Top Banner
『比較論理学研究』第 6 広島大学比較論理学プロジェクト研究センター 研究成果報告書(2008) チャンドラキールティの自性理解 一不可言なる自性一本 田村 「自性(svabhava )は害在する」 1 <一切法無 自性〉を基本命題とする中観派の学匠チャンド ラキールテイ(Candra rti,ca. 600 650 )は、『プ ラサンテパダー』 Prasannapadii, Pras )第 15 において、このように言明する。「存在する J 言明されるところの自性は、法性(dharmat 司・ 空性(siinyat め・真知(ta atii )等であると説明さ れる2 森山口978:254 ]は、チャンドラキールティが 「『自性』を何らかの形で承認する」言及をして いることを、また、斎藤[1981 ]は、「Candrakirti は〈自性 svabhiiva )の概念を、〈中略〉、無自性、 空性、真知等のシノニムとして肯定的に採用」 していることを指摘する。そして、岸根[2001: 116 ]は、「諸存在のあるがままの自性というも のをストレートに認め、それを勝義として捉え る点にチャンドラキールティの勝義解釈の特 色を見出すことが可能である」と述べる。これ ら諸研究が指摘するように、チャンドラキール テイは法性・空性等を自性として理解し、その 法性・空性等としての自性(以下、便宜上自性 1と表記する)を認める。 ところで、金子[1997:47 ]は「チャンドラキー ・本稿の執筆にあたり、道本聖子氏(広島大学学部生) と多くの有益な議論を交わすことができた。ここに感謝 の意を表したい。 I 自性に関して次のように述べられている。 Pras264.3 4:yady apy evarp. tathiipi srotfi:iiim uttriisaparivarjaniirtharp. sarp.vftyii samaropya tad astiti br m 功/;本稿ではこの記述 に関して詳細な考察を試みる。 2 本稿 3.2 を参照。 昌己 ルティ(Candra rti,600 650 )の思想は、ナー ガールジュナが否定した自性を、全く肯定し た上で無自性説を展開する‘非我説’である」と 論じる。しかし、この主張は、「チャンドラキー ルテイはナーガールジュナが否定した自性を全 く肯定した J という前提がそもそも妥当しな い。この点は本稿の考察により明らかとなるだ ろう。 チャンドラキールティの自性理解を明らかに する上で、自性 1 に関する以下の二つの記述に 注目すべきである。 (A: Pras 264.3-4) natadtinacii.pinii.stisvariipata I yadyapy evaiμ tathii.pi sro 苛ゆn uttriisapariv jan th 1 Satμηtyii. samii.ropya tad asuti briima ち/ (B: Pras 265.7 8) sa cai a bhiivii.niim utpii.dii.tmaka svabhiivo 'kimcittveniibhii.vamii.tratvad asvabhii.va eveti lqtvii nasti bhiivasvabhiiva iti v eyam// 記述 Aは、自性 1に関して、「それは存在する」 と言明する箇所であり、また、記述 Bは、自性 1 と〈一切法無自性〉の関係を述べる箇所であ る。これらの記述は、自性 l に関するチャンド ラキールティのある一貫した理解を示している 点で重要である。それは、「自性 1 はいかなる 規定性も持たず不可言である」という理解であ る。先行研究ではこの点は考慮されていない。 チャンドラキールティは、実はそうした理解を 前提として記述 A,B を提示し、見事に〈一切 法無自性〉を論じているのである。 本稿の目的は、上記の記述 A,Bを詳細に検 -73-
11

チャンドラキールティの自性理解 一不可言なる自性 … vyutpatter yaJ:i lqtak時padarth均sa loke naiva svabhava iti vyapadisyate /4 tadyatha apam au将ya.qi...

Mar 29, 2018

Download

Documents

ngohuong
Welcome message from author
This document is posted to help you gain knowledge. Please leave a comment to let me know what you think about it! Share it to your friends and learn new things together.
Transcript
  • 6

    2008)

    svabhava 1

    Candrarti,ca.600650

    Prasannapadii,Pras 15

    J

    dharmat

    siinyattaatii

    2

    978:254

    1981Candrakirti

    svabhiiva

    2001:

    116

    1

    1997:47

    I Pras264.34: yady apy evarp. tathiipi srotfi:iiim uttriisaparivarjaniirtharp. sarp.vftyii samaropya tad astiti brm

    23.2

    Candrarti,600650

    J

    1

    (A: Pras 264.3-4)

    na tad tina cii.pi nii.sti svariipataIyady apy evai tathii.pi sron uttriisaparivjanth1Sattyii. samii.ropya tad asuti briima

    (B: Pras 265.78)

    sa caiabhiivii.niim utpii.dii.tmaka svabhiivo

    'kimcittveniibhii.vamii.tratvad asvabhii.va eveti

    lqtvii nasti bhiivasvabhiiva iti veyam//

    A1

    B1

    l

    1

    A,B

    A,B

    -73 -

  • 6

    1

    Nagarjuna,ca. 150

    250 r Millamadhyamakaki'iriki'i,MMK 152cd

    30

    1.1

    Pras 260.4 9: iha hi svo bhavaJ:i svabhava

    iti vyutpatter yaJ:i lqtak padarth saloke naiva svabhava iti vyapadisyate /4 tadyatha apam auya.qi dhatupisacaprayatnanipaditakarke-1anadinii!1 padmaragadibhiivas ca I

    yas tv alqtakasasvabhavas tadyatha a-gner auyaf!ljatanii!1 padmaragadiniif!l padmragadisvabhavas ca, sa hi te~iif!l padarthantara-

    saqiparkjanitatvatsvabhava ity ucyate II tad evam alqtakaJ:i svabhava iti lokavyavaha

    vyavasthite vayam idanim brumo

    svabhava(svabhiiva (krtaka-padarthasvabhava( dhatupisaca )5

    3 Ames[19821986: 58-621991;2001: 1121997

    ~em.; om. I Pras 5dhiitupisacanorsgyur mkhan

    J193819672001:1121988 12Dharmagrags)

    alqtaka[-

    pada a

    svabhava

    svabhava

    (lokavyavahara

    svabhavaalqtaka[-

    padfutha

    (padarthantarasaPkjanita

    J(sva-

    bhava

    kft:aka-padartha)

    svabhavasvobhaval,i

    svakft:aka

    hpadartha

    1.2

    MMK 152 cd

    ,ak~GIJGffkii LT145.3-5: dhiitur gairikiidis tena nipiiditaIkarketanamai;ie padmariigiiditi bhiivaIpisacena ca manu~yasya tathabhavasvabhiivaIkalpitiidi

    A

    i

  • MMK XV 2cd: alqtrimsvabhavohi nirapekparatra ca II

    svabhava

    alqtrima (paratra

    nirapeka

    fsvabhava

    Pras 262.12-263.1: iha svo bhaval). svabhiiva iti

    yasya padarthasya yadliyarpriiparp tat tasya

    svabhiiva iti vyapadisyate I

    (sva(bhiivasvabhiiva

    pada)X

    Iyariipa)YX

    svabhava

    atmiya-riipa

    2 cdA

    alqtrima)6Bparatra

    nirapek~a)7

    Pras 263.5264.2: yatas caitad evam ato yad

    evagnel). kiilatraye 'py avyabhiciiri nijarp riipam,

    6Pras 263.1-2: yad yasylilqtrimar, yat tu krtrimar na tat tasyiitmiyar tadyathiipiim auyam/YXYX YX YX

    7Pras 263.2-3: yac ca yasyiiyattar tad api tadiitmiyar,

    tadyathii sve bhrtysvanidhaniini I yat tu yasya parayattar na tat tasyiitmiyar, tadyathii tavatkalikaycitakamasva-tan ml YXXYX YX XYXasvatantra)tiivatkiilicitakaJ)

    alqtrimar8 piirv.nabhiitva9 pascad y nabha-

    vati, yac ca hetupratyay.pekat na bhavaty

    apam auyavatpariiviiravad dirghahrasvavad vii,

    tat svabhiiva iti vyapadisyate II

    (1

    na)

    2

    alqtrima

    3

    (123

    AB

    8pamrtfimarem.; riipam akrtfima111, Pras Pr as

    yadrtrimar nijarriipamimar,apurvam u93s:s84585 [1967:2751988:435 [1988:254

    MMKXV2cdakrtfimapatranirapek~a MMKXV 2cdXJ.tmiya-rpaJ (l)X23nijar riipamJ

    agnkiilatrayePYavyabhiciiriXiitmiya-panijarpamakrtrimarpiirvamabhiitvii pasciid na bhavatiPras263.4-5Pvamabhiitvpasciidutpiidena lqtakatvCPras D89a45:gang gi phyirdi de ltar yin pa dei phyir I

    dus gsum du yang me la mi khrul pa gnyug mai ngoboma bcos pa I gang zhig sngar ma byung ba las phyisbyung ba ma yin pa I gang zhig chu'i tsha baam I tshu rol dang pha rol lam I ring po dang thung ngu ltar rgyu dang rkyen la ltos pa dang bcas par ma gyur pa gang yin pa de rang bzhin yin

    par brjod do II 9piirvam abhiitvii de Jong [1978]; piirva[m a]bhiitvii Pras

    75-

  • 6

    X X

    (l)XX

    (2

    (3

    1.1

    ( alqtaka[ -pada

    (padfuthantarasatparkaj anita

    .rtrima

    paratranirapek~a)

    2

    2

    Pras 260.9-13: ... yad etad au1yaqitad apy agne!)

    svabhavo na bhavafiti g~hyataJ!l lqtakatvat I iha

    mai:ilndhanadityasamagamad arai:iinirghar~ai:iades

    cagner hetupratyayasapek~ataivopalabhyate, na

    cagnivyatiriktam auyaJ!lsaJ!lbhavati I tasmad

    auyam api hetupratyayajanitaJ!l, tatas ca

    lqtakaJ!l, Iqtakatvac capam auyavatsvabhavo

    na bhavafiti sphu~am avaslyate II

    mai:ii)

    100

    3 2

    A110

    10Pras 263.3-5: yatas caivarp krtrimasya parasiipekasyaca svabhiivatvarp neHarp, ata evauyamagner hetupratyayapratibaddhatviit piirvam abhiitvii pasciid utpiidena kftakatviic ca na svabhiiva iti yujyate I 1991

    PrasBJA 2

    11Pras 264.2-3: kirp khalu [agn tad ittharp svariipam asti II svariipa

    76 -

  • A Schayer[ 1931

    [19381967Ames[19821988

    1988 Tanji[2000

    Ames[1982Tai[2000

    3.1 A

    na tad asti na capi nasti svan1pat Iyady apy evaip. tapisrotj'm ut saparivarjanara:rsa:rv.rtya samaropya tad asfili briim

    Schayer [1931: 63]: [Wir antworn:]mit Hin-blick auf sein Eigenwesen (svarapatas) ist das Feuer weder seiend noch nicht seiend. Nur um die Horer nicht zu erschrecken, lehren wir im metaphorischen Sinne (= sa'!'-vr.a samiiropya = die Attribute der relativen Wirklichkeit auf das Absolute ilbertragend), da6 das Feuer (als beson-dere Realitiit) wirklich ist.

    938:585

    1967:275

    Ames [ 1982: 168]: It neither exists, nor does it not exist, by intrinsic nature (na tadasti [sic] na ciipi nasti svarapa Althoughisis] so, neverie-less, in order to avoidightening[our] hearers, we sayatit exists, having imputed [it] as con-ventional reality (sa7f1.vrtya samiiropya).

    1988:435

    [1988:254sa:rvrtyasamaropya

    Tai[2000: 362]: That (real nature) is neither ex-

    istent nor inexistent as a substance (svarapatati).

    Even if it is so, nonetheless with the puoseof

    dispelling the fears of the audience, we sayreal

    nature] exists" by means of samiiropa as a conven-

    tion (samvrti).

    Anatad asti

    na capi nasti svapatal)

    Schayertad

    dasFeuer.

    12

    tad

    svapat Schayer

    Ames

    Ames

    Ames [1982: 171]: In the conventional view of

    the world, whatever exists is an entity possess-

    ing svabhiiva. Thus to lack svabhiiva is to be

    nonexistent. Moreover, existence and nonexis-

    tence are correlative concepts; the nonexistence of

    some thing stands in contrast to the existence of

    others. What Candrakirti is pointing out isif

    there is no svabhiiva, then there is no existence

    by means of svabhava; and then r~lative to what

    are things lacking svabhiiva nonexistent? Thus

    the whole conventional understanding of existence

    dnonexistence by intrinsic nature' is wrong.

    Ames

    existence

    non-existence

    svariipatasatad

    asti na capi niisti

    12

    -77-

  • 6

    13

    [2000: 363

    Iteexpressioneitherbeing nor norbeinghere) means the inexpressibility of reality, empti-

    ness.

    m tad asti na capi nasti

    svapataQ

    1

    yadyapyasfiti bmaQ

    J(tad ti

    tadastiti

    bm

    sarpvrtyasamaropya

    A 1

    3.2

    1

    1

    Pras 264.1265.2:yadi khalu tad adhyaropato14 bhavadbhir asyucyate kidrsarp. tat I ya sa dharmiiQiiip dharmati:i nama saiva tatsvariiparp. I atha keyarp. dharmliQiiip dharmata, dharmliQliip

    svabhavaIkoyaip svabhava prakrtiIka ceyaip prakr yeyaipnyataI keyaip sunyata, nai~svabhavyarp. I kim idaip nai~svabhavyarp., tathata I keya~ tathata, tathlibhavo 'vikaritvaip sadaiva sthayita I sarvafa anutpada15 eva hy

    agnyadinaip paranirapektvadakrtrimatvat sva-bhava ity ucyate II

    13 TaiI

    ude Jong [1978]; adhyaropiid Pras 15sarvaa anutpada de Jong [1978]; sarvadanutpiida Pras

    dharmatasvarupasvabhavaprakrtinyatnaisvabhavyatathat

    tathabhava

    avikaritatva

    sadaiva

    sthayit

    anutpada

    dharmatasunyatataata)

    MMKXVIII7

    Pras

    Pras 364.1214:yasmiid anutpannaniruddha ni-rvQamiva dharmatii dharmasvabhavo dharma-prakrtir vyavasiipitiitasmiin na taacittar pravartate I cittasyapravrttau ca kuto nimittadhyaroptadabhavatkuto vacaip pravrtti

    dharmasvabhava

    dharmaprakrti

    anutpanna

    aniruddha

    r(Lankiivatiirasiitra16

    16Pras

    t

  • Pras 262.67:tatha I svabhavanutpttirp. sarp.dhaya mahamate maya sarvadharrila anutpanna ity ukta

    iti vistaral) II

    svabhavanut

    sarp.dhaya

    17

    xJ

    3.3 1

    samaropa

    18

    Pras 264.6-7: anakyadharmasya srutikadesanii ca ka I sruyate desyate ciipi samropiid

    anaksarah II

    anak~adharma

    samiiropa

    3.4 MMK

    LAS76.2-3 tenocyatenutpanna niJ:isvabhavIanutpttiqi saqidhaya mahamate niJ:isvabhlivliJ:i sarvasvabhlivliJ:i

    17Pras Pras504.10: ya ca svabhlive[n]linutpattiJ:i sa siinyatli II

    IK BodhicavatiirapaikiiBCAP365.9-10

    XVIII 7 E

    Pras 364.810:yadi cittasya kascid gocar syiittaakirp.cin nimittam adhyiiropya syiid viiciirp.

    pratiIyadii tu citt yaviayaeviinupapannas tadii kva nimittiidhyiiropo yena viicppravrttil)

    syiit II

    nimitta

    nirnitta

    pravftti

    nimitta

    1J

    1

    3.5 1

    Anatad asti na capi nii.sti svupataJ:t

    svariipatas

    svfipa

    2

    2

    79

  • 6

    A MMKXXII11

    Pras264.8-10

    MMK XXII 11nyam iti na vaktavyam

    asunyam iti va bhavet I ubhayaqi nobhayaqi ceti prjfiaptyarthaqitu kathyate //

    19

    pr aptyartham

    20

    MMKXXII11

    natad asti na capi nasti svapataJ:i

    MMKXXII 11d

    Pras 444.3-6: kiqi tv anukte yathavadavasthitaqi

    svabhavaqi pratipatta pratipattuqi na samartha iti I ato vayam apy aropato vyavaharasatya eva sthitva

    vyavahararthaqi vineyajananurodhena sunyam ity

    api brum asunyamity api sunyasunyam ity api naiva sunyaqi nasunyam ity api bruma

    19 Pras446.15-17: tatra yathopavaf9itena nyayena yatha siinyatvadikaf!l catu~~ayaf!l prakftya sante ni~svabhavtathagate na saf!lbhavati I evaf!l saivata:slisvatlidikam api catu~iayam atra na saf!lbhavati I

    MMKXXIII 1 MMKXVIII 8 MMKXVIII8: sarvaf!1 tathyaf!l na vtathyaf!ltathyarp catathyam eva ca I naivlitathyarp naiva tathyam etad buddhlinusasanam II

    20 Pras

    yathavadavasthita

    svabhliva

    aropa

    ( vyavaharasatya

    yathavadavasthita-svabhava

    l

    A 1

    1

    4

    A1

    B

    B Schayer[1931

    [19381967]Ames [19821988

    1988Ames[1982)

    4.1 B

    sa caiabhavanam anutpadatmak svabhavokiqicittvenabhavamatratvad asvabhiiva eveti lqtvli nasti bhavasvabhava iti vijfieyam //

    Schayer [1931: 64]: Nun ist dieser, mit dem

    Nicht-Entstehen identische (anutpadatmaka) sva-

    bhtiva der bhtivas zugleich ein reines Nichtsein

    (abhava-matra), und zwar in diesem Sinne, daB

    er keine besondere (= unabhangige = an sich

    seiende) Realitat ist (= im Sinne des Nicht-Irgend-

    Etwas-Seins = akirricitvena [sic]). Deshalb ist der [absolute, monistische] svabhtiva eine Nega-

    tion des [pluralistischen] svabhava, und in diesem

    -80

  • Sinne muB auch unsereiese,daB der svabhiiva der bhiivas irreal ist, verstanden werden.

    1938:585586

    1967:276

    Ames [1982: 170]: And that svabhava of entities, [which is] of the naof non-origination, is -be-

    cause of being a mere non-entity, since it is noing at all -just non-svabhava.ierefore,it should be understood thereis no svabhiiva of entities.

    1988:437

    1988:255akirpcittvii [sic

    iqicittvena

    B1 1a-svabhava)212

    (1akirpcittveniibhava-

    miitratviid

    Schayer

    Ames

    21asvabhiiva Bv. l

    akicit)

    abhiiva

    2 Ames[1982

    A

    B

    Ames [1982: 173]: Similarly, we may suppose

    that the statement that svabhiiva exists is de-

    signed here, as in the Madhyamakiivatlira, to dis-

    pel any tendency to nihilistic negation (apaviida)

    of things. The statement that there is no svabhiiva

    is designed to counter the opposite tendency to

    make the fact thingslack svabhiiva itself a

    thing.

    AmesJ

    Ames

    (positive qualityim-

    plicit condition22

    Ames [1982: 173174]:Thus the statement that

    svabhiiva does not exist means that none of the

    qualities of things can be their svabhiiva, since

    things, and therefore all their qualities, are con-

    tingent and dependent oil causes and conditions.

    22 Ames [1982: 173]: To begin with, it seems to be implicit in what Candrakrrti has said that the svabhava of an entity is normally considered to be some positive quality, rather than the mere absence of a quality. Moreover, we haveex-plicit definition of svabhava as norcontingentand withotdependence on another.

  • 6

    ... Thus the fact of the absence of svabhava satis-

    fies the explicit part of the definition of svabhli.va !

    However, it differs from such candidates for sva-

    bhava as the heat of fire in two ways: (1) Be-

    ing purely negative, it does not satisfy the implicit

    condition that svabhava be a positive quality. (2) It

    is not a quality of things, but a fact about qualities

    of things, namely, that none of them are svabhli.va.

    Ames

    thequalities of things

    J

    (fact

    (1

    2

    Ames

    1 Ames

    B

    4.2 akiqicittva

    xy

    x

    1

    l

    2 1

    2

    1

    1

    1

    1J

    B1

    nastibhavasvabhav

    B

    1

    s A,B

    J

    A,B

    21

    BCAP Bodhicaryli.vatli.rapjika (Praj karamati):Louis de la Vallee Poussin, ed. Bodhicaryli.-vatli.rapaiijikti.: Prajiiakaramti's Commentary to the Bodhicaryiivatli.ra of {:li.ntideva. Biblio-thecalndica983, 1031, 1090, 1126, 1139, 1305,

    1399. Culcutta, 19011904.

    LAS La.nkli.vatli.rasiitra: Bunyiu Nao,ed. The L kti.vatli.raSiitra. Kyoto:

    The Otani University Press, 1923.

    *LT *Lak~ar_iafa (Dharma grags): see Yonezawa [2006].

    23

    (abhlivaBhartrhari2006:48, fn.3

    LOO

  • MMK Mulamadhyamakakiirikil (Nagarjuna): J.W.de Jong, ed. NagaunaMulamadhyamakakarikiifl. Adyar Library Series 109. Madras, 1977.

    Pras Prasannapada (Candrakirti): Louis de la Val-lee Poussin, ed. Millamadhyamakakariksde Niigiirjuna avec la Prasannapadii Commentaire de Candrak'frti. BibliothcaBuddhica 4. St. Pe-tersburg, 19031913.

    D Prasannapadii. (Candrakirti). Tibetan Translation. D3860.

    Ames, William L.

    1982The Notion of svabhiiva in theThought of C drakirtiJournalof Indian Philosophy 10: 161-177.

    de Jong, J. W.

    1978 Iranian Journal 20: 25-59, 217-252.

    Schayer, Stanislaw

    1931 Ausgewiihlte Kapitel aus der Prasannapadii (V, XVII, XIII, XIY, XV, XVI): Einleitung, Uber-setzung und Anmerkungen. w Krakowie: Nakladem PolskiAkaiUmiej~tnosci.

    Tanji, Teruyoshi

    2000On Samaropabingthe Relationship of the Buddhas Silence and His reaching In Wisdom, Compassion, and the Search for Un-derstanding, ed. b~ Jonathan A. Silk, 347-368. Honolulu: University of Hawaii Press.

    Yonezawa, Yoshiyasu

    2006Lalcyana!fkii: Sanskrit Notes on the Prasa-nnapada (3 Journal of Naritasan Institute

    for Buddhist Studies 29: 135-163.

    2006 VP3.3.61-64 1:

    47-71

    1986 19:4974

    1938 556628

    1988

    1997 30:(47)-(67)

    1992 Candrakirti 40-1:(114)-(116)

    2001

    1981 CandrakirtiJr 292:156157

    1967

    2 : 269286

    1988

    1979 r 27-2:252255

    -83