ संायाम् ।२.१.४५ ेनाहाेराावयवाः ।२.१.४६ त ।२.१.४७ ेपे ।२.१.४८ पाेसमतादय ।२.१.४९ पूवकालैकसवजरपुराणनवकेवलाः समानाधकरणेन ।२.१.५० दसंये संायाम् ।२.१.५१ तताथाेरपदसमाहारे च ।२.१.५२ संयापूवाे गुः ।२.१.५३ कुसतािन कुसनैः ।२.१.५४ पापाणके कुसतैः ।२.१.५५ उपमानािन सामायवचनैः ।२.१.५६ उपमतं याादभः सामायायाेगे ।२.१.५७ वशेषणं वशेयेण बलम् ।२.१.५८ पूवापरथमचरमजघयसमान-मयमयमवीरा ।

Page 17: Ashtadhyayi

॥ अयाय २ ॥ 15

२.१.५९ ेयादयः कृतादभः ।२.१.६० ेन नवशेनानञ् ।२.१.६१ सहपरमाेमाेकृाः पूयमानैः ।२.१.६२ वृदारकनागकुरैः पूयमानम् ।२.१.६३ कतरकतमाै जाितपरे ।२.१.६४ कं ेपे ।२.१.६५ पाेटायुवितताेककितपयगृधेनुवशा-वेहबकयणीवॄ- ाेियायापकधूतैजाितः ।२.१.६६ शंसावचनै ।२.१.६७ युवा खलितपलतवलनजरतीभः ।२.१.६८ कृयतयाया अजाया ।२.१.६९ वणाे वणेन ।२.१.७० कुमारः मणाऽऽदभः ।२.१.७१ चतपादाे गभया ।२.१.७२ मयूरयंसकादय ।२.२.१ पूवापराधराेरमेकदेशनैकाधकरणे ।२.२.२ अध नपुंसकम् ।२.२.३ तीयतृतीयचतथतयाययतरयाम् ।२.२.४ ाापे च तीयया ।२.२.५ कालाः परमाणना ।२.२.६ नञ् ।२.२.७ ईषदकृता ।२.२.८ षी ।२.२.९ याजकादभ ।२.२.१० न िनधारणे ।२.२.११ पूरणगुणसहताथसदययतयसमानाधकरणेन ।२.२.१२ ेन च पूजायाम् ।२.२.१३ अधकरणवाचना च ।२.२.१४ कण च ।२.२.१५ तृजकायां कतर ।२.२.१६ कर च ।२.२.१७ िनयं डाजीवकयाेः ।२.२.१८ कुगितादयः ।२.२.१९ उपपदमितङ् ।२.२.२० अमैवाययेन ।२.२.२१ तृतीयाभृतीययतरयाम् ।

Page 18: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

२.२.२२ ा च ।२.२.२३ शेषाे बीहः ।२.२.२४ अनेकमयपदाथे ।२.२.२५ संययाऽययासादरूाधकसंयाः संयेये ।२.२.२६ दामायतराले ।२.२.२७ त तेनेदमित सपे ।२.२.२८ तेन सहेित तययाेगे ।२.२.२९ चाथे ंः ।२.२.३० उपसजनं पूवम् ।२.२.३१ राजदतादषु परम् ।२.२.३२ ंे घ ।२.२.३३ अजादतम् ।२.२.३४ अपातरम् ।२.२.३५ समीवशेषणे बीहाै ।२.२.३६ िना ।२.२.३७ वाऽऽहतायादषु ।२.२.३८ कडाराः कमधराये ।२.३.१ अनभहते ।२.३.२ कमण तीया ।२.३.३ तृतीया च हाेछदस ।२.३.४ अतराऽतरेण युे ।२.३.५ कालावनाेरयतसंयाेगे ।२.३.६ अपवगे तृतीया ।२.३.७ समीपयाै कारकमये ।२.३.८ कमवचनीययुे तीया ।२.३.९ यादधकं यय चेरवचनं त समी ।२.३.१० पमी अपारभः ।२.३.११ ितिनधितदाने च यात् ।२.३.१२ गयथकमण तीयाचतयाै चेायामनविन ।२.३.१३ चतथी सदाने ।२.३.१४ याथाेपपदय च कमण थािननः ।२.३.१५ तमथा भाववचनात् ।२.३.१६ नमःवतवाहावधालंवषडाेगा ।२.३.१७ मयकमयनादरे वभाषाऽाणषु ।२.३.१८ कतृकरणयाेतृतीया ।

Page 19: Ashtadhyayi

॥ अयाय २ ॥ 17

२.३.१९ सहयुेऽधाने ।२.३.२० येनावकारः ।२.३.२१ इथंभूतलणे ।२.३.२२ संाेऽयतरयां कमण ।२.३.२३ हेताै ।२.३.२४ अकतयृणे पमी ।२.३.२५ वभाषा गुणेऽयाम् ।२.३.२६ षी हेतयाेगे ।२.३.२७ सवनातृतीया च ।२.३.२८ अपादाने पमी ।२.३.२९ अयारादतरेदशदाूरपदाजाहयुे ।२.३.३० षतसथययेन ।२.३.३१ एनपा तीया ।२.३.३२ पृथवनानानाभतृतीयाऽयतरयाम् ।२.३.३३ करणे च ताेकापकृ कितपययासववचनय ।२.३.३४ दरूातकाथैः षयतरयाम् ।२.३.३५ दरूातकाथेयाे तीया च ।२.३.३६ सयधकरणे च ।२.३.३७ यय च भावेन भावलणम् ।२.३.३८ षी चानादरे ।२.३.३९ वामीराधपितदायादसाितभूसूतै ।२.३.४० अायुकुशलायां चासेवायाम् ।२.३.४१ यत िनधारणम् ।२.३.४२ पमी वभे ।२.३.४३ साधुिनपुणायाम् अचायां सयतेः ।२.३.४४ सताेसकायां तृतीया च ।२.३.४५ ने च ल प ।२.३.४६ ाितपदकाथलपरमाणवचनमाे थमा ।२.३.४७ सबाेधने च ।२.३.४८ साऽऽमतम् ।२.३.४९ एकवचनं संबुः ।२.३.५० षी शेषे ।२.३.५१ ाेऽवदथय करणे ।२.३.५२ अधीगथदयेशां कमण ।२.३.५३ कृञः ितये ।२.३.५४ जाथानां भाववचनानामवरेः ।

Page 20: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

२.३.५५ अाशष नाथः ।२.३.५६ जासिनहणनाटाथपषां हंसायाम् ।२.३.५७ यवपणाेः समथयाेः ।२.३.५८ दवतदथय ।२.३.५९ वभाषाेपसगे ।२.३.६० तीया ाणे ।२.३.६१ ेयवाेहवषाे देवतासदाने ।२.३.६२ चतयथे बलं छदस ।२.३.६३ यजे करणे ।२.३.६४ कृवाेऽथयाेगे कालेऽधकरणे ।२.३.६५ कतृकमणाेः कृित ।२.३.६६ उभयााै कमण ।२.३.६७ य च वतमाने ।२.३.६८ अधकरणवाचन ।२.३.६९ न लाेकाययिनाखलथतृनाम् ।२.३.७० अकेनाेभवयदाधमययाेः ।२.३.७१ कृयानां कतर वा ।२.३.७२ तयाथैरतलाेपमायां तृतीयाऽयतरयाम् ।२.३.७३ चतथी चाशयायुयमभ-कुशलसखाथहतैः ।२.४.१ गुरेकवचनम् ।२.४.२ ं ाणतूयसेनाानाम् ।२.४.३ अनुवादे चरणानाम् ।२.४.४ अवयुतरनपुंसकम्। ।२.४.५ अययनताेऽवकृायानाम् ।२.४.६ जाितराणनाम् ।२.४.७ वशलाे नद देशाेऽामाः ।२.४.८ जतवः ।२.४.९ येषां च वराेधः शाितकः ।२.४.१० शूाणामिनरवसतानाम् ।२.४.११ गवाभृतीिन च ।२.४.१२ वभाषा वृमृगतृणधाययन-पशशकुयवडवपूवापराधराेराणाम् ।२.४.१३ वितषं चानधकरणवाच ।२.४.१४ न दधपयअादिन ।२.४.१५ अधकरणैताववे च ।

Page 21: Ashtadhyayi

॥ अयाय २ ॥ 19

२.४.१६ वभाषा समीपे ।२.४.१७ स नपुंसकम् ।२.४.१८ अययीभाव ।२.४.१९ तपुषाेऽनञ् कमधारयः ।२.४.२० संायां कथाेशीनरेषु ।२.४.२१ उपाेपमं तदााचयासायाम् ।२.४.२२ छाया बाये ।२.४.२३ सभा राजाऽमनुयपूवा ।२.४.२४ अशाला च ।२.४.२५ वभाषा सेनासराछायाशालािनशानाम् ।२.४.२६ परवं ंतपुषयाेः ।२.३.२७ पूववदवडवाै ।२.४.२८ हेमतशशरावहाेराे च छदस ।२.४.२९ राााहाः पुंस ।२.४.३० अपथं नपुंसकम् ।२.४.३१ अधचाः पुंस च ।२.४.३२ इदमाेऽवादेशेऽशनुदातृतीयाऽऽदाै ।२.४.३३ एतदतसाेतसाै चानुदााै ।२.४.३४ तीयाटाैवेनः ।२.४.३५ अाधातके ।२.४.३६ अदाे जधयि कित ।२.४.३७ लनाेघसॢ ।२.४.३८ घञपाे ।२.४.३९ बलं छदस ।२.४.४० लटयतरयाम् ।२.४.४१ वेञाे वयः ।२.४.४२ हनाे वध लङ ।२.४.४३ लङ च ।२.४.४४ अानेपदेवयतरयाम् ।२.४.४५ इणाे गा ल ङ ।२.४.४६ णाै गमरबाेधने ।२.४.४७ सिन च ।२.४.४८ इङ ।२.४.४९ गाङ् लट ।२.४.५० वभाषा लङाेः ।

Page 22: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

२.४.५१ णाै च सँङाेः ।२.४.५२ अतेभूः ।२.४.५३ वाे वचः ।२.४.५४ चङः याञ् ।२.४.५५ वा लट ।२.४.५६ अजेयघञपाेः ।२.४.५७ वा याै ।२.४.५८ यियाषञताे यूिन लगणञाेः ।२.४.५९ पैलादय ।२.४.६० इञः ाचाम् ।२.४.६१ न ताैवलयः ।२.४.६२ ताजय बषु तेनैवायाम् ।२.४.६३ यकादयाे गाेे ।२.४.६४ यञञाे ।२.४.६५ अिभृगुकुसवसगाेतमाराेय ।२.४.६६ बचः इञः ायभरतेषु ।२.४.६७ न गाेपवनादयः ।२.४.६८ ितककतवादयाे ंे ।२.४.६९ उपकादयाेऽयतरयामंे ।२.४.७० अागयकाैडययाेरगतकुडनच् ।२.४.७१ सपाे धाताितपदकयाेः ।२.४.७२ अदभृितयः शपः ।२.४.७३ बलं छदस ।२.४.७४ यङाेऽच च ।२.४.७५ जुहाेयादयः ुः ।२.४.७६ बलं छदस ।२.४.७७ गाितथाघुपाभूयः सचः परैपदेषु ।२.४.७८ वभाषा ाधेाछासः ।२.४.७९ तनादयतथासाेः ।२.४.८० मे घसरणशवृदहाृकृगमजिनयाे लेः ।२.४.८१ अामः ।२.४.८२ अययादासपः ।२.४.८३ नाययीभावादताेऽवपयाः ।२.४.८४ तृतीयासयाेबलम् ।२.४.८५ लटः थमय डाराैरसः ।

Page 23: Ashtadhyayi

॥ अयाय २ ॥ 21

Page 24: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ३ ॥

३.१.१ ययः ।३.१.२ पर ।३.१.३ अाुदा ।३.१.४ अनुदाै सपताै ।३.१.५ गुिकः सन् ।३.१.६ माबधदाशायाे दघायासय ।३.१.७ धाताेः कमणः समानकतृकादछायां वा ।३.१.८ सप अानः च् ।३.१.९ काय ।३.१.१० उपमानादाचारे ।३.१.११ कतः ङ् सलाेप ।३.१.१२ भृशादयाे भुयेलाेप हलः ।३.१.१३ लाेहतादडायः ष्।३.१.१४ काय मणे ।३.१.१५ कमणः राेमथतपाेयां वितचराेः ।३.१.१६ बापाेायां उमने ।३.१.१७ शदवैरकलहाकवमेघेयः करणे ।३.१.१८ सखादयः कतृवेदनायाम् ।३.१.१९ नमाेवरवङः च् ।३.१.२० पुछभाडचीवराणङ् ।३.१.२१ मुडमणलवणतवहलकलकृततूतेयाेणच् ।३.१.२२ धाताेरेकाचाे हलादेः यासमभहारे यङ् ।३.१.२३ िनयं काैटये गताै ।३.१.२४ लपसदचरजपजभदहदशगॄयाे भावगहायाम् ।३.१.२५ सयापपाशपवीणातूलाेकसेनालाेमवचवमवण-

चूणचुरादयाे णच् ।

22

Page 25: Ashtadhyayi

॥ अयाय ३ ॥ 23

३.१.२६ हेतमित च ।३.१.२७ कादयाे यक् ।३.१.२८ गुपूधूपवछपणपिनय अायः ।३.१.२९ ऋतेरयङ् ।३.१.३० कमेणङ् ।३.१.३१ अायादय अाधातके वा ।३.१.३२ सनाता धातवः ।३.१.३३ यतासी लटाेः ।३.१.३४ सलं लेट ।३.१.३५ काययादाममे लट ।३.१.३६ इजादे गुमताेऽनृछः ।३.१.३७ दयायास ।३.१.३८ उषवदजागृयाेऽयतरयाम् ।३.१.३९ भीभृवां ुव ।३.१.४० कृञ् चानुयुयते लट ।३.१.४१ वदाु ववययतरयाम् ।३.१.४२ अयुसादयांजनयांचकयांरमयामकःपावयांयादामित छदस ।३.१.४३ लङ ।३.१.४४ ेः सच् ।३.१.४५ शल इगुपधादिनटः सः ।३.१.४६ ष अालने ।३.१.४७ न शः ।३.१.४८ णयः कतर चङ् ।३.१.४९ वभाषा धेाेः ।३.१.५० गुपेछदस ।३.१.५१ नाेनयितवनययेलययदयितयः ।३.१.५२ अयितवयाितयः अङ् ।३.१.५३ लपसच ।३.१.५४ अानेपदेवयतरयाम् ।३.१.५५ पुषादुताॢदतः परैपदेषु ।३.१.५६ सशायितय ।३.१.५७ इरताे वा ।३.१.५८ जृतुचुुचुचुलचुलुय ।३.१.५९ कृमृहयछदस ।

Page 26: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.१.६० चण् ते पदः ।३.१.६१ दपजनबुधपूरताययाययाेऽयतरयाम् ।३.१.६२ अचः कमकतर ।३.१.६३ दहु ।३.१.६४ न धः ।३.१.६५ तपाेऽनुतापे च ।३.१.६६ चण् भावकमणाेः ।३.१.६७ सावधातके यक् ।३.१.६८ कतर शप् ।३.१.६९ दवादयः यन् ।३.१.७० वा ाशाशमुमुमुसुटलषः ।३.१.७१ यसाेऽनुपसगात् ।३.१.७२ संयस ।३.१.७३ वादयः ः ।३.१.७४ ुवः च ।३.१.७५ अाेऽयतरयाम् ।३.१.७६ तनूकरणे तः ।३.१.७७ तदादयः शः ।३.१.७८ धादयः म् ।३.१.७९ तनादकृय उः ।३.१.८० धवकृयाेर च ।३.१.८१ादयः ा ।३.१.८२ तुतुकुकुुकुयः ।३.१.८३ हलः ः शानझाै ।३.१.८४ छदस शायजप ।३.१.८५ यययाे बलम् ।३.१.८६ लङाशयङ् ।३.१.८७ कमवत् कमणा तययः ।३.१.८८ तपतपःकमकयैव ।३.१.८९ न दहुनमां यिणाै ।३.१.९० कुषरजाेः ाचां यन् परैपदं च ।३.१.९१ धाताेः ।३.१.९२ ताेपपदं समीथम् ।३.१.९३ कृदितङ् ।३.१.९४ वाऽसपाेऽयाम् ।३.१.९५ कृयाः ाङ् वुलः ।

Page 27: Ashtadhyayi

॥ अयाय ३ ॥ 25

३.१.९६ तययानीयरः ।३.१.९७ अचाे यत् ।३.१.९८ पाेरदपुधात् ।३.१.९९ शकसहाे ।३.१.१०० गदमदचरयमानुपसगे ।३.१.१०१ अवपयवया गपणतयािनराेधेषु ।३.१.१०२ वं करणम् ।३.१.१०३ अयः वामवैययाेः ।३.१.१०४ उपसया काया जने ।३.१.१०५ अजय संगतम् ।३.१.१०६ वदः सप प् च ।३.१.१०७ भुवाे भावे ।३.१.१०८ हनत च ।३.१.१०९ एिततशवृजुषः प् ।३.१.११० ऋदपुधाापचृतेः ।३.१.१११ ई च खनः ।३.१.११२ भृञाेऽसंायाम् ।३.१.११३ मृजेवभाषा ।३.१.११४ राजसूयसूयमृषाेयकुयकृपयाययाः।३.१.११५ भाेाै नदे ।३.१.११६ पुयसाै ने ।३.१.११७ वपूयवनीयजया मुककहलषु ।३.१.११८ यपयां हेछदस ।३.१.११९ पदावैरबाापयेषु च ।३.१.१२० वभाषा कृवृषाेः ।३.१.१२१ युयं च पे ।३.१.१२२ अमावयदयतरयाम् ।३.१.१२३ छदस िनदेवयणीयाेीयाेछयमयतयावयखयखायदेवययाऽऽपृितषीयवाभायतायाेपचायपृडािन ।३.१.१२४ ऋहलाेयत् ।३.१.१२५ अाेरावयके ।३.१.१२६ अासयुवपरपलपपचम ।३.१.१२७ अानायाेऽिनये ।३.१.१२८ णायाेऽसंमताै ।

Page 28: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.१.१२९ पायसाायिनकायधाया मानहविनवाससामधेनीषु ।३.१.१३० ताै कुडपायसंचायाै ।३.१.१३१ अाै परचायाेपचायसमूाः ।३.१.१३२ चयाचये च ।३.१.१३३ वुतृचाै ।३.१.१३४ नदहपचादयाे युणयचः ।३.१.१३५ इगुपधाीकरः कः ।३.१.१३६ अाताेपसगे ।३.१.१३७ पाााधेशः शः ।३.१.१३८ अनुपसगापवदधारपारवेुदेजचेित-साितसाहय ।३.१.१३९ ददाितदधायाेवभाषा ।३.१.१४० वलितकसतेयाे णः ।३.१.१४१ याऽऽधासंवतीणवसाऽवलह-षस ।३.१.१४२ दुयाेरनुपसगे ।३.१.१४३ वभाषा हेः ।३.१.१४४ गेहे कः ।३.१.१४५ शपिन वुन् ।३.१.१४६ गथकन् ।३.१.१४७ युट् च ।३.१.१४८ ह ीहकालयाेः ।३.१.१४९ सृवः समभहारे वुन् ।३.१.१५० अाशष च ।३.२.१ कमयण् ।३.२.२ ावाम ।३.२.३ अाताेऽनुपसगे कः ।३.२.४ सप थः ।३.२.५ तदशाेकयाेः परमृजापनुदाेः ।३.२.६ े दाः ।३.२.७ सम यः ।३.२.८ गापाेक् ।३.२.९ हरतेरनुमनेऽच् ।३.२.१० वयस च ।३.२.११ अाङ ताछये ।३.२.१२ अहः ।

Page 29: Ashtadhyayi

॥ अयाय ३ ॥ 27

३.२.१३ तबकणयाेः रमजपाेः ।३.२.१४ शम धाताेः संायाम् ।३.२.१५ अधकरणे शेतेः ।३.२.१६ चरेः ।३.२.१७ भासेनाऽऽदायेषु च ।३.२.१८ पुराेऽताेऽेषु सतेः ।३.२.१९ पूवे कतर ।३.२.२० कृञाे हेतताछयानुलाेयेषु ।३.२.२१ दवावभािनशाभाभाकरातानतादबनाद- कपलबबलभकतृचे-संयाजाबाहयधनुरषु ।३.२.२२ कमण भृताै ।३.२.२३ न शदाेककलहगाथावैरचाटसूमपदेषु ।३.२.२४ तबशकृताेरन् ।३.२.२५ हरतेितनाथयाेः पशाै ।३.२.२६ फलेहरार ।३.२.२७ छदस वनसनरमथाम् ।३.२.२८ एजेः खश् ।३.२.२९ नासकातनयाेाधेटाेः ।३.२.३० नाडमुाे ।३.२.३१ उद कूले जवहाेः ।३.२.३२ वहाे लहः ।३.२.३३ परमाणे पचः ।३.२.३४ मतनखे च ।३.२.३५ ववषाेः तदः ।३.२.३६ असूयललाटयाेशतपाेः ।३.२.३७ उपयेरदपाणधमा ।३.२.३८ यवशे वदः खच् ।३.२.३९ षपरयाेतापेः ।३.२.४० वाच यमाे ते ।३.२.४१ पूःसवयाेदारसहाेः ।३.२.४२ सवकूलाकरषेषु कषः ।३.२.४३ मेघितभयेषु कृञः ।३.२.४४ ेमयमेऽण् च ।३.२.४५ अाशते भुवः करणभावयाेः ।३.२.४६ संायां भृतॄवृजधारसहतपदमः ।

Page 30: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.२.४७ गम ।३.२.४८ अतायतावदरूपारसवानतेषु डः ।३.२.४९ अाशष हनः ।३.२.५० अपे ेशतमसाेः ।३.२.५१ कुमारशीषयाेणिनः ।३.२.५२ लणे जायापयाेक् ।३.२.५३ अमनुयकतृके च ।३.२.५४ शाै हतकपाटयाेः ।३.२.५५ पाणघताडघाै शपिन ।३.२.५६ अाढसभगथूलपलतनाधयेषुथेवाै कृञः करणे युन् ।३.२.५७ कतर भुवः खणुखकञाै ।३.२.५८ पृशाेऽनुदके न् ।३.२.५९ ऋवदधृदगुणगुयुजुां च ।३.२.६० यदादषु शाेऽनालाेचने कञ् च ।३.२.६१ससूषहदहुयुजवदभदछद-जनीराजामुपसगेऽपप् ।३.२.६२ भजाे वः ।३.२.६३ छदस सहः ।३.२.६४ वह ।३.२.६५ कयपुरषपुरयेषु युट् ।३.२.६६ हयेऽनतः पादम् ।३.२.६७ जनसनखनमगमाे वट् ।३.२.६८ अदाेऽने ।३.२.६९ ये च ।३.२.७० दहुः कब् घ ।३.२.७१ मे ेतवहाैथशपुराेडाशाे वन् ।३.२.७२ अवे यजः ।३.२.७३ वजुपे छदस ।३.२.७४ अाताे मिनिनविनप ।३.२.७५ अयेयाेऽप यते ।३.२.७६ प् च ।३.२.७७ थः क च ।३.२.७८ सयजाताै णिनताछये ।३.२.७९ कतयुपमाने ।

Page 31: Ashtadhyayi

॥ अयाय ३ ॥ 29

३.२.८० ते ।३.२.८१ बलमाभीये ।३.२.८२ मनः ।३.२.८३ अामाने ख ।३.२.८४ भूते ।३.२.८५ करणे यजः ।३.२.८६ कमण हनः ।३.२.८७ ूणवृेषु प् ।३.२.८८ बलं छदस ।३.२.८९ सकमपापमपुयेषु कृञः ।३.२.९० साेमे सञः ।३.२.९१ अाै चेः ।३.२.९२ कमययायायाम् ।३.२.९३ कमणीिनवयः ।३.२.९४ शेः िनप् ।३.२.९५ राजिन युधकृञः ।३.२.९६ सहे च ।३.२.९७ सयां जनेडः ।३.२.९८ पयामजाताै ।३.२.९९ उपसगे च संायाम् ।३.२.१०० अनाै कमण ।३.२.१०१ अयेवप यते ।३.२.१०२ िना ।३.२.१०३ सयजाे िनप् ।३.२.१०४ जीयतेरतृन् ।३.२.१०५ छदस लट् ।३.२.१०६ लटः कानवा ।३.२.१०७ स ।३.२.१०८ भाषायां सदवसुवः ।३.२.१०९ उपेयवाननााननूचान ।३.२.११० लङ् ।३.२.१११ अनतने लङ् ।३.२.११२ अभावचने ट् ।३.२.११३ न यद ।३.२.११४ वभाषा साकाे ।

Page 32: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.२.११५ पराेे लट् ।३.२.११६ हशताेल ङ् च ।३.२.११७ े चासकाले ।३.२.११८ लट् े ।३.२.११९ अपराेे च ।३.२.१२० ननाै पृितवचने ।३.२.१२१ नवाेवभाषा ।३.२.१२२ पुर लङ् चाे ।३.२.१२३ वतमाने लट् ।३.२.१२४ लटः शतृशनचावथमासमानाधकरणे ।३.२.१२५ सबाेधने च ।३.२.१२६ लणहेवाेः यायाः ।३.२.१२७ ताै सत् ।३.२.१२८ पूङजाेः शानन् ।३.२.१२९ ताछयवयाेवचनशषु चानश् ।३.२.१३० इायाेः शकृ ण ।३.२.१३१ षाेऽमे ।३.२.१३२ सञाे यसंयाेगे ।३.२.१३३ अहः पूजायाम् ।३.२.१३४ अाेतछलतमतसाधुकारषु ।३.२.१३५ तृन् ।३.२.१३६ अलंकृराकृजनाेपचाेपताेद-यपपवृतवृधुसहचर इणुच् ।३.२.१३७ णेछदस ।३.२.१३८ भुव ।३.२.१३९ लाजथ ः ।३.२.१४० सगृधधृषपेः ः ।३.२.१४१ शमयायाे घनुण् ।३.२.१४२ सपृचानुधाङमाङसपरसृसंसृज-परदेवसंवरपरपपररटपरवदपरदहपरमुह-दषुषहदहुयुजाडववचयजरज-भजाितचरापचरामुषायाहन ।३.२.१४३ वाै कषलसकथः ।३.२.१४४ अपे च लषः ।३.२.१४५ े लपसृमथवदवसः ।३.२.१४६ िनदहंसशखादवनाशपरपपररटपरवाद-

Page 33: Ashtadhyayi

॥ अयाय ३ ॥ 31

याभाषासूयाे वुञ् ।३.२.१४७ देवुशाेाेपसगे ।३.२.१४८ चलनशदाथादकमकाुच् ।३.२.१४९ अनुदाेत हलादेः ।३.२.१५० जुचयदयसृगृधवलशचलषपतपदः।३.२.१५१ ुधमडाथेय ।३.२.१५२ न यः ।३.२.१५३ सूददपद ।३.२.१५४ लषपतपदथाभूवृषहनकमगमय उकञ् ।३.२.१५५ जपभकुलटवृङः षाकन् ।३.२.१५६ जाेरिनः ।३.२.१५७ जवीवमायथायमपरभूसूय ।३.२.१५८ पृहगृहपितदयिनातााय अालच् ।३.२.१५९ दाधेशदसदाे ः ।३.२.१६० सृघयदः रच् ।३.२.१६१ भभासमदाे घुरच् ।३.२.१६२ वदभदछदेः कुरच् ।३.२.१६३ इजसयः रप् ।३.२.१६४ गवर ।३.२.१६५ जागुकः ।३.२.१६६ यजजपदशां यङः ।३.२.१६७ नमकपयजसकमहंसदपाे रः ।३.२.१६८ सनाशंसभ उः ।३.२.१६९ वदुरः ।३.२.१७०ाछदस ।३.२.१७१ अागमहनजनः ककनाै लट् च ।३.२.१७२ वपतृषाेनजङ् ।३.२.१७३ वाेराः ।३.२.१७४ भयः ुुकनाै ।३.२.१७५ थेशभासपसकसाे वरच् ।३.२.१७६ य यङः ।३.२.१७७ ाजभासधुवुताेजपॄजुावतवः प् ।३.२.१७८ अयेयाेऽप यते ।३.२.१७९ भुवः संाऽतरयाेः ।

Page 34: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.२.१८० वसयाे संायाम् ।३.२.१८१ धः कमण न् ।३.२.१८२ दाीशसयुयुजततदससचमहपतदशनहः करणे ।३.२.१८३ हलसूकरयाेः पुवः ।३.२.१८४ अितलूधूसूखनसहचर इः ।३.२.१८५ पुवः संायाम् ।३.२.१८६ कतर चषदेवतयाेः ।३.२.१८७ ञीतः ः ।३.२.१८८ मितबुपूजाथेय ।३.३.१ उणादयाे बलम् ।३.३.२ भूतेऽप यते ।३.३.३ भवयित गयादयः ।३.३.४ यावपुरािनपातयाेल ट् ।३.३.५ वभाषा कदाकाेः ।३.३.६ कंवृे लसायाम् ।३.३.७ लयमानसाै च ।३.३.८ लाेडथलणे च ।३.३.९ लङ् चाेवमाैितके ।३.३.१० तमुवुलाै यायां याथायाम् ।३.३.११ भाववचना ।३.३.१२ अण् कमण च ।३.३.१३ ट् शेषे च ।३.३.१४ टः सद् वा ।३.३.१५ अनतने ल ट् ।३.३.१६ पदजवशपृशाे घञ् ।३.३.१७ सृ थरे ।३.३.१८ भावे ।३.३.१९ अकतर च कारके संायाम् ।३.३.२० परमणायायां सवेयः ।३.३.२१ इङ ।३.३.२२ उपसगे वः ।३.३.२३ सम युदवुः ।३.३.२४ णीभुवाेऽनुपसगे ।३.३.२५ वाै ुवः ।३.३.२६ अवाेदाेिनयः ।

Page 35: Ashtadhyayi

॥ अयाय ३ ॥ 33

३.३.२७ े तवः ।३.३.२८ िनरयाेः पूवाेः ।३.३.२९ उयाेः ।३.३.३० कॄ धाये ।३.३.३१ ये सम तवः ।३.३.३२ े ाेऽये ।३.३.३३ थने वावशदे ।३.३.३४ छदाेना च ।३.३.३५ उद हः ।३.३.३६ सम मुाै ।३.३.३७ परयाेनीणाेूताेषयाेः ।३.३.३८ परावनुपायय इणः ।३.३.३९ युपयाेः शेतेः पयाये ।३.३.४० हतादाने चेरतेये ।३.३.४१ िनवासचितशरराेपसमाधानेवादे कः ।३.३.४२ संघे चानाैराधये ।३.३.४३ कमयितहारे णच् याम् ।३.३.४४ अभवधाै भाव इनुण् ।३.३.४५ अााेशेऽवयाेहः ।३.३.४६ े लसायाम् ।३.३.४७ पराै ये ।३.३.४८ नाै वृ धाये ।३.३.४९ उद यितयाैितपूवः ।३.३.५० वभाषाऽऽङ ुवाेः ।३.३.५१ अवे हाे वषितबधे ।३.३.५२ े वणजाम् ।३.३.५३ रमाै च ।३.३.५४ वृणाेतेराछादने ।३.३.५५ पराै भुवाेऽवाने ।३.३.५६ एरच् ।३.३.५७ ऋदाेरप् ।३.३.५८ हवृिनगम ।३.३.५९ उपसगेऽदः ।३.३.६० नाै ण च ।३.३.६१ यधजपाेरनुपसगे ।

Page 36: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.३.६२ वनहसाेवा ।३.३.६३ यमः समुपिनवषु ।३.३.६४ नाै गदनदपठवनः ।३.३.६५ णाे वीणायां च ।३.३.६६ िनयं पणः परमाणे ।३.३.६७ मदाेऽनुपसगे ।३.३.६८ मदसदाै हषे ।३.३.६९ समुदाेरजः पशषु ।३.३.७० अेषु लहः ।३.३.७१ जने सतेः ।३.३.७२ ः ससारणं च ययुपवषु ।३.३.७३ अाङ युे ।३.३.७४ िनपानमाहावः ।३.३.७५ भावेऽनुपसगय ।३.३.७६ हन वधः ।३.३.७७ मूताै घनः ।३.३.७८ अतघनाे देशे ।३.३.७९ अगारैकदेशे घणः घाण ।३.३.८० उनाेऽयाधानम् ।३.३.८१ अपघनाेऽम् ।३.३.८२ करणेऽयाेवषु ।३.३.८३ तबे क च ।३.३.८४ पराै घः ।३.३.८५ उप अाये ।३.३.८६ संघाेाै गणशंसयाेः ।३.३.८७ िनघाे िनमतम् ।३.३.८८ तः ः ।३.३.८९ ताेऽथुच् ।३.३.९० यजयाचयतवछछराे नङ् ।३.३.९१ वपाे नन् ।३.३.९२ उपसगे घाेः कः ।३.३.९३ कमयधकरणे च ।३.३.९४ यां न् ।३.३.९५ थागापापचां भावे ।३.३.९६ मे वृषेषपचमनवदभूवीरा उदाः ।३.३.९७ ऊितयूितजूितसाितहेितकतय ।

Page 37: Ashtadhyayi

॥ अयाय ३ ॥ 35

३.३.९८ जयजाेभावे प् ।३.३.९९ संायां समजिनषदिनपतमनवदषुशीृ ञणः।३.३.१०० कृञः श च ।३.३.१०१ इछा ।३.३.१०२ अ ययात् ।३.३.१०३ गुराे हलः ।३.३.१०४ षदादयाेऽङ् ।३.३.१०५ चतपूजकथकुबचच ।३.३.१०६ अाताेपसगे ।३.३.१०७ यासथाे युच् ।३.३.१०८ राेगायायां वुल् बलम् ।३.३.१०९ संायाम् ।३.३.११० वभाषाऽऽयानपरयाेरञ् च ।३.३.१११ पयायाहणाेपषु वुच् ।३.३.११२ अााेशे नयिनः ।३.३.११३ कृययुटाे बलम् ।३.३.११४ नपुंसके भावे ः ।३.३.११५ युट् च ।३.३.११६ कमण च येन संपशात् कतः शररसखम् ।३.३.११७ करणाधकरणयाे ।३.३.११८ पुंस संायां घः ायेण ।३.३.११९ गाेचरसंचरवहजयजापणिनगमा ।३.३.१२० अवे तॄाेघञ् ।३.३.१२१ हल ।३.३.१२२ अयाययायाेावसंहाराधारावया ।३.३.१२३ उदाेऽनुदके ।३.३.१२४ जालमानायः ।३.३.१२५ खनाे घ च ।३.३.१२६ ईषःुसषु कृ ाकृ ाथेषु खल् ।३.३.१२७ कतृकमणाे भूकृञाेः ।३.३.१२८ अाताे युच् ।३.३.१२९ छदस गयथेयः ।३.३.१३० अयेयाेऽप यते ।३.३.१३१ वतमानसामीये वतमानवा ।

Page 38: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.३.१३२ अाशंसायां भूतव ।३.३.१३३ वचने ट् ।३.३.१३४ अाशंसावचने लङ् ।३.३.१३५ नानतनवत् याबधसामीययाेः ।३.३.१३६ भवयित मयादावचनेऽवरन् ।३.३.१३७ कालवभागे चानहाेरााणाम् ।३.३.१३८ परन् वभाषा ।३.३.१३९ लमे ङ् याऽितपाै ।३.३.१४० भूते च ।३.३.१४१ वाेतायाेः ।३.३.१४२ गहायां लडपजावाेः ।३.३.१४३ वभाषा कथम लङ् च ।३.३.१४४ कंवृे लटाै ।३.३.१४५ अनवयमषयाेरकंवृे अप ।३.३.१४६ कंकलायथेषु ट् ।३.३.१४७ जातयदाेल ङ् ।३.३.१४८ यययाेः ।३.३.१४९ गहायां च ।३.३.१५० चीकरणे च ।३.३.१५१ शेषे डयदाै ।३.३.१५२ उतायाेः समथयाेल ङ् ।३.३.१५३ कामवेदनेऽकित ।३.३.१५४ सवानेऽलमित चेत् सायाेगे ।३.३.१५५ वभाषा धाताै सावनवचनेऽयद ।३.३.१५६ हेतहेतमताेल ङ् ।३.३.१५७ इछाथेषु लाेटाै ।३.३.१५८ समानकतृकेषु तमुन् ।३.३.१५९ लङ् च ।३.३.१६० इछाथेयाे वभाषा वतमाने ।३.३.१६१ वधिनमणामण अधीसाथनेषुलङ् ।३.३.१६२ लाेट् च ।३.३.१६३ ैषाितसगाकालेषु कृया ।३.३.१६४ लङ् चाेवमाैितके ।३.३.१६५ े लाेट् ।३.३.१६६ अधीे च ।

Page 39: Ashtadhyayi

॥ अयाय ३ ॥ 37

३.३.१६७ कालसमयवेलास तमुन् ।३.३.१६८ लङ् यद ।३.३.१६९ अहे कृयतृच ।३.३.१७० अावयकाधमययाेणिनः ।३.३.१७१ कृया ।३.३.१७२ शक लङ् च ।३.३.१७३ अाशष लाेटाै ।३.३.१७४ ाै च संायाम् ।३.३.१७५ माङ लङ् ।३.३.१७६ ाेरे लङ् च ।३.४.१ धातसबधे ययाः ।३.४.२ यासमभहारे लाेट्, लाेटाे हवा,ै वा च तवमाेः ।३.४.३ समुयेऽयतरयाम् ।३.४.४ यथावयनुयाेगः पूवन् ।३.४.५ समुये सामायवचनय ।३.४.६ छदस लटः ।३.४.७ लङथे लेट् ।३.४.८ उपसंवादाशयाे ।३.४.९ तमथे सेसेनसेअसेसेकसेनयैअयैकयैकयैन्-शयैशयैतवैतवेवेनः ।३.४.१० यै राेहयै अयथयै ।३.४.११ शे वये च ।३.४.१२ शक णमुकमुलाै ।३.४.१३ ईरे ताेसकसनाै ।३.४.१४ कृयाथे तवैकेकेयवनः ।३.४.१५ अवचे च ।३.४.१६ भावलणे थेकृवदचरतमजिनयताेसन् ।३.४.१७ सृपतृदाेः कसन् ।३.४.१८ अलवाेः ितषेधयाेः ाचां ा ।३.४.१९ उदचां माङाे यतीहारे ।३.४.२० परावरयाेगे च ।३.४.२१ समानकतृकयाेः पूवकाले ।३.४.२२ अाभीये णमुल् च ।३.४.२३ न यनाकाे ।३.४.२४ वभाषाऽेथमपूवेषु ।

Page 40: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.४.२५ कमयााेशे कृञः खमुञ् ।३.४.२६ वादुम णमुल् ।३.४.२७ अयथैवंकथमथंस सायाेगेत् ।३.४.२८ यथातथयाेरसूयाितवचने ।३.४.२९ कमण शवदाेः साकये ।३.४.३० यावित वदजीवाेः ।३.४.३१ चमाेदरयाेः पूरेः ।३.४.३२ वषमाण ऊलाेपायायतरायम् ।३.४.३३ चेले ाेपेः ।३.४.३४ िनमूलसमूलयाेः कषः ।३.४.३५ शकचूणेषु पषः ।३.४.३६ समूलाकृतजीवेषु हकृहः ।३.४.३७ करणे हनः ।३.४.३८ ेहने पषः ।३.४.३९ हते वहाेः ।३.४.४० वे पुषः ।३.४.४१ अधकरणे बधः ।३.४.४२ संायाम् ।३.४.४३ काेजीवपुषयाेनशवहाेः ।३.४.४४ ऊवे शषपूराेः ।३.४.४५ उपमाने कमण च ।३.४.४६ कषादषु यथावयनुयाेगः ।३.४.४७ उपदंशतृतीयायाम् ।३.४.४८ हंसाथानां च समानकमकाणाम् ।३.४.४९ सयां चाेपपीडधकषः ।३.४.५० समासाै ।३.४.५१ माणे च ।३.४.५२ अपादाने परसायाम् ।३.४.५३ तीयायां च ।३.४.५४ वाे ऽवे ।३.४.५५ परयमाने च ।३.४.५६ वशपितपदकदां यायमानासेयमानयाेः ।३.४.५७ अयिततृषाेः याऽतरे कालेषु ।३.४.५८ नायादशहाेः ।३.४.५९ अययेऽयथाभेतायाने कृञः ाणमुलाै ।३.४.६० ितययपवगे ।

Page 41: Ashtadhyayi

॥ अयाय ३ ॥ 39

३.४.६१ वाे तयये कृवाेः ।३.४.६२ नाधाऽथयये थे ।३.४.६३ तूणीम भुवः ।३.४.६४ अवयानुलाेये ।३.४.६५शकधृषालाघटरभलभमसहाहायथेषु तमुन् ।३.४.६६ पयािवचनेवलमथेषु ।३.४.६७ कतर कृत् ।३.४.६८ भयगेयवचनीयाेपथानीयजयाायापाया वा ।३.४.६९ लः कमण च भावे चाकमकेयः। ।३.४.७० तयाेरेव कृयखलथाः ।३.४.७१ अदकमण ः कतर च ।३.४.७२गयथाकमकषशीाऽऽसवसजनहजीयितय।३.४.७३ दाशगाेाै सदाने ।३.४.७४ भीमादयाेऽपादाने ।३.४.७५ तायामयाेणादयः ।३.४.७६ ाेऽधकरणे च ाैयगितयवसानाथेयः ।३.४.७७ लय ।३.४.७८ ितझसथथमस-्तातांझथासाथांवमहमहङ् ।३.४.७९ टत अानेपदानां टेरे ।३.४.८० थाससे ।३.४.८१ लटतझयाेरेशरेच् ।३.४.८२ परैपदानां णलतसथलथुसणवमाः ।३.४.८३ वदाे लटाे वा ।३.४.८४ वः पानामादत अाहाे वः ।३.४.८५ लाेटाे लत् ।३.४.८६ एः ।३.४.८७ सेप ।३.४.८८ वा छदस ।३.४.८९ मेिनः ।३.४.९० अामेतः ।३.४.९१ सवायां वामाै ।३.४.९२ अाडमय प ।

Page 42: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

३.४.९३ एत एे ।३.४.९४ लेटाेऽडाटाै ।३.४.९५ अात एे ।३.४.९६ वैताेऽय ।३.४.९७ इत लाेपः परैपदेषु ।३.४.९८ स उमय ।३.४.९९ िनयं ङतः ।३.४.१०० इत ।३.४.१०१ तथथमपां तांतंतामः ।३.४.१०२ लङसीयुट् ।३.४.१०३ यासट् परैपदेषूदााे ङ ।३.४.१०४ कदाशष ।३.४.१०५ झय रन् ।३.४.१०६ इटाेऽत् ।३.४.१०७ सट् ितथाेः ।३.४.१०८ झेजुस् ।३.४.१०९ सजयतवदयः च ।३.४.११० अातः ।३.४.१११ लङः शाकटायनयैव ।३.४.११२ ष ।३.४.११३ ितसावधातकम् ।३.४.११४ अाधातकं शेषः ।३.४.११५ लट् च ।३.४.११६ लङाशष ।३.४.११७ छदयुभयथा ।

Page 43: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ४ ॥

४.१.१ ङााितपदकात् ।४.१.२ वाैजसमाैायाङेयायङसयायस-्ङसाेसाङाेसप् ।४.१.३ याम् ।४.१.४ अजाताप् ।४.१.५ ऋेयाे ङप् ।४.१.६ उगत ।४.१.७ वनाे र च ।४.१.८ पादाेऽयतरयाम् ।४.१.९ टाबृच ।४.१.१० न षादयः ।४.१.११ मनः ।४.१.१२ अनाे बीहेः ।४.१.१३ डाबुभायामयतरयाम् ।४.१.१४ अनुपसजनात् ।४.१.१५ टाणयसदातयठकरपः।४.१.१६ यञ ।४.१.१७ ाचां फ ततः ।४.१.१८ सव लाेहतादकतातेयः ।४.१.१९ काैरयमाडूकायां च ।४.१.२० वयस थमे ।४.१.२१ गाेः ।४.१.२२ अपरमाणबताचतकबयेयाे न ततलक ।४.१.२३ काडातात् ेे ।४.१.२४ पुषात् माणेऽयतरयाम् ।४.१.२५ बीहेधसाे ङष्।

41

Page 44: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.१.२६ संयाऽययादेङप् ।४.१.२७ दामहायनाता ।४.१.२८ अन उपधालाेपनाेयतरयाम् ।४.१.२९ िनयं संाछदसाेः ।४.१.३० केवलमामकभागधेयपापापरसमानायकृत-समलभेषजा ।४.१.३१ राेाजसाै ।४.१.३२ अतवपितवताेनुक् ।४.१.३३ पयुनाे यसंयाेगे ।४.१.३४ वभाषा सपूवय ।४.१.३५ िनयं सपयादषु ।४.१.३६ पूतताेरै च ।४.१.३७ वृषाकयकुसतकुसीदानामुदाः ।४.१.३८ मनाेराै वा ।४.१.३९ वणादनुदाााेपधााे नः ।४.१.४० अयताे ङष्।४.१.४१ षाैरादय ।४.१.४२ जानपदकुडगाेणथलभाजनागकालनीलकुशकामुक-कबराृयमावपनाकृिमााणाथाैय-वणानाछादनायाेवकारमैथुनेछाकेशवेशेषु ।४.१.४३ शाेणात् ाचाम् ।४.१.४४ वाेताे गुणवचनात् ।४.१.४५ बादय ।४.१.४६ िनयं छदस ।४.१.४७ भुव ।४.१.४८ पुंयाेगादायायाम् ।४.१.४९ इवणभवशवमृडहमारययवयवन-मातलाचायाणामानुक् ।

४.१.५० तात् करणपूवात् ।४.१.५१ ादपायायाम् ।४.१.५२ बीहेाताेदाात् ।४.१.५३ अवापूवपदाा ।४.१.५४ वाााेपसजनादसंयाेगाेपधात् ।४.१.५५ नासकाेदराैजादतकणा ।४.१.५६ न ाेडादबचः ।४.१.५७ सहनवमानपूवा ।

Page 45: Ashtadhyayi

॥ अयाय ४ ॥ 43

४.१.५८ नखमुखात् संायाम् ।४.१.५९ दघज च छदस ।४.१.६० दपूवपदाङप् ।४.१.६१ वाहः ।४.१.६२ सयशीित भाषायाम् ।४.१.६३ जातेरीवषयादयाेपधात् ।४.१.६४ पाककणपणपुपफलमूलबालाेरपदा ।४.१.६५ इताे मनुयजातेः ।४.१.६६ ऊङ तः ।४.१.६७ बातात् संायाम् ।४.१.६८ पाे ।४.१.६९ ऊरपदादाैपये ।४.१.७० संहतशफलणवामादे ।४.१.७१ ककमडवाेछदस ।४.१.७२ संायाम् ।४.१.७३ शा रवाञाे ङन् ।४.१.७४ यङाप् ।४.१.७५ अावटा ।४.१.७६ तताः ।४.१.७७ यूनतः ।४.१.७८ अणञाेरनाषयाेगुपाेमयाेः यङ् गाेे ।४.१.७९ गाेावयवात् ।४.१.८० ाैड ादय ।४.१.८१ दैवयशाैचवृसायमु-काठेवयाेऽयतरयाम् ।४.१.८२ समथानां थमाा ।४.१.८३ ादयताेऽण् ।४.१.८४ अपयादय ।४.१.८५ दयदयादयपयुरपदायः ।४.१.८६ उसादयाेऽञ् ।४.१.८७ ीपुंसायां नञाै भवनात् ।४.१.८८ गाेलगनपये ।४.१.८९ गाेेऽलगच ।४.१.९० यूिन लक् ।४.१.९१ फफञाेरयतरयाम् ।४.१.९२ तयापयम् ।

Page 46: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.१.९३ एकाे गाेे ।४.१.९४ गाेाूययाम् ।४.१.९५ अत इञ् ।४.१.९६ बाादय ।४.१.९७ सधातरकङ् च ।४.१.९८ गाेे कुादयफञ् ।४.१.९९ नडादयः फक् ।४.१.१०० हरतादयाेऽञः ।४.१.१०१ यञञाे ।४.१.१०२ शरनकदभागृुवसाायणेषु ।४.१.१०३ ाेणपवतजीवतादयतरयाम् ।४.१.१०४ अनृयानतये बदादयाेऽञ् ।४.१.१०५ गगादयाे यञ् ।४.१.१०६ मधुबवाेाणकाैशकयाेः ।४.१.१०७ कपबाेधादारसे ।४.१.१०८ वतडा ।४.१.१०९ लक् याम् ।४.१.११० अादयः फञ् ।४.१.१११ भगात् ैगते ।४.१.११२ शवादयाेऽण् ।४.१.११३ अवृायाे नदमानुषीयतामकायः ।४.१.११४ ऋयधकवृणकुय ।४.१.११५ मातत् संयासपूवायाः ।४.१.११६ कयायाः कनीन च ।४.१.११७ वकणशछगलासभराजािषु ।४.१.११८ पीलाया वा ।४.१.११९ ढक् च मडूकात् ।४.१.१२० ीयाे ढक् ।४.१.१२१ चः ।४.१.१२२ इतािनञः ।४.१.१२३ शादय ।४.१.१२४ वकणकुषीतकात् कायपे ।४.१.१२५ वाे वुक् च ।४.१.१२६ कयायादनामनङ् ।४.१.१२७ कुलटाया वा ।४.१.१२८ चटकाया एेरक् ।

Page 47: Ashtadhyayi

॥ अयाय ४ ॥ 45

४.१.१२९ गाेधाया ढ क् ।४.१.१३० अारगुदचाम् ।४.१.१३१ ायाे वा ।४.१.१३२ पतृवसछण् ।४.१.१३३ ढक लाेपः ।४.१.१३४ मातृवस ।४.१.१३५ चतपााे ढञ् ।४.१.१३६ गृादय ।४.१.१३७ राजशरात् ।४.१.१३८ ाः ।४.१.१३९ कुलात् खः ।४.१.१४० अपूवपदादयतरयां यकञाै ।४.१.१४१ महाकुलादखञाै ।४.१.१४२ दुकुलाक् ।४.१.१४३ वसछः ।४.१.१४४ ातय ।४.१.१४५ यन् सपे ।४.१.१४६ रेवयादयक् ।४.१.१४७ गाेयाः कुसने ण च ।४.१.१४८ वृाक् साैवीरेषु बलम् ।४.१.१४९ फेछ च ।४.१.१५० फाटाितममतायां णफञाै ।४.१.१५१ कुवादयाे यः ।४.१.१५२ सेनातलणकारय ।४.१.१५३ उदचामञ् ।४.१.१५४ ितकादयः फञ् ।४.१.१५५ काैसयकामायायां च ।४.१.१५६ अणाे चः ।४.१.१५७ उदचां वृादगाेात् ।४.१.१५८ वाकनादनां कुक् च ।४.१.१५९ पुातादयतरयाम् ।४.१.१६० ाचामवृात् फन् बलम् ।४.१.१६१ मनाेजातावयताै षुक् च ।४.१.१६२ अपयं पाैभृित गाेम् ।४.१.१६३ जीवित त वंये युवा ।

Page 48: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.१.१६४ ातर च यायस ।४.१.१६५ वाऽयन् सपडे थवरतरे जीवित ।४.१.१६६ वृय च पूजायाम् ।४.१.१६७ यून कुसायाम् ।४.१.१६८ जनपदशदात् ियादञ् ।४.१.१६९ सावेयगाधारयां च ।४.१.१७० गधकलसूरमसादण् ।४.१.१७१ वृेकाेसलाजादाङ् ।४.१.१७२ कुणादयाे यः ।४.१.१७३ सावावयवयथकलकूटामकादञ् ।४.१.१७४ ते ताजाः ।४.१.१७५ कबाेजाुक् ।४.१.१७६ यामवतकुतकुय ।४.१.१७७ अत ।४.१.१७८ न ायभगादयाैधेयादयः ।४.२.१ तेन रं रागात् ।४.२.२ लााराेचना(शकलकदमा)क् ।४.२.३ नेण युः कालः ।४.२.४ लबवशेषे ।४.२.५ संायां वणाथायाम् ।४.२.६ ंाछः ।४.२.७ ं साम ।४.२.८ कलेढक् ।४.२.९ वामदेवााै ।४.२.१० परवृताे रथः ।४.२.११ पाडकबलादिनः ।४.२.१२ ैपवैयाादञ् ।४.२.१३ काैमारापूववचने ।४.२.१४ ताेतृममेयः ।४.२.१५ थडलाछयतर ते ।४.२.१६ संकृतं भाः ।४.२.१७ शूलाेखात् ।४.२.१८ दक् ।४.२.१९ उदताेऽयतरयाम् ।४.२.२० ीराञ् ।४.२.२१ साऽन् पाैणमासीित (संायाम)् ।

Page 49: Ashtadhyayi

॥ अयाय ४ ॥ 47

४.२.२२ अाहाययथाक् ।४.२.२३ वभाषा फागुनीवणाकाकचैीयः ।४.२.२४ साऽय देवता ।४.२.२५ कयेत् ।४.२.२६ शान् ।४.२.२७ अपाेनपाृयां घः ।४.२.२८ छ च ।४.२.२९ महेााणाै च ।४.२.३० साेमाण् ।४.२.३१ वावृतपुषसाे यत् ।४.२.३२ ावापृथवीशनासीरमवदीषाेमवाताेपित-गृहमेधाछ च ।४.२.३३ अेढक् ।४.२.३४ कालेयाे भववत् ।४.२.३५ महाराजाेपदाञ् ।४.२.३६ पतृयमातलमातामहपतामहाः ।४.२.३७ तय समूहः ।४.२.३८ भाऽऽदयाेऽण् ।४.२.३९ गाेाेाे ाेरराजराजयराजपुवस-मनुयाजाञु् ।४.२.४० केदाराञ् च ।४.२.४१ ठञ् कवचन ।४.२.४२ ाणमाणववाडवान् ।४.२.४३ ामजनबधुसहायेयः तल् ।४.२.४४ अनुदाादेरञ् ।४.२.४५ खडकादय ।४.२.४६ चरणेयाे धमवत् ।४.२.४७ अचहतधेनाेक् ।४.२.४८ केशाायां यछावयतरयाम् ।४.२.४९ पाशादयाे यः ।४.२.५० खलगाेरथात् ।४.२.५१ इिनकटच ।४.२.५२ वषयाे देशे ।४.२.५३ राजयादयाे वुञ् ।४.२.५४ भाैराैषुकायादयाे वधलाै ।४.२.५५ साेऽयादरित छदसः गाथेषु ।

Page 50: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.२.५६ संामे याेजनयाेृयः ।४.२.५७ तदयां हरणमित डायाम् णः ।४.२.५८ घञः साऽयां येित ञः ।४.२.५९ तदधीते तेद ।४.२.६० तूथादसूाताक् ।४.२.६१ मादयाे वुन् ।४.२.६२ अनुाणादिनः ।४.२.६३ वसतादयक् ।४.२.६४ ाेाुक् ।४.२.६५ सूा काेपधात् ।४.२.६६ छदाेाणािन च तषयाण ।४.२.६७ तदतीित देशे ता ।४.२.६८ तेन िनवृम् ।४.२.६९ तय िनवासः ।४.२.७० अदरूभव ।४.२.७१ अाेरञ् ।४.२.७२ मताे बजात् ।४.२.७३ बचः कूपेषु ।४.२.७४ उदक् च वपाशः ।४.२.७५ संकलादय ।४.२.७६ ीषु साैवीरसावा ।४.२.७७ सवावादयाेऽण् ।४.२.७८ राेणी ।४.२.७९ काेपधा ।४.२.८० वुछकठजलशेिनरढययफफञ-कठकाेऽरहणकृशायकुमुदकाशतृणेाऽमसख-संकाशबलपकणसतंगमगदवराहकुमुदादयः ।४.२.८१ जनपदे लप् ।४.२.८२ वरणादय ।४.२.८३ शक राया वा ।४.२.८४ ठछाै च ।४.२.८५ नां मतप् ।४.२.८६ मवादय ।४.२.८७ कुमुदनडवेतसेयाे तप् ।४.२.८८ नडशादालच् ।४.२.८९ शखाया वलच् ।

Page 51: Ashtadhyayi

॥ अयाय ४ ॥ 49

४.२.९० उकरादयछः ।४.२.९१ नडादनां कुक् च ।४.२.९२ शेषे ।४.२.९३ रा ावारपाराखाै ।४.२.९४ ामाखञाै ।४.२.९५ कयादयाे ढकञ् ।४.२.९६ कुलकुीवायः ायलंकारेषु ।४.२.९७ नादयाे ढक् ।४.२.९८ दणापापुरसयक् ।४.२.९९ कापयाः फक् ।४.२.१०० रंकाेरमनुयेऽण् च ।४.२.१०१ ुागपागुदतीचाे यत् ।४.२.१०२ कथायाक् ।४.२.१०३ वणाै वुक् ।४.२.१०४ अययायप् ।४.२.१०५ एेषमाेःसाेऽयतरयाम् ।४.२.१०६ तीरयाेरपदादाै ।४.२.१०७ दपूवपदादसंायां ञः ।४.२.१०८ मेयाेऽञ् ।४.२.१०९ उदयामा बचाेऽताेदाात् ।४.२.११० थाेरपदपलादकाेपधादण् ।४.२.१११ कवादयाे गाेे ।४.२.११२ इञ ।४.२.११३ न चः ायभरतेषु ।४.२.११४ वृाछः ।४.२.११५ भवतछसाै ।४.२.११६ कायादयठाै ।४.२.११७ वाहीकामेय ।४.२.११८ वभाषाेशीनरेषु ।४.२.११९ अाेदेशे ठञ् ।४.२.१२० वृात् ाचाम् ।४.२.१२१ धवयाेपधाञु् ।४.२.१२२ थपुरवहाता ।४.२.१२३ राेपधेताेः ाचाम् ।४.२.१२४ जनपदतदवयाे ।४.२.१२५ अवृादप बवचनवषयात् ।

Page 52: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.२.१२६ कछावगाेरपदात् ।४.२.१२७ धूमादय ।४.२.१२८ नगरात् कुसनावीययाेः ।४.२.१२९ अरयानुये ।४.२.१३० वभाषा कुयुगधरायाम् ।४.२.१३१ मवृयाेः कन् ।४.२.१३२ काेपधादण् ।४.२.१३३ कछादय ।४.२.१३४ मनुयतथयाेवुञ् ।४.२.१३५ अपदाताै सावात् ।४.२.१३६ गाेयवावाे ।४.२.१३७ गताेरपदाछः ।४.२.१३८ गहादय ।४.२.१३९ ाचां कटादेः ।४.२.१४० राः क च ।४.२.१४१ वृादकेकातखाेपधात् ।४.२.१४२ कथापलदनगरामदाेरपदात् ।४.२.१४३ पवता ।४.२.१४४ वभाषाऽमनुये ।४.२.१४५ कृकणपणााराजे ।४.३.१ युददाेरयतरयां खञ् च ।४.३.२ तन् नण च युाकााकाै ।४.३.३ तवकममकावेकवचने ।४.३.४ अधात् ।४.३.५ परावराधमाेमपूवा ।४.३.६ दपूवपदाञ् च ।४.३.७ ामजनपदैकदेशादठञाै ।४.३.८ मयाः ।४.३.९ अ साितके ।४.३.१० पादनुसमुं यञ् ।४.३.११ कालाञ् ।४.३.१२ ाे शरदः ।४.३.१३ वभाषा राेगातपयाेः ।४.३.१४ िनशादाेषायां च ।४.३.१५ सतट् च ।४.३.१६ संधवेलाऽऽृतनेयाेऽण् ।

Page 53: Ashtadhyayi

॥ अयाय ४ ॥ 51

४.३.१७ ावृष एयः ।४.३.१८ वषायक् ।४.३.१९ छदस ठञ् ।४.३.२० वसता ।४.३.२१ हेमता ।४.३.२२ सवाण् च तलाेप ।४.३.२३ सायंचराेगेऽययेयुटुलाै तट् च ।४.३.२४ वभाषा पूवाापराायाम् ।४.३.२५ त जातः ।४.३.२६ ावृषप् ।४.३.२७ संायां शरदाे वुञ् ।४.३.२८ पूवाापरााामूलदाेषावकरानु् ।४.३.२९ पथः पथ च ।४.३.३० अमावायाया वा ।४.३.३१ अ च ।४.३.३२ सवपकरायां कन् ।४.३.३३ अणञाै च ।४.३.३४ वाफगुयनुराधावाितितयपुनवसहत-

वशाखाऽषाढाबलाुक् ।४.३.३५ थानातगाेशालखरशाला ।४.३.३६ वसशालाऽभजदयुछतभषजाे वा ।४.३.३७ नेयाे बलम् ।४.३.३८ कृतलधतकुशलाः ।४.३.३९ ायभवः ।४.३.४० उपजानूपकणाेपनीवेक् ।४.३.४१ संभूते ।४.३.४२ काेशाञ् ।४.३.४३ कालात् साधुपुयपयमानेषु ।४.३.४४ उे च ।४.३.४५ अायुया वुञ् ।४.३.४६ ीवसतादयतरयाम् ।४.३.४७ देयमृणे ।४.३.४८ कलायथयवबुसानु् ।४.३.४९ ीावरसमाञु् ।४.३.५० संवसराहायणीयां ठञ् च ।

Page 54: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.३.५१ याहरित मृगः ।४.३.५२ तदय साेढम् ।४.३.५३ त भवः ।४.३.५४ दगादयाे यत् ।४.३.५५ शररावयवा ।४.३.५६ ितकुकलशवययहेढञ् ।४.३.५७ ीवायाेऽण् च ।४.३.५८ गीराः ।४.३.५९ अययीभावा ।४.३.६० अतःपूवपदाञ् ।४.३.६१ ामात् पयनुपूवात् ।४.३.६२ जामूलाु लेछः ।४.३.६३ वगाता ।४.३.६४ अशदे यखावयतरयाम् ।४.३.६५ कणललाटात् कनलंकारे ।४.३.६६ तय यायान इित च यायातयनाः ।४.३.६७ बचाेऽताेदााञ् ।४.३.६८ तयेय ।४.३.६९ अयायेवेवषेः ।४.३.७० पाैराेडाशपुराेडाशात् न् ।४.३.७१ छदसाे यदणाै ।४.३.७२ जृाणथमावरपुररण-नामायाताक् ।४.३.७३ अणृगयनादयः ।४.३.७४ तत अागतः ।४.३.७५ ठगायथानेयः ।४.३.७६ शडकादयाेऽण् ।४.३.७७ वायाेिनसंबधेयाे वुञ् ।४.३.७८ ऋतठञ् ।४.३.७९ पतय ।४.३.८० गाेादवत् ।४.३.८१ हेतमनुयेयाेऽयतरयां यः ।४.३.८२ मयट् च ।४.३.८३ भवित ।४.३.८४ वदरूाः ।

Page 55: Ashtadhyayi

॥ अयाय ४ ॥ 53

४.३.८५ तछित पथदतूयाेः ।४.३.८६ अभिनामित ारम् ।४.३.८७ अधकृय कृते थे ।४.३.८८ शशदयमसभंेजननादयछः ।४.३.८९ साेऽय िनवासः ।४.३.९० अभजन ।४.३.९१ अायुधजीवयछः पवते ।४.३.९२ शडकादयाे यः ।४.३.९३ सधुतशलाऽऽदयाेऽणञाै ।४.३.९४ तूदशलातरवमतीकूचवाराछढयकः ।४.३.९५ भः ।४.३.९६ अचाददेशकालाक् ।४.३.९७ महाराजाञ् ।४.३.९८ वासदेवाजुनायां वुन् ।४.३.९९ गाेियायेयाे बलं वुञ् ।४.३.१०० जनपदनां जनपदवत् सव जनपदेन समानशदानांबवचने ।४.३.१०१ तेन ाेम् ।४.३.१०२ ितरवरततखडकाेखाछण् ।४.३.१०३ कायपकाैशकायामृषयां णिनः ।४.३.१०४ कलापवैशपायनातेवासय ।४.३.१०५ पुराणाेेषु ाणकपेषु ।४.३.१०६ शाैनकादयछदस ।४.३.१०७ कठचरकाुक् ।४.३.१०८ कलापनाेऽण् ।४.३.१०९ छगलनाे ढनुक् ।४.३.११० पाराशयशलालयां भनटसूयाेः ।४.३.१११ कमदकृशाादिनः ।४.३.११२ तेनैकदक् ।४.३.११३ तस ।४.३.११४ उरसाे य ।४.३.११५ उपाते ।४.३.११६ कृते थे ।४.३.११७ संायाम् ।४.३.११८ कुलालादयाे वुञ् ।

Page 56: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.३.११९ ामरवटरपादपादञ् ।४.३.१२० तयेदम् ।४.३.१२१ रथात् ।४.३.१२२ पपूवादञ् ।४.३.१२३ पावयुपरषद ।४.३.१२४ हलसीराक् ।४.३.१२५ ंानु् वैरमैथुिनकयाेः ।४.३.१२६ गाेचरणाञु् ।४.३.१२७ संघालणेवयञञामण् ।४.३.१२८ शाकलाा ।४.३.१२९ छदाेगाैथकयाकबचनटाः ।४.३.१३० न दडमाणवातेवासषु ।४.३.१३१ रैवितकादयछः ।४.३.१३२ काैपलहातपदादण् ।४.३.१३३ अाथवणकयेकलाेप ।४.३.१३४ तय वकारः ।४.३.१३५ अवयवे च ायाेषधवृेयः ।४.३.१३६ बवादयाेऽण् ।४.३.१३७ काेपधा ।४.३.१३८ पुजतनाेः षुक् ।४.३.१३९ अाेरञ् ।४.३.१४० अनुदाादे ।४.३.१४१ पलाशादयाे वा ।४.३.१४२ शयाञ् ।४.३.१४३ मयैतयाेभाषायामभयाछादनयाेः ।४.३.१४४ िनयं वृशरादयः ।४.३.१४५ गाे पुरषे ।४.३.१४६ पा ।४.३.१४७ संायां कन् ।४.३.१४८ ीहेः पुराेडाशे ।४.३.१४९ असंायां ितलयवायाम् ।४.३.१५० चछदस ।४.३.१५१ नाेवबवात् ।४.३.१५२ तालादयाेऽण् ।४.३.१५३ जातपेयः परमाणे ।

Page 57: Ashtadhyayi

॥ अयाय ४ ॥ 55

४.३.१५४ ाणरजतादयाेऽञ् ।४.३.१५५ ञत तययात् ।४.३.१५६ तवत् परमाणात् ।४.३.१५७ उ ाञु् ।४.३.१५८ उमाेणयाेवा ।४.३.१५९ एया ढञ् ।४.३.१६० गाेपयसाेयत् ।४.३.१६१ ाे ।४.३.१६२ माने वयः ।४.३.१६३ फले लक् ।४.३.१६४ ादयाेऽण् ।४.३.१६५ जा वा ।४.३.१६६ लप् च ।४.३.१६७ हरतादय ।४.३.१६८ कंसीयपरशययाेयञञाै लक् च ।४.४.१ ावहतेक् ।४.४.२ तेन दयित खनित जयित जतम् ।४.४.३ संकृतम् ।४.४.४ कुलथकाेपधादण् ।४.४.५ तरित ।४.४.६ गाेपुछाञ् ।४.४.७ नाैचन् ।४.४.८ चरित ।४.४.९ अाकषात् ल् ।४.४.१० पपादयः न् ।४.४.११ गणा ।४.४.१२ वेतनादयाे जीवित ।४.४.१३ वयवयान् ।४.४.१४ अायुधाछ च ।४.४.१५ हरयुसादयः ।४.४.१६ भाऽऽदयः न् ।४.४.१७ वभाषा ववधवीवधात् ।४.४.१८ अण् कुटलकायाः ।४.४.१९ िनवृेऽूतादयः ।४.४.२० ेमम् िनयं ।४.४.२१ अपमययाचतायां कनाै ।

Page 58: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.४.२२ संसृे ।४.४.२३ चूणादिनः ।४.४.२४ लवणाुक् ।४.४.२५ मुादण् ।४.४.२६ यनैपसे ।४.४.२७ अाेजसहाेऽसा वतते ।४.४.२८ तत् यनुपूवमीपलाेमकूलम् ।४.४.२९ परमुखं च ।४.४.३० यछित गम् ।४.४.३१ कुसीददशैकादशात् चाै ।४.४.३२ उछित ।४.४.३३ रित ।४.४.३४ शदददुरं कराेित ।४.४.३५ पमयमृगान् हत ।४.४.३६ परपथं च ितित ।४.४.३७ माथाेरपदपदयनुपदं धावित ।४.४.३८ अादा ।४.४.३९ पदाेरपदं गृाित ।४.४.४० ितकठाथललामं च ।४.४.४१ धम चरित ।४.४.४२ ितपथमेित ठं ।४.४.४३ समवायान् समवैित ।४.४.४४ परषदाे यः ।४.४.४५ सेनाया वा ।४.४.४६ संायां ललाटकुुटाै पयित ।४.४.४७ तय धयम् ।४.४.४८ अण् महयादयः ।४.४.४९ ऋताेऽञ् ।४.४.५० अवयः ।४.४.५१ तदय पयम् ।४.४.५२ लवणाञ् ।४.४.५३ कशरादयः न् ।४.४.५४ शलालनाेऽयतरयाम् ।४.४.५५ शपम् ।४.४.५६ मुकझझरादणयतरयाम् ।४.४.५७ हरणम् ।

Page 59: Ashtadhyayi

॥ अयाय ४ ॥ 57

४.४.५८ परधा ।४.४.५९ शयाेरकक् ।४.४.६० अतनातदं मितः ।४.४.६१ शीलम् ।४.४.६२ छादयाे णः ।४.४.६३ कमाययने वृम् ।४.४.६४ बपूवपदाच् ।४.४.६५ हतं भाः ।४.४.६६ तदै दयते िनयुम् ।४.४.६७ ाणामांसाैदनाठन् ।४.४.६८ भादणयतरयाम् ।४.४.६९ त िनयुः ।४.४.७० अगारातान् ।४.४.७१ अयाययदेशकालात् ।४.४.७२ कठनाततारसंथानेषु यवहरित ।४.४.७३ िनकटे वसित ।४.४.७४ अावसथात् ल् ।४.४.७५ ाघतात् ।४.४.७६ तहित रथयुगासम् ।४.४.७७ धुराे यकाै ।४.४.७८ खः सवधुरात् ।४.४.७९ एकधुराुक् च ।४.४.८० शकटादण् ।४.४.८१ हलसीराक् ।४.४.८२ संायां जयाः ।४.४.८३ वययधनुषा ।४.४.८४ धनगणं लधा ।४.४.८५ अाणः ।४.४.८६ वशं गतः ।४.४.८७ पदमन् यम् ।४.४.८८ मूलमयाबह ।४.४.८९ संायां धेनुया ।४.४.९० गृहपितना संयुे यः ।४.४.९१ नाैवयाेधमवषमूलमूलसीतातलायतायतयाय-वयानायसमसमतसतेषु ।४.४.९२ धमपयथयायादनपेते ।

Page 60: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

४.४.९३ छदसाे िनमते ।४.४.९४ उरसाेऽण् च ।४.४.९५ दयय यः ।४.४.९६ बधने चषाै ।४.४.९७ मतजनहलात् करणजपकषेषु ।४.४.९८ त साधुः ।४.४.९९ ितजनादयः खञ् ।४.४.१०० भाणः ।४.४.१०१ परषदाे यः ।४.४.१०२ कथाऽऽदयक् ।४.४.१०३ गुडादयञ् ।४.४.१०४ पयितथवसितवपतेढञ् ।४.४.१०५ सभाया यः ।४.४.१०६ ढछदस ।४.४.१०७ समानतीथे वासी ।४.४.१०८ समानाेदरे शयत अाे चाेदाः ।४.४.१०९ साेदराः ।४.४.११० भवे छदस ।४.४.१११ पाथाेनदयां ड ण् ।४.४.११२ वेशतहमवामण् ।४.४.११३ ाेतसाे वभाषा डाै ।४.४.११४ सगभसयूथसनुतान् ।४.४.११५ तान् ।४.४.११६ अात् ।४.४.११७ घछाै च ।४.४.११८ समुााः ।४.४.११९ बहष दम् ।४.४.१२० दतूय भागकमणी ।४.४.१२१ राेयातूनां हननी ।४.४.१२२ रेवतीजगतीहवयायः शये ।४.४.१२३ असरय वम् ।४.४.१२४ मायायामण् ।४.४.१२५ तानासामुपधानाे म इतीकास लक् च मताेः ।४.४.१२६ अमानण् ।४.४.१२७ वययास मूाे मतप् ।४.४.१२८ मवथे मासतवाेः ।

Page 61: Ashtadhyayi

॥ अयाय ४ ॥ 59

४ ४.१२९ मधाेञ च ।४.४.१३० अाेजसाेऽहिन यखाै ।४.४.१३१ वेशाेयशअादेभगाल् ।४.४.१३२ ख च ।४.४.१३३ पूवैः कृतमिनयाै च ।४.४.१३४ अः संकृतम् ।४.४.१३५ सहेण संमताै घः ।४.४.१३६ मताै च ।४.४.१३७ साेममहित यः ।४.४.१३८ मये च ।४.४.१३९ मधाेः ।४.४.१४० वसाेः समूहे च ।४.४.१४१ नाः ।४.४.१४२ सवदेवात् ताितल् ।४.४.१४३ शवशमरय करे ।४.४.१४४ भावे च ।

Page 62: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ५ ॥

५.१.१ ाक् ताछः ।५.१.२ उगवादयाेऽत् ।५.१.३ कबला संायाम् ।५.१.४ वभाषा हवरपूपादयः ।५.१.५ तै हतम् ।५.१.६ शररावयवात् ।५.१.७खलयवमाषितलवृषण ।५.१.८ अजावयां यन् ।५.१.९ अावजनभाेगाेरपदात् खः ।५.१.१० सवपुषायां णढञाै ।५.१.११ माणवचरकायां खञ् ।५.१.१२ तदथ वकृतेः कृताै ।५.१.१३ छदपधबलेः ढञ् ।५.१.१४ ऋषभाेपानहाेयः ।५.१.१५ चणाेऽञ् ।५.१.१६ तदय तदन् यादित ।५.१.१७ परखाया ढञ् ।५.१.१८ ावतेञ् ।५.१.१९ अाहादगाेपुछसंयापरमाणाक् ।५.१.२० असमासे िनकादयः ।५.१.२१ शता ठयतावशते ।५.१.२२ संयाया अितशदतायाः कन् ।५.१.२३ वताेरा ।५.१.२४ वंशितिंशां ुसंायाम् ।५.१.२५ कंसाठन् ।५.१.२६ शूपादञयतरयाम् ।

60

Page 63: Ashtadhyayi

॥ अयाय ५ ॥ 61

५.१.२७ शतमानवंशितकसहवसनादण् ।५.१.२८ अयधपूवगाेलगसंायाम् ।५.१.२९ वभाषा काषापणसहायाम् ।५.१.३० िपूवाकात् ।५.१.३१ बता ।५.१.३२ वंशितकात् खः ।५.१.३३ खाया ईकन् ।५.१.३४ पणपादमाषशतादत् ।५.१.३५ शाणाा ।५.१.३६ िपूवादण् च ।५.१.३७ तेन तम् ।५.१.३८ तय िनमं संयाेगाेपाताै ।५.१.३९ गाेचाेरसंयापरमाणाादेयत् ।५.१.४० पुाछ च ।५.१.४१ सवभूमपृथवीयामणञाै ।५.१.४२ तयेरः ।५.१.४३ त वदत इित च ।५.१.४४ लाेकसवलाेकाञ् ।५.१.४५ तय वापः ।५.१.४६ पाात् न् ।५.१.४७ तदन् वृायलाभशकाेपदा दयते ।५.१.४८ पूरणाधान् ।५.१.४९ भागा ।५.१.५० तरित वहयावहित भारांशादयः ।५.१.५१ वयायां ठकनाै ।५.१.५२ सवयवहरित पचित ।५.१.५३ अाढकाचतपाात् खाेऽयतरयाम् ।५.१.५४ गाें ।५.१.५५ कुलजाुखाै च ।५.१.५६ साेऽयांशवभृतयः ।५.१.५७ तदय परमाणम् ।५.१.५८ संयायाः संासंघसूाययनेषु ।५.१.५९ पवंशितिंशवारंशपाशष-सयशीितनवितशतम् ।५.१.६० पशताै वगे वा ।५.१.६१ सनाेऽञ् छदस ।

Page 64: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.१.६२ िंशवारंशताेाणे संायां डण् ।५.१.६३ तद् अहित ।५.१.६४ छेदादयाे िनयम् ।५.१.६५ शीषछेदा ।५.१.६६ दडादयः ।५.१.६७ छदस च ।५.१.६८ पाां ।५.१.६९ कडरदणाछ च ।५.१.७० थालबलात् ।५.१.७१ यवयां घखञाै ।५.१.७२ पारायणतरायणचाायणं वतयित ।५.१.७३ संशयमापः ।५.१.७४ याेजनं गछित ।५.१.७५ पथः कन् ।५.१.७६ पथाे ण िनयम् ।५.१.७७ उरपथेनातं च ।५.१.७८ कालात् ।५.१.७९ तेन िनवृम् ।५.१.८० तमधीाे भृताे भूताे भावी ।५.१.८१ मासायस यखञाै ।५.१.८२ गाेयप् ।५.१.८३ षमासाय ।५.१.८४ अवयस ठं ।५.१.८५ समायाः खः ।५.१.८६ गाेवा ।५.१.८७ रायहसंवसरा ।५.१.८८ वषाुक् च ।५.१.८९ चवित िनयम् ।५.१.९० षकाः षराेण पयते ।५.१.९१ वसराताछछदस ।५.१.९२ सपरपूवात् ख च ।५.१.९३ तेन परजयलयकायसकरम् ।५.१.९४ तदय चयम् ।५.१.९५ तय च दणा यायेयः ।५.१.९६ त च दयते काय भववत् ।५.१.९७ युादयाेऽण् ।

Page 65: Ashtadhyayi

॥ अयाय ५ ॥ 63

५.१.९८ तेन यथाकथाचहतायां णयताै ।५.१.९९ सपादिन ।५.१.१०० कमवेषात् ।५.१.१०१ तै भवित संतापादयः ।५.१.१०२ याेगा ।५.१.१०३ कमण उकञ् ।५.१.१०४ समयतदय ाम् ।५.१.१०५ ऋताेरण् ।५.१.१०६ छदस घस् ।५.१.१०७ कालात् ।५.१.१०८ कृे ठञ् ।५.१.१०९ याेजनम् ।५.१.११० वशाखाऽऽषाढादण् मथदडयाेः ।५.१.१११ अनुवचनादयछः ।५.१.११२ समापनात् सपूवपदात् ।५.१.११३ एेकागारकट् चाैरे ।५.१.११४ अाकालकडातवचने ।५.१.११५ तेन तयं या चेितः ।५.१.११६ त तयेव ।५.१.११७ तदहम् ।५.१.११८ उपसगाछदस धावथे ।५.१.११९ तय भाववतलाै ।५.१.१२० अा च वात् ।५.१.१२१ ननपूवापुषादचतरसंगतलवणवटयुधकतर-सलसेयः ।५.१.१२२ पृवादय इमिनवा ।५.१.१२३ वणढादयः यञ् च ।५.१.१२४ गुणवचनाणादयः कमण च ।५.१.१२५ तेनालाेप ।५.१.१२६ सयुयः ।५.१.१२७ कपायाेढक् ।५.१.१२८ पयतपुराेहतादयाे यक् ।५.१.१२९ ाणभृाितवयाेवचनाेाादयाेऽञ् ।५.१.१३० हायनातयुवादयाेऽण् ।५.१.१३१ इगता लघुपूवात् ।

Page 66: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.१.१३२ याेपधाुपाेमाञु् ।५.१.१३३ ंमनाेादय ।५.१.१३४ गाेचरणााघाऽयाकारतदवेतेषु ।५.१.१३५ हाेायछः ।५.१.१३६ णवः ।५.२.१ धायानां भवने ेे खञ् ।५.२.२ ीहशायाेढक् ।५.२.३ यवयवकषकादत् ।५.२.४ वभाषा ितलमाषाेमाभाऽणुयः ।५.२.५ सवचमणः कृतः खखञाै ।५.२.६ यथामुखसंमुखय दशनः खः ।५.२.७ तसवादेः पयकमपपां यााेित ।५.२.८ अापदं ााेित ।५.२.९ अनुपदसवाायानयं बाभयितनेयेषु ।५.२.१० पराेवरपरपरपुपाैमनुभवित ।५.२.११ अवारपारायतानुकामं गामी ।५.२.१२ समांसमां वजायते ।५.२.१३ अीनाऽवधे ।५.२.१४ अागवीनः ।५.२.१५ अनुवलंगामी ।५.२.१६ अवनाे यखाै ।५.२.१७ अयमाछ च ।५.२.१८ गाेात् खञ् भूतपूवे ।५.२.१९ अयैकाहगमः ।५.२.२० शालनकाैपीने अधृाकाययाेः ।५.२.२१ ातेन जीवित ।५.२.२२ सापदनं सयम् ।५.२.२३ हैयंगवीनं संायाम् ।५.२.२४ तय पाकमूले पीवदकणादयः कुणाहचाै ।५.२.२५ पाः ।५.२.२६ तेन वुुणपाै ।५.२.२७ वनयां नानाञाै नसह ।५.२.२८ वेः शालछटचाै ।५.२.२९ साेद कटच् ।५.२.३० अवात् कुटार ।५.२.३१ नते नासकायाः संायां टटाटाटचः ।

Page 67: Ashtadhyayi

॥ अयाय ५ ॥ 65

५.२.३२ नेबडबरसचाै ।५.२.३३ इनपटकच च ।५.२.३४ उपाधयां यकासाढयाेः ।५.२.३५ कमण घटाेऽठच् ।५.२.३६ तदय संजातं तारकाऽऽदय इतच् ।५.२.३७ माणे यसदाचः ।५.२.३८ पुषहतयामण् च ।५.२.३९ यदेतेयः परमाणे वतप् ।५.२.४० कमदंयां वाे घः ।५.२.४१ कमः संयापरमाणे डित च ।५.२.४२ संयाया अवयवे तयप् ।५.२.४३ ियां तययायवा ।५.२.४४ उभाददुााे िनयम् ।५.२.४५ तदधकमित दशाताः ।५.२.४६ शदतवंशते ।५.२.४७ संयाया गुणय िनमाने मयट् ।५.२.४८ तय पूरणे डट् ।५.२.४९ नातादसंयाऽऽदेमट् ।५.२.५० थट् च छदस ।५.२.५१ षितकितपयचतरां थुक् ।५.२.५२ बपूगगणसंघय ितथुक् ।५.२.५३ वताेरथुक् ।५.२.५४ ेतीयः ।५.२.५५ ेः ससारणम् च ।५.२.५६ वंशयादयतमडयतरयाम् ।५.२.५७ िनयं शतादमासाधमाससंवसरा ।५.२.५८ षादेासंयाऽऽदेः ।५.२.५९ मताै छः सूसााेः ।५.२.६० अयायानुवाकयाेल क् ।५.२.६१ वमुादयाेऽण् ।५.२.६२ गाेषदादयाे वुन् ।५.२.६३ त कुशलः पथः ।५.२.६४ अाकषादयः कन् ।५.२.६५ धनहरयात् कामे ।५.२.६६ वाे यः सते ।५.२.६७ उदरागाूने ।

Page 68: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.२.६८ सयेन परजातः ।५.२.६९ अंशं हार ।५.२.७० तादचरापते ।५.२.७१ ाणकाेणके संायाम् ।५.२.७२ शीताेणायां कारण ।५.२.७३ अधकम् ।५.२.७४ अनुकाभकाभीकः कमता ।५.२.७५ पाेनावछित ।५.२.७६ अयःशूलदडाजनायां ठठञाै ।५.२.७७ तावितथं हणमित लवा ।५.२.७८ स एषां ामणीः ।५.२.७९ लमय बधनं करभे ।५.२.८० उक उनाः ।५.२.८१ कालयाेजनााेगे ।५.२.८२ तदं ाये संायाम् ।५.२.८३ कुाषादञ् ।५.२.८४ ाेियंछदाेऽधीते ।५.२.८५ ामनेन भुमिनठनाै ।५.२.८६ पूवादिनः ।५.२.८७ सपूवा ।५.२.८८ इादय ।५.२.८९ छदस परपथपरपरणाै पयवथातर ।५.२.९० अनुपवेा ।५.२.९१ साार संायाम् ।५.२.९२ ेियच् परेे चकयः ।५.२.९३इयमलंगममसृमजुम-्इदमित वा ।५.२.९४ तदयायित मतप् ।५.२.९५ रसादय ।५.२.९६ ाणथादाताे लजयतरयाम् ।५.२.९७ सादय ।५.२.९८ वसांसायां कामबले ।५.२.९९ फेनादलच् च ।५.२.१०० लाेमादपामादपछादयः शनेलचः ।५.२.१०१ ााऽचावृयाे णः ।

Page 69: Ashtadhyayi

॥ अयाय ५ ॥ 67

५.२.१०२ तपःसहायां वनीनी ।५.२.१०३ अण् च ।५.२.१०४ सकताशक रायां च ।५.२.१०५ देशे ल बलचाै च ।५.२.१०६ दत उत उरच् ।५.२.१०७ ऊषसषमुकमधाे रः ।५.२.१०८ ुयां मः ।५.२.१०९ केशााेऽयतरयाम् ।५.२.११० गाडजगात् संायाम् ।५.२.१११ काडाडादरीरचाै ।५.२.११२ रजःकृयासितपरषदाे वलच् ।५.२.११३ दतशखात् संायाम् ।५.२.११४ याेातमाणाेजवूजवलगाेमन-्मलनमलमसाः ।५.२.११५ अत इिनठनाै ।५.२.११६ ीादय ।५.२.११७ तदादय इलच् च ।५.२.११८ एकगाेपूवाञ् िनयम् ।५.२.११९ शतसहाता िनकात् ।५.२.१२० पादाहतशंसयाेरप् ।५.२.१२१ अायामेधाजाे विनः ।५.२.१२२ बलं छदस ।५.२.१२३ ऊणाया युस् ।५.२.१२४ वाचाे मिनः ।५.२.१२५ अालजाटचाै बभाषण ।५.२.१२६ वामैये ।५.२.१२७ अशअादयाेऽच् ।५.२.१२८ ंाेपतापगात् ाणथादिनः ।५.२.१२९ वाताितसारायां कुक् च ।५.२.१३० वयस पूरणात् ।५.२.१३१ सखादय ।५.२.१३२ धमशीलवणाता ।५.२.१३३ हतााताै ।५.२.१३४ वणाचारण ।५.२.१३५ पुकरादयाे देशे ।

Page 70: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.२.१३६ बलादयाे मतबयतरयाम् ।५.२.१३७ संायां मायाम् ।५.२.१३८ कंशंयां बभयुतततयसः ।५.२.१३९ तदवलवटेभः ।५.२.१४० अहंशभमाेयुस् ।५.३.१ ादशाे वभः ।५.३.२ कंसवनामबयाेऽादयः ।५.३.३ इदम इश् ।५.३.४ एतेताै रथाेः ।५.३.५ एतदाेऽश् ।५.३.६ सवय साेऽयतरयां द ।५.३.७ पयातसल् ।५.३.८ तसे ।५.३.९ पयभयां च ।५.३.१० सयाल् ।५.३.११ इदमाे हः ।५.३.१२ कमाेऽत् ।५.३.१३ वा ह च छदस ।५.३.१४ इतरायाेऽप यते ।५.३.१५ सवैकायकंयदः काले दा ।५.३.१६ इदमाे हल् ।५.३.१७ अधुना ।५.३.१८ दानीं च ।५.३.१९ तदाे दा च ।५.३.२० तयाेदाहलाै च छदस ।५.३.२१ अनतने हलयतरयाम् ।५.३.२२ सःपपरायैषमःपरेयपूवेुरयेुर्-अयतरेुरतरेुरपरेुरधरेुभयेुरेुः ।५.३.२३ कारवचने थाल् ।५.३.२४ इदमथमुः ।५.३.२५ कम ।५.३.२६ था हेताै च छदस ।५.३.२७ दशदेयः समीपमीथमायाेददेशकालेवताितः ।५.३.२८ दणाेरायामतसच् ।५.३.२९ वभाषा परावरायाम् ।

Page 71: Ashtadhyayi

॥ अयाय ५ ॥ 69

५.३.३० अेल क् ।५.३.३१ उपयुपरात् ।५.३.३२ पात् ।५.३.३३ प पा च छदस ।५.३.३४ उराधरदणादाितः ।५.३.३५ एनबयतरयामदरेूऽपयाः ।५.३.३६ दणादाच् ।५.३.३७ अाह च दरेू ।५.३.३८ उरा ।५.३.३९ पूवाधरावराणामस पुरधवैषाम् ।५.३.४० अताित च ।५.३.४१ वभाषाऽवरय ।५.३.४२ संयाया वधाऽथे धा ।५.३.४३ अधकरणवचाले च ।५.३.४४ एकााे यमुञयारयाम् ।५.३.४५ याे धमुञ् ।५.३.४६ एधा ।५.३.४७ याये पाशप् ।५.३.४८ पूरणाागे तीयादन् ।५.३.४९ ागेकादशयाेऽछदस ।५.३.५० षामायां ञ च ।५.३.५१ मानपयाेः कलकाै च ।५.३.५२ एकादाकिनासहाये ।५.३.५३ भूतपूवे चरट् ।५.३.५४ षा य च ।५.३.५५ अितशायने तमबनाै ।५.३.५६ ितङ ।५.३.५७ वचनवभयाेपपदे तरबीयसनाै ।५.३.५८ अजाद गुणवचनादेव ।५.३.५९ तछदस ।५.३.६० शयय ः ।५.३.६१ य च ।५.३.६२ वृय च ।५.३.६३ अतकबाढयाेनेदसाधाै ।५.३.६४ युवापयाेः कनयतरयाम् ।५.३.६५ वताेल क् ।

Page 72: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.३.६६ शंसायां पप् ।५.३.६७ ईषदसमााै कपदेयदेशीयरः ।५.३.६८ वभाषा सपाे बच् पुरताु ।५.३.६९ कारवचने जातीयर्।५.३.७० ागवाकः ।५.३.७१ अययसवनाामकच् ाक् टे◌ः ।५.३.७२ कय च दः ।५.३.७३ अाते ।५.३.७४ कुसते ।५.३.७५ संायां कन् ।५.३.७६ अनुकपायाम् ।५.३.७७ नीताै च तुात् ।५.३.७८ बचाे मनुयनावा ।५.३.७९ घिनलचाै च ।५.३.८० ाचामुपादेरडवुचाै च ।५.३.८१ जाितनाः कन् ।५.३.८२ अजनातयाेरपदलाेप ।५.३.८३ ठाजादावूव तीयादचः ।५.३.८४ शेवलसपरवशालवणायमादनां तृतीयात् ।५.३.८५ अपे ।५.३.८६ वे ।५.३.८७ संायां कन् ।५.३.८८ कुटशमीशडायाे रः ।५.३.८९ कुवा डपच् ।५.३.९० कासूगाेणीयां रच् ।५.३.९१ वसाेाषभेय तनुवे ।५.३.९२ कंयदाे िनारणे याेरेकय डतरच् ।५.३.९३ वा बनां जाितपरे डतमच् ।५.३.९४ एका ाचाम् ।५.३.९५ अवेपणे कन् ।५.३.९६ इवे ितकृताै ।५.३.९७ संायां च ।५.३.९८ लनुये ।५.३.९९ जीवकाऽथे चापये ।५.३.१०० देवपथादय ।५.३.१०१ वतेढञ् ।

Page 73: Ashtadhyayi

॥ अयाय ५ ॥ 71

५.३.१०२ शलाया ढः ।५.३.१०३ शाखाऽऽदयाे यत् ।५.३.१०४ यं च भये ।५.३.१०५ कुशााछः ।५.३.१०६ समासा तषयात् ।५.३.१०७ शक राऽऽदयाेऽण् ।५.३.१०८ अु यादयक् ।५.३.१०९ एकशालायाजयतरयाम् ।५.३.११० कक लाेहतादकक् ।५.३.१११ पूववेमाथाल् छदस ।५.३.११२ पूगााेऽामणीपूवात् ।५.३.११३ ातफञाेरयाम् ।५.३.११४ अायुधजीवसंघााहीकेवाणराजयात् ।५.३.११५ वृकाेयण् ।५.३.११६ दामयादिगतषाछः ।५.३.११७ पादयाैधेयादयामणञाै ।५.३.११८अभजदभृछालावछखावछमीवदणूाव मदणाेयञ् ।५.३.११९ यादयताजाः ।५.४.१ पादशतय संयाऽऽदेवीसायां वुन् लाेप ।५.४.२ दडयवसगयाे ।५.४.३ थूलादयः कारवचने कन् ।५.४.४ अनयतगताै ात् ।५.४.५ न सामवचने ।५.४.६ बृहया अाछादने ।५.४.७ अषडाशतलंकमालपुषायुरपदात्खः ।५.४.८ वभाषा अेरदयाम् ।५.४.९ जायताछ बधुिन ।५.४.१० थानाताभाषा सथानेनेित चेत् ।५.४.११ कमेङययघादावयकषे ।५.४.१२ अमु च छदस ।५.४.१३ अनुगादनक् ।५.४.१४ णचः यामञ् ।५.४.१५ अणनुणः ।

Page 74: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.४.१६ वसारणाे मये ।५.४.१७ संयायाः याऽयावृगणने कृवसच् ।५.४.१८ िचतयः सच् ।५.४.१९ एकय सकृ ।५.४.२० वभाषा बहाेधाऽवकृकाले ।५.४.२१ तकृतवचने मयट् ।५.४.२२ समूहव बषु ।५.४.२३ अनतावसथेितहभेषजाः ।५.४.२४ देवताताादये यत् ।५.४.२५ पादाघायां च ।५.४.२६ अितथेयः ।५.४.२७ देवाल् ।५.४.२८ अवेः कः ।५.४.२९ यावादयः कन् ।५.४.३० लाेहताणाै ।५.४.३१ वणे चािनये ।५.४.३२ रे ।५.४.३३ काला ।५.४.३४ वनयादयक् ।५.४.३५ वाचाे याताथायाम् ।५.४.३६ तुात् कमणाेऽण् ।५.४.३७ अाेषधेरजाताै ।५.४.३८ ादय ।५.४.३९ मृदतकन् ।५.४.४० साै शंसायाम् ।५.४.४१ वृकयेायां ितताितलाै च छदस ।५.४.४२ बपाथाछस् कारकादयतरयाम् ।५.४.४३ संयैकवचना वीसायाम् ।५.४.४४ ितयाेगे पयातसः ।५.४.४५ अपादाने चाहीयहाेः ।५.४.४६ अितहायथनेपेवकतर तृतीयायाः ।५.४.४७ हीयमानपापयाेगा ।५.४.४८ षा याये ।५.४.४९ राेगाापनयने ।५.४.५० अभूततावे कृवतयाेगे सपकतर ः ।५.४.५१ अमनेताेरहाेरजसां लाेप ।

Page 75: Ashtadhyayi

॥ अयाय ५ ॥ 73

५.४.५२ वभाषा साित काये ।५.४.५३ अभवधाै सपदा च ।५.४.५४ तदधीनवचने ।५.४.५५ देये ा च ।५.४.५६ देवमनुयपुषमयेयाे तीयासयाेबलम् ।५.४.५७ अयानुकरणाजवराधादिनताै डाच् ।५.४.५८ कृञाे तीयतृतीयशबबीजात् कृषाै ।५.४.५९ संयाया गुणातायाः ।५.४.६० समया यापनायाम् ।५.४.६१ सपिनपादितयथने ।५.४.६२ िनकुलाकाेषणे ।५.४.६३ सखयादानुलाेये ।५.४.६४ दःुखात् ाितलाेये ।५.४.६५ शूलात् पाके ।५.४.६६ सयादशपथे ।५.४.६७ मात् परवापणे ।५.४.६८ समासाताः ।५.४.६९ न पूजनात् ।५.४.७० कमः ेपे ।५.४.७१ नञतपुषात् ।५.४.७२ पथाे वभाषा ।५.४.७३ बीहाै संयेये डजबगणात् ।५.४.७४ ऋपूरधूःपथामाने ।५.४.७५ अच् यववपूवात् सामलाेः ।५.४.७६ अणाेऽदशनात् ।५.४.७७ अचतरवचतरसचतरीपुंसधेवनडहसाम-वानसावदारगवाेवीवपदीवनंदव-रिंदवाहदवसरजसिनःेयसपुषायुषायुष-यायुषयजुषजाताेमहाेवृाेाेपशनगाेाः।५.४.७८ हतयाम् वसः ।५.४.७९ अवसमधेयतमसः ।५.४.८० साे वसीयःेयसः ।५.४.८१ अववताहसः ।५.४.८२ तेरसः समीथात् ।

Page 76: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.४.८३ अनुगवमायामे ।५.४.८४ तावा ितावा वेदः ।५.४.८५ उपसगादवनः ।५.४.८६ तपुषयाु लेः संयाऽययादेः ।५.४.८७ अहसवैकदेशसंयातपुया राेः ।५.४.८८ अाेऽ एतेयः ।५.४.८९ न संयाऽऽदेः समाहारे ।५.४.९० उमैकायां च ।५.४.९१ राजाऽहसखयच् ।५.४.९२ गाेरततलक ।५.४.९३ अायायामुरसः ।५.४.९४ अनाेऽमायसरसाम् जाितसंयाेः ।५.४.९५ ामकाैटायां च तणः ।५.४.९६ अतेः शनः ।५.४.९७ उपमानादाणषु ।५.४.९८ उरमृगपूवा सः ।५.४.९९ नावाे गाेः ।५.४.१०० अधा ।५.४.१०१ खायाः ाचाम् ।५.४.१०२ ियामलेः ।५.४.१०३ अनसतापुंसकाछदस ।५.४.१०४ णाे जानपदायायाम् ।५.४.१०५ कुमहामयतरयाम् ।५.४.१०६ ंाुदषहातात् समाहारे ।५.४.१०७ अययीभावे शरभृितयः ।५.४.१०८ अन ।५.४.१०९ नपुंसकादयतरयाम् ।५.४.११० नदपाैणमायाहायणीयः ।५.४.१११ झयः ।५.४.११२ गरे सेनकय ।५.४.११३ बीहाै सयणाेः वाात् षच् ।५.४.११४ अु लेदाण ।५.४.११५ ियां ष मूः ।५.४.११६ अप् पूरणीमायाेः ।५.४.११७ अतबहया च लाेः ।

Page 77: Ashtadhyayi

॥ अयाय ५ ॥ 75

५.४.११८ अासकायाः संायां नसं चाथूलात् ।५.४.११९ उपसगा ।५.४.१२० सातससदवशारकुचतरैणीपदाजपद-ाेपदाः ।५.४.१२१ नदःुसयाे हलसयाेरयतरयाम् ।५.४.१२२ िनयमसच् जामेधयाेः ।५.४.१२३ बजाछदस ।५.४.१२४ धमादिनच् केवलात् ।५.४.१२५ जा सहरततृणसाेमेयः ।५.४.१२६ दणेमा ल धयाेगे ।५.४.१२७ इच् कमयितहारे ।५.४.१२८ दडादय ।५.४.१२९ सयां जानुनाेः ।५.४.१३० ऊवाभाषा ।५.४.१३१ ऊधसाेऽनङ् ।५.४.१३२ धनुष ।५.४.१३३ वा संायाम् ।५.४.१३४ जायाया िनङ् ।५.४.१३५ गधयेदुपूितससरभयः ।५.४.१३६ अपायायाम् ।५.४.१३७ उपमाना ।५.४.१३८ पादय लाेपाेऽहयादयः ।५.४.१३९ कुपदषु च ।५.४.१४० संयासपूवय ।५.४.१४१ वयस दतय दतृ ।५.४.१४२ छदस च ।५.४.१४३ यां संायाम् ।५.४.१४४ वभाषा यावाराेकायाम् ।५.४.१४५ अातशशवृषवराहेय ।५.४.१४६ ककुदयावथायां लाेपः ।५.४.१४७ िककुत् पवते ।५.४.१४८ उयां काकुदय ।५.४.१४९ पूणाभाषा ।५.४.१५० सुदाै मामयाेः ।५.४.१५१ उरःभृितयः कप् ।

Page 78: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

५.४.१५२ इनः याम् ।५.४.१५३ नृत ।५.४.१५४ शेषाभाषा ।५.४.१५५ न संायाम् ।५.४.१५६ ईयस ।५.४.१५७ वदते ातः ।५.४.१५८ ऋतछदस ।५.४.१५९ नाडतयाेः वाे ।५.४.१६० िनवाण ।

Page 79: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ६ ॥

६.१.१ एकाचाे े थमय ।६.१.२ अजादेतीयय ।६.१.३ न ाः संयाेगादयः ।६.१.४ पूवाेऽयासः ।६.१.५ उभे अयतम् ।६.१.६ जयादयः षट् ।६.१.७ तजादनां दघाेऽयासय ।६.१.८ लट धाताेरनयासय ।६.१.९ सयङाेः ।६.१.१० ाै ।६.१.११ चङ ।६.१.१२ दाान् साान् मीां ।६.१.१३ यङः ससारणं पुपयाेतपुषे ।६.१.१४ बधुिन बीहाै ।६.१.१५ वचवपयजादनां कित ।६.१.१६ हयावययधववचितवृितपृछित-भृतीनां ङित च ।६.१.१७ लटयासयाेभयेषाम् ।६.१.१८ वापेङ ।६.१.१९ वपयमयेञां यङ ।६.१.२० न वशः ।६.१.२१ चायः क ।६.१.२२ फायः फ िनायाम् ।६.१.२३ यः पूवय ।६.१.२४ वमूितपशयाेः यः ।६.१.२५ ते ।६.१.२६ वभाषाऽयवपूवय ।

77

Page 80: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.१.२७ तं पाके ।६.१.२८ यायः पी ।६.१.२९ लडङाे ।६.१.३० वभाषा ेः ।६.१.३१ णाै च संङाेः ।६.१.३२ ः ससारणम् ।६.१.३३ अयतय च ।६.१.३४ बलं छदस ।६.१.३५ चायः क ।६.१.३६ अपपृधेथामानृचुरानृयुषेितयाज-ाताःतमाशीराशीः ।६.१.३७ न ससारणे ससारणम् ।६.१.३८ लट वयाे यः ।६.१.३९ वायायतरयाम् कित ।६.१.४० वेञः ।६.१.४१ यप च ।६.१.४२ य ।६.१.४३ य ।६.१.४४ वभाषा परेः ।६.१.४५ अादेच उपदेशेऽशित ।६.१.४६ न याे लट ।६.१.४७ फुरितफुलयाेघञ ।६.१.४८ नां णाै ।६.१.४९ सयतेरपारलाैकके ।६.१.५० मीनाितमनाेितदङां यप च ।६.१.५१ वभाषा लयतेः ।६.१.५२ खदेछदस ।६.१.५३ अपगुराे णमुल ।६.१.५४ चफुराेणाै ।६.१.५५ जने वीयतेः ।६.१.५६ बभेतेहेतभये ।६.१.५७ िनयं यतेः ।६.१.५८ सृजशाेझयमकित ।६.१.५९ अनुदाय चदुपधयायतरयाम् ।६.१.६० शीषछदस ।

Page 81: Ashtadhyayi

॥ अयाय ६ ॥ 79

६.१.६१ ये च तते ।६.१.६२ अच शीषः ।६.१.६३पाेमाशसयूषदाेषयकछकनुदासछस-्भृितषु ।६.१.६४ धावादेः षः सः ।६.१.६५ णाे नः ।६.१.६६ लाेपाे याेवल ।६.१.६७ वेरपृय ।६.१.६८ हङायाे दघात् सितयपृं हल् ।६.१.६९ एवात् सबुेः ।६.१.७० शेछदस बलम् ।६.१.७१ वय पित कृित तक् ।६.१.७२ संहतायाम् ।६.१.७३ छे च ।६.१.७४ अााङाे ।६.१.७५ दघात् ।६.१.७६ पदाताा ।६.१.७७ इकाे यणच ।६.१.७८ एचाेऽयवायावः ।६.१.७९ वाताे य यये ।६.१.८० धाताेतमयैव ।६.१.८१ यजयाै शाथे ।६.१.८२ यतदथे ।६.१.८३ भयवये च छदस ।६.१.८४ एकः पूवपरयाेः ।६.१.८५ अतादव ।६.१.८६ षवतकाेरसः ।६.१.८७ अाणुः ।६.१.८८ वृरेच ।६.१.८९ एयेधयूु।६.१.९० अाट ।६.१.९१ उपसगाित धाताै ।६.१.९२ वा सयापशलेः ।६.१.९३ अाेताेऽशसाेः ।

Page 82: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.१.९४ एङ परपम् ।६.१.९५ अाेमाङाे ।६.१.९६ उयपदातात् ।६.१.९७ अताे गुणे ।६.१.९८ अयानुकरणयात इताै ।६.१.९९ नाेडतयायय त वा ।६.१.१०० िनयमाेडते डाच ।६.१.१०१ अकः सवणे दघः ।६.१.१०२ थमयाेः पूवसवणः ।६.१.१०३ ताछसाे नः पुंस ।६.१.१०४ नादच ।६.१.१०५ दघास च ।६.१.१०६ वा छदस ।६.१.१०७ अम पूवः ।६.१.१०८ ससारणा ।६.१.१०९ एङः पदातादित ।६.१.११० ङसङसाे ।६.१.१११ ऋत उत् ।६.१.११२ ययात् परय ।६.१.११३ अताे राेरुतादुते ।६.१.११४ हश च ।६.१.११५ कृयाऽतःपादमयपरे ।६.१.११६ अयादवादवमुरतायमवववयुषु च ।६.१.११७ यजुयुरः ।६.१.११८ अापाेजुषाणाेवृणाेवषेऽबेऽबालेऽबकेपूवे ।६.१.११९ अइयादाै च ।६.१.१२० अनुदाे च कुधपरे ।६.१.१२१ अवपथास च ।६.१.१२२ सव वभाषा गाेः ।६.१.१२३ अवङ् फाेटायनय ।६.१.१२४ इे च (िनयम्) ।६.१.१२५ ुतगृा अच िनयम् ।६.१.१२६ अाङाेऽनुनासकछदस ।६.१.१२७ इकाेऽसवणे शाकयय व ।६.१.१२८ ऋयकः ।

Page 83: Ashtadhyayi

॥ अयाय ६ ॥ 81

६.१.१२९ अुतवदपुथते ।६.१.१३० ई३ चावमणय ।६.१.१३१ दव उत् ।६.१.१३२ एतदाेः सलाेपाेऽकाेरनसमासे हल ।६.१.१३३ यछदस बलम् ।६.१.१३४ साेऽच लाेपे चेत् पादपूरणम् ।६.१.१३५ सट् कात् पूवः ।६.१.१३६ अडयासयवायेऽप ।६.१.१३७ सपयुपेयः कराेताै भूषणे ।६.१.१३८ समवाये च ।६.१.१३९ उपात् ितयवैकृतवाायाहारेषु ।६.१.१४० करताै लवने ।६.१.१४१ हंसायां ते ।६.१.१४२ अपातपाछकुिनवालेखने ।६.१.१४३ कुतबुण जाितः ।६.१.१४४ अपरपराः यासातये ।६.१.१४५ गाेपदं सेवतासेवतमाणेषु ।६.१.१४६ अापदं ितायाम् ।६.१.१४७ अायमिनये ।६.१.१४८ वचकेऽवकरः ।६.१.१४९ अपकराे रथाम् ।६.१.१५० वकरः शकुिनवकराे वा ।६.१.१५१ वााेरपदे मे ।६.१.१५२ ितकश कशेः ।६.१.१५३ कवहरावृषी ।६.१.१५४ मकरमकरणाै वेणुपराजकयाेः ।६.१.१५५ कातीराजतदे नगरे ।६.१.१५६ कारकराे वृः ।६.१.१५७ पारकरभृतीिन च संायाम् ।६.१.१५८ अनुदां पदमेकवजम् ।६.१.१५९ कषावताे घञाेऽत उदाः ।६.१.१६० उछादनां च ।६.१.१६१ अनुदाय च याेदालाेपः ।६.१.१६२ धाताेः ।६.१.१६३ चतः ।

Page 84: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.१.१६४ ततय ।६.१.१६५ कतः ।६.१.१६६ ितसृयाे जसः ।६.१.१६७ चतरः शस ।६.१.१६८ सावेकाचतृतीयाऽऽदवभः ।६.१.१६९ अताेदादुरपदादयतरयामिनयसमासे ।६.१.१७० अेछदयसवनामथानम् ।६.१.१७१ ऊडदपदापुैुयः ।६.१.१७२ अनाे दघात् ।६.१.१७३ शतरनुमाे नजाद ।६.१.१७४ उदायणाे हपूवात् ।६.१.१७५ नाेावाेः ।६.१.१७६ वनुां मतप् ।६.१.१७७ नामयतरयाम् ।६.१.१७८ ङाछदस बलम् ।६.१.१७९ षचतयाे हलादः ।६.१.१८० झयुपाेमम् ।६.१.१८१ वभाषा भाषायाम् ।६.१.१८२ न गाेसाववणराडु ृ ः ।६.१.१८३ दवाे झल् ।६.१.१८४ नृ चायतरयाम् ।६.१.१८५ ितवरतम् ।६.१.१८६ तायनुदाेङददपुदेशासावधातकम-्अनुदामहवङाेः ।६.१.१८७ अादः सचाेऽयतरयाम् ।६.१.१८८ वपादहसामयिनट ।६.१.१८९ अयतानामादः ।६.१.१९० अनुदाे च ।६.१.१९१ सवय सप ।६.१.१९२ भीभृमदजनधनदराजागरां ययात् पूवम्पित ।६.१.१९३ लित ।६.१.१९४ अादणमुययतरयाम् ।६.१.१९५ अचः कतृयक ।६.१.१९६ थल च सेटडताे वा ।

Page 85: Ashtadhyayi

॥ अयाय ६ ॥ 83

६.१.१९७ णयादिनयम् ।६.१.१९८ अामतय च ।६.१.१९९ पथमथाेः सवनामथाने ।६.१.२०० अत तवै युगपत् ।६.१.२०१ याे िनवासे ।६.१.२०२ जयः करणम् ।६.१.२०३ वृषादनां च ।६.१.२०४ संायामुपमानम् ।६.१.२०५ िना च जनात् ।६.१.२०६ शकधृाै ।६.१.२०७ अाशतः कता ।६.१.२०८ रे वभाषा ।६.१.२०९ जुापते च छदस ।६.१.२१० िनयं मे ।६.१.२११ युददाेङ स ।६.१.२१२ ङय च ।६.१.२१३ यताेऽनावः ।६.१.२१४ ईडवदवृशंसदहुां यतः ।६.१.२१५ वभाषा वेवधानयाेः ।६.१.२१६ यागरागहासकुहठथानाम् ।६.१.२१७ उपाेमं रित ।६.१.२१८ चङयतरयाम् ।६.१.२१९ मताेः पूवमात् संायां याम् ।६.१.२२० अताेऽवयाः ।६.१.२२१ ईवयाः ।६.१.२२२ चाै ।६.१.२२३ समासय ।६.२.१ बीहाै कृया पूवपदम् ।६.२.२ तपुषेतयाथतृतीयासयुपमानाययतीयाकृयाः ।६.२.३ वणः वणेवनेते ।६.२.४ गाधलवणयाेः माणे ।६.२.५ दायां दायादे ।६.२.६ ितबध चरकृ याेः ।६.२.७ पदेऽपदेशे ।६.२.८ िनवाते वाताणे ।

Page 86: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.२.९ शारदेअनातवे ।६.२.१० अवयुकषाययाेजाताै ।६.२.११ सशितपयाेः साये ।६.२.१२ गाै माणे ।६.२.१३ गतयपयं वाणजे ।६.२.१४ मााेपाेपमछाये नपुंसके ।६.२.१५ सखययाेहते ।६.२.१६ ीताै च ।६.२.१७ वं वामिन ।६.२.१८ पयावैये ।६.२.१९ न भूवािधषु ।६.२.२० वा भुवनम् ।६.२.२१ अाशाबाधनेदयस संभावने ।६.२.२२ पूवे भूतपूवे ।६.२.२३ सवधसनीडसमयादसवेशसदेशेषु सामीये ।६.२.२४ वपादिन गुणवचनेषु ।६.२.२५ याऽवमकपापवस भावे कमधारये ।६.२.२६ कुमार ।६.२.२७ अादः येनस ।६.२.२८ पूगेवयतरयाम् ।६.२.२९ इगतकालकपालभगालशरावेषु गाै ।६.२.३० बयतरयाम् ।६.२.३१ दवतयाे ।६.२.३२ समी सशकपबधेवकालात् ।६.२.३३ परयुपापा वयमानाहाेराावयवेषु ।६.२.३४ राजयबवचनंेऽधकवृणषु ।६.२.३५ संया ।६.२.३६ अाचायाेपसजनातेवासी ।६.२.३७ कातकाैजपादय ।६.२.३८ महान् ीपरागृीवासजाबाल-भारभारतहैलहलराैरववृेषु ।६.२.३९ क वैदेवे ।६.२.४० उ ः सादवायाेः ।६.२.४१ गाैः सादसादसारथषु ।६.२.४२ कुगाहपतरगुवसूतजरयलढपा-पारेवडवातैितलकःूपयकबलाे दासीभाराणां च ।

Page 87: Ashtadhyayi

॥ अयाय ६ ॥ 85

६.२.४३ चतथी तदथे ।६.२.४४ अथे ।६.२.४५ े च ।६.२.४६ कमधारयेऽिना ।६.२.४७ अहीने तीया ।६.२.४८ तृतीया कमण ।६.२.४९ गितरनतरः ।६.२.५० तादाै च िनित कृयताै ।६.२.५१ तवै चात युगपत् ।६.२.५२ अिनगताेऽताै वयये ।६.२.५३ यधी च ।६.२.५४ ईषदयतरयाम् ।६.२.५५ हरयपरमाणं धने ।६.२.५६ थमाेऽचराेपसपाै ।६.२.५७ कतरकतमाै कमधारये ।६.२.५८ अायाे ाणकुमारयाेः ।६.२.५९ राजा च ।६.२.६० षी येनस ।६.२.६१ े िनयाथे ।६.२.६२ ामः शपिन ।६.२.६३ राजा च शंसायाम् ।६.२.६४ अाददाः ।६.२.६५ समीहारणाै धयेऽहरणे ।६.२.६६ युे च ।६.२.६७ वभाषाऽये ।६.२.६८ पापं च शपिन ।६.२.६९ गाेातेवासमाणवाणेषु ेपे ।६.२.७० अािन मैरेये ।६.२.७१ भायातदथेषु ।६.२.७२ गाेबडालसंहसैधवेषूपमाने ।६.२.७३ अके जीवकाऽथे ।६.२.७४ ाचां डायाम् ।६.२.७५ अण िनयुे ।६.२.७६ शपिन चाकृञः ।६.२.७७ संायां च ।६.२.७८ गाेततयवं पाले ।

Page 88: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.२.७९ णिन ।६.२.८० उपमानं शदाथकृतावेव ।६.२.८१ युाराेादय ।६.२.८२ दघकाशतषा वटं जे ।६.२.८३ अयात् पूव बचः ।६.२.८४ ामेऽिनवसतः ।६.२.८५ घाेषादषु ।६.२.८६ छायादयः शालायाम् ।६.२.८७ थेऽवृमकादनाम् ।६.२.८८ मालाऽऽदनां च ।६.२.८९ अमहवं नगरेऽनुदचाम् ।६.२.९० अमे चावण यच् ।६.२.९१ न भूताधकसंजीवमामकलम् ।६.२.९२ अतः ।६.२.९३ सव गुणकाये ।६.२.९४ संायां गरिनकाययाेः ।६.२.९५ कुमाया वयस ।६.२.९६ उदकेऽकेवले ।६.२.९७ गाै ताै ।६.२.९८ सभायां नपुंसके ।६.२.९९ पुरे ाचाम् ।६.२.१०० अरगाैडपूवे च ।६.२.१०१ न हातनफलकमादेयाः ।६.२.१०२ कुसूलकूपकुशालं बले ।६.२.१०३ दशदा ामजनपदायानचानराटेषु ।६.२.१०४ अाचायाेपसजनातेवासिन ।६.२.१०५ उरपदवृाै सव च ।६.२.१०६ बीहाै वं संयाम् ।६.२.१०७ उदराेषुषु ।६.२.१०८ ेपे ।६.२.१०९ नद बधुिन ।६.२.११० िनाेपसगपूवमयतरयाम् ।६.२.१११ उरपदादः ।६.२.११२ कणाे वणलणात् ।६.२.११३ संाैपययाे ।६.२.११४ कठपृीवाजंघं च ।

Page 89: Ashtadhyayi

॥ अयाय ६ ॥ 87

६.२.११५ मवथायां च ।६.२.११६ नञाे जरमरममृताः ।६.२.११७ साेमनसी अलाेमाेषसी ।६.२.११८ वादय ।६.२.११९ अाुदां च् छदस ।६.२.१२० वीरवीयाै च ।६.२.१२१ कूलतीरतूलमूलशालाऽसममययीभावे ।६.२.१२२ कंसमथशूपपायकाडं गाै ।६.२.१२३ तपुषे शालायां नपुंसके ।६.२.१२४ कथा च ।६.२.१२५ अादहणादनाम् ।६.२.१२६ चेलखेटकटककाडं गहायाम् ।६.२.१२७ चीरमुपमानम् ।६.२.१२८ पललसूपशाकं मे ।६.२.१२९ कूलसूदथलकषाः संायाम् ।६.२.१३० अकमधारये रायम् ।६.२.१३१ वयादय ।६.२.१३२ पुः पुंयः ।६.२.१३३ नाचायराजवसंयुायायेयः ।६.२.१३४ चूणादयाणषाः ।६.२.१३५ षट् च काडादिन ।६.२.१३६ कुडं वनम् ।६.२.१३७ कृया भगालम् ।६.२.१३८ शतेिनयाबबीहावभसत् ।६.२.१३९ गितकारकाेपपदात् कृत् ।६.२.१४० उभे वनपयादषु युगपत् ।६.२.१४१ देवतांे च ।६.२.१४२ नाेरपदेऽनुदाादावपृथवीपूषमथषु ।६.२.१४३ अतः ।६.२.१४४ थाथघाजबकाणाम् ।६.२.१४५ सूपमानात् ः ।६.२.१४६ संायामनाचतादनाम् ।६.२.१४७ वृादनां च ।६.२.१४८ कारकाुतयाेरेवाशष ।६.२.१४९ इथूतेन कृतमित च ।६.२.१५० अनाे भावकमवचनः ।

Page 90: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.२.१५१ मयायानशयनासनथानयाजकादताः ।६.२.१५२ सयाः पुयम् ।६.२.१५३ ऊनाथकलहं तृतीयायाः ।६.२.१५४ मं चानुपसगमसंधाै ।६.२.१५५ नञाे गुणितषेधे सपाहहतालमथातताः ।६.२.१५६ ययताेातदथे ।६.२.१५७ अकावशाै ।६.२.१५८ अााेशे च ।६.२.१५९ संायाम् ।६.२.१६० कृयाेकेणुावादय ।६.२.१६१ वभाषा तृतीणशचषु ।६.२.१६२ बीहावदमेतः थमपूरणयाेः यागणने ।६.२.१६३ संयायाः तनः ।६.२.१६४ वभाषा छदस ।६.२.१६५ संायां माजनयाेः ।६.२.१६६ यवायनाेऽतरम् ।६.२.१६७ मुखं वाम् ।६.२.१६८ नाययदशदगाेमहथूलमुपृथुवसेयः ।६.२.१६९ िनाेपमानादयतरयाम् ।६.२.१७० जाितकालसखादयाेऽनाछादनात्ाेऽकृतमतितपाः ।६.२.१७१ वा जाते ।६.२.१७२ नसयाम् ।६.२.१७३ कप पूवम् ।६.२.१७४ वातेऽयात् पूवम् ।६.२.१७५ बहाेनवदुरपदभू ।६.२.१७६ न गुणादयाेऽवयवाः ।६.२.१७७ उपसगात् वां वमपश ।६.२.१७८ वनं समासे ।६.२.१७९ अतः ।६.२.१८० अत ।६.२.१८१ न िनवयाम् ।६.२.१८२ परेरभताेभावमडलम् ।६.२.१८३ ादवां संायाम् ।६.२.१८४ िनदकादिन च ।६.२.१८५ अभेमुखम् ।

Page 91: Ashtadhyayi

॥ अयाय ६ ॥ 89

६.२.१८६ अपा ।६.२.१८७ फगपूतवीणाऽाेऽवकुसीरनामनाम च ।६.२.१८८ अधेपरथम् ।६.२.१८९ अनाेरधानकनीयसी ।६.२.१९० पुषावादः ।६.२.१९१ अतेरकृपदे ।६.२.१९२ नेरिनधाने ।६.२.१९३ तेरंादयतपुषे ।६.२.१९४ उपाद् जजनमगाैरादयः ।६.२.१९५ साेरवेपणे ।६.२.१९६ वभाषाेपुछे ।६.२.१९७ ियां पाूधस बीहाै ।६.२.१९८ सथं चाातात् ।६.२.१९९ परादछदस बलम् ।६.३.१ अलगुरपदे ।६.३.२ पयाः ताेकादयः ।६.३.३ अाेजःसहाेऽतमसः तृतीयायाः ।६.३.४ मनसः संायाम् ।६.३.५ अाायिन च ।६.३.६ अान पूरणे ।६.३.७ वैयाकरणायायां चतयाः ।६.३.८ परय च ।६.३.९ हलदतात् सयाः संायाम् ।६.३.१० कारना च ाचां हलादाै ।६.३.११ मयारुाै ।६.३.१२ अमूधमतकात् वाादकामे ।६.३.१३ बधे च वभाषा ।६.३.१४ तपुषे कृित बलम् ।६.३.१५ ावृरकालदवां जे ।६.३.१६ वभाषा वषरशरवरात् ।६.३.१७ घकालतनेषु कालनाः ।६.३.१८ शयवासवासषु अकालात् ।६.३.१९ नेसबाितषु ।६.३.२० थे च भाषायाम् ।६.३.२१ षा अााेशे ।

Page 92: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.३.२२ पुेऽयतरयाम् ।६.३.२३ ऋताे वायाेिनसबधेयः ।६.३.२४ वभाषा वसृपयाेः ।६.३.२५ अानङ् ऋताे ंे ।६.३.२६ देवतांे च ।६.३.२७ ईदेः साेमवणयाेः ।६.३.२८ इृाै ।६.३.२९ दवाे ावा ।६.३.३० दवस पृथयाम् ।६.३.३१ उषासाेषसः ।६.३.३२ मातरपतरावुदचाम् ।६.३.३३ पतरामातरा च छदस ।६.३.३४ याः पुंवाषतपुंकादनूङ् समानाधकरणेयामपूरणीयाऽऽदषु ।६.३.३५ तसलादषु अाकृवसचः ।६.३.३६ािननाे ।६.३.३७ न काेपधायाः ।६.३.३८ संापूरयाे ।६.३.३९ वृिनमय च ततयारवकारे ।६.३.४० वााेताेऽमािनिन ।६.३.४१ जाते ।६.३.४२ पुंवत् कमधारयजातीयदेशीयेषु ।६.३.४३ घपकपचेलुवगाेमतहतेषु ङाेऽनेकाचाेवः ।६.३.४४ नाः शेषयायतरयाम् ।६.३.४५ उगत ।६.३.४६ अाहतः समानाधकरणजातीययाेः ।६.३.४७ नः संयायामबीशीयाेः ।६.३.४८ ेयः ।६.३.४९ वभाषा चवारंशभृताै सवेषाम् ।६.३.५० दयय ेखयदलासेषु ।६.३.५१ वा शाेकयाेगेषु ।६.३.५२ पादय पदायाितगाेपहतेषु ।६.३.५३ पद् ययतदथे ।६.३.५४ हमकाषहितषु च ।६.३.५५ ऋचः शे ।

Page 93: Ashtadhyayi

॥ अयाय ६ ॥ 91

६.३.५६ वा घाेषमशदेषु ।६.३.५७ उदकयाेदः संायाम् ।६.३.५८ पेषंवासवाहनधषु च ।६.३.५९ एकहलादाै पूरयतयेऽयतरयाम् ।६.३.६० मथाैदनसुबदवुभारहारवीवधगाहेषु च ।६.३.६१ इकाे वाेऽङाे गालवय ।६.३.६२ एक तते च ।६.३.६३ ङापाेः संाछदसाेबलम् ।६.३.६४ वे च ।६.३.६५ इकेषीकामालानां चततूलभारषु ।६.३.६६ खयनययय ।६.३.६७ अषदजतय मुम् ।६.३.६८ इच एकाचाेऽययव ।६.३.६९ वाचंयमपुरंदराै च ।६.३.७० कारे सयागदय ।६.३.७१ येनितलय पाते ञे ।६.३.७२ राेः कृित वभाषा ।६.३.७३ नलाेपः नञः ।६.३.७४ ताडच ।६.३.७५ नापावेदानासयानमुचनकुलनख-नपुंसकनननाकेषु कृया ।६.३.७६ एकादैकय चादक्ु ।६.३.७७ नगाेऽाणवयतरयाम् ।६.३.७८ सहय सः संायाम् ।६.३.७९ थाताधके च ।६.३.८० तीये चानुपाये ।६.३.८१ अययीभावे चाकाले ।६.३.८२ वाेपसजनय ।६.३.८३ कृयाऽऽशयगाेवसहलेषु ।६.३.८४ समानय छदयमूधभृयुदके षु ।६.३.८५ याेितजनपदरािनाभनामगाेपथानवण-वयाेवचनबधुषु ।६.३.८६ चरणे चारण ।६.३.८७ तीथे ये ।६.३.८८ वभाषाेदरे ।६.३.८९ शवतषु ।

Page 94: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.३.९० इदमाेरक ।६.३.९१ अा सवनाः ।६.३.९२ ववदेवयाे टेरताै वयये ।६.३.९३ समः सम ।६.३.९४ ितरसतयलाेपे ।६.३.९५ सहय सः ।६.३.९६ सध मादथयाेछदस ।६.३.९७ तपसगेयाेऽप ईत् ।६.३.९८ ऊदनाेदेशे ।६.३.९९ अषतृतीयाथयाययदगुाशराशाऽऽथाऽऽथताेसकाेितकारकरागछेषु ।६.३.१०० अथे वभाषा ।६.३.१०१ काेः कत् तपुषेऽच ।६.३.१०२ रथवदयाे ।६.३.१०३ तृणे च जाताै ।६.३.१०४ का पययाेः ।६.३.१०५ ईषदथे ।६.३.१०६ वभाषा पुषे ।६.३.१०७ कवं चाेणे ।६.३.१०८ पथ च छदस ।६.३.१०९ पृषाेदरादिन यथाेपदम् ।६.३.११० संयावसायपूवयायाहयतरयां ङाै ।६.३.१११ ढलाेपे पूवय दघाेऽणः ।६.३.११२ सहवहाेराेदवणय ।६.३.११३ साढै साा साढेित िनगमे ।६.३.११४ संहतायाम् ।६.३.११५ कणे लणयावापमणभ-छछववतकय ।६.३.११६ नहवृितवृषयधचसहतिनषु ाै ।६.३.११७ वनगयाेः संायां काेटरकंशलकादनाम् ।६.३.११८ वले ।६.३.११९ मताै बचाेऽनजरादनाम् ।६.३.१२० शरादनां च ।६.३.१२१ इकः वहे अपीलाेः ।६.३.१२२ उपसगय घयमनुये बलम् ।६.३.१२३ इकः काशे ।

Page 95: Ashtadhyayi

॥ अयाय ६ ॥ 93

६.३.१२४ दत ।६.३.१२५ अनः संायाम् ।६.३.१२६ छदस च ।६.३.१२७ चतेः कप ।६.३.१२८ वय वसराटाेः ।६.३.१२९ नरे संायाम् ।६.३.१३० मे चषाै ।६.३.१३१ मे साेमाेयवदेयय मताै ।६.३.१३२ अाेषधे वभावथमायाम् ।६.३.१३३ ऋच तनुघमतु ाेयाणाम् ।६.३.१३४ इकः सञ ।६.३.१३५ चाेऽततङः ।६.३.१३६ िनपातय च ।६.३.१३७ अयेषामप यते ।६.३.१३८ चाै ।६.३.१३९ ससारणय ।६.४.१ अय ।६.४.२ हलः ।६.४.३ नाम ।६.४.४ न ितसृचतसृ ।६.४.५ छदयुभयथा ।६.४.६ नृ च ।६.४.७ नाेपधायाः ।६.४.८ सवनामथाने चासबुाै ।६.४.९ वा षपूवय िनगमे ।६.४.१० सातमहतः संयाेगय ।६.४.११अृतृवसृनृनेृवृृहाेतृपाेतॄ-शातॄणाम् ।६.४.१२ इहपूषायणां शाै ।६.४.१३ साै च ।६.४.१४ अवसतय चाधाताेः ।६.४.१५ अनुनासकय झलाेः ित ।६.४.१६ अझनगमां सिन ।६.४.१७ तनाेतेवभाषा ।

Page 96: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.४.१८ म ।६.४.१९ ाेः शूडनुनासके च ।६.४.२० वरवरयवमवामुपधाया ।६.४.२१ रााेपः ।६.४.२२ असवदाभात् ।६.४.२३ ालाेपः ।६.४.२४ अिनदतां हल उपधायाः ित ।६.४.२५ दशसवां शप ।६.४.२६ रे ।६.४.२७ घञ च भावकरणयाेः ।६.४.२८ यदाे जवे ।६.४.२९ अवाेदैधाैथहमथाः ।६.४.३० नाेः पूजायाम् ।६.४.३१ कदयदाेः ।६.४.३२ जातनशां वभाषा ।६.४.३३ भे चण ।६.४.३४ शास इदलाेः ।६.४.३५ शा हाै ।६.४.३६ हतेजः ।६.४.३७ अनुदााेपदेशवनिततनाेयादनामनुनासकलाेपाे झल ित ।६.४.३८ वा यप ।६.४.३९ न च दघ ।६.४.४० गमः ाै ।६.४.४१ वनाेरनुनासकयात् ।६.४.४२ जनसनखनां सझलाेः ।६.४.४३ ये वभाषा ।६.४.४४ तनाेतेयक ।६.४.४५ सनः च लाेपायायतरयाम् ।६.४.४६ अाधधातके ।६.४.४७ ाे राेपधयाेः रमयतरयाम् ।६.४.४८ अताे लाेपः ।६.४.४९ यय हलः ।६.४.५०य वभाषा ।६.४.५१ णेरिनट ।६.४.५२ िनायां सेट ।६.४.५३ जिनता मे ।

Page 97: Ashtadhyayi

॥ अयाय ६ ॥ 95

६.४.५४ शमता ये ।६.४.५५ अयामतावायेवणुषु ।६.४.५६ यप लघुपूवात् ।६.४.५७ वभाषाऽऽपः ।६.४.५८ युुवाेदघछदस ।६.४.५९ यः ।६.४.६० िनायां अयदथे ।६.४.६१ वाऽऽाेशदैययाेः ।६.४.६२ यससीयुासषु भावकमणाेर्-उपदेशेऽझनहशां वा चवदट् च ।६.४.६३ दङाे युडच ित ।६.४.६४ अाताे लाेप इट च ।६.४.६५ ईित ।६.४.६६ घुमाथागापाजहाितसां हल ।६.४.६७ एल ङ ।६.४.६८ वाऽयय संयाेगादेः ।६.४.६९ न यप ।६.४.७० मयतेरदयतरयाम् ।६.४.७१ लडदाः ।६.४.७२ अाडजादनाम् ।६.४.७३ छदयप यते ।६.४.७४ न माङाेगे ।६.४.७५ बलं छदयमाङाेगेऽप ।६.४.७६ इरयाे रे ।६.४.७७ अच धातवां वाेरयङ वङाै ।६.४.७८ अयासयासवणे ।६.४.७९ याः ।६.४.८० वाऽशसाेः ।६.४.८१ इणाे यण् ।६.४.८२ एरनेकाचाेऽसंयाेगपूवय ।६.४.८३ अाेः सप ।६.४.८४ वषाव ।६.४.८५ न भूसधयाेः ।६.४.८६ छदयुभयथा ।६.४.८७ वाेः सावधातके ।

Page 98: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

६.४.८८ भुवाे वुल टाेः ।६.४.८९ ऊदपुधाया गाेहः ।६.४.९० दाेषाे णाै ।६.४.९१ वा चवरागे ।६.४.९२ मतां वः ।६.४.९३ चणमुलाेदघाेऽयतरयाम् ।६.४.९४ खच वः ।६.४.९५ ादाे िनायाम् ।६.४.९६ छादेघेऽुपसगय ।६.४.९७ इषु च ।६.४.९८ गमहनजनखनघसां लाेपः यनङ ।६.४.९९ तिनपयाेछदस ।६.४.१०० घसभसाेहल च ।६.४.१०१ झयाे हेधः ।६.४.१०२ ुणुपॄकृवृयछदस ।६.४.१०३ अङत ।६.४.१०४ चणाे लक् ।६.४.१०५ अताे हेः ।६.४.१०६ उत ययादसंयाेगपूवात् ।६.४.१०७ लाेपायायतरयां वाेः ।६.४.१०८ िनयं कराेतेः ।६.४.१०९ ये च ।६.४.११० अत उत् सावधातके ।६.४.१११ साेराेपः ।६.४.११२ ाऽयतयाेरातः ।६.४.११३ ई हयघाेः ।६.४.११४ इरय ।६.४.११५ भयाेऽयतरयाम् ।६.४.११६ जहाते ।६.४.११७ अा च हाै ।६.४.११८ लाेपाे य ।६.४.११९ वसाेरेावयासलाेप ।६.४.१२० अत एकहयेऽनादेशादेल ट ।६.४.१२१ थल च सेट ।६.४.१२२ तॄफलभजप ।

Page 99: Ashtadhyayi

॥ अयाय ६ ॥ 97

६.४.१२३ राधाे हंसायाम् ।६.४.१२४ वा जॄमुसाम् ।६.४.१२५ फणां च सानाम् ।६.४.१२६ न शसददवादगुणानाम् ।६.४.१२७ अवणसावनञः ।६.४.१२८ मघवा बलम् ।६.४.१२९ भय ।६.४.१३० पादः पत् ।६.४.१३१ वसाेः ससारणम् ।६.४.१३२ वाह ऊठ् ।६.४.१३३ युवमघाेनामतते ।६.४.१३४ अाेपाेऽनः ।६.४.१३५ षपूवहधृतराामण ।६.४.१३६ वभाषा ङयाेः ।६.४.१३७ न संयाेगामातात् ।६.४.१३८ अचः ।६.४.१३९ उद ईत् ।६.४.१४० अाताे धाताेः ।६.४.१४१ मेवाङादेरानः ।६.४.१४२ ित वंशतेडित ।६.४.१४३ टे◌ः ।६.४.१४४ नतते ।६.४.१४५ अखाेरेव ।६.४.१४६ अाेगुणः ।६.४.१४७ ढे लाेपाेऽकाः ।६.४.१४८ ययेित च ।६.४.१४९ सूयितयागयमयानां य उपधायाः ।६.४.१५० हलततय ।६.४.१५१ अापयय च ततेऽनाित ।६.४.१५२ाे ।६.४.१५३ बवकादयछय लक् ।६.४.१५४ तरेमेयस ।६.४.१५५ टे◌ः ।६.४.१५६ थूलदरूयुववाणां यणादपरं पूवयच गुणः ।६.४.१५७ यथरफराेबलगुवृतृदघ-

Page 100: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

वृदारकाणां थफवबहगवषाघवृदाः ।६.४.१५८ बहाेलाेपाे भू च बहाेः ।६.४.१५९ इय यट् च ।६.४.१६० यादादयसः ।६.४.१६१ र ऋताे हलादेलघाेः ।६.४.१६२ वभाषजाेछदस ।६.४.१६३ कृयैकाच् ।६.४.१६४ इनयनपये ।६.४.१६५ गाथवदथकेशगणपणन ।६.४.१६६ संयाेगाद ।६.४.१६७ अन् ।६.४.१६८ ये चाभावकमणाेः ।६.४.१६९ अाावानाै खे ।६.४.१७० न मपूवाेऽपयेऽवमणः ।६.४.१७१ ााेअजाताै ।६.४.१७२ कामताछये ।६.४.१७३ अाैमनपये ।६.४.१७४ दाडनायनहातनायनाथवणकजैाशनेय-वाशनायिनाैणहयधैवयसारवैवाकमैेयहरमयािन ।६.४.१७५ ऋयवायवावमावीहरययािन छदस ।

Page 101: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ७ ॥

७.१.१ युवाेरनाकाै ।७.१.२ अायनेयीनीययः फढखछघां ययादनाम् ।७.१.३ झाेऽतः ।७.१.४ अदयतात् ।७.१.५ अानेपदेवनतः ।७.१.६ शीङाे ट् ।७.१.७ वेेवभाषा ।७.१.८ बलं छदस ।७.१.९ अताे भस एेस् ।७.१.१० बलं छदस ।७.१.११ नेदमदसाेरकाेः ।७.१.१२ टाङसङसामनायाः ।७.१.१३ ङेयः ।७.१.१४ सवनाः ै ।७.१.१५ ङसङाेः ानाै ।७.१.१६ पूवादयाे नवयाे वा ।७.१.१७ जसः शी ।७.१.१८ अाैङ अापः ।७.१.१९ नपुंसका ।७.१.२० जशसाेः शः ।७.१.२१ अाय अाैश् ।७.१.२२ षाे लक् ।७.१.२३ वमाेनपुंसकात् ।७.१.२४ अताेऽम् ।७.१.२५ अ् डतरादयः पयः ।७.१.२६ नेतराछदस ।

99

Page 102: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.१.२७ युदां ङसाेऽश् ।७.१.२८ ङे थमयाेरम् ।७.१.२९ शसाे न ।७.१.३० यसः यम् ।७.१.३१ पया अत् ।७.१.३२ एकवचनय च ।७.१.३३ साम अाकम् ।७.१.३४ अात अाै णलः ।७.१.३५ ताेतातङाशययतरयाम् ।७.१.३६ वदेः शतवसः ।७.१.३७ समासेऽनपूवे ाे यप् ।७.१.३८ ाऽप छदस ।७.१.३९ सपां सलपूवसवणाऽऽछेयाडाडायाजालः ।७.१.४० अमाे मश् ।७.१.४१ लाेपत अानेपदेषु ।७.१.४२ वमाे वात् ।७.१.४३ यजवैनमित च ।७.१.४४ तय तात् ।७.१.४५ तननथना ।७.१.४६ इदताे मस ।७.१.४७ाे यक् ।७.१.४८ इीनमित च ।७.१.४९ ायादय ।७.१.५० अासेरसक् ।७.१.५१ अीरवृषलवणानामाीताै च ।७.१.५२ अाम सवनाः सट् ।७.१.५३ ेयः ।७.१.५४ वनापाे नुट् ।७.१.५५ षतय ।७.१.५६ ीामयाेछदस ।७.१.५७ गाेः पादाते ।७.१.५८ इदताे नुम् धाताेः ।७.१.५९ शे मुचादनाम् ।७.१.६० मनशाेझल ।७.१.६१ रधजभाेरच ।७.१.६२ नेटलट रधेः ।

Page 103: Ashtadhyayi

॥ अयाय ७ ॥ 101

७.१.६३ रभेरशटाेः ।७.१.६४ लभे ।७.१.६५ अाङाे य ।७.१.६६ उपात् शंसायाम् ।७.१.६७ उपसगात् खघञाेः ।७.१.६८ न सदुया केवलायाम् ।७.१.६९ वभाषा चणमुलाेः ।७.१.७० उगदचां सवनामथानेऽधाताेः ।७.१.७१ युजेरसमासे ।७.१.७२ नपुंसकय झलचः ।७.१.७३ इकाेऽच वभाै ।७.१.७४ तृतीयाऽऽदषु भाषतपुंकं पुंवालवय ।७.१.७५ अथदधसयणामनङ दाः ।७.१.७६ छदयप यते ।७.१.७७ ई च वचने ।७.१.७८ नायताछतः ।७.१.७९ वा नपुंसकय ।७.१.८० अाछनाेनुम् ।७.१.८१ शयनाेिनयम् ।७.१.८२ सावनडहः ।७.१.८३ वववतवसां छदस ।७.१.८४ दव अाैत् ।७.१.८५ पथमयृभुामात् ।७.१.८६ इताेऽत् सवनामथाने ।७.१.८७ थाे थः ।७.१.८८ भय टेलाेपः ।७.१.८९ पुंसाेऽसङ् ।७.१.९० गाेताे णत् ।७.१.९१ णलमाे वा ।७.१.९२ सयुरसबुाै ।७.१.९३ अनङ् साै ।७.१.९४ ऋदशुनपुदंशाेऽनेहसां च ।७.१.९५ तृवत् ाेुः ।७.१.९६ यां च ।७.१.९७ वभाषा तृतीयाऽऽदवच ।७.१.९८ चतरनडहाेरामुदाः ।

Page 104: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.१.९९ अम् सबुाै ।७.१.१०० ॠत इाताेः ।७.१.१०१ उपधाया ।७.१.१०२ उदाेपूवय ।७.१.१०३ बलं छदस ।७.२.१ सच वृः परैपदेषु ।७.२.२ अताे लातय ।७.२.३ वदजहलतयाचः ।७.२.४ नेट ।७.२.५तणसजागृणेदताम् ।७.२.६ ऊणाेतेवभाषा ।७.२.७ अताे हलादेलघाेः ।७.२.८ नेड् वश कृित ।७.२.९ ितततथसससरकसेषु च ।७.२.१० एकाच उपदेशेऽनुदाात् ।७.२.११ युकः कित ।७.२.१२ सिन हगुहाे ।७.२.१३ कृसृभृवृतुवाे लट ।७.२.१४ ीदताे िनायाम् ।७.२.१५ यय वभाषा ।७.२.१६ अादत ।७.२.१७ वभाषा भावादकमणाेः ।७.२.१८ धवातवातलवरधफाटबाढािनमथमनतमःसावपवरानायासभृशेषु ।७.२.१९ धृषशसी वैयाये ।७.२.२० ढः थूलबलयाेः ।७.२.२१ भाै परवृढः ।७.२.२२ कृ गहनयाेः कषः ।७.२.२३ घुषरवशदने ।७.२.२४ अदेः संिनवयः ।७.२.२५ अभेावदयूे ।७.२.२६ णेरययने वृम् ।७.२.२७ वा दातशातपूणदतपछाः ।७.२.२८ यमवरसंघुषावनाम् ।७.२.२९ षेलाेमस ।७.२.३० अपचत ।

Page 105: Ashtadhyayi

॥ अयाय ७ ॥ 103

७.२.३१ रेछदस ।७.२.३२ अपरता ।७.२.३३ साेमे रतः ।७.२.३४ सतकभततभताेभतचवकतवशत-ॄशंतृशातृततृततृवतृवतृवीलितरित-मितवमयमतीित च ।७.२.३५ अाधधातकयेड् वलादेः ।७.२.३६ माेरनानेपदिनमे ।७.२.३७ हाेऽलट दघः ।७.२.३८ वॄताे वा ।७.२.३९ न लङ ।७.२.४० सच च परैपदेषु ।७.२.४१ इट् सिन वा ।७.२.४२ लचाेरानेपदेषु ।७.२.४३ ऋत संयाेगादेः ।७.२.४४ वरितसूितसूयितधूञूदताे वा ।७.२.४५ रधादय ।७.२.४६ िनरः कुषः ।७.२.४७ इायाम् ।७.२.४८ तीषसहलभषरषः ।७.२.४९ सनीवतधदुवृयूणुभरपसनाम् ।७.२.५० शः ािनयाेः ।७.२.५१ पूङ ।७.२.५२ वसितधाेरट् ।७.२.५३ अेः पूजायाम् ।७.२.५४ लभाे वमाेचने ।७.२.५५ जॄाेः ।७.२.५६ उदताे वा ।७.२.५७ सेऽसच कृतचृतदतृदनृतः ।७.२.५८ गमेरट् परैपदेषु ।७.२.५९ न वृतयः ।७.२.६० तास च पः ।७.२.६१ अचतावत् थयिनटाे िनयम् ।७.२.६२ उपदेशेऽवतः ।७.२.६३ ऋताे भाराजय ।

Page 106: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.२.६४ बभूथाततथजगृववथेित िनगमे ।७.२.६५ वभाषा सृजषाेः ।७.२.६६ इडयितययतीनाम् ।७.२.६७ ववेकाजासाम् ।७.२.६८ वभाषा गमहनवदवशाम् ।७.२.६९ सिनंससिनवांसम् ।७.२.७० ऋनाेः ये ।७.२.७१ अेः सच ।७.२.७२ तसधूयः परैपदेषु ।७.२.७३ यमरमनमातां सक् च ।७.२.७४ पूङ शां सिन ।७.२.७५ कर पयः ।७.२.७६ दादयः सावधतके ।७.२.७७ ईशः से ।७.२.७८ ईडजनाेवे च ।७.२.७९ लङः सलाेपाेऽनयय ।७.२.८० अताे येयः ।७.२.८१ अाताे ङतः ।७.२.८२ अाने मुक् ।७.२.८३ ईदासः ।७.२.८४ अन अा वभाै ।७.२.८५ रायाे हल ।७.२.८६ युददाेरनादेशे ।७.२.८७ तीयायां च ।७.२.८८ थमाया वचने भाषायाम् ।७.२.८९ याेऽच ।७.२.९० शेषे लाेपः ।७.२.९१ मपयतय ।७.२.९२ युवावाै वचने ।७.२.९३ यूयवयाै जस ।७.२.९४ वाहाै साै ।७.२.९५ तयमाै ङय ।७.२.९६ तवममाै ङस ।७.२.९७ वमावेकवचने ।७.२.९८ तयाेरपदयाे ।७.२.९९ िचतराेः यां ितसृचतसृ ।

Page 107: Ashtadhyayi

॥ अयाय ७ ॥ 105

७.२.१०० अच र ऋतः ।७.२.१०१ जराया जरसयतरयाम् ।७.२.१०२ यदादनामः ।७.२.१०३ कमः कः ।७.२.१०४ कु ितहाेः ।७.२.१०५ ाित ।७.२.१०६ तदाेः सः सावनययाेः ।७.२.१०७ अदस अाै सलाेप ।७.२.१०८ इदमाे मः ।७.२.१०९ द ।७.२.११० यः साै ।७.२.१११ इदाेऽय् पुंस ।७.२.११२ अनायकः ।७.२.११३ हल लाेपः ।७.२.११४ मृजेवृः ।७.२.११५ अचाे णित ।७.२.११६ अत उपधायाः ।७.२.११७ ततेवचामादेः ।७.२.११८ कित च ।७.३.१ देवकाशंशपादयवाघसेयसामात् ।७.३.२ केकयमयुलयानां यादेरयः ।७.३.३ न वायां पदातायाम् पूवाै त तायामैच् ।७.३.४ ारादनां च ।७.३.५ याेधय च केवलय ।७.३.६ न कमयितहारे ।७.३.७ वागतादनां च ।७.३.८ ादेरञ ।७.३.९ पदातयायतरयाम् ।७.३.१० उरपदय ।७.३.११ अवयवाताेः ।७.३.१२ ससवाधानपदय ।७.३.१३ दशाेऽमाणाम् ।७.३.१४ ाचां ामनगराणाम् ।७.३.१५ संयायाः संवसरसंयय च ।७.३.१६ वषयाभवयित ।७.३.१७ परमाणातयासंाशाणयाेः ।

Page 108: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.३.१८ जे ाेपदानाम् ।७.३.१९ गसवते पूवपदय च ।७.३.२० अनुशितकादनां च ।७.३.२१ देवतांे च ।७.३.२२ नेय परय ।७.३.२३ दघा वणय ।७.३.२४ ाचां नगराते ।७.३.२५ जलधेनुवलजातय वभाषतमुरम् ।७.३.२६ अधात् परमाणय पूवय त वा ।७.३.२७ नातः परय ।७.३.२८ वाहणय ढे ।७.३.२९ तययय च ।७.३.३० नञः शचीरेकुशलिनपुणानाम् ।७.३.३१ यथातथयथापुरयाेः पयायेण ।७.३.३२ हनताेऽचणलाेः ।७.३.३३ अाताे युक् चकृताेः ।७.३.३४ नाेदााेपदेशय मातयानाचमेः ।७.३.३५ जिनवयाे ।७.३.३६ अरूयीायातां पुाै ।७.३.३७ शाछासाायावेपां युक् ।७.३.३८ वाे वधूनने जुक् ।७.३.३९ ललाेनुलकावयतरयां ेहवपातने ।७.३.४० भयाे हेतभये षुक् ।७.३.४१ फायाे वः ।७.३.४२ शदेरगताै तः ।७.३.४३ हः पाेऽयतरयाम् ।७.३.४४ ययथात् कात् पूवयात इदायसपः ।७.३.४५ न यासयाेः ।७.३.४६ उदचामातः थाने यकपूवायाः ।७.३.४७ भैषाऽजााावानपूवाणामप ।७.३.४८ अभाषतपुंका ।७.३.४९ अादाचायाणाम् ।७.३.५० ठयेकः ।७.३.५१ इससातात् कः ।७.३.५२ चजाेः कु घयताेः ।७.३.५३ यादनां च ।

Page 109: Ashtadhyayi

॥ अयाय ७ ॥ 107

७.३.५४ हाे हतेणेषु ।७.३.५५ अयासा ।७.३.५६ हेरचङ ।७.३.५७ सलटाेजेः ।७.३.५८ वभाषा चेः ।७.३.५९ न ादेः ।७.३.६० अजवृयाे ।७.३.६१ भुजयुाै पायुपतापयाेः ।७.३.६२ याजानुयाजाै याे ।७.३.६३ वेगताै ।७.३.६४ अाेक उचः के ।७.३.६५ य अावयके ।७.३.६६ यजयाचचवचच ।७.३.६७ वचाेऽशदसंायाम् ।७.३.६८ याेयिनयाेयाै शाथे ।७.३.६९ भाेयं भये ।७.३.७० घाेलाेपाे लेट वा ।७.३.७१ अाेतः यिन ।७.३.७२ सयाच ।७.३.७३ लवा दहुदहलहगुहामानेपदे दये ।७.३.७४ शमामानां दघः यिन ।७.३.७५ वुयाचमां शित ।७.३.७६ मः परैपदेषु ।७.३.७७ इषुगमयमां छः ।७.३.७८ पाााथाादायसशदसदांपबजधमितमनयछपयछधाैशीयसीदाः ।७.३.७९ ाजनाेजा ।७.३.८० वादनां वः ।७.३.८१ मीनातेिनगमे ।७.३.८२ मदेगुणः ।७.३.८३ जुस च ।७.३.८४ सावधातकाधधातकयाेः ।७.३.८५ जााेऽवचणङस ।७.३.८६ पुगतलघूपधय च ।७.३.८७ नायतयाच पित सावधातके ।७.३.८८ भूसवाेतङ ।

Page 110: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.३.८९ उताे वृल क हल ।७.३.९० ऊणाेतेवभाषा ।७.३.९१ गुणाेऽपृे ।७.३.९२ तृणह इम् ।७.३.९३ व ईट् ।७.३.९४ यङाे वा ।७.३.९५ ततशयमः सावधातके ।७.३.९६ अतसचाेऽपृे ।७.३.९७ बलं छदस ।७.३.९८ द पयः ।७.३.९९ अायगालवयाेः ।७.३.१०० अदः सवेषाम् ।७.३.१०१ अताे दघाे यञ ।७.३.१०२ सप च ।७.३.१०३ बवचने झयेत् ।७.३.१०४ अाेस च ।७.३.१०५ अाङ चापः ।७.३.१०६ सबुाै च ।७.३.१०७ अबाऽथनाेवः ।७.३.१०८ वय गुणः ।७.३.१०९ जस च ।७.३.११० ऋताे ङसवनामथानयाेः ।७.३.१११ घेङ ित ।७.३.११२ अााः ।७.३.११३ याडापः ।७.३.११४ सवनाः याव ।७.३.११५ वभाषा तीयातृतीयायाम् ।७.३.११६ ङेरााीयः ।७.३.११७ इदुाम् ।७.३.११८ अाैत् ।७.३.११९ अ घेः ।७.३.१२० अाङाे नाऽयाम् ।७.४.१ णाै चङुपधाया वः ।७.४.२ नालाेपशावृदताम् ।७.४.३ ाजभासभाषदपजीवमीलपीडामयतरयाम् ।

Page 111: Ashtadhyayi

॥ अयाय ७ ॥ 109

७.४.४ लाेपः पबतेरायासय ।७.४.५ िततेरत् ।७.४.६ जतेवा ।७.४.७ उऋ त् ।७.४.८ िनयं छदस ।७.४.९ दयतेदग लट ।७.४.१० ऋत संयाेगादेगुणः ।७.४.११ ऋछयॄताम् ।७.४.१२ ां वाे वा ।७.४.१३ केऽणः ।७.४.१४ न कप ।७.४.१५ अापाेऽयतरयाम् ।७.४.१६ ऋशाेऽङ गुणः ।७.४.१७ अयतेथुक् ।७.४.१८ यतेरः ।७.४.१९ पतः पुम् ।७.४.२० वच उम् ।७.४.२१ शीङः सावधातके गुणः ।७.४.२२ अयङ् य ित ।७.४.२३ उपसगाव ऊहतेः ।७.४.२४ एतेल ङ ।७.४.२५ अकृसावधातकयाेदघः ।७.४.२६ ाै च ।७.४.२७ रङ् ऋतः ।७.४.२८ रङ् शयलु ।७.४.२९ गुणाेऽितसंयाेगााेः ।७.४.३० यङ च ।७.४.३१ ई ााेः ।७.४.३२ अय ाै ।७.४.३३च च ।७.४.३४ अशनायाेदयधनाया बुभुापपासागेषु ।७.४.३५ न छदयपुय ।७.४.३६ दरुयुवणयुवृषयितरषयित ।७.४.३७ अाघयात् ।७.४.३८ देवसयाेयजुष काठके ।

Page 112: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

७.४.३९ कयवरपृतनयच लाेपः ।७.४.४० ितयितमाथाम कित ।७.४.४१ शाछाेरयतरयाम् ।७.४.४२ दधातेहः ।७.४.४३ जहाते ।७.४.४४ वभाषा छदस ।७.४.४५ सधतवसधतनेमधतधवधषीय च ।७.४.४६ दाे दद् घाेः ।७.४.४७ अच उपसगाः ।७.४.४८ अपाे भ ।७.४.४९ सः याधातके ।७.४.५० तासयाेलाेपः ।७.४.५१ र च ।७.४.५२ ह एित ।७.४.५३ यीवणयाेदधीवेयाेः ।७.४.५४ सिन मीमाघुरभलभशकपतपदामच इस् ।७.४.५५ अायृधामीत् ।७.४.५६ द इ ।७.४.५७ मुचाेऽकमकय गुणाे वा ।७.४.५८ अ लाेपाेऽयासय ।७.४.५९ वः ।७.४.६० हलादः शेषः ।७.४.६१ शपूवाः खयः ।७.४.६२ कुहाेुः ।७.४.६३ न कवतेयङ ।७.४.६४ कृषेछदस ।७.४.६५दाधितदधितदधषबाेभूततेितेऽलयापनीफणत-्संसिनयदकरकिनदरववताेदवुतत-्

तरतःसरसृपतंवरवृजमृयागनीगतीित च ।७.४.६६ उरत् ।७.४.६७ ुितवायाेः ससारणम् ।७.४.६८ यथाे लट ।७.४.६९ दघ इणः कित ।७.४.७० अतः अादेः ।७.४.७१ ताड् हलः ।

Page 113: Ashtadhyayi

॥ अयाय ७ ॥ 111

७.४.७२ अाेते ।७.४.७३ भवतेरः ।७.४.७४ ससूवेित िनगमे ।७.४.७५ िनजां याणां गुणः ाै ।७.४.७६ भृञामत् ।७.४.७७ अितपपयाे ।७.४.७८ बलं छदस ।७.४.७९ सयतः ।७.४.८० अाेः पुययपरे ।७.४.८१ वितणाेितवितवितवितयवतीनां वा ।७.४.८२ गुणाे युकाेः ।७.४.८३ दघाेऽकतः ।७.४.८४ नीवुंसवंसंसकसपतपदकदाम् ।७.४.८५ नुगताेऽनुनासकातय ।७.४.८६ जपजभदहदशभपशां च ।७.४.८७ चरफलाे ।७.४.८८ उत् परयातः ।७.४.८९ ित च ।७.४.९० रगृदपुधय च ।७.४.९१ काै च ल क ।७.४.९२ ऋत ।७.४.९३ सवघुिन चरेऽनलाेपे ।७.४.९४ दघाे लघाेः ।७.४.९५ अत् ृवरथदतॄपशाम् ।७.४.९६ वभाषा वेचेाेः ।७.४.९७ ई च गणः ।

Page 114: Ashtadhyayi

.. Ashtadhyayi or Sutrapath of Panini ..

॥ अायायी अथवा सूपाठ पाणनीकृत ॥॥ अयाय ८ ॥

८.१.१ सवय े ।८.१.२ तय परमाेडतम् ।८.१.३ अनुदां च ।८.१.४ िनयवीसयाेः ।८.१.५ परेवजने ।८.१.६ समुपाेदः पादपूरणे ।८.१.७ उपययधसः सामीये ।८.१.८ वाादेरामतयासूयासितकाेपकुसनभसनेषु ।८.१.९ एकं बीहवत् ।८.१.१० अाबाधे च ।८.१.११ कमधारयवत् उरेषु ।८.१.१२ कारे गुणवचनय ।८.१.१३ अकृ े यसखयाेरयतरयाम् ।८.१.१४ यथावे यथायथम् ।८.१.१५ ं रहयमयादावचनयुमण-यपायाेगाभयषु ।८.१.१६ पदय ।८.१.१७ पदात् ।८.१.१८ अनुदां सवमपादादाै ।८.१.१९ अामतय च ।८.१.२० युददाेः षीचतथीतीयाथयाेवाावाै ।८.१.२१ बवचने वसाै ।८.१.२२ तेमयावेकवचनय ।८.१.२३ वामाै तीयायाः ।८.१.२४ न चवाहाहैवयुे ।८.१.२५ पयाथैानालाेचने ।८.१.२६ सपूवायाः थमाया वभाषा ।

112

Page 115: Ashtadhyayi

॥ अयाय ८ ॥ 113

८.१.२७ ितङाे गाेादिन कुसनाभीययाेः ।८.१.२८ ितितङः ।८.१.२९ न लट् ।८.१.३० िनपातैयदहतकुवेेकयुम् ।८.१.३१ नह यारे ।८.१.३२ सयं े ।८.१.३३ अााितलाेये ।८.१.३४ ह च ।८.१.३५ छदयनेकमप साकाम् ।८.१.३६ यावथायाम् ।८.१.३७ पूजायां नानतरम् ।८.१.३८ उपसगयपेतं च ।८.१.३९ तपयपयताहैः पूजायाम् ।८.१.४० अहाे च ।८.१.४१ शेषे वभाषा ।८.१.४२ पुरा च परसायाम् ।८.१.४३ नवयनुैषणायाम् ।८.१.४४ कं याेऽनुपसगमितषम् ।८.१.४५ लाेपे वभाषा ।८.१.४६ एहमये हासे ट् ।८.१.४७ जावपूवम् ।८.१.४८ कवृं च चदुरम् ।८.१.४९ अाहाे उताहाे चानतरम् ।८.१.५० शेषे वभाषा ।८.१.५१ गयथलाेटा चेत् कारकं सवायत् ।८.१.५२ लाेट् च ।८.१.५३ वभाषतं साेपसगमनुमम् ।८.१.५४ हत च ।८.१.५५ अाम एकातरमामतमनतके ।८.१.५६ यतपरं छदस ।८.१.५७ चनचदवगाेादतताेडतेवगतेः ।८.१.५८ चादषु च ।८.१.५९ चवायाेगे थमा ।८.१.६० हेित यायाम् ।८.१.६१ अहेित विनयाेगे च ।८.१.६२ चाहलाेप एवेयवधारणम् ।

Page 116: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

८.१.६३ चादलाेपे वभाषा ।८.१.६४ वैवावेित च छदस ।८.१.६५ एकायायां समथायाम् ।८.१.६६ यृायं ।८.१.६७ पूजनात् पूजतमनुदाम् (काादयः) ।८.१.६८ सगितरप ितङ् ।८.१.६९ कुसने च सयगाेादाै ।८.१.७० गितगताै ।८.१.७१ ितङ चाेदावित ।८.१.७२ अामतं पूवम् अवमानवत् ।८.१.७३ नामते समानाधकरणे (सामायवचनम)् ।८.१.७४ (सामायवचन)ं वभाषतं वशेषवचने(बवचनम)् ।८.२.१ पूवासम् ।८.२.२ नलाेपः सवरसंातवधषु कृित ।८.२.३ न मु ने ।८.२.४ उदावरतयाेयणः वरताेऽनुदाय ।८.२.५ एकादेश उदाेनाेदाः ।८.२.६ वरताे वाऽनुदाे पदादाै ।८.२.७ नलाेपः ाितपदकातय ।८.२.८ न ङसबुाेः ।८.२.९ मादपुधाया मताेवाेऽयवादयः ।८.२.१० झयः ।८.२.११ संायाम् ।८.२.१२ अासदवदीववकीवमवमवती ।८.२.१३ उदवानुदधाै च ।८.२.१४ राजवान् साैराये ।८.२.१५ छदसीरः ।८.२.१६ अनाे नुट् ।८.२.१७ नाय ।८.२.१८ कृपाे राे लः ।८.२.१९ उपसगयायताै ।८.२.२० ाे यङ ।८.२.२१ अच वभाषा ।८.२.२२ परे घायाेः ।

Page 117: Ashtadhyayi

॥ अयाय ८ ॥ 115

८.२.२३ संयाेगातय लाेपः ।८.२.२४ रात् सय ।८.२.२५ ध च ।८.२.२६ झलाे झल ।८.२.२७ वादात् ।८.२.२८ इट ईट ।८.२.२९ काेः संयाेगााेरते च ।८.२.३० चाेः कुः ।८.२.३१ हाे ढः ।८.२.३२ दादेधाताेघः ।८.२.३३ वा हमुहणुहणहाम् ।८.२.३४ नहाे धः ।८.२.३५ अाहथः ।८.२.३६ सृजमृजयजराजाजछशां षः ।८.२.३७ एकाचाे बशाे भष् झषतय वाेः ।८.२.३८ दधतथाे ।८.२.३९ झलां जशाेऽते ।८.२.४० झषतथाेधाेऽधः ।८.२.४१ षढाेः कः स ।८.२.४२ रदायां िनाताे नः पूवय च दः ।८.२.४३ संयाेगादेराताे धाताेयवतः ।८.२.४४ वादयः ।८.२.४५ अाेदत ।८.२.४६ याे दघात् ।८.२.४७ याेऽपशे ।८.२.४८ अाेऽनपादाने ।८.२.४९ दवाेऽवजगीषायाम् ।८.२.५० िनवाणाेऽवाते ।८.२.५१ शषः कः ।८.२.५२ पचाे वः ।८.२.५३ ायाे मः ।८.२.५४ याेऽयतरयाम् ।८.२.५५ अनुपसगात् फुीबकृशाेाघाः ।८.२.५६ नुदवदाेदाायाेऽयतरयाम् ।८.२.५७ न यायापॄमूछमदाम् ।८.२.५८ वाे भाेगयययाेः ।

Page 118: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

८.२.५९ भं शकलम् ।८.२.६० ऋणमाधमये ।८.२.६१ नसिनषानुतूतसूतगूतािन छदस ।८.२.६२ ययय कुः ।८.२.६३ नशेवा ।८.२.६४ माे नाे धाताेः ।८.२.६५ वाे ।८.२.६६ ससजुषाे ः ।८.२.६७ अवयाःेतवाःपुराेडा ।८.२.६८ अहन् ।८.२.६९ राेऽसप ।८.२.७० अधरवरयुभयथा छदस ।८.२.७१ भुव महायातेः ।८.२.७२ वसंसवंवनडहां दः ।८.२.७३ ितयनतेः ।८.२.७४ सप धाताे वा ।८.२.७५ द ।८.२.७६ वाेपधाया दघ इकः ।८.२.७७ हल च ।८.२.७८ उपधायां च ।८.२.७९ न भकुराम् ।८.२.८० अदसाेऽसेदादु दाे मः ।८.२.८१ एत ईवचने ।८.२.८२ वाय टे◌ः ुत उदाः ।८.२.८३ यभवादेअशूे ।८.२.८४ दरूातूे च ।८.२.८५ हैहेयाेगे हैहयाेः ।८.२.८६ गुराेरनृताेऽनययायेकैकय ाचाम् ।८.२.८७ अाेमयादाने ।८.२.८८ ये यकमण ।८.२.८९ णवेः ।८.२.९० यायाऽतः ।८.२.९१ ूहेयाैषाैषडावहानामादेः ।८.२.९२ अीेषणे परय च ।८.२.९३ वभाषा पृितवचने हेः ।

Page 119: Ashtadhyayi

॥ अयाय ८ ॥ 117

८.२.९४ िनगृानुयाेगे च ।८.२.९५ अाेडतं भसने ।८.२.९६ अयुं ितङ् अाकाम् ।८.२.९७ वचायमाणानाम् ।८.२.९८ पूव त भाषायाम् ।८.२.९९ ितवणे च ।८.२.१०० अनुदां ाताभपूजतयाेः ।८.२.१०१ चदित चाेपमाऽथे युयमाने ।८.२.१०२ उपरवदासीदित च ।८.२.१०३ वरतमाेडतेऽसूयासितकाेपकुसनेषु ।८.२.१०४ याऽऽशीःैषेषु ितङ् अाकाम् ।८.२.१०५ अनययाप ायानयाेः ।८.२.१०६ ुतावैच इदतुाै ।८.२.१०७ एचाेऽगृयादरूातूेपूवयाधयादुरयेदतुाै ।८.२.१०८ तयाेवावच संहतायाम् ।८.३.१ मतवसाे सबुाै छदस ।८.३.२ अानुनासकः पूवय त वा ।८.३.३ अाताेऽट िनयम् ।८.३.४ अनुनासकात् पराेऽनुवारः ।८.३.५ समः सट ।८.३.६ पुमः खयपरे ।८.३.७ नछयशान् ।८.३.८ उभयथ ।८.३.९ दघादट समानपदे ।८.३.१० नॄन् पे ।८.३.११ वतवान् पायाै ।८.३.१२ कानाेडते ।८.३.१३ ढाे ढे लाेपः ।८.३.१४ राे र ।८.३.१५ खरवसानयाेवसजनीयः ।८.३.१६ राेः सप ।८.३.१७ भाेभगाेऽघाेऽपूवय याेऽश ।८.३.१८ याेलघुयतरः शाकटायनय ।८.३.१९ लाेपः शाकयय ।

Page 120: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

८.३.२० अाेताे गायय ।८.३.२१ उञ च पदे ।८.३.२२ हल सवेषाम् ।८.३.२३ माेऽनुवारः ।८.३.२४ नापदातय झल ।८.३.२५ माे राज समः ाै ।८.३.२६ हे मपरे वा ।८.३.२७ नपरे नः ।८.३.२८ ाेः कुटक् शर ।८.३.२९ डः स धुट् ।८.३.३० न ।८.३.३१ श तक् ।८.३.३२ ङमाे वादच ङमुयम् ।८.३.३३ मय उञाे वाे वा ।८.३.३४ वसजनीयय सः ।८.३.३५ शपरे वसजनीयः ।८.३.३६ वा शर ।८.३.३७ कुवाेः XकXपाै च ।८.३.३८ साेऽपदादाै ।८.३.३९ इणः षः ।८.३.४० नमपुरसाेगयाेः ।८.३.४१ इददुपुधय चाययय ।८.३.४२ ितरसाेऽयतरयाम् ।८.३.४३ तरित कृवाेऽथे ।८.३.४४ इससाेः सामये ।८.३.४५ िनयं समासेऽनुरपदथय ।८.३.४६ अतः कृकमकंसकुपाकुशाकणीवनययय ।८.३.४७ अधःशरसी पदे ।८.३.४८ ककादषु च ।८.३.४९ छदस वाऽाेडतयाेः ।८.३.५० कःकरकरितकृधकृतेवनदतेः ।८.३.५१ पयाः परावयथे ।८.३.५२ पाताै च बलम् ।८.३.५३ षाः पितपुपृपारपदपयपाेषेषु ।८.३.५४ इडाया वा ।८.३.५५ अपदातय मूधयः ।

Page 121: Ashtadhyayi

॥ अयाय ८ ॥ 119

८.३.५६ सहेः साडः सः ।८.३.५७ इकाेः ।८.३.५८ नुवसजनीयशयवायेऽप ।८.३.५९ अादेशयययाेः ।८.३.६० शासवसघसीनां च ।८.३.६१ ताैितयाेरेव षययासात् ।८.३.६२ सः वदवदसहीनां च ।८.३.६३ ासतादवायेऽप ।८.३.६४ थाऽऽदवयासेन चायासय ।८.३.६५ उपसगात् सनाेितसवितयितताैितताेभितथासेनय-सेधसचसवाम् ।

८.३.६६ सदरतेः ।८.३.६७ तेः ।८.३.६८ अवाालबनावदयूयाेः ।८.३.६९ वे वनाे भाेजने ।८.३.७० परिनवयः सेवसतसयसवुसहसुवाम् ।८.३.७१ सवादनां वाऽवायेऽप ।८.३.७२ अनुवपयभिनयः यदतेराणषु ।८.३.७३ वेः कदेरिनायाम् ।८.३.७४ परे ।८.३.७५ परकदः ायभरतेषु ।८.३.७६ फुरितफुलयाेिनिनवयः ।८.३.७७ वेः कातेिनयम् ।८.३.७८ इणः षीवंल टां धाेऽात् ।८.३.७९ वभाषेटः ।८.३.८० समासेऽु लेः सः ।८.३.८१ भीराेः थानम् ।८.३.८२ अेः तताेमसाेमाः ।८.३.८३ याेितरायुषः ताेमः ।८.३.८४ मातृपतृयां वसा ।८.३.८५ मातःपतयामयतरयाम् ।८.३.८६ अभिनसः तनः शदसंायाम् ।८.३.८७ उपसगादुयामतयपरः ।८.३.८८ सविनदुयः सपसूितसमाः ।८.३.८९ िननदयां ातेः काैशले ।

Page 122: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

८.३.९० सूं ितणातम् ।८.३.९१ कपलाे गाेे ।८.३.९२ ाेऽगामिन ।८.३.९३ वृासनयाेवरः ।८.३.९४ छदाेना च ।८.३.९५ गवयुधयां थरः ।८.३.९६ वकुशमपरयः थलम् ।८.३.९७ अबाबगाेभूमसयापिकुशेकुशु म-पुपरमेबहदययः थः ।८.३.९८ सषामादषु च ।८.३.९९ एित संायामगात् ।८.३.१०० नाा ।८.३.१०१ वात् तादाै तते ।८.३.१०२ िनसतपतावनासेवने ।८.३.१०३ युतःवतःपादम् ।८.३.१०४ यजुयेकेषाम् ।८.३.१०५ ततताेमयाेछदस ।८.३.१०६ पूवपदात् ।८.३.१०७ सञः ।८.३.१०८ सनाेतेरनः ।८.३.१०९ सहेः पृतनतायां च ।८.३.११० न रपरसृपसृजपृशपृहसवनादनाम् ।८.३.१११ सापदााेः ।८.३.११२ सचाे यङ ।८.३.११३ सेधतेगताै ।८.३.११४ िततधिनतधाै च ।८.३.११५ साेढः ।८.३.११६ तुसवुसहां चङ ।८.३.११७ सनाेतेः यसनाेः ।८.३.११८ सदवाेः परय लट ।८.३.११९ िनयभयाेऽावये वा छदस ।८.४.१ रषायां नाे णः समानपदे ।८.४.२ अु वाु यवायेऽप ।८.४.३ पूवपदात् संायामगः ।८.४.४ वनं पुरगामकासकाशारकाकाेटराऽेयः ।

Page 123: Ashtadhyayi

॥ अयाय ८ ॥ 121

८.४.५ िनरतःशरेाकायखदर-पयूायाेऽसंायामप ।८.४.६ वभाषाैषधवनपितयः ।८.४.७ अाेऽदतात् ।८.४.८ वाहनमाहतात् ।८.४.९ पानं देशे ।८.४.१० वा भावकरणयाेः ।८.४.११ ाितपदकातनुवभषु च ।८.४.१२ एकाजुरपदे णः ।८.४.१३ कुमित च ।८.४.१४ उपसगादसमासेऽप णाेपदेशय ।८.४.१५ हनुमीना ।८.४.१६ अािन लाेट् ।८.४.१७ नेगदनदपतपदघुमायितहतयाितवािताितसाित-वपितवहितशायितचनाेितदेधषु च ।८.४.१८ शेषे वभाषाऽकखादावषात उपदेशे ।८.४.१९ अिनतेः ।८.४.२० अतः ।८.४.२१ उभाै सायासय ।८.४.२२ हतेरपूवय ।८.४.२३ वमाेवा ।८.४.२४ अतरदेशे ।८.४.२५ अयनं च ।८.४.२६ छदयृदवहात् ।८.४.२७ न धातथाेषुयः ।८.४.२८ उपसगाद् बलम् ।८.४.२९ कृयचः ।८.४.३० णेवभाषा ।८.४.३१ हल इजुपधात् ।८.४.३२ इजादेः सनुमः ।८.४.३३ वा िनंसिनिनदाम् ।८.४.३४ न भाभूपूकमगमयायीवेपाम् ।८.४.३५ षात् पदातात् ।८.४.३६ नशेः षातय ।८.४.३७ पदातय ।८.४.३८ पदयवायेऽप ।

Page 124: Ashtadhyayi

॥ अायायी अथवा सूपाठ पाणनीकृत ॥

८.४.३९ ाऽऽदषु च ।८.४.४० ताेः ुना ुः ।८.४.४१ ुना ुः ।८.४.४२ न पदातााेरनाम् ।८.४.४३ ताेः ष ।८.४.४४ शात् ।८.४.४५ यराेऽनुनासकेऽनुनासकाे वा ।८.४.४६ अचाे रहायां े ।८.४.४७ अनच च ।८.४.४८ नादयााेशे पुय ।८.४.४९ शराेऽच ।८.४.५० िभृितषु शाकटायनय ।८.४.५१ सव शाकयय ।८.४.५२ दघादाचायाणाम् ।८.४.५३ झलां जश् झश ।८.४.५४ अयासे च ।८.४.५५ खर च ।८.४.५६ वाऽवसाने ।८.४.५७ अणाेऽगृयानुनासकः ।८.४.५८ अनुवारय यय परसवणः ।८.४.५९ वा पदातय ।८.४.६० ताेल ।८.४.६१ उदः थाताेः पूवय ।८.४.६२ झयाे हाेऽयतरयाम् ।८.४.६३ शछाेऽट ।८.४.६४ हलाे यमां यम लाेपः ।८.४.६५ झराे झर सवणे ।८.४.६६ उदाादनुदाय वरतः ।८.४.६७ नाेदावरताेदयमगायकायपगालवानाम् ।८.४.६८ अ अ इित ।

इित

Original from TeX Users Group Eighth Annual: Conference Pro-ceedingsMeeting, Seattle, August 24-26, 1987, TeXniques no. 5,

Page 125: Ashtadhyayi

॥ अयाय ८ ॥ 123

(Providence, 1988), p. 11.Proofread by Dhananjay Vaidya dvaidya1@at@ jhmi.edu and Arun

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. Ashtadhyayi or Sutrapath of Panini ..was typeset on August 26, 2015

Please send corrections to [email protected]